||śrī gaṇeśāya namaḥ||
|| oṁ krūrakrudhām atha karābhihatāṃsakūṭam
ullāsitabhru
kuṭi dantavighaṭṭitauṣṭham_|
teṣām anekavidhaghoravikāraceṣṭa-
mātāmradṛṣṭi
sadasi sphuritaṃ tadāsīt_||1||
vinyastapādabharakampitakuṭṭimāgra-
māghaṭṭanāvi
ghaṭitāmalamaulibandham_|
krodhas sabhāṃ nyaviśatāṅgadakoṭilagna-
visrastakoma
ladugūladaśaṃ smarāreḥ||2||
vakṣassthalī gaṇapateḥ kupitasya hāra-
cchedocchaladba
halamauktikapaṅktir ādhāt_|
prāg vidrutāṅkaśaraṇāgataśatrulakṣmī-
svedodabindu
bisaracchuriteva śobhām||3||
chāyaṃ kiranmalinitāmbaradigvibhāgām
āvirbha
vadbhrukuṭibhaṅgabhayānakena|
vaktreṇa kālamusulas sakalāriloka-
saṃhārirātri
ghaṭanām iva kartum aicchat_||4||
saṃrambhagarbhagurumanyumanāś cakāra
huṅkārabhairava
ravaṃ yudhi vīrabhadraḥ|
jṛmbhāvikāsivikaṭānanakandarāba-
bhāgāntarālakuhara
pratiśabdadīrgham_||5||
uddāmaroṣabharanirbharabhairavīya-
bhīyantraṇārahitahu
ṅkṛtanādasāndrāḥ|
aṃsasthalābhihatitāraravā bhaṭṭānāṃ
saṃdhiṃ kathañcid abhidanna diva
spṛthivyoḥ||6||
cikṣepa pāṇikamalena ruṣā vinūdha
viṣyandisāndramakarandavi
līnabhṛṅgām_|
kaṇṭhasrajaṃ ratarasāgataśatrulakṣmī-
līlāvighātarabhasād iva megha
nīlaḥ||7||
krūrakrudhaẖ karatalena lalāṭapaṭṭam
āpāṭalaṃ malayatas sapadi trimūrteḥ|
ālakṣyatopari tṛtīyavilocanasya
bhrūmañjarīva navadhūmaśikhotpatantī||8||
ji
hmībhavadbhrukuṭipāṭalarāgadṛṣṭi-
tiryagvivṛttavadanaṃ hasitāṃśugauraḥ|
śauryoṣmaṇā
prathitasāranirargalena
bhasmībhavann iva bhujaś śikhināluloke||9||
vaktraṃ dadhaddaśanadaṃśabhayādivāṃśu
kampākulādharadalasthiti vajramuṣṭiḥ|
dordaṇḍamāhata ka
reṇa surāribhaṅga-
saṃrambharāgavikasatpulakaprabandhaḥ||10||
śvāsānilā natamu
khasya karābhighāta-
bhinnāvaniprakaṭarandhrapathapraviṣṭāḥ|
pātālagarbhanalinī
manalasya cakru-
ruddhūtaśeṣaphaṇapāṇḍurapuṇḍarīkām_||11||
uttaṃsapuṣpanava
kesarasāndradhūli-
piṅgīkṛto madhumadena papāta bhṛṅgaḥ|
nirmathnatas sapadi bhṛṅgi
riṭerlalāṭa-
mūrdhvākṣitāraka ivāgniśikhāpiśaṅgaḥ||12||
roṣāruṇīkṛtadṛ
śo naḍakūbarasya
huñkāradhūmapaṭalīṃ mukharandhrabhāgāt_
daityādhirājakavalī
karaṇādareṇa
kṛtyām ivaikṣata janas sahasotpatantīm_||13||
kaṇṭhāvalambi
makarandarasātipāna-
visrambhamantharavilīnaśilīmukhaugham_|
dṛptārisaṃ
śayajalāśayakuñjarasya
bhāti sma śṛṅkhala ivotpaladāma jiṣṇoḥ||14||
niryannakhāṃśusalilaughakṛtābhiṣekem (?)
ekaṃ sahāyam anaghaṃ yudhi manyamānaḥ|
bāhudrumaṃ karatalena parāmamarṣa
durdharṣamūrtiratha karṣitasarvalokaḥ||15||
preṅkhallalāṭakaṣaṇotthitasāndradhūma-
lekhānuṣaṅgakṛtalānakabandhamokṣa
m_|
tigmāṃśubimbamasudarśabhayaṅkaraika-
mūrtis sumūrtiradadarśadakarśitaśrīḥ||
16||
anyonyagāḍhamalanena rarāja dhūma-
varticchaṭā karapuṭādviyadutpatantī|
īṣadvinidradalamaṇḍalapuṇḍarīka-
kośodarādbhramarapaṅktir ivāgnikasya||
17||
krodheśvarasya ca kirīṭakapālapaṅktir
ūrdhvekṣaṇānalaśikhāpaṭalāvama
rṣāt_|
saṃhārabhānukaratāpitaśailakūṭa-
ṭāṅkāratāraravamasphuṭaduttamāṅge||
18||
niśśeṣamākulitaśeṣaśarīranāla-
māghūrṇamānavikaṭābhrapalāśaṣa
ṇḍam_|
caṇḍeśvarasya saruṣo bhuvanāravindam
uṣṇoṣṇaniśśvasitatāpavaśenamamlau||19||
sasvedaśīkaram akampata tālaketu-
rātāmratālutalabhīṣaṇajṛmbhavaktraḥ|
sa
ṅkalpanirjitapurassthitavairilakṣmī-
gāḍhopagūhanarasāduta tīvramanyuḥ||20||
tiryagvivartitamukhasya lulāyaketoḥ
hāsacchaṭādhavalabhāsmanabhakticitraḥ|
bāhurjayadviradahasta ivārarāja
pīnāṃsakūṭavikaṭonnatakumbhapīṭhaḥ||21||
sasyandire sadasi gharmajalāni sāndra-
sindūratāmramukharāgarucaḥ prakopāt_
sandehitendukiraṇāṅkuragaurabhāra-
hārācchabindupaṭalāni sunandakasya||22||
caṇḍe ca śukrudhuṣi taccaraṇātibhāra-
khedākulonnamitapīvaradīrghadoṣṇā|
śeṣeṇa kuñcitakarālaphaṇāsahasra-
vistraṃsinī kṣitirabhāritarāṃ kathañci
t_||23||
kruddhaṃ mayūrapatiketanamaṃśujālair
na dvādaśāpi kakubhoparidīptaya
ntaḥ|
saṃhāravāsaram ivātanudunnirīkṣa-
rūpaṃ vilocanasahasraruco nu cakruḥ||24||
kṣuṇṇāṅgadāruṇaśilāśakalotthasāndra-
dhūlicchaṭāpaṭalakuṅkumapaṅkacarcā|
pañcākṣakopavikṛtiẖ kṛtamaṇḍaneva
sasvedaśīkarakaṇotkaramauktikāsī
t||25||
diṇḍeḥ sphuliṅgakaṇikā nikarāẖ kiradbhir
anyonyapāṇimalanotthi
tadhūmadigdhaiḥ|
nāploṣi dhūrjaṭisadaḥ katham apy athaurva-
saṃvāditāṃ vidadhataḥ pa
ruṣākṣipātaiḥ||26||
viṣyandamānaghanagharmakaṇāvakīrṇam
ucchvāsikuṅkuma
vilepanam agnidhāmnaḥ|
vibhrāntatārakaviśaṅkaṭaśātakaumbha-
śailādhirājaka
ṭakaśriyam āpa vakṣaḥ||27||
niṣpiṣṭahāravidhutoddhatadhūlipuñja-
bhasmacchaṭā
bhir aruṇacchavilocanaśrīḥ|
kṣmāmaṇḍalaṃ jvara ivākulayāṃ cakāra
durvāra
kopavikṛtis sadasi trimūrdhā||28||
bhāsvatphaṇāmaṇikaṇojjvalavahniśūrṇā-
kalmāṣitāmbaratalānmukharandhrabhāgāt_|
valmīkakūṭakuharāduragā ivā
gni-
ketornirīyuratha huṅkṛtadhūmadaṇḍāḥ||29||
āmardakasya suravairivimardi
no pi|
dikkāminīmukhanavāgurupattralekhā|
huṅkāradhūmapaṭalī bhuvanāravi
nda-
kośodarabhramarapaṅktir adhatta śobhām||30||
krodhāvapiṣṭaśaśabhṛtkiraṇaccha
ṭācha-
hārāvalīvilulitāgniśikhasya dhūliḥ|
saṃrambhavibhramadiśāmuvi
jṛmbhamāṇa-
lakṣmīkapolatalarodhrarajaśchaṭāsīt_||31||
jyotiṣmataḥ śikhaśi
khānikurumbapiṅga-
jihmotkaṭabhrukuṭibhaṅgabhayaṅkaratviṭ_|
sāmbhobharasthira
taḍidguṇameghaśobhi
vaktraṃ vilokya sabhayā bibhayāṃ babhūve||32||
tārasya tāratara
huṅkṛtiroṣagarbhāṃ
vinyasyato gnikapiśāṃ dṛśamāśu tiryak_
tattāpayogagali
tātanupatrabhaṅga-
hemāṅgadāṃsaśikharo bhujadaṇḍa āsīt_||33||
niśśeṣam ekaka
valagrahasauṣṭhavena
mṛtyor iva tribhuvanaṃ saruṣo jiraghatsoḥ|
jṛmbhāvikāsi vadanaṃ vikarālajihmam
ālokya saṃsadi vijihvalur asya lokāḥ||34||
niśśaṅkahu
ṅkṛtakṛṣāṇukaṇāvakīrṇa-
vistīrṇatāmratalatāluvijṛmbhamāṇam_
sandhyā
pi śaṅgamaruṇāṃśuśikhāvamarṣa-
śoṇagrahaṃ nabha ivorjitavaktram āsīt_||35||
jṛmbhāvikāsi mukham agnimukhasya tāmra-
jihvākarālavikaṭasphuṭadantamā
lam_|
reje mbarīṣam iva nirgatavahniheti-
paṅktipratiṣṭhadhavalodaralājagarbha
m_||36||
dīrghaṃ viniśśvasati bindukinīprasūna-
visṛṣṭapāṭaladṛśi triśi
khe samanyau|
āsannam eva bhuvanapralayāvatāram
ābaddhavepathuramanyata rājalo
kaḥ||37||
keyūracakradalanocchalitendranīla-
khaṇḍāvalī karatalābhihatāṃ
sabhitteḥ|
kālasya kuṭṭimatalāmburuhopakāra-
gandhākulabhramarasaṃhativibhra
m ābhūt_||38||
saṃśūrṇitāṅgadakarālakarāhatāṃsa-
kūṭotthaniṣṭhuravirāvavipū
ritāśam_|
akrodhi bodhitasurāsvaracakravāla-
saṃhāradurdharaparākramamantakena||
39||
caṇḍānanasya karatāḍanakhaṇḍyamāna-
keyūraratnakaṇakoṇakaṇatkṛtiśru
t_|
daityakṣayādhikasaroṣakṛtāntadanta-
saṅghaṭṭabhairavaravānukṛtiṃ cakāra||40||
āghātabhagnavikaṭavraṇakandharāṃsa-
kūṭocchalacchithilitāṅgadadoḫpracaṇḍaḥ|
mṛtyor iva pratikṛtiḫ praśukopa kopa-
kampākulotpulakapīnakapolabhittiḥ||41||
cakrāyudhaṃ sapadi cukrudhivāṃsamaṃsa-
kūṭāvamardamṛditormikapāṇiyugmam_|
saṃhārabhāskaradurīkṣyamukhaṃ nirīkṣya
no sasmarus svam api jātabhiyaḥ suraughāḥ||42||
cakre diśo ditisutāhavasāvaleha-
hāsollasaddaśanadīdhiticakravālaḥ|
vyaṅgyāhitapralayapaiśunajṛmbhaṇāyā-
kāṇḍe tarūtthakusumā iva nīlavajraḥ||43
saṃrambhiṇaś śikhitam asya puraḥ prakīrṇāṃ
huṅkāravahnikaṇasantatimattum ai
cchat_|
krīḍāśukaś śikhibhuvaḫ paripākatāmra-
piṇḍīrapiṅgakaṇaśaṅki vi
mugdhacetāḥ||44||
piṅgekṣaṇasphurad akalkamarīcivalka-
dulkāgnidāhabhaya
viklavatām ivāptam_|
bhrūbhaṅgapuñjitam adhatta lalāṭapaṭṭam
āghaṭṭya kuṭṭima
talaṃ caraṇena nandī||45||
uttānavaktrakuharotthitayāṭṭahāsa-
hāsatviṣā ka
luṣayā bibharāṃ babhūve|
preṅkhatyanargalarasātalagarbhanirya-
dinduprabhādhavalaśeṣaśarīralakṣmīḥ||46||
romāñcapūritavikampikapolabhāgam
udvartamānapuṭatā
ravipāṭalākṣam_
vaktraṃ vidaṣṭavikaṭauṣṭhavikṛṣṭanāsam
udbhrūvibhaṅgam abhṛtā
ruṇam abhraketuḥ||47||
saṃprāpya saṃhananamāhavagāḍharāgam
ujjṛmbhitas sapadi roṣa
ivaiṣa sākṣāt_
pātālagahvaragabhīraravāvamarda-
pārṣṇiprahāravidhurāmacaka
mpadurvīm_||48||
paryantabhāgavikasatpulakaṃ babhāra
hetivraṇaṃ saghanagharma
jalaṃ jayantaḥ|
stokāvaśiṣṭajalatīravirūḍhabāla-
śaṣpāṅkurahradasarūpa
m uraḥsthalena||49||
vyāvṛttivegaviśarārukarālahāra-
tārāvakīrṇamaṇiku
ṭṭim apṛṣṭabhāgaḥ|
visraṃsitoḍugaṇaśāritabhūmipīṭha-
saṃhāramārutavilāsa
m asāv alāsīt_||50||
sāmarṣaharṣabharapārṣadapārṣṇipāṇi-
līlābhighāta
vidhurā dharaṇī rarāṇa|
pātālatāluni sasambhramanāgabhīru-
garbhapragalbhavi
nipātanaghoraghoṣam_||51||
keyūracakranikarais tridaśādhipānā-
maṃsāvama
rdapatitair maṇikuṭṭimorvī|
reje purandarakareritavajrapāta-
vicchinnapakṣati
puṭair iva bhudharāṇām_||52||
daityapratāpaśikhiśāntim iva kṣaṇena
kartuṃ viśa
ṅkaṭalalāṭataṭasthalībhyaḥ|
te gharmaśīkarakaṇaprakarān salīlam
ākṛṣya ka
rkaśaruṣaḥ cakaruẖ karāgraiḥ||53||
jṛmbhāvikāsaghaṭanāvikaṭair apāṅga-
paryantani
ryadatanujvalanasphuliṅgaiḥ|
vaktrair gaṇādhipatayas saruṣaḥ kṣaṇena
dikcakramatra
siṣateva karāladaṃṣṭraiḥ||54||
teṣāṃ vivartanabhareṇa parasparāṃsa-
kūṭāvaghaṭṭaghaṭa
nādalitāṅgadānām_
sastraṃsire vikaṭakuṭṭimasīmri rugṇa-
bandhās saroṣakarapeṣa
bhiyeva hārāḥ||55||
līlāvalokitakarālakṛpāṇapaṭṭa-
paryākulotpulakaka
ñcukalokapālam_
niṣprakramaṃ pracukupe kapilaiẖ kapola-
bhāgaiẖ kapālisa
dasīti gaṇādhināthaiḥ||56||
pratyāsīdat pārṣaṇdaśvāsahelākṣiptakṣmābhṛtkūṭa
ṭāṅkāraghorāḥ|
gaurībhartuḥ kliṣṭasatvā sabhā sā dadhre kalpāpāyavelānukāram_||
57||
vispaṣṭamuṣṭikarasampuṭapiṣṭahāra-
muktāphaloddhutaparāgavipāṇḍurāgraiḥ|
meghāvasānadivasairiva nākasadbhir
astokakoparacitasthitibhir babhūve||58||
anyonyapāṇimalanakṣatapadmarāga-
ratnormikoddhataparāgakaṇaiś cakāra|
brāhmī jagatkapiśatākhiladikprabhāta-
veleva phullakamalā karadhūlipuñjaiḥ||59||
krodhodgatākṛṣakṛṣānuśikhāsahasra-
niryāsabhāsvaritarūkṣakaṭākṣamokṣaiḥ|
tryakṣā
kṛtiḥ kṣaṇamadīpi jagattrayolkā-
daṇḍair iva tridaśasambhramamākṣipadbhiḥ||60||
cakraṃ
surāhitacamūgalacakravāla-
cchedābhilāṣarabhasād bhramayāṃ cakāra|
caṇḍī ka
rālasaralā ngulikoṭibhāga-
lagnaṃ kare śravaṇapūram ivājilakṣmyāḥ||61||
dali
tam asuracakrakrodhasaṃrambhagarbhaṃ
karakamalavidarbhaṃ vaiṣṇavī tatra dadhre|
vigalita
makarandaṃ padmarāgormikāgra-
kṣatividhutapiśaṅgacchāyadhūlicchalena||62||
bhruku
ṭikuṭilitabhrūvibhramavyājacañca-
ccaṭulamadhupaveṇībandham ādhatta tāmram_
mukha
m akhilavipakṣakṣodasaṃrambhalakṣmī-
karakisalayalīlāpaṅkajaṃ bhadrakālī||
63||
itthaṃ hāroddalanavigalattāramuktāphalaugha-
jyotiścakrākramaṇaśabalān ku
rvatī digvibhāgān_
sā veleva kṣubhitaviṣamā ratnarāśes tadānīṃ
sthāṇorgarjadgaṇa
patiśatollolajālā sabhāsīt_||
iti rājānaratnākaraviracite haravijaye
mahākāvye sabhākṣobhavarṇano nāma saptamas sargaḥ||