Stein 187 Śc [description of manuscript] [author] [commentator] Haravijaya [title of commentary] [Sanskrit in Latin script.] HV-only Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

||śrī gaṇeśāya namaḥ||

|| oṁ krūrakrudhām atha karābhihatāṃsakūṭam ullāsitabhrukuṭi dantavighaṭṭitauṣṭham_| teṣām anekavidhaghoravikāraceṣṭa- mātāmradṛṣṭi sadasi sphuritaṃ tadāsīt_||1|| vinyastapādabharakampitakuṭṭimāgra- māghaṭṭanāvighaṭitāmalamaulibandham_| krodhas sabhāṃ nyaviśatāṅgadakoṭilagna- visrastakomaladugūladaśaṃ smarāreḥ||2|| vakṣassthalī gaṇapateḥ kupitasya hāra- cchedocchaladbahalamauktikapaṅktir ādhāt_| prāg vidrutāṅkaśaraṇāgataśatrulakṣmī- svedodabindubisaracchuriteva śobhām||3|| chāyaṃ kiranmalinitāmbaradigvibhāgām āvirbhavadbhrukuṭibhaṅgabhayānakena| vaktreṇa kālamusulas sakalāriloka- saṃhārirātrighaṭanām iva kartum aicchat_||4|| saṃrambhagarbhagurumanyumanāś cakāra huṅkārabhairavaravaṃ yudhi vīrabhadraḥ| jṛmbhāvikāsivikaṭānanakandarāba- bhāgāntarālakuharapratiśabdadīrgham_||5|| uddāmaroṣabharanirbharabhairavīya- bhīyantraṇārahitahuṅkṛtanādasāndrāḥ| aṃsasthalābhihatitāraravā bhaṭṭānāṃ saṃdhiṃ kathañcid abhidanna divaspṛthivyoḥ||6|| cikṣepa pāṇikamalena ruṣā vinūdha viṣyandisāndramakarandavilīnabhṛṅgām_| kaṇṭhasrajaṃ ratarasāgataśatrulakṣmī- līlāvighātarabhasād iva meghanīlaḥ||7|| krūrakrudhaẖ karatalena lalāṭapaṭṭam āpāṭalaṃ malayatas sapadi trimūrteḥ| ālakṣyatopari tṛtīyavilocanasya bhrūmañjarīva navadhūmaśikhotpatantī||8|| jihmībhavadbhrukuṭipāṭalarāgadṛṣṭi- tiryagvivṛttavadanaṃ hasitāṃśugauraḥ| śauryoṣmaṇā prathitasāranirargalena bhasmībhavann iva bhujaś śikhināluloke||9|| vaktraṃ dadhaddaśanadaṃśabhayādivāṃśu kampākulādharadalasthiti vajramuṣṭiḥ| dordaṇḍamāhata kareṇa surāribhaṅga- saṃrambharāgavikasatpulakaprabandhaḥ||10|| śvāsānilā natamukhasya karābhighāta- bhinnāvaniprakaṭarandhrapathapraviṣṭāḥ| pātālagarbhanalinīmanalasya cakru- ruddhūtaśeṣaphaṇapāṇḍurapuṇḍarīkām_||11|| uttaṃsapuṣpanavakesarasāndradhūli- piṅgīkṛto madhumadena papāta bhṛṅgaḥ| nirmathnatas sapadi bhṛṅgiriṭerlalāṭa- mūrdhvākṣitāraka ivāgniśikhāpiśaṅgaḥ||12|| roṣāruṇīkṛtadṛśo naḍakūbarasya huñkāradhūmapaṭalīṃ mukharandhrabhāgāt_ daityādhirājakavalīkaraṇādareṇa kṛtyām ivaikṣata janas sahasotpatantīm_||13|| kaṇṭhāvalambimakarandarasātipāna- visrambhamantharavilīnaśilīmukhaugham_| dṛptārisaṃśayajalāśayakuñjarasya bhāti sma śṛṅkhala ivotpaladāma jiṣṇoḥ||14|| niryannakhāṃśusalilaughakṛtābhiṣekem (?) ekaṃ sahāyam anaghaṃ yudhi manyamānaḥ| bāhudrumaṃ karatalena parāmamarṣa durdharṣamūrtiratha karṣitasarvalokaḥ||15|| preṅkhallalāṭakaṣaṇotthitasāndradhūma- lekhānuṣaṅgakṛtalānakabandhamokṣam_| tigmāṃśubimbamasudarśabhayaṅkaraika- mūrtis sumūrtiradadarśadakarśitaśrīḥ||16|| anyonyagāḍhamalanena rarāja dhūma- varticchaṭā karapuṭādviyadutpatantī| īṣadvinidradalamaṇḍalapuṇḍarīka- kośodarādbhramarapaṅktir ivāgnikasya||17|| krodheśvarasya ca kirīṭakapālapaṅktir ūrdhvekṣaṇānalaśikhāpaṭalāvamarṣāt_| saṃhārabhānukaratāpitaśailakūṭa- ṭāṅkāratāraravamasphuṭaduttamāṅge||18|| niśśeṣamākulitaśeṣaśarīranāla- māghūrṇamānavikaṭābhrapalāśaṣaṇḍam_| caṇḍeśvarasya saruṣo bhuvanāravindam uṣṇoṣṇaniśśvasitatāpavaśenamamlau||19|| sasvedaśīkaram akampata tālaketu- rātāmratālutalabhīṣaṇajṛmbhavaktraḥ| saṅkalpanirjitapurassthitavairilakṣmī- gāḍhopagūhanarasāduta tīvramanyuḥ||20|| tiryagvivartitamukhasya lulāyaketoḥ hāsacchaṭādhavalabhāsmanabhakticitraḥ| bāhurjayadviradahasta ivārarāja pīnāṃsakūṭavikaṭonnatakumbhapīṭhaḥ||21|| sasyandire sadasi gharmajalāni sāndra- sindūratāmramukharāgarucaḥ prakopāt_ sandehitendukiraṇāṅkuragaurabhāra- hārācchabindupaṭalāni sunandakasya||22|| caṇḍe ca śukrudhuṣi taccaraṇātibhāra- khedākulonnamitapīvaradīrghadoṣṇā| śeṣeṇa kuñcitakarālaphaṇāsahasra- vistraṃsinī kṣitirabhāritarāṃ kathañcit_||23|| kruddhaṃ mayūrapatiketanamaṃśujālair na dvādaśāpi kakubhoparidīptayantaḥ| saṃhāravāsaram ivātanudunnirīkṣa- rūpaṃ vilocanasahasraruco nu cakruḥ||24|| kṣuṇṇāṅgadāruṇaśilāśakalotthasāndra- dhūlicchaṭāpaṭalakuṅkumapaṅkacarcā| pañcākṣakopavikṛtiẖ kṛtamaṇḍaneva sasvedaśīkarakaṇotkaramauktikāsīt||25|| diṇḍeḥ sphuliṅgakaṇikā nikarāẖ kiradbhir anyonyapāṇimalanotthitadhūmadigdhaiḥ| nāploṣi dhūrjaṭisadaḥ katham apy athaurva- saṃvāditāṃ vidadhataḥ paruṣākṣipātaiḥ||26|| viṣyandamānaghanagharmakaṇāvakīrṇam ucchvāsikuṅkumavilepanam agnidhāmnaḥ| vibhrāntatārakaviśaṅkaṭaśātakaumbha- śailādhirājakaṭakaśriyam āpa vakṣaḥ||27|| niṣpiṣṭahāravidhutoddhatadhūlipuñja- bhasmacchaṭābhir aruṇacchavilocanaśrīḥ| kṣmāmaṇḍalaṃ jvara ivākulayāṃ cakāra durvārakopavikṛtis sadasi trimūrdhā||28|| bhāsvatphaṇāmaṇikaṇojjvalavahniśūrṇā- kalmāṣitāmbaratalānmukharandhrabhāgāt_| valmīkakūṭakuharāduragā ivāgni- ketornirīyuratha huṅkṛtadhūmadaṇḍāḥ||29|| āmardakasya suravairivimardino pi| dikkāminīmukhanavāgurupattralekhā| huṅkāradhūmapaṭalī bhuvanāravinda- kośodarabhramarapaṅktir adhatta śobhām||30|| krodhāvapiṣṭaśaśabhṛtkiraṇacchaṭācha- hārāvalīvilulitāgniśikhasya dhūliḥ| saṃrambhavibhramadiśāmuvijṛmbhamāṇa- lakṣmīkapolatalarodhrarajaśchaṭāsīt_||31|| jyotiṣmataḥ śikhaśikhānikurumbapiṅga- jihmotkaṭabhrukuṭibhaṅgabhayaṅkaratviṭ_| sāmbhobharasthirataḍidguṇameghaśobhi vaktraṃ vilokya sabhayā bibhayāṃ babhūve||32|| tārasya tāratarahuṅkṛtiroṣagarbhāṃ vinyasyato gnikapiśāṃ dṛśamāśu tiryak_ tattāpayogagalitātanupatrabhaṅga- hemāṅgadāṃsaśikharo bhujadaṇḍa āsīt_||33|| niśśeṣam ekakavalagrahasauṣṭhavena mṛtyor iva tribhuvanaṃ saruṣo jiraghatsoḥ| jṛmbhāvikāsi vadanaṃ vikarālajihmam ālokya saṃsadi vijihvalur asya lokāḥ||34|| niśśaṅkahuṅkṛtakṛṣāṇukaṇāvakīrṇa- vistīrṇatāmratalatāluvijṛmbhamāṇam_ sandhyāpi śaṅgamaruṇāṃśuśikhāvamarṣa- śoṇagrahaṃ nabha ivorjitavaktram āsīt_||35|| jṛmbhāvikāsi mukham agnimukhasya tāmra- jihvākarālavikaṭasphuṭadantamālam_| reje mbarīṣam iva nirgatavahniheti- paṅktipratiṣṭhadhavalodaralājagarbham_||36|| dīrghaṃ viniśśvasati bindukinīprasūna- visṛṣṭapāṭaladṛśi triśikhe samanyau| āsannam eva bhuvanapralayāvatāram ābaddhavepathuramanyata rājalokaḥ||37|| keyūracakradalanocchalitendranīla- khaṇḍāvalī karatalābhihatāṃsabhitteḥ| kālasya kuṭṭimatalāmburuhopakāra- gandhākulabhramarasaṃhativibhram ābhūt_||38|| saṃśūrṇitāṅgadakarālakarāhatāṃsa- kūṭotthaniṣṭhuravirāvavipūritāśam_| akrodhi bodhitasurāsvaracakravāla- saṃhāradurdharaparākramamantakena||39|| caṇḍānanasya karatāḍanakhaṇḍyamāna- keyūraratnakaṇakoṇakaṇatkṛtiśrut_| daityakṣayādhikasaroṣakṛtāntadanta- saṅghaṭṭabhairavaravānukṛtiṃ cakāra||40|| āghātabhagnavikaṭavraṇakandharāṃsa- kūṭocchalacchithilitāṅgadadoḫpracaṇḍaḥ| mṛtyor iva pratikṛtiḫ praśukopa kopa- kampākulotpulakapīnakapolabhittiḥ||41|| cakrāyudhaṃ sapadi cukrudhivāṃsamaṃsa- kūṭāvamardamṛditormikapāṇiyugmam_| saṃhārabhāskaradurīkṣyamukhaṃ nirīkṣya no sasmarus svam api jātabhiyaḥ suraughāḥ||42|| cakre diśo ditisutāhavasāvaleha- hāsollasaddaśanadīdhiticakravālaḥ| vyaṅgyāhitapralayapaiśunajṛmbhaṇāyā- kāṇḍe tarūtthakusumā iva nīlavajraḥ||43 saṃrambhiṇaś śikhitam asya puraḥ prakīrṇāṃ huṅkāravahnikaṇasantatimattum aicchat_| krīḍāśukaś śikhibhuvaḫ paripākatāmra- piṇḍīrapiṅgakaṇaśaṅki vimugdhacetāḥ||44|| piṅgekṣaṇasphurad akalkamarīcivalka- dulkāgnidāhabhayaviklavatām ivāptam_| bhrūbhaṅgapuñjitam adhatta lalāṭapaṭṭam āghaṭṭya kuṭṭimatalaṃ caraṇena nandī||45|| uttānavaktrakuharotthitayāṭṭahāsa- hāsatviṣā kaluṣayā bibharāṃ babhūve| preṅkhatyanargalarasātalagarbhanirya- dinduprabhādhavalaśeṣaśarīralakṣmīḥ||46|| romāñcapūritavikampikapolabhāgam udvartamānapuṭatāravipāṭalākṣam_ vaktraṃ vidaṣṭavikaṭauṣṭhavikṛṣṭanāsam udbhrūvibhaṅgam abhṛtāruṇam abhraketuḥ||47|| saṃprāpya saṃhananamāhavagāḍharāgam ujjṛmbhitas sapadi roṣa ivaiṣa sākṣāt_ pātālagahvaragabhīraravāvamarda- pārṣṇiprahāravidhurāmacakampadurvīm_||48|| paryantabhāgavikasatpulakaṃ babhāra hetivraṇaṃ saghanagharmajalaṃ jayantaḥ| stokāvaśiṣṭajalatīravirūḍhabāla- śaṣpāṅkurahradasarūpam uraḥsthalena||49|| vyāvṛttivegaviśarārukarālahāra- tārāvakīrṇamaṇikuṭṭim apṛṣṭabhāgaḥ| visraṃsitoḍugaṇaśāritabhūmipīṭha- saṃhāramārutavilāsam asāv alāsīt_||50|| sāmarṣaharṣabharapārṣadapārṣṇipāṇi- līlābhighātavidhurā dharaṇī rarāṇa| pātālatāluni sasambhramanāgabhīru- garbhapragalbhavinipātanaghoraghoṣam_||51|| keyūracakranikarais tridaśādhipānā- maṃsāvamardapatitair maṇikuṭṭimorvī| reje purandarakareritavajrapāta- vicchinnapakṣatipuṭair iva bhudharāṇām_||52|| daityapratāpaśikhiśāntim iva kṣaṇena kartuṃ viśaṅkaṭalalāṭataṭasthalībhyaḥ| te gharmaśīkarakaṇaprakarān salīlam ākṛṣya karkaśaruṣaḥ cakaruẖ karāgraiḥ||53|| jṛmbhāvikāsaghaṭanāvikaṭair apāṅga- paryantaniryadatanujvalanasphuliṅgaiḥ| vaktrair gaṇādhipatayas saruṣaḥ kṣaṇena dikcakramatrasiṣateva karāladaṃṣṭraiḥ||54|| teṣāṃ vivartanabhareṇa parasparāṃsa- kūṭāvaghaṭṭaghaṭanādalitāṅgadānām_ sastraṃsire vikaṭakuṭṭimasīmri rugṇa- bandhās saroṣakarapeṣabhiyeva hārāḥ||55|| līlāvalokitakarālakṛpāṇapaṭṭa- paryākulotpulakakañcukalokapālam_ niṣprakramaṃ pracukupe kapilaiẖ kapola- bhāgaiẖ kapālisadasīti gaṇādhināthaiḥ||56|| pratyāsīdat pārṣadaśvāsahelākṣiptakṣmābhṛtkūṭaṭāṅkāraghorāḥ| gaurībhartuḥ kliṣṭasatvā sabhā sā dadhre kalpāpāyavelānukāram_||57|| vispaṣṭamuṣṭikarasampuṭapiṣṭahāra- muktāphaloddhutaparāgavipāṇḍurāgraiḥ| meghāvasānadivasairiva nākasadbhir astokakoparacitasthitibhir babhūve||58|| anyonyapāṇimalanakṣatapadmarāga- ratnormikoddhataparāgakaṇaiś cakāra| brāhmī jagatkapiśatākhiladikprabhāta- veleva phullakamalā karadhūlipuñjaiḥ||59|| krodhodgatākṛṣakṛṣānuśikhāsahasra- niryāsabhāsvaritarūkṣakaṭākṣamokṣaiḥ| tryakṣākṛtiḥ kṣaṇamadīpi jagattrayolkā- daṇḍair iva tridaśasambhramamākṣipadbhiḥ||60|| cakraṃ surāhitacamūgalacakravāla- cchedābhilāṣarabhasād bhramayāṃ cakāra| caṇḍī karālasaralā ngulikoṭibhāga- lagnaṃ kare śravaṇapūram ivājilakṣmyāḥ||61|| dalitam asuracakrakrodhasaṃrambhagarbhaṃ karakamalavidarbhaṃ vaiṣṇavī tatra dadhre| vigalitamakarandaṃ padmarāgormikāgra- kṣatividhutapiśaṅgacchāyadhūlicchalena||62|| bhrukuṭikuṭilitabhrūvibhramavyājacañca- ccaṭulamadhupaveṇībandham ādhatta tāmram_ mukham akhilavipakṣakṣodasaṃrambhalakṣmī- karakisalayalīlāpaṅkajaṃ bhadrakālī||63|| itthaṃ hāroddalanavigalattāramuktāphalaugha- jyotiścakrākramaṇaśabalān kurvatī digvibhāgān_ sā veleva kṣubhitaviṣamā ratnarāśes tadānīṃ sthāṇorgarjadgaṇapatiśatollolajālā sabhāsīt_||

iti rājānaratnākaraviracite haravijaye mahākāvye sabhākṣobhavarṇano nāma saptamas sargaḥ||