saptamaḥ sargaḥ |
krūrakrudhām atha karābhihatāṃsakūṭa-
m ullāsitabhrukuṭi dantavighaṭṭitauṣṭham |
teṣām anekavidhaghoravikāraceṣṭa-
m ātāmradṛṣṭi sadasi sphuritaṃ tad āsīt || 1 ||
etādṛśi mahimni skandhayoḥ saṃbhavati ke dviṣanto nāma te ya evaṃvidhaviruddhācaraṇe
vyāpṛtā ity aho vṛthānayoḥ pīnatvam ity āśayena śūrāṇām aṃsaśikharāhananam | raṇakaṇḍūbhareṇa
vā | sphuritaṃ vikṣobhaḥ || 1 ||
vinyastapādabharakampitakuṭṭimāgra-
m āghaṭṭanāvighaṭitāmalamaulibandham|
krodhaḥ sabhāṃ nyaviśatāṅgadakoṭilagna-
visrastakomaladukūladaśaṃ smarāreḥ || 2 ||
2 ||
vakṣaḥsthale gaṇapateḥ kupitasya hāra-
cchedocchaladbahalamauktikapaṅktir ādhāt |
prāgvidrutāṅkaśaraṇāgataśatrulakṣmī-
svedodabindubisaracchuriteva śobhām || 3 ||
prāk_ pūrvam akṛte 'pi raṇe vidrutā bhayāt palāyitā
|| 3 ||
chāyāṃ kiranmalinitāmbaradigvibhāgā-
m āvirbhavadbhrukuṭibhaṅgabhayānakena |
vaktreṇa kālamusalaḥ sakalāriloka-
saṃhārarātrighaṭanām iva kartum aicchat || 4 ||
kālamusalādayo gaṇāḥ | arisṛṣṭeḥ saṃhārārthaṃ rātrir atra kālarajanī | tasyāḥ
saṃhārakatvāt_ || 4 ||
saṃrambhagarbhagurumanyumanāś cakāra
huṃkārabhairavaravaṃ yudhi vīrabhadraḥ |
jṛmbhāvikāsivikaṭānanakaṃdarārdha-
bhāgāntarālakuharapratiśabdadīrgham || 5 ||
yudhi saṃrambhā yuddhaviṣayā āṭopās taiḥ || 5 ||
uddāmaroṣabharanirbharabhairavīya-
bhīyantraṇārahitahuṃkṛtanādasāndrāḥ |
aṃsasthalābhihatitāraravā bhaṭānāṃ
saṃdhiṃ kathaṃcid abhidan na divaspṛthivyoḥ || 6 ||
bhairavīyā hara
saṃbandhinī | divaspṛthivyor iti................................. || 6 ||
cikṣepa pāṇikamalena ruṣā vilūya
viṣyandisāndramakarandavilīnabhṛṅgām |
kaṇṭhasrajaṃ ratarasāgataśatrulakṣmī-
līlāvighātarabhasād iva meghanīlaḥ || 7 ||
7
||
krūrakrudhaḥ karatalena lalāṭapaṭṭa-
m āpāṭalaṃ malayataḥ sadasi trimūrteḥ |
ālakṣyatopari tṛtīyavilocanasya
bhrūmañjarīva navadhūmaśikhotpatantī || 8 ||
8 ||
jihmībhavadbhrukuṭipāṭalarāgadṛṣṭi-
tiryagvivṛttavadanaṃ hasitāṃśugauraḥ |
śauryoṣmaṇā prathitasāranirargalena
bhasmībhavann iva bhujaḥ śikhināluloke || 9 ||
9 ||
vaktraṃ dadhad daśanadaṃśabhayād ivāśu
kampākulādharadalasthiti vajramuṣṭiḥ |
dordaṇḍam āhata kareṇa surāribhaṅga-
saṃrambharāgavikasatpulakaprabandhaḥ || 10 ||
10 ||
śvāsānilā natamukhasya karābhighāta-
bhinnāvaniprakaṭarandhrapathapraviṣṭāḥ |
pātālagarbhanalinīm analasya cakru-
r uddhūtaśeṣaphaṇapāṇḍurapuṇḍarīkām || 11 ||
pātālagarbha eva nalinī tām analakarābhighātabhinnāyā bhuvo viva
reṇa praviṣṭāḥ śvasitamaruto nirdhūtaśeṣaphaṇaśvetapadmāṃ vidadhuḥ || 11 ||
uttaṃsapuṣpanavakesarasāndradhūli-
piṅgīkṛto madhumadena papāta bhṛṅgaḥ |
nirmathnataḥ sapadi bhṛṅgiriṭer lalāṭa-
m ūrdhvākṣitāraka ivāgniśikhāpiśaṅgaḥ || 12 ||
12 ||
roṣāruṇīkṛtadṛśo naḍakūbarasya
huṃkāradhūmapaṭalīṃ mukharandhrabhāgāt |
daityādhirājakavalīkaraṇādareṇa
kṛtyām ivaikṣata janaḥ sahasotpatantīm || 13 ||
naḍakūbaro
harasya suhṛdo dhanadasya sutaḥ | kṛtyā mahotpātakṛddevatāviśeṣaḥ || 13 ||
kaṇṭhāvalambimakarandarasātipāna-
visrambhamantharavilīnaśilīmukhaughā |
dṛptārisaṃgarajalāśayakuñjarasya
bhāti sma śṛṅkhalam ivotpaladāma jiṣṇoḥ || 14 ||
arisamaram eva
saras tatra viloḍakatvāt kuñjararūpasya jiṣṇoḥ śṛṅkhalam ivotpaladāma śuśubhe || 14 ||
niryannakhāṃśusalilaughakṛtābhiṣeka-
m ekaṃ sahāyam anaghaṃ yudhi manyamānaḥ |
bāhudrumaṃ karatalena parāmamarśa
durdarśamūrtir atha karśitasarvalokaḥ || 15 ||
15 ||
preṅkhallalāṭakaṣaṇotthitasāndradhūma-
lekhānuṣaṅgakṛtalagnakabandhamoham|
tigmāṃśubimbam asudarśabhayaṃkaraika-
mūrtiḥ sumūrtiradadarśad akarśitaśrīḥ||16||
kaṣaṇaṃ vidāraṇam_ | dhūmalekhāsaṃbandhāt kṛtaḥ kabandho 'tra lagna iti bhramo yena tādṛśaṃ
ravibimbaṃ sumūrtiradadarśatpradarśayāmāsa | kabandhaḥ śirorahitaḥ pumān utpātasūcakaḥ | rāhu
r ity anye | akarśitaśrīḥ paryāptaśobhaḥ || 16 ||
anyonyagāḍhamalanena rarāja dhūma-
varticchaṭā karapuṭād viyad utpatantī |
īṣad vinidradalamaṇḍalapuṇḍarīka-
koṣodarād bhramarapaṅktir ivāgnikasya || 17 ||
dhūmaśikhaiva cchaṭā carcā | karapuṭaṃ pāṇi
dvitayam_ || 17 ||
krodheśvarasya ca kirīṭakapālapaṅkti-
r ūrdhvekṣaṇānalaśikhāpaṭalāvamarśāt |
saṃhārabhānukaratāpitaśailakūṭa-
ṭāṃkāratāraravam asphuṭad uttamāṅge || 18 ||
18 ||
niḥśeṣam ākulitaśeṣaśarīranāla-
m āghūrṇamānavikaṭābhrapalāśakhaṇḍam |
caṇḍeśvarasya saruṣo bhuvanāravinda-
m uṣṇoṣṇaniḥśvasitatāpavaśenaṃ mamlau || 19 ||
19 ||
sasvedaśīkaram akampata tālaketu-
r ātāmratālutalabhīṣaṇajṛmbhavaktraḥ |
saṃkalpanirjitapuraḥsthitavairilakṣmī-
gāḍhopagūhanavaśād uta tīvramanyoḥ || 20 ||
tālaketus tīvrān manyoḥ kāraṇabhūtād akampata | śrīsa
m āliṅganahevākād ivety utprekṣā | āliṅgitukāmasya svedaḥ kampo jṛmbhā ca prādurbhavanti |
utaśabda ivārthe || 20 ||
tiryagvivartitamukhasya lulāyaketo-
r hāsacchaṭādhavalabhāsmanabhakticitraḥ |
bāhur jayadviradahasta ivārarāja
pīnāṃsakūṭavikaṭonnatakumbhapīṭhaḥ || 21 ||
bhāsmanabhaktir bhasmacarcā || 21 ||
sasyandire sadasi gharmajalāni sāndra-
sindūratāmramukharāgarucaḥ prakopāt |
saṃdehitendukiraṇāṅkuragauratāra-
hārācchabindupaṭalāni sunandakasya || 22 ||
indukarāṅkuravadgaurās tārā
muktāmaṇayo yeṣāṃ te hārāḥ saṃdehitāḥ saṃdehaviṣayīkṛtā yena tādṛśam acchaṃ bindupaṭalaṃ
yeṣām_ | jaleṣu hi bindavo hariṣv iva tārā nirantarasaṃniviṣṭā iti bindudvāraka evo
dakeṣu keṣāṃcana hārasaṃdehaḥ || 22 ||
caṇḍe ca cukrudhiṣi taccaraṇātibhāra-
khedākulonnamitapīvaradīrghadoṣṇā |
śeṣeṇa kuñcitakarālaphaṇāsahasra-
visraṃsinī kṣitir abhāritarāṃ kathaṃcit || 23 ||
cukrudhiṣi kruddhe | kuñcitaṃ vakram_ || 23 ||
kruddhaṃ mayūrapatiketanam aṃśujālai-
r na dvādaśāpi kakubhaḥ paridīpayantaḥ |
saṃhāravāsaram ivātanudrunirīkṣya-
rūpaṃ vilocanasahasraruco na cakruḥ || 24 ||
vi
locanāny eva sahasrarucaḥ sūryās te kumāraṃ kalpāntadivasam iva durdarśamūrtiṃ vidadhuḥ | kumā
rasya ca ṣaṇmukhatvād vilocanāni ravivad dvādaśaiva || 24 ||
kṣuṇṇāṅgadāruṇaśilāśakalotthasāndra-
dhūlicchaṭāpaṭalakuṅkumapaṅkacarcā |
pañcākṣakopavikṛtiḥ kṛtamaṇḍaneva
sasvedaśīkarakaṇotkaramauktikāsīt || 25 ||
aruṇaśilā padmarāgadṛṣat_
|| 25 ||
diṇḍeḥ sphuliṅgakaṇikāḥ saruṣaḥ kiradbhi-
r anyonyapāṇimalanotthitadhūmadigdhaiḥ |
nāploṣi dhūrjaṭisadaḥ katham apy athaurva-
saṃvāditāṃ vidadhataḥ paruṣākṣipātaiḥ || 26 ||
26 ||
viṣyandamānaghanagharmakaṇāvakīrṇa-
mucchvāsikuṅkumavilepanam agnidhāmnaḥ |
vibhrāntatārakaviśaṅkaṭaśātakaumbha-
śailādhirājakaṭakaśriyam āpa vakṣaḥ || 27 ||
śātakaumbhaṃ suvarṇam_ | ‘śātakumbhaṃ’ iti pāṭhe tad eva || 27 ||
niṣpiṣṭahāravidhutoddhādhūlipuñja-
bhasmacchaṭābhir aruṇacchavilocanaśrīḥ |
kṣmāmaṇḍalaṃ jvara ivākulayāṃcakāra
durvārakopavikṛtiḥ sadasi trimūrdhā || 28 ||
ko
po bhīṣaṇam avasthāntaram api | vikṛtiḥ pralāpo 'pi | trimūrdhā kaścana gaṇaḥ | jvaro 'pī
dṛśa eva | yad uktam_—‘tripādbhasmapraharaṇas triśirā raktalocanaḥ’ iti || 28 ||
bhāsvatphaṇāmaṇikaṇolbaṇavahnicūrṇā-
kalmāṣitāmbaratalān mukharandhrabhāgāt |
valmīkakūṭakuharād uragā ivāgni-
ketor nirīyur atha huṃkṛtadhūmadaṇḍāḥ || 29 ||
phaṇāma
ṇikaṇavad ulbaṇaṃ bhāsvaraṃ vahnicūrṇaṃ sphuliṅgāḥ | valmīkaḥ pipīlakakṛtaḥ samucchrito mṛ
drāśiḥ || 29 ||
āmardakasya suravairivimardino 'pi
dikkāminīmukhanavāgurupattralekhā |
huṃkāradhūmapaṭalī bhuvanāravinda-
koṣodarabhramarapaṅktir adhatta śobhām || 30 ||
30 ||
krodhāvapiṣṭaśaśabhṛtkiraṇacchaṭāccha-
hārāvalīvivalitāgniśikhasya dhūliḥ|
saṃrambhavibhramadiśāmukhajṛmbhamāṇa-
lakṣmīkapolatalarodhrarajaśchaṭāsīt||31||
vivalitā viniḥsṛtā || 31 ||
jyotiṣmataḥ śikhiśikhānikurumbapiṅga-
jihmotkaṭabhrukuṭibhaṅgabhayaṃkaratviṭ |
sāmbhobharasthirataḍidguṇameghaśobhi
vaktraṃ vilokya sabhayā bibhayāṃbubhūve || 32 ||
bubhūve iti ‘bhavater aḥ’ ity atvaṃ
na bhavati | bhavater iti kartṛnirdeśāt kartur anyatra lakārotpattau tadabhāvāt_ | anye tu-eta
[danya]dīyamatam | tato bhavitavyam evātra bhavater aḥ iti manvānā babhūve ity eva paṭhanti || 32 ||
tārasya tāratarahuṃkṛtiroṣagarbhāṃ
vinyasyato 'gnikapiśāṃ dṛśam āśu tiryak |
tattāpayogagalitātanupattrabhaṅga-
hemāṅgadāṃsaśikharo bhujadaṇḍa āsīt || 33 ||
tasyāgnes tāpavaśena galitam atalpapattralataṃ keyūraṃ yasya tādṛśam aṃsakūṭaṃ yasyeti bahuvrīhiga
rbho bahuvrīhiḥ || 33 ||
niḥśeṣam ekakavalagrahasauṣṭhavena
mṛtyor iva tribhuvanaṃ saruṣo jighatsoḥ |
jṛmbhāvikāsi vadanaṃ vikarālajihva-
m ālokya saṃsadi vijahvalur asya lokāḥ || 34 ||
vijahvalus trastāḥ || 34 ||
niḥśaṅkahuṃkṛtakṛśānukaṇāvakīrṇa-
vistīrṇatāmratalatāluvijṛmbhamāṇam|
saṃdhyāpiśaṅgam aruṇāṃśuśikhāvamarśa-
śoṇagrahaṃ nabha ivorjitavaktram āsīt||35||
35 ||
jṛmbhāvikāsi mukham agnimukhasya tāmra-
jihvākarālavikaṭasphuṭadantamālam|
reje 'mbarīṣam iva nirgatavahniheti-
paṅktipratiṣṭhadhavalodaralājagarbham||36||
jihvākarālaṃ vikaṭadanta
mālaṃ ca vadanam ambarīṣaṃ bhrāṣṭram iva vyarucat_ | vahnipadaṃ punaḥ śrutiprakarṣaṃ gamayatīti vī
psayā ca prakṛṣṭarūpaṃ dīpādi vyavacchinatti | paṅktipratiṣṭhāḥ paṅktirūpeṇa saṃniviṣṭāḥ || 36 ||
dīrghaṃ viniḥśvasati tindukinīprasūna-
vispaṣṭapāṭaladṛśi triśikhe samanyau |
āsannam eva bhuvanapralayāvatāra-
m ābaddhavepathur amanyata rājalokaḥ || 37 ||
tindukinī raktikā | avataraty asminn ity avatāraḥ | bhuvanānāṃ pralayo yatrāvatarati taṃ kā
lam āsannam evāmanyata gaṇānāṃ lokaḥ || 37 ||
keyūracakradalanocchaladindranīla-
khaṇḍāvalī karatalābhihatāṃsabhitteḥ |
kālasya kuṭṭimatalāmburuhopahāra-
gandhākulabhramarasaṃhativibhramābhūt || 38 ||
vibhramaḥ śobhā || 38 ||
saṃcūrṇitāṅgadakarālakarāhatāṃsa-
kūṭotthaniṣṭhuravirāvavipūritāśam |
akrodhi bodhitasurāsuracakravāla-
saṃhāradurdharaparākramam antakena || 39 ||
39 ||
caṇḍānanasya karatāḍanakhaṇḍyamāna-
keyūraratnakaṇakoṇakaṇatkṛtiśrut |
daityakṣayādhikasaroṣakṛtāntadanta-
saṃghaṭṭabhairavaravānukṛtiṃ cakāra || 40 ||
kaṇa
tkṛtirūpā śrut_ kaṇatkāraśabdaḥ || 40 ||
āghātabhagnavikaṭavraṇakaṃdharāṃsa-
kūṭocchalacchithilitāṅgadadoḥpracaṇḍaḥ |
mṛtyor iva pratikṛtiḥ sa cukopa kopa-
kampākulotpulakapīnakapolabhittiḥ || 41 ||
41 ||
cakrāyudhaṃ sapadi cukrudhivāṃsam aṃsa-
kūṭāvamardamṛditormikapāṇiyugmam |
saṃhārabhāskaradurīkṣyamukhaṃ nirīkṣya
no sasmaruḥ svam api jātabhiyaḥ suraughāḥ || 42 ||
ūrmikā vālikā || 42 ||
cakre diśo ditisutāhavasāvahela-
hāsollasaddaśanadīdhiticakravālaḥ|
vyaṅgyāhitapralayapaiśunajṛmbhamāṇā-
kāṇḍe (?) tarūtthakusumā iva nīlavajraḥ||43||
vyaṅgyasya prakaṭa
nārhasya ripūṇāṃ pralayasya paiśunaṃ sūcanā yatra tathā kṛtvā vijṛmbhamāṇāya (?) akāṇḍe
tarūtthāni akāṇḍajāni kusumāni yeṣu (?) tādṛśīr eva diśo daśanāṃśuyogād akarot_
|| 43 ||
saṃrambhiṇaḥ śikhitam asya puraḥ prakīrṇāṃ
huṃkāravahnikaṇasaṃtatim attum aicchat |
krīḍāśukaḥ śikhibhuvaḥ paripākatāmra-
piṇḍīrapiṅgakaṇaśaṅki vimugdhacetāḥ || 44 ||
attuṃ grasitum_ | śikhibhūḥ kumāraḥ | piṇḍīraṃ dāḍimam_ || 44 ||
piṅgekṣaṇasphuradakalkamarīcivalga-
dulkāgnidāhabhayaviklavatām ivāptam |
bhrūbhaṅgapuñjitam adhatta lalāṭapaṭṭa-
m āghaṭya kuṭṭimatalaṃ caraṇena nandī || 45 ||
akalkā
vimalā marīcaya evolkāgniḥ || 45 ||
uttānavaktrakuharotthitayāṭṭahāsa-
hāsatviṣā kaluṣayā bibharāṃbubhūve |
preṅkhaty anargalarasātalagarbhanirya-
dinduprabhādhavalaśeṣaśarīralakṣmīḥ || 46 ||
46 ||
romāñcapūritavikampikapolabhāga-
m udvartamānapuṭatāravipāṭalākṣam |
vaktraṃ vidaṣṭavikaṭauṣṭhavikṛṣṭanāsa-
m udbhrūvibhaṅgam abhṛtāruṇam abhraketuḥ || 47 ||
vikṛṣṭā dīrghīkṛtā || 47 ||
saṃprāpya saṃnahanam āhavagāḍharāga-
m ujjṛmbhitaḥ sapadi roṣa ivaiṣa sākṣāt |
pātālagahvaragabhīraravāvamarda-
pārṣṇiprahāravidhurām acakampad urvīm || 48 ||
saṃnahana
m udyogo mūrtitvaṃ ca || 48 ||
paryantabhāgavilasatpulakaṃ babhāra
hetivraṇaṃ saghanagharmajalaṃ jayantaḥ |
stokāvaśiṣṭajalatīravirūḍhabāla-
śaṣpāṅkurahradasarūpam uraḥsthalena || 49 ||
hetir āyudham_ | hrado nāgabhavanam_ || 49 ||
vyāvṛttivegaviśarārukarālahāra-
tārāvakīrṇamaṇikuṭṭim apṛṣṭhabhāgaḥ |
visraṃsitoḍugaṇaśāritabhūmipīṭha-
saṃhāramārutavilāsam asāv alāsīt || 50 ||
tārā muktāma
ṇayaḥ | alāsīt_ jagrāha | ‘lā ādāne’ || 50 ||
sāmarṣaharṣabharapārṣadapārṣṇipāṇi-
līlābhighātavidhurā dharaṇī rarāṇa |
pātālatāluni sasaṃbhramanāgabhīru-
garbhapragalbhavinipātanaghoraghoṣam || 51 ||
pārṣadā gaṇāḥ | tālu madhyam_ |
bhīruḥ strī || 51 ||
keyūracakranikarais tridaśādhipānā-
m aṃsāvamardapatitair maṇikuṭṭimorvī |
reje puraṃdarakareritavajrapāta-
vicchinnapakṣatipuṭair iva bhudharāṇām || 52 ||
keyūram eva cakram_ | maṇḍalākṛtitvāt_ || 52 ||
daityapratāpaśikhiśāntim iva kṣaṇena
kartuṃ viśaṅkaṭalalāṭataṭasthalībhyaḥ |
te dharmaśīkarakaṇaprakarānsalīla-
m ākṛṣya karkaśaruṣaś cakaruḥ karāgraiḥ || 53 ||
ta iti pārṣadāḥ
|| 53 ||
jṛmbhāvikāsaghaṭanāvikaṭair apāṅga-
paryantaniryadatanujvalanasphuliṅgaiḥ |
vaktrair gaṇādhipatayaḥ saruṣaḥ kṣaṇena
dikcakram agrasiṣateva karāladaṃṣṭraiḥ || 54 ||
jṛmbhā khyāsanikā (?) tasyā vikāsaḥ punaḥ punaḥ pravṛttiḥ || 54
||
teṣāṃ vivartanabhareṇa parasparāṃsa-
kūṭāvaghaṭṭaghaṭanādalitāṅgadānām |
sasraṃsire vikaṭakuṭṭimasīmni rugṇa-
bandhāḥ saroṣakarapeṣabhiyeva hārāḥ || 55 ||
55 ||
līlāvalokitakarālakṛpāṇapaṭṭa-
paryākulotpulakakañcukalokapālam |
niṣprakramaṃ pracukupe kapilaiḥ kapola-
bhāgaiḥ kapālisadasīti gaṇādhināthaiḥ || 56 ||
paryākulaṃ yuddhaṃ prati saṃrambhaḥ | kañcukaṃ vāravāṇam_ | niṣprakramaṃ viśṛṅkhalam_ |
kapolabhāgair ity upalakṣaṇe tṛtīyā || 56 ||
pratyāsīdatpārṣadaśvāsahelākṣiptakṣmābhṛtkūṭaṭāṃkāraghorā |
gaurībhartuḥ kliṣṭasattvā sabhā sā dadhre kalpāpāyavelānukāram || 57 ||
sattvāḥ prāṇinaḥ || 57 ||
vispaṣṭamuṣṭikarasaṃkarapiṣṭahāra-
muktāphaloddhataparāgavipāṇḍurāgraiḥ |
meghāvasānasamayair iva nākasadbhi-
r astokakoparacitasthitibhir bubhūve || 58 ||
karasya saṃkaro
yogaḥ | atra nabho 'bhrāṇi ca meghāḥ | astokena bahunā kopena racitā sthitir yeṣu taiḥ |
na stokakaiś cātakair uparacitā ca || 58 ||
anyonyapāṇimalanakṣatapadmarāga-
ratnormikoddhataparāgakaṇaiś cakāra |
brāhmī jagatkapiśitākhiladikprabhāta-
veleva phullakamalā karadhūlipuñjaiḥ || 59 ||
brāhmyādayo mātaraḥ | prabhātavelāpi saṃdhyārū
patvād brāhmī brahmasaṃbandhinī || 59 ||
krodhodgatākṛśakṛśānuśikhāsahasra-
niryāsabhāsvaritarūkṣakaṭākṣamokṣaiḥ |
tryakṣākṛtiḥ kṣaṇam adīpi jagattrayolkā-
daṇḍair iva tridaśasaṃbhramam ākṣipadbhiḥ || 60 ||
tryakṣākṛtir māheśvarī kṣaṇaṃ kaṭākṣamokṣair adīpi pra
dīptā babhūva | ākṣipadbhir ānayadbhiḥ || 60 ||
cakraṃ surāhitacamūgalacakravāla-
cchedābhilāṣarabhasād bhramayāṃcakāra |
caṇḍī karālasaralāṅgulikoṭibhāga-
lagnaṃ kare śravaṇapūram ivājilakṣmyāḥ || 61 ||
61 ||
dalitam asuracakrakrodhasaṃrambhagarbhaṃ
karakamalavidarbhaṃ vaiṣṇavī tatra dadhre |
vigalitamakarandaṃ padmarāgormikāgra-
kṣatividhutapiśaṅgacchāyadhūlicchalena || 62 ||
vaiṣṇavī karābjayor vidarbham abhyantaraṃ
vimarditaṃ [ca] babhāra | kopāṭopavaśāt_ || 62 ||
bhrukuṭikuṭilitabhrūvibhramavyājacañca-
ccaṭulamadhupaveṇībandham ādhatta tāmram |
mukham akhilavipakṣakṣodasaṃrambhalakṣmī-
karakisalayalīlāpaṅkajaṃ bhadrakālī || 63 ||
saṃrambhalakṣmyāḥ karapallave līlāka
malarūpaṃ mukhaṃ bhadrakālī tāmram ādhatta krodhād aruṇam akarot_ || 63 ||
itthaṃ hāroddalanavigalattāramuktāphalaugha-
jyotiścakrākramaṇaśabalān kurvatī digvibhāgān |
sā veleva kṣubhitaviṣamā ratnarāśes tadānīṃ
sthāṇor garjadgaṇapatiśatollolajālā sabhāsīt || 64 ||
ratnarāśeḥ samudrasya
velā jalavikṛtiḥ seva harasabhā kṣobheṇa viṣamā tadānīm āsīt_ || 64 ||
iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānaka
śrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye sabhākṣobhavarṇano nāma
saptamaḥ
sargaḥ |
iti rājā
nakajayānakasūnor alakasya kṛtau haravijayaviṣamapadoddyote saptamaḥ sargaḥ ||