|| nikaraḫ paribhavaḥ |
abhirāddhaṃ prasannam_
upadā kaukanikā
śūnyatā nissāratvaṃ śuṣmiṇas tejasvina
iti ṛtūnāṃ saṃbodhanam_ śalyaṃ duẖkham_
marutpatis sureśaḥ |
kamalāsano brahmā ka
malam āsanam asyeti kamalam eva cāsanam āśrayaḥ pakṣyās svavargyāḥ patattrāṇi ca
bhuvanam evābjasya kośaḥ karṇikā pātuṃ rakṣituṃ āsvādayituṃ ca
druhiṇo brahmā tasya
sargagocaraṃ sṛṣṭiviṣayam etadbhuvanaṃ kāvyam iva yuṣmābhir avadbhir yaśo vitanyate
tatkauśalasyākhyānāt_ kāvye tu sargāḥ khaṃḍalakabhedāḥ cittrā nānāvidhāḥ cittraṃ ca
cakrabandhādi vṛttayo vyavahārāḥ paruṣape nāgarikā grāmyāś cānuprāsajātayaḥ
kaviḫ prajāpatir api
sthitavatītyādi kalāpam_ gāṃ vācam_ śuciḥ grīṣmaḥ >
smara e
va bāndhavāḥ tatkṣayakāriṇi haror dhvanayane serṣyahṛdaya iva nimīlitekṣaṇatvā
t_
śīkarakaṇā binduleśāḥ puraḫ pūrvam_ hriyamāṇa iveti vayam eva tvadanuyāyino vijñāpayāmo na yuktam asmatsannidhau svayam eva vibhor abhidhātum ity abhiprāyaḥ
pratighaḫ pratibandhako hetuḥ tatkṛtena vyapāyena bādhayā rahitā saṃvidvijñānaṃ yasya
tādṛśasya hṛtpadmavartinas tava yan na viditaṃ tad iha nāsti bhavatas sarvajñatvāt_ |
ata eva jagataḥ śubhāśubheṣu karmasu tavāneka eva sākṣī viṣṭaram āsanaṃ ta
veti ktasya ca vartamāna iti ṣaṣṭhī
saṃvidādi vijñānaiśvaryavairāgyadharmalakṣaṇaṃ
tava guṇacatuṣṭayaṃ tathā prathitaṃ yathaitasya prakarṣavatīṃ sthitim āptasya sato na kiṃ
cid aparaṃ bhāratasya ca bhāg atiśayaṃ bhajate asyaiva sātiśayatvāt_ asyety anādare
ṣaṣṭhī
sakalasyārthajātasya satattvaṃ parimārthas tadveditā te śabdamayāgatā na ghaṭā
m upaiti śabdena saṃketenotpanneti na yujyate
khenaiva pratipadyate devaḫ punar apratihatajñānajyotir brāhmaṇo pi pāradarśī samagra
m āgamān apekṣayaiva sākṣātkaroti paraṃ prakṛṣṭaṃ brahmetyarthaḥ |
aviśeṣavṛttis samānā
vibhā dīptir
vistaras samūhaḥ prathanam atra na vivakṣitam iti prathane vāvaśabde iti |
na ghañaḫ prāptiḥ
cūlikasya paṃcaśikhākhyāsya muner arthāḥ | astitvam ekatvam athā
rthavattvaṃ pārārthyam anyatvam atho nivṛttiḥ | yogo viyogo bahavaḫ pumāṃsas sthitiś śarī
ca śeṣavṛttir iti daśa padārthāḥ tadvacobhis tvām eva paṃcaviṃśakaḫ puruṣo ni
se niśśeṣaṃ pratipādyase puri śarīra uśitatvān nirvacanenābhidhīyase prakṛtiẖ kā
raṇam avyaktaṃ vikṛtayo mahadādyāḥ tadvilakṣaṇaḥ yad uktam_ mūlaprakṛtir avi
kṛtir mahadādyāḫ prakṛtir vikṛtayas sapta ṣoḍaśakas tu vikāro na prakṛtir na vikṛ
tiḫ puruṣa iti nityatvāc ca nisiddhā vastugatā dharmā jāyate sti vipariṇamate vi
vardhate prakṣīyate | vinaśyatīti ṣaḍ_ bhāvavikārā yena tathāvidho niṣkriyaś codāsī
natvāt_ |
aho vicittratvaṃ prakṛteẖ kāmukas sadṛśaḥ
m ahaṃ bhuṃjīyeti kāmanāt_ tasya punar ānurūpyam ihopahāsyena viparītalakṣaṇa
yā pratikṣipyate tathāhi puruṣaḫ prathitaḫ prapaṃco vistīrṇatā yasya tādṛśena rasena
rāgeṇa bhāvena ca | janmanā rahitaḥ kiṃcid api kartum akṣamaḥ niṣkriyatvāt_ atha
puna anabhivyaktapadaḥ karaṇasya cakṣurāditrayodaśavidhasyendriyasya vṛttyā vi
ṣayagrahaṇena śūnyaḥ prakṛtiḥ punar etadvisadṛśarūpeti katham anayos sāmyam_
yo pi rasena śṛṅgārādinā bhāvena ca sāttvikādibahuvidhena rahito dhanavaikalyā
c ca kiṃcid api kartum asaho vapuḥ ca rūparahitaẖ karaṇena kāmaśāstraprasiddheno
tphullakādinā vṛttyā ca dhanārjanopāyena śūnyaś ca puruṣas so ṅgānāṃ kām api kāmaya
ta iti cittram adaḥ |
sāṃkhyavṛddhasya kapilamaharṣer mataviśeṣasthāẖ kṛtinaḥ
te tāvakaṃ paraṃ padaṃ tadalaukila
smāt_ tādṛśaṃ pratipādayanti | daśa hetavo vītāvītākhyāḥ tatra bhedānāṃ parimāṇāt sa
manvayāc chaktitaḫ pravṛtteś ca kāraṇakāryavibhāgād avibhāgād vaiśvarūpyasya kāra
ṇam asty avyaktam iti prakṛtisādhanāyopanyastāḫ paṃcahetavo vītāḥ | tāvanta eva te pu
ruṣasādhakā avītāḥ tadyathā saṃghātapara
nāt_ puruṣo sti bhoktṛbhāvāt kaivalyārthaṃ pravṛtteś ceti etadāśrayeṇa tiraskṛto viplavo nālb
stikavādo yair ata eva viśuddhahṛdayāḥ ||
nāsti anyo viṣayo yasya tathā kṛtvā tvayi
puruṣaviśeṣatvaṃ bibhrati sthitaṃ īśvara iti nāma vyapadiśanti vidvāṃsaḥ karmaṇaḥ
śubhāśubhasya phale sukhaduẖkharūpo vipākas tadanubhavaśūnye nirāśaṃsatvāt_ sarvā
rthatattvadarśini ca kleśāśayair aparāmarśāt_ uktaṃ ca
parāmṛṣṭaḫ puruṣaviśeṣa īśvara iti ||
bandhakoṭiḫ prakṛtyādibandhanadhārā tatsparśena ka
dārthitam aiśvaryam anyayogināṃ prāganubhūtasaṃsāratvāt_ tava tu sarvadaiva muktasya nityai
karūpatayā bhāvābhāvābhyāṃ śūnyam ata evānaghaṃ atiśayaśālitayā viṣadam eta
j jānanti mahādhiṣaṇāḥ || uktaṃ ca
bhuvanāni
nirmirmatas satto druhiṇasya tasmād eva yāḫ pūrvam udabhū
vācakas tena tvam abhidhīyase yad uktaṃ
kṣaṇair akārokāram akārārdhacandrabindurūpaiḥ | avayavair brahmā viṣṇuś ca rudraś ca ī
śvaraś ca sadāśivaḥ | paṃcadhā paṃcadaivatyaḫ praṇa || 23 ||
vidhāyasthita ity āścaryakṛt kasya na
bhavān_
anantas sarvarudrādhipas tvatpravi¯¯va māyāṃ sattvādiguṇamayīṃ prathamam a
kṣobhayat_ tatas tadādi māyātattvāt
thivīparyantam asṛjad iti āgamebhyaḥ śuśrūma śrutavantaḥ uktaṃ ca
tāmāyā prakṛtiṃ kṣobhayati upakramya raso jalaṃ kṣobhayati gandhaḥ ca pṛthivīn tata
iti
śivasya śaktayaivāmādyā devatāḥ tās tadrūpāẖ kriyā kurvanti tābhir eva karaṇa
bhūtābhiẖ kriyābhir jagad etad antākhyo mantranāyakas tvadicchayā kṛtavān_ uktaṃ ca
śivaśaktiśriyāyuktas sarvamantrādhināyakaḥ | ananto vidadhe kṛtsnaṃ jagadbha
gavadīrita iti
mantranāyakā ananteśādayo jagatāṃ sthiter maryādāyāḫ pālanā
ditas tvadicchayaiva na calanti tvatpreritā eva ca rakṣādihetavo bhavanti vini
dhaś śaktivigamād akiṃcitkaraṇatā kramāc ca
kamalāsanaprabhṛtayas surendrā bra
hmācyutaharāḥ pūrvoktadhātutrayamayamatvena sattvarajastamomayatayā vā trividhā
yān bhuvanasaṃhater janmādihetavas tvatpreritār eva sāṃjanās tvadapekṣayā samalāḫ pa
śurūpatvam_ uktaṃ ca brahmādayo pi deveśās sāṃjan❝¯¯¯śvarāt_ tvac coditā bha
vanty ete jagajjanmādihetava iti
tavāṣṭamūrtitvam upagatā ye vahnipavanarasa
yas tebhyaḥ śikṣā kalpo vyākaraṇaṃ jyotiṣāṃś chandasāṃ sthitiḥ
sahitā trayī || uktaṃ ca
gnivā
śaṣpamaṇḍalīm adhomukham icchantaḥ kenacin muktarajjavo nugra
hād eva śocyante pañcadharmaṇaḫ paṃcaguṇān_ yad uktam_ kaṃcukatritayāviddhaḥ kālena
kalitas tathā | niyatyāliṅgitaś ceti paṃcadharmaḫ paśus smṛta iti |
aṇūnāṃ caitanya
śaktiḥ sukhaduẖkhabhedena dviprakārā viṣayanti cakṣurādīndriyagocaram eva
vastu satpratipadyate
kalāṃ kalātattvena veṣṭitāṃ tvadīyā svargāpavargasādhakatvena dviprakāraiva
citiśaktir askhalitavyāpārā niẖkalā ca prabodhayati vyavahitavastudarśa
nayogyāṃ saṃpādayati
paddhater abhividhau tattvādiṣaṭprakāram adhvānam abhivāpya
sthito pi sūkṣmaḫ puruṣaḥ svaviṣayād anyad upabhoktuṃ na samarthaḥ kalāśaktyā niya
ntritatvāt_
yasya manas tvadviṣaye bhāvavinibandhanaṃ nibaddhabhakti na sa māya
yā tayā viḍambyate paribhūyate kayā tayety āha
mato bhāvasya satsthitiṃ satyarūpam iva sthānaṃ prakāśayati yaiva ca sphuritarūpaṃ
satyabhūtam api vastu sthagayati rūpāntareṇa avabhāsayati vyāmoharūpatvāt_
apoḍho nirastaḥ
sukhasaṃvṛttir evāmṛtanadījalāni taiḥ prakṣālyamānarūpāś caitanyavartino malā māyīyādayaḥ sarvato nivṛttim āpnuvanti tvadiccha
yaiva
śākto vibhavaś śaktīnāṃ mahimā sa prayatno bhaktyāvalambito yais te tvayā
prasannenānugṛhītasaṃvinmayadṛṣṭayo ṇavas svargādiṣv apy upapattidhāmasu
janmasthāneṣu karmaphalabhujo na bhavanti muktatvāt_
amṛtaṃ muktibījaṃ
dharmas tatsravaṇād dharmameghatvam āgate tvayi saty ātmabinduś śucimauktikātmatā
m eti vivekakhyāter dharmameghas samādhir iti | dharmameghābhidhasamādhipra
tilambhottarakālaṃ śuddham uktasvabhāvatāṃ pratipadyate guhāśaye hṛtkuharava
rtini sphuṭā jñānātmikā śaktir eva śuktiḥ prāṇibhedas tayā kṛtasaṃskṛtir vi
śadīkṛtaḥ | aṇur eva bindus tadākāratvāt_ darīvartini ca jalade jalam u
jjhati sati śaktyudareṇa jalabinduḥ śuddhamuktāphalarūpatāṃ pratipadyate
amṛtaṃ salilam api muktiḫ prayojanaṃ yasya sa mauktikaḥ muktaiva mauktikam_
ekatra prayojanam iti prāgvatīyaṣ ṭhak_ | ṭhag aparatra vinayādipāṭhāt_
anye
viṣayāś śabdādayas tadupasaṃhārār anupaplutair anudriktair acapalaiś cāntarātma
bhir antararūpaiẖ karaṇair manaḫprabhṛtibhir uditā sthitiḫ praśamo yasya tādṛśaḥ kuśa
las tvām eva viviśauva sakalārthadṛg atītānāgatādivastudarśī bhavati tad āścaryaṃ
ātmaiva sūkṣmatvāt paramāṇus tadāśrayāṃ māyīyādimalavāsanāṃ tavaiva śaktiḥ vyapane
tuṃ kṣamā
yathā tāmrasya suvarṇasya rūpatāpattau punar na tāmratā tadvad ātmatattvasya tvadi
cchayā svacchīkṛtasya punar na malavāsanāyogaḥ | uktaṃ ca
bhūyas tāmratāṃ vrajet_ evaṃ yuktaś śivatvena na bhūyaś śivatāṃ vrajet_ iti ṛcchati vra
jati
yathā kaścid uparivartī kūpāntarapatitaṃ ghaṭarajjvā samuddharati tathā tvaṃ pra
kṛtitattvacyutam ātmānam oṅkāreṇa yad uktam_ kūpavatprakṛtiṃ vidyād ghaṭavatpuruṣaṃ ta
thā
re tamo hi karaṇasahitas tvaṃ tathā neti cittram adaḥ
asau kalātattvapariṇatir anta
raṅgabahiraṅgarūpatvād dviprakārā tatra yadā māyā kalārūpeṇa pariṇamati ta
dā kalārūpāvacchāditatanur māyaiva kalāpariṇatir ity ucyate | kalā cāsau pari
ṇatiś ceti kṛtvā tadā ca tasyāntaraṅgabhāvaḥ yadā tu kalāyā rāgādirūpeṇa vṛttis ta
dāsau rūpāntareṇa pariṇamantī kalāpariṇatir ity ucyamānā bahiraṅgā eṣā cānu
lominī sṛṣṭikrameṇa pravartamānā saty āṇubandhavṛttir ātmatattvasya bandhanī saṃhārahe
tur ityarthaḥ prātilomyena punas tvayaiva nirasyate sarvatattvānāṃ vyutkrameṇa tvayy eva layāt_
rāgādinirāsena tvam evāsya muktihetur ityarthaḥ
vyapalīnasāṃpratabhaviṣyanto rthā bhū
tabhavadbhāvīni vasūni tadbhāvaviṣayo ṇur ātmā bhavati vā tvat tavāśrayaṇāt_ tvām e
va pratipādya kālatrayagataṃ bhāvajātaṃ paśyatītyarthaḥ | atra bhāvārthasyānupayogāt talpra
tyayo gaḍuprāyaḥ
dam āsthāya sthitatvāt_ guṇaliṅgaśūnyatāṃ puruṣatvān nirguṇatvam aliṅgatvaṃ ca nityatvā
d upajagmuṣaḫ prāptasya liṅgam upacayāpacayādiḥ | anye tu liṅgaśūnyāḫ pratyastami
tasakalapramāṇatvād anumānāviṣayā ity āhuḥ | tvad iti svarādiṣu darśanād avyayaṃ
yuṣmadarthavṛtti ṣaṣṭhyartham ācaṣṭe | pṛthakpadaṃ caitat_ yuṣmad astu samāso nopapadyate vṛ
ddhasya rājapuruṣa itivad asām arthyāt_
cākṣuṣā guṇād ādarśitā vaimalyaṃ vipulatā ca
puruṣasya guṇā vijñānaiśvaryadharmādirūpāḥ
icchādikānām upakṣayād asahāya
ẖ kevalaḥ
duṣi durgam api mārgaṃ gacchatīti nādbhutam_
amanaskā vikalpātmakamanovyāpā
rarahitā asaṃprajñātarūpā yogadaśaiva saṃśitaṃ tīkṣṇaṃ vrataṃ yeṣāṃ tair yogibhir amalātma
ni cāvicalarūpām avyasthitiṃ kurvan yat padam avāpyate tattvad anugrahasya nāntarīyakam avi
nābhāvi tenaiva tad avāpyata ityarthaḥ ||
yoga eva dharmas sukṛtaṃ tajjanitāt tvadanugrahād ā
tmano manasaś ca buddher yo vyatikaro bāhyārthaparityāgena sāmarasyaṃ tato yogī na kevalaṃ
svaparasantānavartinyātmani samyagjñānaṃ tanoti yāvat tvadicchayā viṣayāreṣv acetaneṣv a
pi niścetanāny api sacetanāt karoti ityarthaḥ ||
nabhasi hṛdayākāśe bhavantaṃ vilokya
yogino pavargam adyaguḥ mokṣam āpannāḥ yan nabho bhimānakāryam iti nocyate | bāhyaṃ hy ākā
śaṃ prakṛter mahāṃs tato haṅkāra iti pāramparyeṇāhaṅkārajanyam iti tato sya viśeṣaḥ |
upa
saṃhito rpitas tvayātmīyo vibhavo yasya sa puruṣaḫ patyus tava tulyatāṃ vrajati paśur api pa
tis saṃpadyate | bhavābhavāv āvikalā yogaś śivaś ce
ti sāmāsataḥ padārthāḫ paṃca vijñeyāḫ
parāparabhedena dvividhā mokṣapradā bhogahetuś ce
tyarthaḥ |
he bhavodbhava hara bhavatas sakāśād aṇuś śaktyupakṛtaikaś cittatāṃ jñānādibhi
r upakṛtaṃ mano dhigamya caturarthagocaragatir bhavati dharmajñānavairāgyaiśvaryāṇi catvā
ri viṣayabhūtāni gacchatītyarthaḥ bhavābhavau saṃsāra¯¯¯¯¯ parāmṛṣṭaḫ parameśvara
s tu na tatheti tato sya viśeṣaḥ
ghaṭasva
ṇor abheda eva mativṛttivṛttimatoḥ || pṛthaktvaṃ nāsti tayor api dharmadharmirūpatvāt_
uktaṃ ca
rodho yogo vṛttinirodhe tasyāpi nirodhāt_ tasmād aparuddhapramāṇādivṛttikasya ci
ttasyābhāvam eva yogam apare bruvate
t tāvad yāvat tanmayatāṃ vrajed iti ||
etac ca yuktaṃ yasmād evam abhyupagamyamāne sarva
evābhāvabhāvanena viniruddhacittas samādhibhāk prasajyate | yogī syāt_ na ca tathā dṛṣṭaṃ tva
dicchayā tu sa yogī māyīyādimalaviyukto muktiṃ bhajate tvadicchāvyatikareṇa
mukter aparaṃ na kāraṇam ityarthaḥ
he vṛṣagate ye ṇavaḫ parāparabhedād dviprakāreṇa tva
danugraheṇa viṣayīkṛtatvād akalāḥ kalātattvarahitās te yathākramaṃ tava tulyatāṃ
guhāṃjanena māyīyena malena rahitā janma prāptir yeṣāṃ tadbhāvaṃ ca dhārayanti
he a
jita na kenacid abhibhūta
bhedād aṣṭavidhānāṃ devayonau sthitānāṃ vasudhādipṛthivyaptejovāyvākāśamanobu
ddhyahaṅkāreṣu yad aṇimādikam aiśvaryam aṣṭaprakāram uttarottaraṃ sthitaṃ tat tvadicchayaiva vi
jṛmbhitam_ parameṣṭhiniṣṭhaṃ brahmaparyantaṃ piśācānām aiśvaryaṃ pṛthivyām eva rakṣasāṃ tu
pṛthvīsalilayor eveti krameṇaikaikavṛddhyā brahmaṇas sāvitrakam iti yāvat_
sarvabhāvātmakatvam upagatena tvayā samarthitam upapāditaṃ cidātmakaṃ vaibhavaṃ jñāna
śaktir yasya tādṛśam eva rāgadveṣādipāśanikurumbaṃ sarvakarmasu nirupa
ṣṭate nirargalaṃ prasaraty anyathā tadayogāt_
tadātmīyena vaibhavena sarvavyāpitayā pra
bhutayā ca sarvakartṛtvena śaktir apratihatā na kvacit pratihanyate ātmāna eva sūkṣmatvāt pa
ramāṇavas te parāparātmasu muktibhogarūpeṣu karaṇīyavastuṣu na calanti
tā eva
sarve mantrās tadātmakāḥ | sarve ca surā mantrarūpāḥ tasmād bhūrbhuvassvargarūpatayā
triprakāreṇa jagati tad asti yat tvayā rahitam_ uktaṃ ca
mantrāś śivātmakāḥ | śivātmakam idaṃ jñātvā śivam evānucintayed iti
paripūritā
s sampado yābhis tathāvidhās tava śaktayo bhuvaneṣu kāmadhenavaḥ sarvakāmān phalantītya
rthaḥ | amṛtaṃ vijñānaṃ
śatarudravīrarudrapramukhā ekottaraśataparimāṇā rudra
nāyakāś śaivaṃ padaṃ praviśanti tvadicchayaiva kamalāsano brahmā tatprabhṛtīnāṃ guṇāḥ
sargārambhakatvādayaḥ tadanubhavaṃ yoktuṃ śīlaṃ yeṣāṃ pṛcādisūtreṇa pinaṇ_ | te
hi daśasu dikṣu daśa daśa sarve ūrdhve ca vīrabhadro bhūtvā brahmendrādīnāṃ sthitim anubha
vantas satatam āsate vīra iti vīrabhadrākhyaḥ
sakalasya vastuno dṛkkriyā darśanavyā
pāra ātmabhāvo yasyety ubhayatrāpi yojyam_
he anañjana māyīyādimalaviyukta
jñānādibhis tvadguṇair ujjvalitasamagraguṇaḫ puruṣo ñjasā kṣipram eva saṃsārapañjaraṃ
dalayati tvadāśrayād eva || ajñatvam upaplavitā viśayatvam anīśatā ananudhyāna
m eveti paṃcaite pauruṣā mālāḥ
chadaḫ pattram_ tava śāsane tvadāgame patitāḥ śivatāṃ
śivasvabhāvatvam_
tvadīyais saṃvidaṃśubhiś cetasi bhagnavyāmoharimare sati kuśalāḥ
kalāpuruṣatattvayor vivekam adhigamyāvaśyam eva vimucyate
yathā mālinyam upagate
mukure pratibimbam asphuṭatayāpi na lakṣyate ṃ maline
he haṃsa para
mātman_ sakaleṣu vastuṣv adhikāro vivartarūpā vyāvṛttir yasya tathāvidhaṃ yad ātmīyaṃ
śaktimaṇḍalaṃ tat svabhāvebhyas tanukaraṇabhuvanebhyo dhikaḫ prakṛṣṭāḥ tvam eva bhavabandhanaṃ nṛ
ṇām ātmanāṃ tattvatas santamasasya praṇihaṃsi mahāmohaṃ vināśayasi jāsiniprahaṇeti
ṣaṣṭhī binirīsā nibiḍā nerviḍajbirīśacau ||
pratibhayā ākasmikatvena tvatprati
bhāsena vā gato jyeṣṭhādyaṣṭavidhas saṃvitprakāśo yeṣāṃ tādṛśā manasvinas tattvādikam a
dhvānam ullaṅghya vimalaṃ padam āpnuvanti tvatsamaye sthitatvāt_ samayas siddhāntaḥ yadya
pi ca vāmā jyeṣṭhā tathā raudrī kālī kālānusāriṇī kalā vikariṇī caiva ba
lapramathanī tathā sarvabhūtapramathanī tathā caiva manonmanīti vāmādyās saṃvido nava
tathāpi vāmātra parivarjitā tasyās saṃsārahetutvāt_
dadhatam ityādi paṃcabhiẖ kula
kam_ aṇur ātmā bhavantaṃ pratipadya sukhaduẖkhādirahitacetanaḥ prākṛto vaikṛtaś cāpi
āhaṅkārika eva ca
ś ceti paśor bandhāṣṭakaṃ bhaved iti
vān iva bhavati niścitam eva nirāvaraṇaṃ deśakālādibhir avicchinnaṃ saṃvidātma
katvaṃ dhruvaṃ niyamena dhārayantam_ apratarkyam avijñeyam amṛtaṃ mokṣaḥ īśvarasya tu tathā
vyapadeśas tatkāraṇakatvām āyurghṛtam itivat_ guhāśayaṃ hyaẖkuharasthaṃ guṇeṣu sa
ttvādiṣu bhāvī gauṇo brahmādīnāṃ vigrahaḥ grahaṇa
kṛto vigraheśvarākhyasya prakṛtitattvādhikāriṇaḥ gauho māyīya ekarudrādīnāṃ
teṣāṃ māyātmakatvāt_ maulaś ca mūlakāraṇāt parameśvarataḫ pravṛtto megharudrādīnāṃ
gaṇanāyakānāṃ tadbhāvena pratipannād bhinno nya eva śaktirūpo vigraho yasya uktaṃ ca
gauṇaṃ gāhanikaṃ gauhaṃ maulaṃ vā vigrahaṃ vinā | śaktibhedo paras tvattas svādhikāraṃ ka
roti ka iti
sakalī viśvātmakam akalaṃ kalātattvena rahitam_ yas sakalas sa ka
tham akala iti ca virodhaḥ plavena gatyā rahitaṃ sarvagatatvāt_ nirupaplavaṃ rāgādibhi
r aviplutam_ ata evopaplavād bahirbhūtā saṃsārabāhyā sthitir yasya ṣaṭparimāṇasya
tattvāder adhvana upari sthitam_ tam atikramya vartamānam_ ata eva vyativṛttaṃ viśvātītaṃ
śāntaṃ ca niśśas asamam_ anaghaṃ niravadyaṃ prakṛṣṭaṃ ca śivaṃ kalyāṇam_
pratibhā nū
tanollekhaśāli vijñānam_ sahajāhāryabhedena dvividhā tam atikrāntaṃ tadagoca
ram iti yāvat_ nāsti meyatvanirdeśyatādibhir dharmair yogo yasya tata eva tādṛśa
m ata evānupākhyam anirvācyam_ aṇuṃ sūkṣmam ātmarūpatvāt_ anaṇuṃ ca sthūlaṃ viśvā
tmakatvāt_ atrāpi virodhaḫ pūrvavad etat_ sarvatomukhāni sarvatra sṛtāni mūrdhādīni
yasya tathā ca paṭhyate
d iti
nirupaplavasthitibhir ekarūpam avasthitair nijair aṅgaiḫ pāṇyādibhis sarvajñatā
rūpair vā hṛdādibhir dīpitas sadyojātādiḫ paṃcavaktraratnamaṃ
sya pratyakṣādisakalapramāṇānāṃ viṣayātigā na viṣayo yā sthitis tato hetoḥ
ḫ pratipattyā śūnyam apratyeyam ata eva ca gahanam_ ||
dakṣiṇāspadaṃ dakṣiṇabhāga
vahnyaghorākhyam_
ayugmarocis saptārciḥ
ghaṭitā acyutasya viṣṇos sambandhinī
tviḍ yasya purā dāhe hareś śarīrākṛtatvāt_ anyatrācyutā sthirā hetayo jvālāḥ dehitha
pluṣṭavān asi ||
kṣaṇam iti kṣaṇam apītyarthaḥ
kṣitir eva rathaḫ pratibaddhena lakṣma
ṇā mṛgeṇa malinasyodarasya cchavir eva madhyarandhraṃ yasya
candrakī mayūraḥ
niśāsu
nṛtyatā tvayātmana evānukṛtiẖ kriyate tadvyatiriktasyāparasyānukāryasyābhāvā
t_ karaṇābi talapuṣpapuṭādīni ahaṅkārās sthirahastādyāḥ
pratipannās samā
śritā gotreṇa kailāsagiriṇā ghaṭanā yena pitṛsadma śmaśānam_
rāhyādidevatāḥ yaḫ pratipannasargādigotras sajananīke ca pitṛgṛhe tiṣṭhati |
sa katham anādirajaḫ purāṇāś ca pratīyata iti
laghukṛtā
tmabhiḫ praṇāmavaśāt saṃpiṃḍitakāyaiḥ mahattvam uttamatvam_ ye nakhadarapratibi
mbitās santo laghurūpās te kathaṃ mahāntaḥ sthūlā iti ca virodhaḥ anayaiva bhaṅgyotta
ratrāpi asau yojyaḥ
āśuśukṣaṇiḥ dahanaḥ |
mater nirvikalpakavijñānasya
śabdavikalpānāṃ ca gocaratvād atikrāntarūpo viṣayatvam anāpannaḥ prakṛṣṭas svabhā
vo yasya atra bhāvapratyayam antareṇāpi tadartho vagamyate dvyekayoḥ dvivacanaikava
cana itivat_
tatas sumater api matiśabdagocarajñānadhvanikāraṇikāt kalpanā
vikalpākhyās tvayi padaṃ na kurvanti tābhir asi na grāhyas tatas tvadguṇalavānāṃ ca
sūktiṣu satṛṣṇenāpi mayā tadudyogān nivartante
tadvaśād dūratastho pi dṛśyase hṛ
dayasthitatvād antikagato pi nāvalokyase
kena hetunā prasarati tayoḥ kāraṇaṃ kathayetyarthaḥ
pratighaśūnyasaṃvido nirāva
raṇajñānayoginas teṣām api tava ceṣṭitam āścaryapadam_
himācale sthitād bha
gavataḥ samutpannaṃ puruṣaṃ śūśrūma vayaṃ śrutavantaḥ |
pratimalas sadṛśayodhī
śau
ryaprabhāvaḥ prakṛṣṭaś ca tāpaḥ
vibhaṅgo vicchittiḥ
kara
pitānām indrādīnāṃ lakṣmyās samākrāntaśekharā śāsanaśrīr yasya taduktasya taiś śirasā
nuṣṭhitatvāt_ vandī haṭhakṛtā yoṣit_ ketanaṃ gṛham_
prāptakālaṃ prāptāvasaraṃ yogyam_
anvak_ paścāt_ plavas tarātvām_
avāk_ adhaapavṛttiḥ pārśvato velān_ ūrmi
kā aṅgulīyikā ||
|| iti haravijaye ṣaṣṭhaḥ sargaḥ ||