Kāvyamālā 22, OCR KOCR Kāvyamālā from OCR-Here only canto 3 Ratnākara Alaka Haravijaya Viṣamapadoddyota [Sanskrit in Latin script.] Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

saptamaḥ sargaḥ |

krūrakrudhām atha karābhihatāṃsakūṭa- m ullāsitabhrukuṭi dantavighaṭṭitauṣṭham | teṣām anekavidhaghoravikāraceṣṭa- m ātāmradṛṣṭi sadasi sphuritaṃ tad āsīt || 1 ||

etādṛśi mahimni skandhayoḥ saṃbhavati ke dviṣanto nāma te ya evaṃvidhaviruddhācaraṇe vyāpṛtā ity aho vṛthānayoḥ pīnatvam ity āśayena śūrāṇām aṃsaśikharāhananam | raṇakaṇḍūbhareṇa vā | sphuritaṃ vikṣobhaḥ || 1 ||

vinyastapādabharakampitakuṭṭimāgra- m āghaṭṭanāvighaṭitāmalamaulibandham| krodhaḥ sabhāṃ nyaviśatāṅgadakoṭilagna- visrastakomaladukūladaśaṃ smarāreḥ || 2 ||

2 ||

vakṣaḥsthale gaṇapateḥ kupitasya hāra- cchedocchaladbahalamauktikapaṅktir ādhāt | prāgvidrutāṅkaśaraṇāgataśatrulakṣmī- svedodabindubisaracchuriteva śobhām || 3 ||

prāk_ pūrvam akṛte 'pi raṇe vidrutā bhayāt palāyitā || 3 ||

chāyāṃ kiranmalinitāmbaradigvibhāgā- m āvirbhavadbhrukuṭibhaṅgabhayānakena | vaktreṇa kālamusalaḥ sakalāriloka- saṃhārarātrighaṭanām iva kartum aicchat || 4 ||

kālamusalādayo gaṇāḥ | arisṛṣṭeḥ saṃhārārthaṃ rātrir atra kālarajanī | tasyāḥ saṃhārakatvāt_ || 4 ||

saṃrambhagarbhagurumanyumanāś cakāra huṃkārabhairavaravaṃ yudhi vīrabhadraḥ | jṛmbhāvikāsivikaṭānanakaṃdarārdha- bhāgāntarālakuharapratiśabdadīrgham || 5 ||

yudhi saṃrambhā yuddhaviṣayā āṭopās taiḥ || 5 ||

uddāmaroṣabharanirbharabhairavīya- bhīyantraṇārahitahuṃkṛtanādasāndrāḥ | aṃsasthalābhihatitāraravā bhaṭānāṃ saṃdhiṃ kathaṃcid abhidan na divaspṛthivyoḥ || 6 ||

bhairavīyā harasaṃbandhinī | divaspṛthivyor iti................................. || 6 ||

cikṣepa pāṇikamalena ruṣā vilūya viṣyandisāndramakarandavilīnabhṛṅgām | kaṇṭhasrajaṃ ratarasāgataśatrulakṣmī- līlāvighātarabhasād iva meghanīlaḥ || 7 ||

7 ||

krūrakrudhaḥ karatalena lalāṭapaṭṭa- m āpāṭalaṃ malayataḥ sadasi trimūrteḥ | ālakṣyatopari tṛtīyavilocanasya bhrūmañjarīva navadhūmaśikhotpatantī || 8 ||

8 ||

jihmībhavadbhrukuṭipāṭalarāgadṛṣṭi- tiryagvivṛttavadanaṃ hasitāṃśugauraḥ | śauryoṣmaṇā prathitasāranirargalena bhasmībhavann iva bhujaḥ śikhināluloke || 9 ||

9 ||

vaktraṃ dadhad daśanadaṃśabhayād ivāśu kampākulādharadalasthiti vajramuṣṭiḥ | dordaṇḍam āhata kareṇa surāribhaṅga- saṃrambharāgavikasatpulakaprabandhaḥ || 10 ||

10 ||

śvāsānilā natamukhasya karābhighāta- bhinnāvaniprakaṭarandhrapathapraviṣṭāḥ | pātālagarbhanalinīm analasya cakru- r uddhūtaśeṣaphaṇapāṇḍurapuṇḍarīkām || 11 ||

pātālagarbha eva nalinī tām analakarābhighātabhinnāyā bhuvo vivareṇa praviṣṭāḥ śvasitamaruto nirdhūtaśeṣaphaṇaśvetapadmāṃ vidadhuḥ || 11 ||

uttaṃsapuṣpanavakesarasāndradhūli- piṅgīkṛto madhumadena papāta bhṛṅgaḥ | nirmathnataḥ sapadi bhṛṅgiriṭer lalāṭa- m ūrdhvākṣitāraka ivāgniśikhāpiśaṅgaḥ || 12 ||

12 ||

roṣāruṇīkṛtadṛśo naḍakūbarasya huṃkāradhūmapaṭalīṃ mukharandhrabhāgāt | daityādhirājakavalīkaraṇādareṇa kṛtyām ivaikṣata janaḥ sahasotpatantīm || 13 ||

naḍakūbaro harasya suhṛdo dhanadasya sutaḥ | kṛtyā mahotpātakṛddevatāviśeṣaḥ || 13 ||

kaṇṭhāvalambimakarandarasātipāna- visrambhamantharavilīnaśilīmukhaughā | dṛptārisaṃgarajalāśayakuñjarasya bhāti sma śṛṅkhalam ivotpaladāma jiṣṇoḥ || 14 ||

arisamaram eva saras tatra viloḍakatvāt kuñjararūpasya jiṣṇoḥ śṛṅkhalam ivotpaladāma śuśubhe || 14 ||

niryannakhāṃśusalilaughakṛtābhiṣeka- m ekaṃ sahāyam anaghaṃ yudhi manyamānaḥ | bāhudrumaṃ karatalena parāmamarśa durdarśamūrtir atha karśitasarvalokaḥ || 15 ||

15 ||

preṅkhallalāṭakaṣaṇotthitasāndradhūma- lekhānuṣaṅgakṛtalagnakabandhamoham| tigmāṃśubimbam asudarśabhayaṃkaraika- mūrtiḥ sumūrtiradadarśad akarśitaśrīḥ||16||

kaṣaṇaṃ vidāraṇam_ | dhūmalekhāsaṃbandhāt kṛtaḥ kabandho 'tra lagna iti bhramo yena tādṛśaṃ ravibimbaṃ sumūrtiradadarśatpradarśayāmāsa | kabandhaḥ śirorahitaḥ pumān utpātasūcakaḥ | rāhur ity anye | akarśitaśrīḥ paryāptaśobhaḥ || 16 ||

anyonyagāḍhamalanena rarāja dhūma- varticchaṭā karapuṭād viyad utpatantī | īṣad vinidradalamaṇḍalapuṇḍarīka- koṣodarād bhramarapaṅktir ivāgnikasya || 17 ||

dhūmaśikhaiva cchaṭā carcā | karapuṭaṃ pāṇidvitayam_ || 17 ||

krodheśvarasya ca kirīṭakapālapaṅkti- r ūrdhvekṣaṇānalaśikhāpaṭalāvamarśāt | saṃhārabhānukaratāpitaśailakūṭa- ṭāṃkāratāraravam asphuṭad uttamāṅge || 18 ||

18 ||

niḥśeṣam ākulitaśeṣaśarīranāla- m āghūrṇamānavikaṭābhrapalāśakhaṇḍam | caṇḍeśvarasya saruṣo bhuvanāravinda- m uṣṇoṣṇaniḥśvasitatāpavaśenaṃ mamlau || 19 ||

19 ||

sasvedaśīkaram akampata tālaketu- r ātāmratālutalabhīṣaṇajṛmbhavaktraḥ | saṃkalpanirjitapuraḥsthitavairilakṣmī- gāḍhopagūhanavaśād uta tīvramanyoḥ || 20 ||

tālaketus tīvrān manyoḥ kāraṇabhūtād akampata | śrīsam āliṅganahevākād ivety utprekṣā | āliṅgitukāmasya svedaḥ kampo jṛmbhā ca prādurbhavanti | utaśabda ivārthe || 20 ||

tiryagvivartitamukhasya lulāyaketo- r hāsacchaṭādhavalabhāsmanabhakticitraḥ | bāhur jayadviradahasta ivārarāja pīnāṃsakūṭavikaṭonnatakumbhapīṭhaḥ || 21 ||

bhāsmanabhaktir bhasmacarcā || 21 ||

sasyandire sadasi gharmajalāni sāndra- sindūratāmramukharāgarucaḥ prakopāt | saṃdehitendukiraṇāṅkuragauratāra- hārācchabindupaṭalāni sunandakasya || 22 ||

indukarāṅkuravadgaurās tārā muktāmaṇayo yeṣāṃ te hārāḥ saṃdehitāḥ saṃdehaviṣayīkṛtā yena tādṛśam acchaṃ bindupaṭalaṃ yeṣām_ | jaleṣu hi bindavo hariṣv iva tārā nirantarasaṃniviṣṭā iti bindudvāraka evodakeṣu keṣāṃcana hārasaṃdehaḥ || 22 ||

caṇḍe ca cukrudhiṣi taccaraṇātibhāra- khedākulonnamitapīvaradīrghadoṣṇā | śeṣeṇa kuñcitakarālaphaṇāsahasra- visraṃsinī kṣitir abhāritarāṃ kathaṃcit || 23 ||

cukrudhiṣi kruddhe | kuñcitaṃ vakram_ || 23 ||

kruddhaṃ mayūrapatiketanam aṃśujālai- r na dvādaśāpi kakubhaḥ paridīpayantaḥ | saṃhāravāsaram ivātanudrunirīkṣya- rūpaṃ vilocanasahasraruco na cakruḥ || 24 ||

vilocanāny eva sahasrarucaḥ sūryās te kumāraṃ kalpāntadivasam iva durdarśamūrtiṃ vidadhuḥ | kumārasya ca ṣaṇmukhatvād vilocanāni ravivad dvādaśaiva || 24 ||

kṣuṇṇāṅgadāruṇaśilāśakalotthasāndra- dhūlicchaṭāpaṭalakuṅkumapaṅkacarcā | pañcākṣakopavikṛtiḥ kṛtamaṇḍaneva sasvedaśīkarakaṇotkaramauktikāsīt || 25 ||

aruṇaśilā padmarāgadṛṣat_ || 25 ||

diṇḍeḥ sphuliṅgakaṇikāḥ saruṣaḥ kiradbhi- r anyonyapāṇimalanotthitadhūmadigdhaiḥ | nāploṣi dhūrjaṭisadaḥ katham apy athaurva- saṃvāditāṃ vidadhataḥ paruṣākṣipātaiḥ || 26 ||

26 ||

viṣyandamānaghanagharmakaṇāvakīrṇa- mucchvāsikuṅkumavilepanam agnidhāmnaḥ | vibhrāntatārakaviśaṅkaṭaśātakaumbha- śailādhirājakaṭakaśriyam āpa vakṣaḥ || 27 ||

śātakaumbhaṃ suvarṇam_ | ‘śātakumbhaṃ’ iti pāṭhe tad eva || 27 ||

niṣpiṣṭahāravidhutoddhādhūlipuñja- bhasmacchaṭābhir aruṇacchavilocanaśrīḥ | kṣmāmaṇḍalaṃ jvara ivākulayāṃcakāra durvārakopavikṛtiḥ sadasi trimūrdhā || 28 ||

kopo bhīṣaṇam avasthāntaram api | vikṛtiḥ pralāpo 'pi | trimūrdhā kaścana gaṇaḥ | jvaro 'pīdṛśa eva | yad uktam_—‘tripādbhasmapraharaṇas triśirā raktalocanaḥ’ iti || 28 ||

bhāsvatphaṇāmaṇikaṇolbaṇavahnicūrṇā- kalmāṣitāmbaratalān mukharandhrabhāgāt | valmīkakūṭakuharād uragā ivāgni- ketor nirīyur atha huṃkṛtadhūmadaṇḍāḥ || 29 ||

phaṇāmaṇikaṇavad ulbaṇaṃ bhāsvaraṃ vahnicūrṇaṃ sphuliṅgāḥ | valmīkaḥ pipīlakakṛtaḥ samucchrito mṛdrāśiḥ || 29 ||

āmardakasya suravairivimardino 'pi dikkāminīmukhanavāgurupattralekhā | huṃkāradhūmapaṭalī bhuvanāravinda- koṣodarabhramarapaṅktir adhatta śobhām || 30 ||

30 ||

krodhāvapiṣṭaśaśabhṛtkiraṇacchaṭāccha- hārāvalīvivalitāgniśikhasya dhūliḥ| saṃrambhavibhramadiśāmukhajṛmbhamāṇa- lakṣmīkapolatalarodhrarajaśchaṭāsīt||31||

vivalitā viniḥsṛtā || 31 ||

jyotiṣmataḥ śikhiśikhānikurumbapiṅga- jihmotkaṭabhrukuṭibhaṅgabhayaṃkaratviṭ | sāmbhobharasthirataḍidguṇameghaśobhi vaktraṃ vilokya sabhayā bibhayāṃbubhūve || 32 ||

bubhūve iti ‘bhavater aḥ’ ity atvaṃ na bhavati | bhavater iti kartṛnirdeśāt kartur anyatra lakārotpattau tadabhāvāt_ | anye tu-eta[danya]dīyamatam | tato bhavitavyam evātra bhavater aḥ iti manvānā babhūve ity eva paṭhanti || 32 ||

tārasya tāratarahuṃkṛtiroṣagarbhāṃ vinyasyato 'gnikapiśāṃ dṛśam āśu tiryak | tattāpayogagalitātanupattrabhaṅga- hemāṅgadāṃsaśikharo bhujadaṇḍa āsīt || 33 ||

tasyāgnes tāpavaśena galitam atalpapattralataṃ keyūraṃ yasya tādṛśam aṃsakūṭaṃ yasyeti bahuvrīhigarbho bahuvrīhiḥ || 33 ||

niḥśeṣam ekakavalagrahasauṣṭhavena mṛtyor iva tribhuvanaṃ saruṣo jighatsoḥ | jṛmbhāvikāsi vadanaṃ vikarālajihva- m ālokya saṃsadi vijahvalur asya lokāḥ || 34 ||

vijahvalus trastāḥ || 34 ||

niḥśaṅkahuṃkṛtakṛśānukaṇāvakīrṇa- vistīrṇatāmratalatāluvijṛmbhamāṇam| saṃdhyāpiśaṅgam aruṇāṃśuśikhāvamarśa- śoṇagrahaṃ nabha ivorjitavaktram āsīt||35||

35 ||

jṛmbhāvikāsi mukham agnimukhasya tāmra- jihvākarālavikaṭasphuṭadantamālam| reje 'mbarīṣam iva nirgatavahniheti- paṅktipratiṣṭhadhavalodaralājagarbham||36||

jihvākarālaṃ vikaṭadantamālaṃ ca vadanam ambarīṣaṃ bhrāṣṭram iva vyarucat_ | vahnipadaṃ punaḥ śrutiprakarṣaṃ gamayatīti vīpsayā ca prakṛṣṭarūpaṃ dīpādi vyavacchinatti | paṅktipratiṣṭhāḥ paṅktirūpeṇa saṃniviṣṭāḥ || 36 ||

dīrghaṃ viniḥśvasati tindukinīprasūna- vispaṣṭapāṭaladṛśi triśikhe samanyau | āsannam eva bhuvanapralayāvatāra- m ābaddhavepathur amanyata rājalokaḥ || 37 ||

tindukinī raktikā | avataraty asminn ity avatāraḥ | bhuvanānāṃ pralayo yatrāvatarati taṃ kālam āsannam evāmanyata gaṇānāṃ lokaḥ || 37 ||

keyūracakradalanocchaladindranīla- khaṇḍāvalī karatalābhihatāṃsabhitteḥ | kālasya kuṭṭimatalāmburuhopahāra- gandhākulabhramarasaṃhativibhramābhūt || 38 ||

vibhramaḥ śobhā || 38 ||

saṃcūrṇitāṅgadakarālakarāhatāṃsa- kūṭotthaniṣṭhuravirāvavipūritāśam | akrodhi bodhitasurāsuracakravāla- saṃhāradurdharaparākramam antakena || 39 ||

39 ||

caṇḍānanasya karatāḍanakhaṇḍyamāna- keyūraratnakaṇakoṇakaṇatkṛtiśrut | daityakṣayādhikasaroṣakṛtāntadanta- saṃghaṭṭabhairavaravānukṛtiṃ cakāra || 40 ||

kaṇatkṛtirūpā śrut_ kaṇatkāraśabdaḥ || 40 ||

āghātabhagnavikaṭavraṇakaṃdharāṃsa- kūṭocchalacchithilitāṅgadadoḥpracaṇḍaḥ | mṛtyor iva pratikṛtiḥ sa cukopa kopa- kampākulotpulakapīnakapolabhittiḥ || 41 ||

41 ||

cakrāyudhaṃ sapadi cukrudhivāṃsam aṃsa- kūṭāvamardamṛditormikapāṇiyugmam | saṃhārabhāskaradurīkṣyamukhaṃ nirīkṣya no sasmaruḥ svam api jātabhiyaḥ suraughāḥ || 42 ||

ūrmikā vālikā || 42 ||

cakre diśo ditisutāhavasāvahela- hāsollasaddaśanadīdhiticakravālaḥ| vyaṅgyāhitapralayapaiśunajṛmbhamāṇā- kāṇḍe (?) tarūtthakusumā iva nīlavajraḥ||43||

vyaṅgyasya prakaṭanārhasya ripūṇāṃ pralayasya paiśunaṃ sūcanā yatra tathā kṛtvā vijṛmbhamāṇāya (?) akāṇḍe tarūtthāni akāṇḍajāni kusumāni yeṣu (?) tādṛśīr eva diśo daśanāṃśuyogād akarot_ || 43 ||

saṃrambhiṇaḥ śikhitam asya puraḥ prakīrṇāṃ huṃkāravahnikaṇasaṃtatim attum aicchat | krīḍāśukaḥ śikhibhuvaḥ paripākatāmra- piṇḍīrapiṅgakaṇaśaṅki vimugdhacetāḥ || 44 ||

attuṃ grasitum_ | śikhibhūḥ kumāraḥ | piṇḍīraṃ dāḍimam_ || 44 ||

piṅgekṣaṇasphuradakalkamarīcivalga- dulkāgnidāhabhayaviklavatām ivāptam | bhrūbhaṅgapuñjitam adhatta lalāṭapaṭṭa- m āghaṭya kuṭṭimatalaṃ caraṇena nandī || 45 ||

akalkā vimalā marīcaya evolkāgniḥ || 45 ||

uttānavaktrakuharotthitayāṭṭahāsa- hāsatviṣā kaluṣayā bibharāṃbubhūve | preṅkhaty anargalarasātalagarbhanirya- dinduprabhādhavalaśeṣaśarīralakṣmīḥ || 46 ||

46 ||

romāñcapūritavikampikapolabhāga- m udvartamānapuṭatāravipāṭalākṣam | vaktraṃ vidaṣṭavikaṭauṣṭhavikṛṣṭanāsa- m udbhrūvibhaṅgam abhṛtāruṇam abhraketuḥ || 47 ||

vikṛṣṭā dīrghīkṛtā || 47 ||

saṃprāpya saṃnahanam āhavagāḍharāga- m ujjṛmbhitaḥ sapadi roṣa ivaiṣa sākṣāt | pātālagahvaragabhīraravāvamarda- pārṣṇiprahāravidhurām acakampad urvīm || 48 ||

saṃnahanam udyogo mūrtitvaṃ ca || 48 ||

paryantabhāgavilasatpulakaṃ babhāra hetivraṇaṃ saghanagharmajalaṃ jayantaḥ | stokāvaśiṣṭajalatīravirūḍhabāla- śaṣpāṅkurahradasarūpam uraḥsthalena || 49 ||

hetir āyudham_ | hrado nāgabhavanam_ || 49 ||

vyāvṛttivegaviśarārukarālahāra- tārāvakīrṇamaṇikuṭṭim apṛṣṭhabhāgaḥ | visraṃsitoḍugaṇaśāritabhūmipīṭha- saṃhāramārutavilāsam asāv alāsīt || 50 ||

tārā muktāmaṇayaḥ | alāsīt_ jagrāha | ‘lā ādāne’ || 50 ||

sāmarṣaharṣabharapārṣadapārṣṇipāṇi- līlābhighātavidhurā dharaṇī rarāṇa | pātālatāluni sasaṃbhramanāgabhīru- garbhapragalbhavinipātanaghoraghoṣam || 51 ||

pārṣadā gaṇāḥ | tālu madhyam_ | bhīruḥ strī || 51 ||

keyūracakranikarais tridaśādhipānā- m aṃsāvamardapatitair maṇikuṭṭimorvī | reje puraṃdarakareritavajrapāta- vicchinnapakṣatipuṭair iva bhudharāṇām || 52 ||

keyūram eva cakram_ | maṇḍalākṛtitvāt_ || 52 ||

daityapratāpaśikhiśāntim iva kṣaṇena kartuṃ viśaṅkaṭalalāṭataṭasthalībhyaḥ | te dharmaśīkarakaṇaprakarānsalīla- m ākṛṣya karkaśaruṣaś cakaruḥ karāgraiḥ || 53 ||

ta iti pārṣadāḥ || 53 ||

jṛmbhāvikāsaghaṭanāvikaṭair apāṅga- paryantaniryadatanujvalanasphuliṅgaiḥ | vaktrair gaṇādhipatayaḥ saruṣaḥ kṣaṇena dikcakram agrasiṣateva karāladaṃṣṭraiḥ || 54 ||

jṛmbhā khyāsanikā (?) tasyā vikāsaḥ punaḥ punaḥ pravṛttiḥ || 54 ||

teṣāṃ vivartanabhareṇa parasparāṃsa- kūṭāvaghaṭṭaghaṭanādalitāṅgadānām | sasraṃsire vikaṭakuṭṭimasīmni rugṇa- bandhāḥ saroṣakarapeṣabhiyeva hārāḥ || 55 ||

55 ||

līlāvalokitakarālakṛpāṇapaṭṭa- paryākulotpulakakañcukalokapālam | niṣprakramaṃ pracukupe kapilaiḥ kapola- bhāgaiḥ kapālisadasīti gaṇādhināthaiḥ || 56 ||

paryākulaṃ yuddhaṃ prati saṃrambhaḥ | kañcukaṃ vāravāṇam_ | niṣprakramaṃ viśṛṅkhalam_ | kapolabhāgair ity upalakṣaṇe tṛtīyā || 56 ||

pratyāsīdatpārṣadaśvāsahelākṣiptakṣmābhṛtkūṭaṭāṃkāraghorā | gaurībhartuḥ kliṣṭasattvā sabhā sā dadhre kalpāpāyavelānukāram || 57 ||

sattvāḥ prāṇinaḥ || 57 ||

vispaṣṭamuṣṭikarasaṃkarapiṣṭahāra- muktāphaloddhataparāgavipāṇḍurāgraiḥ | meghāvasānasamayair iva nākasadbhi- r astokakoparacitasthitibhir bubhūve || 58 ||

karasya saṃkaro yogaḥ | atra nabho 'bhrāṇi ca meghāḥ | astokena bahunā kopena racitā sthitir yeṣu taiḥ | na stokakaiś cātakair uparacitā ca || 58 ||

anyonyapāṇimalanakṣatapadmarāga- ratnormikoddhataparāgakaṇaiś cakāra | brāhmī jagatkapiśitākhiladikprabhāta- veleva phullakamalā karadhūlipuñjaiḥ || 59 ||

brāhmyādayo mātaraḥ | prabhātavelāpi saṃdhyārūpatvād brāhmī brahmasaṃbandhinī || 59 ||

krodhodgatākṛśakṛśānuśikhāsahasra- niryāsabhāsvaritarūkṣakaṭākṣamokṣaiḥ | tryakṣākṛtiḥ kṣaṇam adīpi jagattrayolkā- daṇḍair iva tridaśasaṃbhramam ākṣipadbhiḥ || 60 ||

tryakṣākṛtir māheśvarī kṣaṇaṃ kaṭākṣamokṣair adīpi pradīptā babhūva | ākṣipadbhir ānayadbhiḥ || 60 ||

cakraṃ surāhitacamūgalacakravāla- cchedābhilāṣarabhasād bhramayāṃcakāra | caṇḍī karālasaralāṅgulikoṭibhāga- lagnaṃ kare śravaṇapūram ivājilakṣmyāḥ || 61 ||

61 ||

dalitam asuracakrakrodhasaṃrambhagarbhaṃ karakamalavidarbhaṃ vaiṣṇavī tatra dadhre | vigalitamakarandaṃ padmarāgormikāgra- kṣatividhutapiśaṅgacchāyadhūlicchalena || 62 ||

vaiṣṇavī karābjayor vidarbham abhyantaraṃ vimarditaṃ [ca] babhāra | kopāṭopavaśāt_ || 62 ||

bhrukuṭikuṭilitabhrūvibhramavyājacañca- ccaṭulamadhupaveṇībandham ādhatta tāmram | mukham akhilavipakṣakṣodasaṃrambhalakṣmī- karakisalayalīlāpaṅkajaṃ bhadrakālī || 63 ||

saṃrambhalakṣmyāḥ karapallave līlākamalarūpaṃ mukhaṃ bhadrakālī tāmram ādhatta krodhād aruṇam akarot_ || 63 ||

itthaṃ hāroddalanavigalattāramuktāphalaugha- jyotiścakrākramaṇaśabalān kurvatī digvibhāgān | sā veleva kṣubhitaviṣamā ratnarāśes tadānīṃ sthāṇor garjadgaṇapatiśatollolajālā sabhāsīt || 64 ||

ratnarāśeḥ samudrasya velā jalavikṛtiḥ seva harasabhā kṣobheṇa viṣamā tadānīm āsīt_ || 64 ||

iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānaka śrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye sabhākṣobhavarṇano nāma saptamaḥ sargaḥ |

iti rājānakajayānakasūnor alakasya kṛtau haravijayaviṣamapadoddyote saptamaḥ sargaḥ ||