ṣaṣṭhaḥ sargaḥ |
tam athāndhakāsuranikāraviplutāḥ kṛtapūrvasevam abhirāddhamānasam |
ṛtavo 'bhilakṣyanijalakṣmavigrahāḥ śaraṇaṃ yayuḥ śatamakhena coditāḥ || 1 ||
nikāraḥ paribhavaḥ | abhirāddhaṃ prasāditam_ || 1 ||
ghanasaurabhānugatabhṛṅgasaṃhatīr upadīkṛtā vividhapuṣpamañjarīḥ |
dadhataḥ karaiḥ kṣitiniviṣṭajānavo viniveditāḥ savinayena nandinā || 2 ||
upadā ḍhaukanikā || 2 ||
(yugmam_)
praṇipatya cainam atha kāñcanāvaniskhalitotpatanmadhupamuktaśekharāḥ |
avidūradeśanihitāni bhejire tadanujñayā maṇiśilāsanāni te || 3 ||
3 ||
atha tān uvāca daśanāṃśunirjharasnapitoṣṭhapallavam idaṃ jagatpatiḥ |
navanīrabhārabharamantharāmbudastanitātiḍambaragabhīrayā girā || 4 ||
4 ||
kim akāṇḍa eva jagatāṃ viparyayād iva śūnyatām upagatāḥ stha śuṣmiṇaḥ |
kathayanti vo hṛdayaśalyaduḥkhitām adhunā mukhacchavaya eva dhūsarāḥ || 5 ||
akāṇḍe asamaye | śūnyatā niḥsāratvam_ | śuṣmiṇas tejasvina iti ṛtūnāṃ saṃbodhanam_ |
śalyaṃ duḥkham_ | dhūsarā malināḥ || 5 ||
bhujagendrabhogaparipīvarasphuratkuliśātibhāsurabhuje marutpatau |
sthita eva kena jagatām upaplavaṃ praviditsunā ditisutena jṛmbhitam || 6 ||
marutpatiḥ sureśaḥ | jṛmbhitam auddhatyam āvirbhāvi
tam_ || 6 ||
uditaṃ vikāsi bisakandakomalāt kamalāsanādanaghapakṣaśālinaḥ |
bhuvanābjakoṣam akṛśaṃ śilīmukhā iva yūyam eva nanu pātum īśvarāḥ || 7 ||
kamalāsano brahmā | kamalam āsanam asyeti | kamalam eva cāsanam āśrayaḥ |
pakṣāḥ svavargyāḥ patatrāṇi ca | bhuvanam evābjasya koṣaḥ karṇikā | pātuṃ rakṣituṃ āsvā
dayituṃ ca || 7 ||
druhiṇasya kāvyam iva sargagocaraṃ sphuṭacitravṛttikam avadbhir adbhutam |
viśadaṃ bhavadbhir abhitanyate tarām abhitaḥ purāṇakavinā kṛtaṃ yaśaḥ || 8 ||
druhiṇo brahmā tasya sargagocaraṃ sṛṣṭiviṣayam etadbhuvanaṃ kāvyam iva yuṣmā
bhir avadbhir yaśo vitanyate | tatkauśalasyākhyāpanāt_ | kāvye tu sargāḥ khaṇḍalakabhedāḥ |
citrā nānāvidhāḥ | citraṃ ca cakrabandhādi | vṛttayo vyavahārāḥ | pakṣe nāgarikā
grāmyāś cānuprāsajātayaḥ | kaviḥ prajāpatir api || 8 ||
sthitavaty athāmbudharadhīraniḥsvanām iti kiṃcid ādipuruṣe 'bhyudīrya gām |
śucimukhyaśeṣasakalartumaṇḍalakṣaṇadṛṣṭipātaparibodhitaḥ śanaiḥ || 9 ||
sthitavatītyādi caturbhiḥ kalā
pakam_ | gāṃ vācam_ | śucir grīṣmaḥ || 9 ||
kvaṇitānubandhamukharānanabhramadramaropayuktamukhasaurabhaśriyam |
daśanāṃśukesarakarālitāṃ puro nijapuṣpasaṃpadam ivodgiran giram || 10 ||
10 ||
smarabāndhavakṣayakare tadutthitajvalanābhighātavinikūṇitekṣaṇaḥ |
śaśalakṣmaśekharatṛtīyacakṣuṣi kṣaṇam āśritāśaya ivābhyasūyayā || 11 ||
smara eva bāndhavas tatkṣayakāriṇi haror dhva
nayane serṣyahṛdaya iva | nimīlitekṣaṇatvāt_ || 11 ||
śravaṇāgralagnanavacūtamañjarīmakarandaśīkarakaṇaspṛhāgataiḥ |
madhur ity abhāṣata madhuvrataiḥ puro hriyamāṇavākya iva mañjuśiñjitaiḥ || 12 ||
śīkarakaṇā binduleśāḥ | puraḥ
pūrvam_ | hriyamāṇavākya iveti vayam eva tvadanuyāyino vijñāpayāmaḥ | na yuktam asmatsaṃnidhau
svayam eva vibhor abhidhātum ity abhiprāyaḥ || 12 ||
(cakkalakam_)
1. ‘caturbhiḥ syāc cakkalakam_’.
adhitiṣṭhato hṛdayapadmaviṣṭaraṃ bhuvanatrayavyavahṛdekasākṣiṇaḥ |
pratighavyapāyapariśūnyasaṃvidaḥ kim ivāsti yan na viditaṃ taveśituḥ || 13 ||
pratighaḥ pratibandhako hetuḥ | tatkṛtena
vyapāyena bādhayā rahitā saṃvidvijñānaṃ yasya tādṛśasya hṛtpadmavartinas tava yan na viditaṃ
tad iha nāsti | bhavataḥ sarvajñatvāt_ | ata eva jagataḥ śubhāśubheṣu karmasu tava sākṣiṇaḥ
ka iva sākṣī | viṣṭaram āsanam_ | taveti ‘ktasya ca vartamāne’ iti ṣaṣṭhī || 13 ||
tava saṃvidādi sahajaṃ catuṣṭayaṃ jagati pratītam anaghaṃ tathā yathā |
sthitim āpuṣo 'sya sakalātiśāyinīm aparaṃ na kiṃcid api tāratamyabhāk || 14 ||
saṃvi
dādi vijñānaiśvaryavairāgyadharmalakṣaṇaṃ tava guṇacatuṣṭayaṃ tathā prathitaṃ yathaitasya prakarṣavatīṃ
sthitim āptasya sato na kiṃcid aparaṃ tāratamyabhāg atiśayaṃ bhajate | asyaiva sātiśayatvāt_ |
asyety anādare ṣaṣṭhī || 14 ||
saha siddhiniṣpratighasaṃvidarciṣo na ghaṭām upaiti parapāradṛśvanaḥ |
tava nātha śabdasamayāgatā kvacit sakalārthamaṇḍalasatattvaveditā || 15 ||
sakalasyārthajātasya satattvaṃ paramārthas tadveditā te śabda
samayāgatā na ghaṭām upaiti śabdena saṃketenotpanneti na yujyate | anyo hi parokṣam apy apū
rvādi śabdamukhenaiva pratipadyate | devaḥ punar apratihatajñānajyotir brahmaṇo 'pi pāradarśī sama
gram āgamān apekṣayaiva sākṣātkaroti | paraṃ prakṛṣṭam_ | brahmetyarthaḥ || 15 ||
aviśeṣavṛttir ahimatviṣo yathā sakaleṣu vastuṣu vibhā vijṛmbhate |
tava nātha niṣpratighanirmalīmasasthitir astamohatimirā matis tathā || 16 ||
aviśeṣavṛttiḥ
samānā | vibhā dīptiḥ || 16 ||
pratipannasarvagatavastuvistaras tadapīśa pṛcchasi yad adya tena naḥ |
kurute 'dhunā kuśalasaṃgrahaṃ paraṃ madhuro mithas tvadabhibhāṣaṇakṣaṇaḥ || 17 ||
vistaraḥ samūhaḥ | prathanam atra na vivakṣitam iti ‘prathane vāva
śabde’ iti na ghañaḥ prāptiḥ || 17 ||
prakṛteḥ pṛthagvikṛtiśūnyatāṃ gataḥ pratiṣiddhavastugatadharmaniṣkriyaḥ |
puruṣas tvam eva kila pañcaviṃśakaḥ sphuṭacūlikārthavacanair nigadyase || 18 ||
cūlikasya pañcaśikhākhyasya muneḥ arthāḥ ‘a
stitvam ekatvam athārthavattvaṃ pārārthyam anyattvam atho nivṛttiḥ | yogo viyogo bahavaḥ pumāṃsaḥ
sthitiḥ śarīrasya ca śeṣavṛttiḥ ||’ iti daśa padārthāḥ | tadvacobhis tvam eva pañcaviṃśakaḥ
puruṣo nigadyase niḥśeṣa pratipādyase | puri śarīre uṣitatvān nirvacanenābhidhīyase | cū
likārthāḥ sūkṣmārthā iti kecit_ | prakṛtiḥ kāraṇam avyaktam_ | vikṛtayo mahadādyāḥ |
tadvilakṣaṇaḥ | yad uktam_—‘mūlaprakṛtir avikṛtir mahadādyāḥ prakṛtivikṛtayaḥ sapta | ṣoḍaśa
kas tu vikāro na prakṛtir na vikṛtiḥ puruṣaḥ ||’ iti | nityatvāc ca pratiṣiddhā vastugatā
dharmāḥ—jāyate, asti, vipariṇamate, vivardhate, prakṣīyate, vinaśyati, iti ṣaḍ_ bhāvavi
kārā yena tathāvidhaḥ, niṣkriyaś ca | udāsīnatvāt_ || 18 ||
1. īśvarakṛṣṇena sāṃkhyakārikāsu.
prathitaprapañcarasabhāvavarjitaḥ kvacid eva kiṃcid api kartum akṣamaḥ |
avapur gataḥ karaṇavṛttiśūnyatāṃ prakṛter aho nu sadṛśo 'sikāmukaḥ || 19 ||
aho vicitram_, tvaṃ
prakṛteḥ kāmukaḥ sadṛśaḥ | puruṣasya ca kāmukatvaṃ ‘prakṛtim ahaṃ bhuñjīya’ iti kāmanāt_ |
tasya punar ānurūpyam ihopahāsena viparītalakṣaṇayā pratikṣipyate | tathāhi puruṣaḥ prathitaḥ
prapañco vistīrṇatā yasya tādṛśena rasena rāgeṇa bhāvena ca janmanā rahitaḥ | kiṃcid api
kartum akṣamaḥ | niṣkriyatvāt_ | avapur anabhivyaktasvarūpaḥ | karaṇasya cakṣurāditrayodaśavi
dhasyendriyasya vṛttyā viṣayagrahaṇena śūnyaḥ | prakṛtiḥ punar etadvisadṛśarūpeti katham anayoḥ
sāmyam_ | yo 'pi rasena śṛṅgārādinā bhāvena ca sāttvikādinā bahuvidhena rahitaḥ, dhanavai
kalyāc ca kiṃcid api kartum asahaḥ, avapuś ca rūparahitaḥ, karaṇena kāmaśāstraprasiddhenotphullakā
dinā vṛttyā ca dhanārjanopāyena śūnyaś ca puruṣaḥ, so 'ṅganāṃ kām api kāmayata iti citra
m adaḥ || 19 ||
kathayanti nātha daśahetusaṃśrayavyavadhūtaviplavaviśuddhacetasaḥ |
tava sāṃkhyavṛddhamatabhedavartinaḥ kṛtino 'nivṛtti kila tatparaṃ padam || 20 ||
sāṃkhyavṛddhasya kapilamaharṣer mataviśeṣasthāḥ kṛtinaḥ sāṃkhyāḥ te tāvakaṃ paraṃ
padaṃ tadalaukikaṃ anivṛtti nāsti nivṛttiḥ punaḥ saṃsārāgamo yasmāt_ tādṛśaṃ pratipā
dayanti | daśa hetavo vītāvītākhyāḥ | tatra—‘bhedānāṃ parimāṇāt samanvayāc chaktitaḥ
pravṛtteś ca | kāraṇakāryavibhāgād avibhāgād vaiśvarūpyasya || kāraṇam asty avyaktaṃ’ iti prakṛti
sādhanāyopanyastāḥ pañcahetavo vītāḥ | tāvanta eva te puruṣasādhakā avītāḥ | tadya
thā—‘saṃghātaparārthatvāt triguṇādiviparyayād adhiṣṭhānāt_ | puruṣo 'sti bhoktṛbhāvāt kaivalyārthaṃ
pravṛtteś ca ||’ iti | etadāśrayeṇa tiraskṛto viplavo nāstikavādo yaiḥ | ata eva vi
śuddhahṛdayāḥ || 20 ||
dadhatīha karmaphalabhogavarjite sakalārthatattvavidi puṃviśeṣatām |
tvayi śabdam īśvara iti vyavasthitaṃ kathayanty ananyaviṣayaṃ manīṣiṇaḥ || 21 ||
nāsty anyo viṣayo yasya tathā kṛtvā tvayi puruṣaviśeṣatvaṃ bibhrati
sthitaṃ īśvara iti nāma vyapadiśanti vidvāṃsaḥ | karmaṇaḥ śubhāśubhasya phalaṃ sukhaduḥkharūpo
vipākaḥ | tadanubhavaśūnye | nirāśaṃsatvāt_ | sarvārthatattvadarśini ca karmakleśāśayair aparāma
rśāt_ | uktaṃ ca—‘kleśakarmavipākāśayair aparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ’ iti || 21 ||
- 2. pātañjalayogasūtre.
dṛḍhabandhakoṭiparimarṣakarṣitaṃ na kadācid anyaśaminām iva kvacit |
vidurīśvaratvam anaghaṃ tavānvayavyatirekaśūnyam avadātadṛṣṭayaḥ || 22 ||
bandhakoṭiḥ prakṛtyādibandhanadhārā | tatsparśena kadarthitam aiśvaryam anyayoginām_ | prāganu
bhūtasaṃsāratvāt_ | tava tu sarvadaiva muktasya nityaikarūpatayā bhāvābhāvābhyāṃ śūnyam_ | ata
evānaghaṃ atiśayaśālitayā viśadam etaj jānanti mahādhiṣaṇāḥ | uktaṃ ca—‘tatra nira
tiśayaṃ sarvajñabījam_’ iti || 22 ||
- 9. pātañjalayogasūtre.
bhuvanāni paṅkajabhuvaḥ sisṛkṣatas tapaseddhatāṃ kila gatasya yaḥ purā |
udabhūn makhādiṣu ca pañcalakṣaṇaḥ sakalakriyāsu viniyogabhāgbhavan || 23 ||
bhuvanāni nirmimitsato druhiṇasya tasmād eva yaḥ
pūrvam udabhūt sa praṇava oṃkāras tavaiva vācakaḥ | tena tvam abhidhīyase | yad uktam_—‘tasya vācakaḥ
praṇavaḥ’ iti | saha pañcabhir lakṣaṇair akārokāram akārārdhacandrabindurūpair avayavaiḥ | ‘brahmā vi
ṣṇuś ca rudraś ca īśvaraś ca sadāśivaḥ | pañcadhā pañcadaivatyaḥ...............’ || 23 ||
10. pātañjalayogasūtre.
śrutayaḥ padaṃ paramam āmananti yaṃ bahuvaktrapād api ca yo 'bhidhīyate |
adhigamya yaṃ punar udeti no janaḥ praṇavas tavaiva bhagavan sa vācakaḥ || 24 ||
24 ||
(yugmam_)
dadhato 'vyayānudayadharmaśūnyatāṃ suranāyakaikagurutām upeyuṣaḥ |
upavartate ya iha na vyavacchide tava śarva carvitacarācaraḥ kvacit || 25 ||
1. itaḥ prabhṛti trinavatiślokānāṃ ṭīkā ādarśapustake truṭitāsti.
- 2. ‘dharma
rūpatāṃ’ iti pāṭhaḥ.
- 3. ‘sarvacarcitasurāsuraḥ’ iti pāṭhaḥ.
kriyayā kramād avayavaiś ca saṃkhyayā nijalakṣmaṇā ca ya ihopalakṣyate |
śamanādimadhyanidhanaṃ svamāyayā smarakāla kālayati kālam eva tat || 26 ||
- 4. ‘śvasanādimadhya—’ iti
pāṭhaḥ.
- 5. ‘tam_’ iti pāṭhaḥ.
(yugalakam_)
avitarkam asthitavicāragocaraṃ sukhavedanojjhitam anasmitānvayam |
abhigamya śaṃkarasamādhim icchayā tava jātu naiva bhajate bhramaṃ pumān || 27 ||
- 6. ‘bhajatetamāṃ’ iti pāṭhaḥ.
citiśaktirūpaviparītabhāvaśāt prakṛtau puraskṛtavirāgabhāvanam |
viruṇaddhi tām api vivekadarśanasthitim īśa saṃyamimanas tavecchayā || 28 ||
- 7. ‘citiśaktisaṃbhava
vido viparyayāt_’ iti pāṭhaḥ.
- 8. ‘na ruṇaddhi’ iti pāṭhaḥ.
tapanādike vividhalakṣyamaṇḍale kṛtasaṃyamās tridaśanātha yoginaḥ |
bhuvanādidhāmasu bhavanty aviplutapratibhātacitrabhavadātmasaṃvidaḥ || 29 ||
vyatipetuṣāṃ trayam asaṃvidātmakaṃ sthitisaṃmukhīkṛtanirodhavartmanām |
bhava yoginām udayate tavecchayā nahi koṭibhūmidhiṣaṇā na saptadhā || 3
manaso nirargalapariplavātmano nirupaplavasthitinibandhanā nṛṇām |
rasanādidhāmasu rasādigocarā bhavadātmikās tridaśanātha saṃvidaḥ || 31 ||
kaladhautalakṣaṇa iti pratītimān puruṣas tvam ā nakhaśikhaṃ suvarṇakaḥ |
kathitaḥ kilopaniṣadaiś ca pañcadhā sukhavedanādimayatām upeyitaḥ || 32 ||
1. ‘upeyivān_’ iti pāṭhaḥ.
sphuṭahiṃkriyādinidhanāvasānatāpratipannapañcavidhabhaktisauṣṭhavam |
druhiṇena sāma bahuvartma gāyatā jagati tvam eva guṇagaura gīyase || 33 ||
- 2. ‘hiṣkriyādi’ iti pāṭhaḥ.
sthitim īyivatsu niyataśrutikramasvaramaṇḍalānugamasusthitāṃ dhruvam |
aparāntakādiṣu viviktavastuṣu dhvanasi tvam eva daśaśabdalakṣaṇaḥ || 34 ||
sakalādhikāravinivṛttihetutāṃ gatavanti vāṅmayaparāṅmukhasthitiḥ |
hara madrakāṇi gahanāni gāyati prakṛtiṃ bubhutsur aṇur eṣa tāvakīm || 35 ||
- 3. aṇur jīvaḥ.
gatam īśa śāśvatikatṛptihetutām amṛtaṃ bhavantam iva somapāyinaḥ |
hara saṃstaravratanimittam uttamaṃ duhate guhānihitam āhitādarāḥ || 36 ||
bahubhedasāṃkhyaguruyogadhāraṇākṣamatānvitasthirasukhāsanasthite |
bhavati prasannamanasi pravartate kṛtinaḥ kilāṣṭavidham aiśvaraṃ balam || 37 ||
dvividhaiś catuṣprakṛtibhiḥ śrutikramād upapannasauṣṭhavaguṇā kila svaraiḥ |
bhavadātmikaiva mahatīm upasthitā sphuṭasāmaghoṣamadhurā sarasvatī || 38 ||
prathitāḥ parāparadṛśaḥ purāvidaḥ kathayanti viśvanuta neti neti yat |
sakalair vinākṛtam upādhisādhanaiḥ paramaṃ tad eva tava tattvam adbhutam || 39 ||
avipannavedanavivartam uccakair vasudhānilānalajalādikaṃ nṛṇām |
puruṣaṃ tadātmakam athācacakṣire bhagavan bhavantam avadātadarśanāḥ || 40 ||
praṇavādir apy atha virāmatāṃ dadhat phaṇinā nirūpitapadārthasaptakaḥ |
bhagavann adhīta iha yaiḥ kilāgamaḥ padam āpnuvanti nanu te 'pi tāvakam || 41 ||
vrajasīśa pādarahito grahītṛtāṃ pratipadyase karavinākṛto 'pi san |
avalokayasy anayano 'py akarṇakaḥ sakalaṃ śṛṇoṣi na ca vetsi vetsi ca || 42 ||
iti nātha sarvajagatāṃ vilakṣaṇaṃ vapur adbhutātiśayaśāli bibhratam |
abhipaśyataḥ kila bhavantam avyayaṃ kuśalasya saṃvid akhilā vivartate || 43 ||
1. ‘nivartate’ iti pāṭhaḥ.
(yugalakam_)
śaśimaṇḍalaṃ jalataraṅgasaṃhatipratibimbitaṃ hara jalāśaye yathā |
drumapallavodavasitāntarāśrayas tapanātayo nipatitaḥ kṣitau yathā || 44 ||
gaganaṃ yathā sthitam ulūkhalādiṣu sphuṭam ekam eva sakalādbhutasthiti |
pratipadyate bahuvidhatvam āśrayapratisaṃkramād avikṛtas tathā bhavān || 45 ||
- 2. ‘adhikṛtas tathā’ iti pāṭhaḥ.
(yugalakam_)
harir ekaceṣṭa iti yat tadaṃśakās tricaturbahukriyatayā vyavasthitāḥ |
sakalātmanas tava mahāvibhūtitāṃ dadhato vivarta iva saṃsthito 'paraḥ || 46 ||
- 3. ‘iha’ iti pāṭhaḥ.
4. ‘iha’ iti pāṭhaḥ.
api nātha vidhyati maṇiṃ nirīkṣaṇas tam anaṅgulir vayati bodhitas tvayā |
pratimuñcati sma tam akaṃdharo 'pi san paripūjayaty arasanas tad adbhutam || 47 ||
- 5. stautītyarthaḥ.
bahurūpa eva dadhad ekarūpatāṃ sthiradharmatām upagato 'pi gatvaraḥ |
nabhasi sthito 'py anativṛttabhūmikaḥ savidhāspado 'pi bhajase vidūratām || 48 ||
cidacitparo 'py acidacitparo bhavan na tadābha eva hi tadātmatāṃ dadhat |
sadasatparo 'py asadasatparasthitir bahuvaktrapādavayavair vinākṛtaḥ || 49 ||
śiśiraḥ sahasrakaramaṇḍalodare śaśini sthito 'pi dadhad ūṣmasaṃpadam |
ubhayātmako nirubhayātmako 'thavā gahanas tvam ittham alam adbhutāyase || 50 ||
(tilakam_)
bhagavann aho bata kilāsi durgrahaḥ prathitena rūpavibhavena kenacit |
adhiropitena tathatātmanāpi vā kvacanāpi yan na kṛtinābhyupeyase || 51 ||
na gatis tavāsti suranātha nāgatir na bahir na cāntar avabhāsase kvacit |
dvyavabhāsaśūnyatathatāvalambanaḥ pratibhāsi nānanugṛhītacetasām || 52 ||
avibhāga eva sakalārthasaṃhater jagati prakāśakatayā vyavasthitaḥ |
padavākyayos tvam upakārakāritām abhidheyavastuni savistare gataḥ || 53 ||
parikalpitena dadhad ekarūpatām api kartṛkarmakaraṇādivartmanā |
tvam anādikālakṛtayā hy avidyayā bahudhā vibhajya parigṛhyase janaiḥ || 54 ||
sakalārthavigrahatayā vivartate yadanādimadhyanidhanaṃ kilākṣaram |
prathayanti tat tava jagannibandhanaṃ śivaśabdatattvam avinaśvaraṃ vapuḥ || 55 ||
asamāptaviplavavikalpagocarau vyavahārapaddhatiparasparāśrayau |
parataḥ sthitatvam avadher avāpnuto vinivṛttim īśa jagato 'sya dhīdhvanī || 56 ||
jagato 'valambitaparāvarobhayavyativṛttarūpagahano visaṃsthulām |
visabhāgatām upaniṣatparāśritaḥ pratibhāsate bhava bhavān na kasyacit || 57 ||
vyatiriktavṛttir aguṇo guṇasthitiḥ suranātha tatprakṛtitāṃ ca saṃśritaḥ |
sphuṭam adhvanaḥ ṣaḍavadhisthiter bhavān visabhāgatām atha sabhāgatāṃ gataḥ || 58 ||
api buddhigocaram atītya saṃsthitaḥ praṇavāravāntaraniviṣṭadṛṣṭibhiḥ |
kim api pratīpitaviparyayagrahair anupādhirūpakaraṇo nirūpyase || 59 ||
dadhato vilaṅghitaturīyavṛttitāṃ kṛtajīvajīvananirāmayasthiteḥ |
bhavato 'pavargadam anāhatātmanaḥ padam āpnuvanti kṛtinaḥ suṣumṇayā || 60 ||
vyavadhūtakalpanagabhīramūrtitāṃ dadhataṃ durantam anapāyam adbhutam |
pratibhidya maṇḍalacatuṣṭayaṃ javāt kṛtino bhavantam aviśann anāvṛtam || 61 ||
bhavadīritena manasābhihanyate suranātha vigrahaśikhī śikhākulaḥ |
sa samīram īrayati pañcalakṣaṇaṃ sthitihetum īśa vapuṣaḥ śarīriṇām || 62 ||
adhiruhya niṣpratighacittasārathiṃ daśabhedabāhyakaraṇāśrayaṃ ratham |
viṣayeṣu nīlagala bambhramīty aṇur bhavad icchayā ca vinivartate punaḥ || 63 ||
sakalādhidaivatagaṇasya tasthuṣaḥ śravaṇādidhāmasu guruḥ śarīriṇām |
hṛdayāmbare niravalambanasthitiḥ kṛtibhis tvam eva bhagavann upāsyase || 64 ||
nicite rajaḥprabhṛtibhir ghaṭāntare salilāni yogam upayānti no yathā |
aṇumaṇḍalāni bhagavaṃs tavecchayā nirupaplavasya bhavataḥ sukhādibhiḥ || 65 ||
hṛdayāravindadalakoṭarodarasphuṭajṛmbhamāṇaparivartavibhramaḥ |
jagato gataḥ pratatam antarātmatāṃ kuruṣe gatīs tvam ayanadvayāśrayāḥ || 66 ||
śriyam ṛṅmaye dadhati sāmadīdhitau taraṇes trayīmayanirāmayātmanaḥ |
pratibhāsabhedagahano 'vabhāsase tvam aṇur yajūṃṣi puruṣo 'tra maṇḍale || 67 ||
sphuṭam eka eva vividhākhyatāṃ dadhad dharimūrtir āśritapṛthagvidhakriyaḥ |
jagatīṃ dinartvayanahāyanādikaṃ vidadhattvam eva vitapasy abhīśumān || 68 ||
sakalāṇutattvavapuṣāṃ parasparapratibandhinīṃ tanubhṛtāṃ tridaṇḍavat |
upalabhyate tridaśanātha yogato nirupaplavā bhavadupādhikā sthitiḥ || 69 ||
praṇinīṣatām anujighṛkṣayā kṛtīr jagataḥ parasparavivādaviplutāḥ |
dhiṣaṇādayaḥ kila manaḥ purāvidāṃ bhavadātmikā viviśur īśa devatāḥ || 70 ||
praviveśa yā kṣapitamohaviplavā viviśuś ca yāṃ sakalavedyavedikāḥ |
apavargamārganibiḍārgalacchidā tava vidyayaiti śivatām aṇus tayā || 71 ||
jagatām anādinidhanasya tasthuṣo janakatva eva jananojjhitasthiteḥ |
tava nātha saty api guṇādisaṃbhave nahi saṃbhavaty abhijanāśrayā stutiḥ || 72 ||
janatendriyātigaviśuddhagocaradvyaṇukādibandhagatakāryadarśanāt |
ghaṭakumbhakāravadakārakātmanas tava kāraṇatvam anumīyate budhaiḥ || 73 ||
nijayaiva niṣpratigharūpayecchayā vyavahāriṇo 'tiniravagrahātmanaḥ |
kṛtinaḥ prayojakavinākṛtāṃ vibhos tava kartṛtāṃ samagiranta sūrayaḥ || 74 ||
dadhato 'dhikāvikalaśaktimaṇḍalasthitirūpatāṃ prathitabhāvavikriyam |
tava śaktileśa idam uccakair jagat kṣubhite guṇatrayam ayaṃ kilodabhūt || 75 ||
anaghasvaśaktivibhavavyavasthiteḥ paśupāśamaṇḍalavilakṣaṇātmanaḥ |
bhuvanādhinātha bhavataḥ pravartate cidacitsvabhāvam iha bhāvamaṇḍalam || 76 ||
avarugṇagāḍhatimirān marīcibhir yugapad vicetanacitaḥ pṛthagvidhāḥ |
jvalataḥ kaṇā iva vibho vibhāvasor bhavataḥ padārthanivahā viniryayuḥ || 77 ||
tava sādbhutātiśayavaibhavasthiter api nātha śāśvatikatām upeyuṣaḥ |
kramayaugapadyaghaṭanāvirodhitāṃ sakalārthasaṃpadi na bibhrati kriyāḥ || 78 ||
tvam adhiṣṭhitāvikalaśaktimaṇḍalaḥ sakalaṃ jagat sṛjasi pāsi haṃsi ca |
sthirapañcamantramayavigrahasthitir jananadvayena bhagavanvinākṛtaḥ || 79 ||
kṣubhite bhavaty avanitāṃ guhāgatā prakṛtiś ca balvajavad utthitā tataḥ |
jagadudbhavārtham itaretarāśrayastimitāś ca rajjuguṇavad guṇāḥ sthitāḥ || 80 ||
dvyaṇukādiyuktimad aśeṣagocaraṃ kṛtavān vicitram iha kāryamaṇḍalam |
atisūkṣmadṛktvasakalārthaveditā vibhutānvitas tvam anumīyase budhaiḥ || 81 ||
vibhurūpayā vikalavastusaṃnidhiḥ prabhurūpayā ca sakalārthakārakaḥ |
tvam adhīśa śaktikalayā dvidhātmatāṃ gatayā vibhāvitacarācarasthitiḥ || 82 ||
avipannaśaktiguṇagumphitasphuratsphuṭavigrahākṣabhuvanaprasūnayā |
na kadācana kvacid avāpyata prabho prasaropaghātaghaṭanā tavecchayā || 83 ||
madhukoṣasaṃpuṭavad āhitasthitir gahanā guhā guhapitas tvayā kṛtā |
sthitibhedam eti na kadācid uccakaiḥ sakalāmalāṇugaṇabandhamandirā || 84 ||
vasudhā vibhāvayati bījam uccakair anaghaṃ yathāvibhavam aṅkurātmanā |
sakalasvabhāvakaraṇaṃ tathehitaṃ tava nātha sarvam iha bhāvamaṇḍalam || 85 ||
apare punaḥ prathitaśaktisaṃgrahagrathitātmanaḥ prakṛtitattvato 'vyayāt |
dhiṣaṇādikāryapaṭalaṃ pravartate tadabhinnarūpam iti saṃpracakṣate || 86 ||
nijakāryacakraghaṭane hy acetanaṃ pratipadyate kim iva vastu kartṛtām |
kathayantyataḥ prabhavahetum īśvaraṃ bhavināṃ bhavantam iha citkriyātmakam || 87 ||
pralaye 'pi sarvajagatām aviplutasphuṭasaṃvidarcir aviluptavaibhavaḥ |
sphuṭam ūrṇanābha iva raśmisaṃhater aṇusaṃpadas tvam asi nātha kāraṇam || 88 ||
jagadekakāraṇam akāraṇātmakaṃ vibhum avyayaṃ guṇadaśāvinākṛtam |
kathayanti nātha puruṣaṃ sadharmatāṃ gatam īśvarasya bhavataḥ kilāpare || 89 ||
prakṛtīśvarobhayacidādiceṣṭitaprathitaprapañcarahitānupādhikam |
apare pramādvitayaniścitaṃ punas tritayātmakaṃ samudayaṃ pracakṣate || 90 ||
anapekṣitāvikalakāraṇāntaraṃ bhavinām uśanti bhava janma kevalam |
apare 'pavargada nisargavādinaḥ śikhipicchasaṃsthitivad āttaviplavāḥ || 91 ||
pralayodayavyatikarānupaplutaṃ śuciśabdatattvam apare punar viduḥ |
pariṇāmarūpam iha yasya dṛśyate bhava bhāvamaṇḍalam idaṃ carācaram || 92 ||
samayāntare 'py aghaṭamānakalpanātrayabāhyavastuviṣayāvamardinaḥ |
apare viśāradadhiyo jagatsthitiṃ suranātha saṃvidam uśanti kevalam || 93 ||
ubhayātmakagrahaviviktacetaso vyavalambya mādhyamikadarśanasthitim |
sthiratattvaniścayadhiyo 'bhimanvate kṛtakṛtyatāṃ tava guṇena rañjitāḥ || 94 ||
aṇum āhur aindriyakam eva kecana tvadanugrahonmiṣitasaṃvidarciṣaḥ |
apare tv anaindriyakam eva viplavād abhimānam īśvara tadātmakaṃ viduḥ || 95 ||
na bahiḥ śarīraparimāṇato 'ṇv api kvacanāpi cittvam iha jātu lakṣyate |
iti niścitāḥ kṛtadhiyaḥ pare vyadhus tava śāśvatatvavibhūtāviparyayam || 96 ||
vyavaluptamohagahanās tvadicchayā bhagavan bhavantam avadātadarśanāḥ |
bahudhātmatattvam apare pracakṣate kaṇabhakṣajaiminidigambarādayaḥ || 97 ||
apare salakṣaṇavilakṣaṇātmatāgrathitānavasthamanujohavṛttayaḥ |
bhavato 'sti tām anudayādihetubhir bhagavann apāhnuvata nāstikāśayāḥ || 98 ||
pratipannabhinnaparikalpakāraṇapratibhājavañjavavirāmabhāvanāḥ |
śivamārgam adhyavasasur na kecana plutacetaso bhavadanugrahojjhitāḥ || 99 ||
bhagavaty anugrahaparāṅmukhe sati pratipadya mārgam api taṃ durāsadam |
adhigacchati kvacid aṇur na kiṃcana sthirapañcaparvaṇi viparyaye sthitaḥ || 100 ||
api yatnato 'dhigatatattvamaṇḍalaprakṛtipratānagahanādiko nṛṇām |
bhavadāgamāmṛtabahiṣkṛtaḥ pumān param eti pāśavamatānusāritām || 101 ||
avirugṇamohagahanāḥ kiletarā malinātmabhiḥ paśumatapradīpakaiḥ |
bhavadāgamānadhigamād asaṃśayaṃ tamasaiva saṃpapṛcire 'ṇusaṃpadaḥ || 102 ||
prakṛtir na cetayata eva kiṃcana tridaśādhinātha puruṣo 'py udāsitā |
tadanugrahaṃ prathitacetanakriyaḥ kuruṣe tvam eva kila bhuktimuktidaḥ || 103 ||
api dharmaleśasamatāviḍambanād apṛthaktva eva puruṣeśayoḥ sthitāḥ |
bhavadāgamāmṛtabahiṣkṛtāḥ pare kṛtino bhavanti na vivektum antaram || 104 ||
dvividho hi śabdanikurumba uccakaiḥ śivaśāsanetaramataprakāśakaḥ |
jagataḥ parāparaphalaikahetutāṃ pratipadyate bhava bhavatpraṇetṛkaḥ || 105 ||
harigopakagrahahimāṃśubhāskaraprakṛtaprakāśasadṛśī catuṣṭayī |
suranātha saṃvid iha saṃpravartate tvadanugrahopahitatāratamyabhāk || 106 ||
akathaṃkathatvam aviparyayāgamāt sphuṭam ārivāṃsa iha yogavartmanā |
na bhavanti kecana bhavadguṇāñjitāḥ punar ājavañjavajuṣo vivekinaḥ || 107 ||
gaganāsane kṣatatamāḥ kṛtasthitiḥ sakalaṃ didarśayiṣur ātmavaibhavam |
vimalaiḥ svaśaktikiraṇaiḥ prasedivān udamīmilas tvam aṇusaṃhater jñatām || 108 ||
citiśaktitām avikalārthavittayā sakalārthakārakatayā ca kartṛtām |
aṇumaṇḍalasya bhavatānugṛhṇatā kriyate sureśa sadṛśatvam ātmanaḥ || 109 ||
bhavato 'vyayāt sadasatātmanaḥ purā niriyāya yatkila ninādarūpabhāk |
dadhad īśa śāstram anaghaṃ sadāśivo bubudhe 'rthatattvam akhilaṃ tadāśrayam || 110 ||
kramaśo 'py anantamukharudramaṇḍalasthirasaṃpradāyagatavastuvistaram |
giriśo 'bhyabhāṣata caturbhir ānanair bahubhedamantragahanaṃ tad adbhutam || 111 ||
sadalaṃ vikāsi guṇakesarotkaraṃ sphuṭadharmanālam amalātmatāṃ dadhat |
madhuvarṣi nātha bhavadānanād abhūt sphuṭaṣaṭpadārtham iha śāstrapaṅkajam || 112 ||
sakalārthavādanijaśaktitāṃ gataiḥ sahakārisaṃhitaviśeṣavṛttibhiḥ |
grathitākṣarair jagati viśvarūpatām iva garbhitāvikalavāṅmayaṃ gataiḥ || 113 ||
kṛtasādhakābhyudayamantramaṇḍalaprakṛtisphuṭāṣṭavidhavargavigrahā |
trivibhedatattvapariniṣṭhitasthitis tava śaktir ānanabhavā hi mātṛkā || 114 ||
(yugmam_)
bhavadānanābhyuditamātṛkākṣaragrathitā bhavanti bhava mantravigrahāḥ |
nirapekṣatām upagatā vimuktaye bhavabhogadāstu viparītavṛttayaḥ || 115 ||
dhruvam ūrdhvavarti padam ārurukṣatām adhirohiṇī nikhilavastupaddhatiḥ |
bhagavan vyadhāyi bhavataiva yogināṃ nijaśaktibhittighaṭitāvalambanā || 116 ||
api vālakoṭiśatabhāgavigrahaḥ ṣaḍupādhikām api vidhāya paddhatim |
sthita eka eva bhagavann aho bhavān vidadhāti cetasi na kasya vismayam || 117 ||
bhavadīritaḥ sphuṭam ananta eva hi prathamaṃ guhāṃ guṇamayīm acukṣubhat |
asṛjat tadādi sa sitāsitaṃ jagad vasudhāvasānam iti nātha śuśrumaḥ || 118 ||
anantaḥ sarvarudrādhipas tvatpracodita eva māyāṃ sattvādiguṇatrayamayīṃ prathamam akṣobhayat_ |
tatas tadādi māyātattvādi sitaṃ sattvaguṇasahitam asitaṃ rajastamomayaṃ ca jagatpṛthivīparya
ntam asṛjad ity āgamebhyaḥ śuśrumaḥ śrutavantaḥ | uktaṃ ca—‘anantakṣobhitāmāyā prakṛtiṃ kṣo
bhayati’ ityādy upakramya ‘raso jalaṃ kṣobhayati gandhaś ca pṛthivīṃ tataḥ’ ityantam_ || 118 ||
suranātha yā jagati tattadātmikāḥ śivaśaktayo vidadhati kriyāḥ kramāt |
bhava tābhir eva jagad etad icchayā niravīvṛtat sakalamantranāyakaḥ || 119 ||
śivasya śaktayo vāmādyā devatāḥ | tās tadrūpāḥ kriyāḥ kurvanti | tābhir eva karaṇabhūtā
bhiḥ kriyābhir jagad etad anantākhyo mantranāyakas tvadicchayā kṛtavān_ | uktaṃ ca—‘śiva
śivaśaktikriyāyuktaḥ sarvamantrādhināyakaḥ | ananto vidadhe kṛtsnaṃ jagadbhagavadīritaḥ ||’
iti || 119 ||
bhavadicchayaiva vinirodhavartitāṃ paratantratāṃ ca jagatām upeyuṣām |
sthitirakṣaṇādikavidhāyinaḥ kvacin na calanti nātha kila mantranāyakāḥ ||
mantranāyakā ananteśādayo jagatāṃ sthiter maryādāyāḥ pālanāditas tvadi
cchayaiva na calanti | tvatpreritā eva ca rakṣādihetavo bhavanti | vinirodhaḥ śaktiviga
mād akiṃcitkaraṇatā || 120 ||
kamalāsanaprabhṛtayaḥ surādhipā bhavadīritās tridaśanātha sāñjanāḥ |
trividhasthiter bhuvanasaṃtateḥ kramād udayasthitipralayahetutāṃ gatāḥ || 121 ||
kramāc ca kamalāsanaprabhṛtayaḥ surendrā brahmācyutaharāḥ pū
rvoktadhātutrayamayatvena sattvarajastamomayatayā vā trividhāyā bhuvanasaṃhater janmādihetavas tva
tpreritā eva | sāñjanās tvadapekṣayā samalāḥ | paśurūpatvāt_ | uktaṃ ca—‘brahmādayo 'pi
deveśāḥ sāñjanās tanmaheśvarāt_ | tvac coditā bhavanty ete jagajjanmādihetavaḥ ||’ iti
|| 121 ||
tava mūrtitām upagatāḥ sureśa ye prathitāḥ kṛśānupṛṣadaśvabhānavaḥ |
udapādi tebhya iha pāvanī kramāt sakalāṅgasauṣṭhavayutā kila trayī || 122 ||
tavāṣṭamūrtitvam upagatā ye vahnipabanaravayas tebhyaḥ ‘śikṣā kalpo vyākaraṇaṃ jyo
tiṣaṃ chandasāṃ sthitiḥ | niruktaṃ ca’ iti ṣaṇṇāmaṅgānāṃ sauṣṭhavena sahitā trayī ṛgya
juḥsāmalakṣaṇā yathākramam udapādi prakaṭībhūtā | uktaṃ ca—‘agnivāyu...............’
|| 122 ||
karaṇātmatām upagatena sarvataḥ śrutivartmanā ya iha nātha sādhyate |
sahasiddham eva tam uśanti sūrayas tava dharmam īśa nirupaplavasthitim || 123 ||
123 ||
bhavadicchayā karaṇabhedavartinaḥ sukham āsate varada cakravartinaḥ |
sphuṭasārvakāmikaguhābilāntarapratibaddhacitrabhuvanavyapāśrayāḥ || 124 ||
124 ||
bhavatā kadācid anadhiṣṭhitātmanāṃ prakṛtisvabhāvaparamāṇukarmaṇām |
ghaṭate vicetanatayoditāparaiḥ śapathair api kvacana naiva kartṛtā || 125 ||
125 ||
kalayā kilodvalitacetanasthitiḥ pratipadyamānaviṣayaś ca vidyayā |
dṛḍharāgarañjitamanā bhavaty ayaṃ bhavadicchayā prakṛtibhogabhāg aṇuḥ || 126 ||
126 ||
trividhena kañcukamalena rūṣitān gahanopabhogakuharābhipātinaḥ |
apakṛṣya pudgalagaṇān guhābilād avadātatāṃ nayasi dūram icchayā || 127 ||
127 ||
avaśān manoviṣayaśaṣpamaṇḍalīm abhilāṣukāṃś ciram adhomukhasthitīn |
tvam anugrahonmathitapāśasaṃcayān na paśūn pramocayasi pañcadharmaṇaḥ || 128 ||
paśūn saṃsāriṇaḥ | tvam anugra
honmathitapāśasaṃcayān_ vidhāya sthita ity āścaryakṛt kasya na bhavān iti bhāvaḥ | .........
śaṣpamaṇḍalīm adhomukhām icchantaḥ kenacin muktarajjavo 'nugrahād eva mocyante | pañca
dharmaṇaḥ pañcaguṇān_ | yad uktam_—‘kañcukatritayāviddhaḥ kālena kalitas tathā | ni
yatyāliṅgitaś ceti pañcadharmā paśuḥ smṛtaḥ ||’ iti || 128 ||
pratibudhyate viṣayavarti vastu saccitiśaktir askhalitavṛttir āṇavī |
dvitayātmatām upagatādbhutasthitiḥ sakalāṃ prabodhayati tāṃ tu tāvakī || 129 ||
aṇūnāṃ jīvānām iyaṃ cai
tanyaśaktiḥ sukhaduḥkhabhedena dviprakārā | viṣayavarti cakṣurādīndriyagocaram eva vastu satpra
tipadyate sad iti jānāti | deśādivyavahitasyāparijñānāt_ | tāṃ tu sakalāṃ kalātattvena
veṣṭitāṃ tvadīyā svargāpavargasādhakatvena dviprakāraiva citiśaktir askhalitavyāpārā niṣka
lā ca prabodhayati | vyavahitavastudarśanayogyāṃ saṃpādayati || 129 ||
api paddhater abhividhau vyavasthitaḥ puruṣo 'ṇur eṣa dṛḍhapāśarūpayā |
parato nu bhoktum alam ātmagocarāt tava nātha śaktikalayā niyojitaḥ || 130 ||
paddhater abhividhau
tattvādiṣaṭ_prakāradhvānam abhivyāpya sthito 'pi sūkṣmaḥ puruṣaḥ svaviṣayād anyad upabhoktuṃ na
samarthaḥ | kalāśaktyā niyantritatvāt_ || 130 ||
vivṛṇoty apoḍhaparamārthasatsthitiṃ sthagayaty api sphuritarūpam eva yā |
na sa māyayā tava tayā viḍambyate tvayi yasya bhāvavinibandhanaṃ manaḥ 131
yasya manas tvadviṣaye bhāvavinibandhanaṃ
nibaddhabhakti na sa māyayā tayā viḍambyate paribhūyate | kayā tayety āha—yāpoḍhaparamārtha
sya saṃvṛtimato bhāvasya satsthitiṃ satyarūpam iva sthānaṃ prakāśayati | yaiva ca sphuritarūpaṃ
satyabhūtam api vastu sthagayati rūpāntareṇāvabhāsayati | vyāmoharūpatvāt_ | apoḍho nirastaḥ
|| 131 ||
sukhavedanāmṛtataraṅgiṇījalair abhiṣicyamānavapuṣas tavecchayā |
vinivṛttim aśnuvata eva sarvato bhava cetanatvasamavāyino malāḥ || 132 ||
sukhasaṃvittir evāmṛtajalāni taiḥ prakṣālyamānarūpāś caitanyavartino malāḥ māyīyādayaḥ
sarvato nivṛttim āpnuvanti tvadicchayaiva || 132 ||
pratipannaśāktavibhavāḥ prasādinā bhavatā cirād anugṛhītaciddṛśaḥ |
upapattidhāmasu na teṣu teṣv amī bhagavan bhavanti phalabhogino 'ṇavaḥ || 133 ||
śākto vibhavaḥ śaktīnāṃ mahimā sa prati
panno bhaktyāvalambito yais te tvayā prasannenānugṛhītasaṃvinmayadṛṣṭayo 'ṇavo jīvāḥ svargā
disv apy upapattidhāmasu janmasthāneṣu karmaphalabhujo na bhavanti | muktatvāt_ || 133 ||
tvayi nātha dharmajaladatvam īyuṣi sravati prakāmam amṛtaṃ guhāśaye |
sphuṭaśaktiśuktikṛtasaṃskṛtiḥ kramād aṇubindur eti śucimauktikātmatām || 134 ||
amṛtaṃ muktibījaṃ dharmaḥ | tatsravaṇād dharmameghatvam āgate tvayi sati ātmabinduḥ śucimau
ktikātmatām eti ‘vivekakhyāter dharmameghaḥ samādhiḥ’ iti dharmameghābhidhasamādhipratilambho
ttarakālaṃ śuddham uktasvabhāvatāṃ pratipadyate | guhāśaye hṛtkuharavartini | sphuṭā jñānātmikā
śaktir eva śuktiḥ prāṇibhedas tayā kṛtasaṃskṛtir viśadīkṛto 'ṇur eva binduḥ | tadākāratvāt_ |
darīvartini ca jalade jalam ujjhati sati śuktyudareṇa jalabinduḥ śuddhamuktāphalatvaṃ prati
padyate | amṛtaṃ salilam api | muktiḥ prayojanaṃ yasya sa mauktikaḥ | muktaiva mauktikam_ |
ekatra ‘prayojanam_’ iti prāgvatīyaṣ ṭhañ_ | ṭhag aparatra | vinayādipāṭhāt_ || 134 ||
upasaṃhṛtāny aviṣayān upaplutas timitāntarātmakaraṇoditasthitiḥ |
matimān bhavantam avalokya kevalaṃ sakalārthadṛg bhavati yat tad adbhutam || 135 ||
anye
viṣayāḥ śabdādayas tadupasaṃhārād anupaplutair anudriktair acapalaiḥ śāntair ātmabhir antararūpaiḥ karaṇai
r manaḥprabhṛtibhir uditā sthitiḥ praśamo yasya tādṛśaḥ kuśalas tvām eva vivicya sakalārtha
dṛk_ atītānāgatādivastudarśī bhavati yat tad āścaryam_ || 135 ||
smṛtileśato 'pi bhavabandhanacchidaḥ sphuṭatāpravṛttim iva nātha kālikām |
vyapanetum ātmaparamāṇusaṃśrayāṃ tava śaktir eva malavāsanāṃ kṣamā || 136 ||
ātmaiva sūkṣmatvāt para
māṇus tadāśrayāṃ māyīyādimalavāsanāṃ tavaiva śaktir vyapanetuṃ kṣamā || 136 ||
parimṛṣṭakālikam avāpya hematāṃ na yathaiti tāmram iha tāmratāṃ punaḥ |
vimalīkṛtaṃ sadaṇutattvam icchayā tava nātha na rcchati tathā svavāsanām || 137 ||
yathā tā
mrasya suvarṇarūpatāpattau punar na tāmratā tadvad ātmatattvasya tvadicchyā svacchīkṛtasya punar na
malavāsanāyogaḥ | uktaṃ ca—‘rasaghṛṣṭaṃ yathā tāmraṃ na bhūyas tāmratāṃ vrajet_ | evaṃ yuktaḥ śi
vatvena na bhūyaḥ paśutāṃ vrajet_ ||’ iti | ṛcchati vrajati || 137 ||
prakṛtiḥ pumān praṇava ity amī trayaḥ suranātha kūpaghaṭarajjuvatsthitāḥ |
apakarṣasi tvam upari sthito dṛḍhaṃ karaṇaprapañcarahito 'ṇum adbhutam || 138 ||
yathā kaścid upa
rivartī kūpāntarapatitaṃ ghaṭaṃ rajjvā samuddharati tathā tvaṃ prakṛtitattvacyutam ātmānam oṃkāreṇa |
yad uktam_—‘kūpavatprakṛtiṃ vidyād ghaṭavatpuruṣaṃ tathā | rajjuvac ca tathoṃkāraṃ śivo 'ṇum anukarṣati ||’
iti | yas tu kūpe srastaṃ ghaṭādi tata uddharet sa hi karaṇasahitaḥ | tvaṃ tu tathā neti ci
tram adaḥ || 138 ||
iyam antaraṅgabahiraṅgarūpatāṃ dadhatī kalāpariṇatir dvidhā sthitā |
aṇubandhavṛttir anulomavartinī pratilomataḥ punar apohyate tvayā || 139 ||
asau kalātattvapariṇatir antaraṅgabahiraṅgarūpatvād dviprakārā | tatra
yadā māyā kalārūpeṇa pariṇamati tadā kalārūpāvacchāditatanur māyaiva kalāpariṇātir i
ty ucyate | kalā cāsau pariṇatiś ceti kṛtvā | tadā ca tasyā antaraṅgabhāvaḥ | yadā tu
kalāyā rāgādirūpeṇa vṛttis tadāsau rūpāntareṇa pariṇamantī kalāpariṇatir ity ucyamānā
bahiraṅgā | eṣā cānulominī sṛṣṭikrameṇa pravartamānā satī aṇubandhavṛttir ātmatattvasya
bandhinī | saṃhārahetur ityarthaḥ | prātilomyena punas tvayaiva nirasyate | sarvatattvānāṃ vyutkra
meṇa tvayy eva layāt_ | rāgādinirāsena tvam evāsya muktihetur ityarthaḥ || 139 ||
apadatrayasya guṇaliṅgaśūnyatām upajagmuṣaḥ kṛtahṛdambarasthiteḥ |
vyapalīnasāṃpratabhaviṣyadarthatāviṣayo 'ṇur īśa bhavati tvadāśrayāt || 140 ||
vyapalī
nasāṃpratabhaviṣyanto 'rthā bhūtabhavadbhāvīni vasūni tadbhāvaviṣayo 'ṇur ātmā bhavati | tvat tavā
śrayaṇāt_ | tvām eva pratipadya kālatrayagataṃ bhāvajātaṃ paśyatītyarthaḥ | atra
bhāvārthasyānupayogāt tatpratyayo gaḍuprāyaḥ | nāsti padatrayaṃ jāgratsvapnasuṣuptirūpās tisro 'va
sthā yasya tat_ | turīyaṃ padam āsthāya sthitatvāt_ | guṇaliṅgaśūnyatāṃ puruṣatvān nirguṇatvam a
liṅgatvaṃ ca nityatvād upajagmuṣaḥ prāptasya | liṅgam upacayāpacayādi | anye tu—‘liṅgaśūnyāḥ
pratyastamitasakalapramāṇatvād anumānāviṣayāḥ’ ity āhuḥ | tvad iti svarādiṣu darśanād avyayaṃ
yuṣmadarthavṛtti ṣaṣṭhyartham ācaṣṭe | pṛthakpadaṃ caitat_ | yuṣmad astu samāso nopapadyate | vṛddhasya
rājapuruṣa itivad āsām arthyāt_ || 140 ||
ravidīdhitivyatikarād ime yathā prakaṭībhavanti bhava cākṣuṣā guṇāḥ |
tava saṃnidher anaghavṛttayas tathā viśadībhavanti puruṣavyapāśrayāḥ || 141 ||
cākṣuṣā guṇā rūpadarśitā vaimalyaṃ vipulatā
ca | puruṣasya guṇā vijñānaiśvaryadharmādirūpāḥ || 141 ||
vikalo 'pi san sakalaśaktisaṃkṣayād asahāya eva puruṣo 'tidurgamam |
apavargamārgam upagacchatīśa yad bhavati praseduṣi na tat kilādbhutam || 142 ||
icchādikānām upakṣayād asahāyaḥ
kevalaḥ | yaś ca sāmarthyopakṣayeṇa vikalo 'samarthaḥ sahāyarahitaś ca so 'pīśvare praseduṣi durga
m api mārgaṃ gacchatīti nādbhutam_ || 142 ||
amanaskayogagatisaṃśitavratair yad avāpyate kila nirañjanaṃ padam |
nirupaplavāṃ ca dadhad ātmani sthitiṃ bhava nāntarīyakam anugrahasya tat || 143 ||
amanaskā vikalpātmakamanovyāpārarahitā
asaṃprajñātarūpā yogadaśaiva saṃśitaṃ tīkṣṇaṃ vrataṃ yeṣāṃ tair yogibhir amalātmani cāvicalarūpāṃ
vyavasthitiṃ kurvad yat padam avāpyate tattvad anugrahasya nāntarīyakam avinābhāvi | tenaiva tad avā
pyata ityarthaḥ 143
sphuṭayogadharmajanitād anugrahāt kuśalo nije paragate tathātmani |
aṇucetaso vyatikarāt tavecchayā viṣayāntareṣu ca tanoti saṃvidam 144
yoga eva dharmaḥ sukṛtaṃ tajjanitāt tvadanugrahād ātmano manasaś ca
buddher yo vyatikaro bāhyārthaparityāgena sāmarasyaṃ tato yogī na kevalaṃ svaparasaṃtānavarti
nyātmani samyagjñānaṃ tanoti yāvat tvadicchayā viṣayāntareṣv acetaneṣv api | niścetanāny api
sacetanāni karotītyarthaḥ || 144 ||
abhimānakāryam iti yan na kathyate naṃ bibhartti śabdaguṇatāṃ yad avyayam |
na ca yatra visphurati tārakāgaṇo gatir asti yatra na nabhasvataḥ kvacit 145
abhimāneti yugalakam_ | nabhasi hṛdayākāśe bha
vaṃntaṃ vilokya yogino 'pavargam adhyagur mokṣam āpannāḥ | yan nabho 'bhimānakāryam iti nocyate |
bāhyaṃ hy ākāśaṃ prakṛter mahāṃs tato 'haṃkāra iti pāramparyeṇāhaṃkārajanyam iti tato 'sya vi
śeṣaḥ || 145 ||
yad anāvṛtatridaśakārmukāṅkitaṃ vicaranti yatra na payodapaṅktayaḥ |
avalokya tatra nabhasi vyavasthitaṃ kṛtino bhavantam apavargam adhyaguḥ || 146 ||
146 ||
(yugmam_)
upasaṃhitātmavibhavas tvayā pumān kṛtakṛtyatojjhitabhavābhavakramaḥ |
sthitimān nirūpitapadārthapañcakaḥ sadṛśatvam eti tava patyur adbhutam || 147 ||
upasaṃhito 'rpitas tvayā ātmīyo vibhavo yasya sa puruṣaḥ pa
tyus tava tulyatāṃ vrajati | paśur api patiḥ saṃpadyate | bhavābhavāv āvirbhāvatirobhāvau |
‘vidhiḥ kriyā kalā yogaḥ śivaś ceti samāsataḥ | padārthāḥ pañca vijñeyāḥ śaive śāstre hy a
nuttare ||’ iti | paśor api patitvabhavanam adbhutam_ || 147 ||
aṇumaṇḍalīm anujighṛkṣato vibhos taraṇer ivākaluṣatāṃ prabhā gatā |
śivaśaktir īśa bhavataḥ pravartate dvividhā parāparavibhedavartinī || 148 ||
parāparabhedena dvividhā | mo
kṣapradā bhogahetuś cetyarthaḥ || 148 ||
bhavato bhavodbhava bhavābhavasthiteḥ pratipannapudgalavibhaktavaibhavāt |
adhigamya śaktyupakṛtaikacittatāṃ caturarthagocaragatir bhavaty aṇuḥ || 149 ||
he bhavodbhava hara, bhavataḥ sakāśād aṇuḥ śaktyupakṛtaika
cittatāṃ jñānādibhir upakṛtaṃ mano 'dhigamya caturarthagocaragatir bhavati | dharmajñānavairāgyaiśva
ryāṇi catvāri viṣayabhūtāni gacchatītyarthaḥ | bhavābhavau saṃsārāsaṃsārau | tābhyām aṇuḥ pa
rāmṛṣṭaḥ | parameśvaras tu na tatheti tato 'sya viśeṣaḥ || 149 ||
avibheda eva kila dharmadharmiṇoḥ pṛthag asti vṛttir iha nāpi vṛttimān |
tadabhāvam eva bhava cetaso 'pare kathayanti yogam aviruddhavartinaḥ || 150 ||
ghaṭasvarūpaṃ ghaṭād avyati
riktam iti dharmadharmiṇor abhedaḥ | evaṃ vṛttivṛttimator api pṛthaktvaṃ nāsti | tayor api dharma
dharmirūpatvāt_ | uktaṃ ca—‘vṛttivṛttimator jātu na bhedaḥ pāramārthikaḥ |’ iti | evaṃ ca
cetaso vṛttimātranirodho yogaḥ | vṛttinirodhe tasyāpi nirodhāt_ | tasmād aparuddhapramā
ṇādivṛttikasya cittasyābhāvam eva yogam apare bruvate śūnyasamādhivādinaḥ | uktaṃ ca—
‘abhāvaṃ bhāvayet tāvad yāvat tanmayatāṃ vrajet_ |’ iti || 150 ||
sati caivam abhyupagate vimuktibhāṅ_ nanu sarva eva viniruddhacetanaḥ |
sphuṭam aprayatnam iha sa prasajyate bhavadicchayā tu vimalaḥ sa muktibhāk || 151 ||
etac cāyuktam_ | yasmād e
vam abhyupagamyamāne sarva evābhāvabhāvanena viniruddhacittaḥ samādhibhāk_ prasajyate yogī
syāt_ | na ca tathā dṛṣṭam_ | tvadicchayā tu sa yogī māyīyādimalavimukto muktiṃ bha
jate | tvadicchāvyatir ekeṇa mukter aparaṃ na kāraṇam ityarthaḥ || 151 ||
dvividhātmanā bhavadanugraheṇa ye viṣayīkṛtā vṛṣagate kilākalāḥ |
tava tulyatāṃ dadhati te guhāñjanavyatiriktajanmagatitāṃ tathāṇavaḥ || 152 ||
he vṛṣagate, ye 'ṇavaḥ
parāparabhedād dviprakāreṇa tvadanugraheṇa viṣayīkṛtatvād akalāḥ kalātattvarahitās te yathākramaṃ
tava tulyatāṃ guhāñjanena māyīyena malena rahitā janma prāptir yeṣāṃ tadbhāvaṃ ca dhārayanti
|| 152 ||
vasudhādiṣu tridaśayonivartināṃ parameṣṭhiniṣṭham ajitottarottaram |
sthitam īśvaratvam aṇimādi yadvibho bhavadicchayātra tad aho vijṛmbhitam 153
he ajita na kenacid abhibhūta, tava brahmaprajāpatīndrapitṛgandharvanāgarakṣaḥpi
śācabhedād aṣṭavidhānāṃ devayonau sthitānāṃ vasudhādiṣu pṛthivyaptejovāyvākāśamanobuddhyahaṃ
kāreṣu yad aṇimādikam aiśvaryam aṣṭaprakāram uttarottaraṃ sthitaṃ tat tvadicchayaiva vijṛmbhitam_ | para
meṣṭhiniṣṭhaṃ brahmaparyantam_ | piśācānām aiśvaryaṃ pṛthivyām eva rakṣasāṃ tu pṛthvīsalilayor eveti
krameṇaikaikavṛddhyā brahmaṇaḥ sārvatrikam iti yāvat_ || 153 ||
upajagmuṣā sakaladharmarūpatāṃ bhavatā samarthitacidātmavaibhavam |
sakalakriyāsu suranātha ceṣṭate nirupaplavaṃ bhuvanapāśamaṇḍalam || 154 ||
sarvabhāvātmakatvam upagatena
tvayā samarthitam upapāditaṃ cidātmakaṃ vaibhavaṃ jñānaśaktir yasya tādṛśam eva rāgadveṣādipāśani
kurumbaṃ sarvakarmasu nirupaplavaṃ ceṣṭate nirargalaṃ prasarati | anyathā tadayogāt_ || 154 ||
tava śaktir apratihatātmavaibhavaprabhutānvitā ca samadhiṣṭhitā yayā |
vicalanti nātmaparamāṇavaḥ kvacid bhava kṛtyavastuṣu parāparātmasu || 155 ||
tavātmīyena vaibhavena sarvavyāpitayā prabhutayā ca sarvakartṛtvena śaktir apratihatā na kvaci
t pratihanyate | ātmāna eva sūkṣmatvāt paramāṇavaḥ te parāparātmasu muktibhogarūpeṣu kara
ṇīyavastuṣa na calanti yadadhiṣṭhitā eva || 155 ||
bhavadātmakaṃ sakalamantramaṇḍalaṃ surasaṃhatiś ca bhagavaṃs tvadātmikā |
trividhe guṇatrayamaye jagaty aho na tad asti yat kila vinākṛtaṃ tvayā 156
sarve mantrās tvadātmakāḥ | sarve ca
surā mantrarūpāḥ | tasmād bhūrbhuvaḥsvargarūpatayā triprakāre jagati na tad asti yat tvayā rahitaṃ
syāt_ | uktaṃ ca—‘sarve mantrātmakā devāḥ sarve mantrāḥ śivātmakāḥ | śivātmakam idaṃ
jñātvā śivam evānucintayet_ ||’ iti || 156 ||
paripūritākhilaparāparātmakapratibandhaśūnyaphalasaṃvido 'vyayāḥ |
anivāritāmṛtapayaścyuto vibhos tava śaktayo bhuvanakāmadhenavaḥ || 157 ||
paripūritāḥ saṃpado yābhis tathāvidhās tava
śaktayo bhuvaneṣu kāmadhenavaḥ | sarvakāmān phalantītyarthaḥ | amṛtaṃ vijñānam_ || 157 ||
bhavadicchayā hy anugṛhītacetasaḥ śatarudravīramukharudranāyakāḥ |
kamalāsanādiguṇabhogayoginaḥ praviśanti dhāma kila śaivam adbhutam || 158 ||
śatarudravīrabhadrapramukhā ekottaraśataparimāṇā rudranāyakāḥ śaivaṃ padaṃ praviśanti tvadiccha
yaiva | kamalāsano brahmā tatprabhṛtīnāṃ guṇāḥ sargārambhakatvādayaḥ tadanubhavaṃ yoktuṃ śīlaṃ
yeṣām_ | ‘saṃpṛca—’ ādisūtreṇa ghinuṇ_ | te hi daśadikṣu daśa daśa sarve ūrdhvaṃ ca vī
rabhadro bhūtvā brahmendrādīnāṃ sthitim anubhavantaḥ satatam āsate | vīra iti vīrabhadrākhyaḥ
|| 158 ||
paṭalādibhiḥ sakaladṛkkriyātmakaṃ pihitaṃ na paśyati yathā vilocanam |
sthagitaṃ malair bhavadanugrahād ṛte na tatheśa kiṃcid aṇutattvam īkṣate || 159 ||
sakalasya vastuno dṛkkriyā darśanavyāpāra ātmā bhāvo yasyety ubhayatrāpi yo
jyam_ || 159 ||
anurañjitākhilaguṇo bhavadguṇair bhavapañjaraṃ dṛḍham anañjanāñjasā |
parimṛṣṭagāḍhamalapañcakasthitiḥ puruṣo bhanakti bhagavaṃs tvadāśrayāt || 160 ||
he anañjana māyīyādimalaviyukta, jñānādibhis tvadguṇair ujjvalitasamagra
guṇaḥ puruṣo 'ñjasā kṣipram eva saṃsārapañjaraṃ dalayati tvadāśrayād eva | ‘ajñatvam upaplavitā viṣa
yatvam anīśatā | ananudhyānam eveti pañcaite pauruṣā matāḥ || 160 ||
apahāya yadvad iha nātha nīlatāṃ vaṭapādapacchada upaiti pītatām |
paśutām apojjhya tava śāsane sthitaḥ śivatāṃ sureśa kila tadvad ety aṇuḥ 161
chadaḥ pattram_ | tava
śāsane tvadāgame patitaḥ | śivatāṃ śivasvabhāvatvam_ || 161 ||
hṛdi saṃvidaṃśubhir adhīśa tāvakair avarugṇasaṃtamasabandhaviplave |
sakalaṃ kalāpuruṣayoḥ kilāntaraṃ kuśalo 'dhigamya niyamād vimucyate || 162
tvadīyaiḥ saṃvidaṃśubhiś ce
tasi bhagnavyāmohatimire sati kuśalaḥ kalāpuruṣatattvayor vivekam adhigamyāvaśyam eva vimu
cyate || 162 ||
malinatvam īyuṣi yathā na darpaṇe pratibimbam asphuṭatayā vibhāvyate |
suranātha cetasi malaughaviplute niyamān nisargavimalas tathā bhavān || 163 ||
yathā mālinyam upagate mukure pratibimbam asphuṭatayāpi na lakṣyate tathā
bhavāṃś cetasi maline || 163 ||
sakalādhikāranijaśaktimaṇḍalasphuṭavigrahākṣabhuvanādhiko nṛṇām |
bhavabandham andhatamasasya tanvataḥ praṇihaṃsi haṃsa nibirīsasaṃpadaḥ || 164 ||
he haṃsa paramātman_, sakaleṣu vastuṣu adhikāro vivarta
rūpā vyāvṛttir yasya tathāvidhaṃ yad ātmīyaṃ śaktimaṇḍalaṃ tat svabhāvebhyas tanukaraṇabhuvanebhyo
'dhikaḥ prakṛṣṭas tvam eva bhavabandhanaṃ nṛṇām ātmanāṃ tattvataḥ saṃtamasasya praṇihaṃsi mahāmohaṃ
vināśayasi | ‘jāsiniprahaṇa—’ iti ṣaṣṭhī | nibirīsā nibiḍā | ‘nerbiḍajbirīsacau’
|| 164 ||
pratibhāgatāṣṭavidhasaṃvidarciṣaḥ pratilaṅghya vartma suranātha ṣaḍvidham |
samaye sthitās tava nirañjanaṃ padaṃ praviśanti śāntamanaso manasvinaḥ || 165
pratibhayā ākasmikatvena tvatpratibhāsena vā gato jyeṣṭhādyaṣṭavidhaḥ saṃvi
tprakāśo yeṣāṃ tādṛśā manasvinas tattvādikam adhvānam ullaṅghya vimalaṃ padam āpnuvanti | tvatsa
maye sthitatvāt_ | samayaḥ siddhāntaḥ | yadyapi ca ‘vāmā jyeṣṭhā tathā raudrī kālī kālā
nusāriṇī | kalā vikariṇī caiva balapramathinī tathā || sarvabhūtapramathinī tathā caiva ma
nonmanī ||’ iti vāmādyāḥ saṃvido nava, tathāpi vāmātra parivarjitā | tasyāḥ saṃsāra
hetutvāt_ || 165 ||
dadhataṃ nirāvaraṇacitsvarūpatāṃ dhruvam apratarkyam amṛtaṃ guhāśayam |
sthiragauṇagāhanikagauhamaulatāpratipannabhinnanijaśaktivigraham || 166 ||
dadhatam ityādi pañcabhiḥ kulakam_ | aṇur ātmā bhavantaṃ pratipadya su
khaduḥkhādirahitacetanaḥ | ‘prākṛto vaikṛtaś cāpi āhaṃkārika eva ca | sāttviko rāja
saś caiva tāmasaś cāparaḥ smṛtaḥ || dharmādharmātmakaś ceti paśor bandhāṣṭakaṃ bhavet_ ||’ iti tantu
mayena pāśātmanā bandhanāṣṭakena ca rahito bhavān iva bhavati | niścitam eva nirāvaraṇaṃ de
śakālādibhir avicchinnaṃ saṃvidātmakatvaṃ dhruvaṃ niyamena dhārayantam_ | apratarkyam avijñeyam_ |
amṛtaṃ mokṣaḥ | īśvarasya tu tathā vyapadeśas tatkāraṇatvāt_ ‘āyurghṛtam_’ itivat_ | guhā
śayaṃ hṛtkuharastham_ | guṇeṣu sattvādiṣu bhavo gauṇo brahmādīnāṃ vigrahaḥ | gahanaṃ prayojanaṃ
yasya sa gāhanikaḥ | prākṛto vigraheśvarākhyasya prakṛtitattvādhikāriṇaḥ | gauho mā
yīyaḥ | ekarudrādīnāṃ teṣāṃ māyātmakatvāt_ | maulaś ca mūlakāraṇāt parameśvarataḥ pravṛtto
megharudrādīnāṃ gaṇanāyakānāṃ tadbhāvena pratipannatvād bhinno 'nya eva śaktirūpo vigraho
yasya | uktaṃ ca—‘gauṇaṃ gāhanikaṃ gauhaṃ maulaṃ vā vigrahaṃ vinā | śaktibhedo 'paras tvattaḥ
svādhikāraṃ karoti kaḥ ||’ iti || 166 ||
sakalaṃ kalāvirahitaṃ plavojjhitaṃ nirupaplavaṃ bahirupalavasthitim . |
sthitam adhvanaḥ ṣaḍavadher uparyato vyativṛttaśāntam anaghaṃ śivaṃ param || 167 ||
sakalaṃ viśvātmakam akalaṃ kalātattvena rahitaṃ
ca | yaḥ sakalaḥ sa katham akala iti ca virodhaḥ | plavena gatyā rahitam_ | sarvagatatvāt_ |
nirupaplavaṃ rāgādibhir aviplutam_ | ata evopaplavād bahirbhūtā saṃsārabāhyā sthitir yasya | ṣa
ṭparimāṇasya tattvāder adhvana upari sthitam_ | tam atikramya vartamānam_ | ata eva vyati
vṛttaṃ viśvātītaṃ śāntaṃ ca | niḥśeṣam asamam_ (?) | anaghaṃ niravadyam_ | paraṃ prakṛṣṭam_ |
śivaṃ kalyāṇam_ || 167 ||
pratibhādvayātigam ameyatādikasphuṭadharmayogam anupākhyatāṃ gatam |
aṇum ādidevam anaṇuṃ ca sarvatomukhamūrdhapāṇicaraṇekṣaṇaṃ vibhum || 168 ||
pratibhā nūtanollekhaśāli vijñānaṃ sahajāhāryabhedena dvividhā |
tam atikrāntam_ | tadagocaram iti yāvat_ | nāsti meyatvanirdeśyatvādibhir dharmair yogo yasya
tata eva tādṛśam_ | ata evānupākhyam anirvācyam_ | aṇuṃ sūkṣmam_ | ātmarūpatvāt_ |
anaṇuṃ ca sthūlam_ | viśvātmakatvāt_ | atrāpi virodhaḥ pūrvavad eva | sarvatomukhāni sarvatra
prasṛtāni mūrdhādīni yasya | tathā ca paṭhyate—‘yo viśvacakṣur uta viśvatomukho viśvato
hasta uta viśvataḥ syāt_’ iti || 168 ||
nirupaplavasthitinijāṅgadīpitasthirapañcavaktramayavigrahagraham |
sakalapramāṇaviṣayātigasthitipratipattiśūnyagahanātmatāṃ gatam || 169 ||
nirupaplavasthitibhir ekarūpam avasthitair nijair aṅgaiḥ
pāṇyādibhiḥ sarvajñatārūpair vā hṛdādibhir dīpitaḥ sadyojātādipañcavaktraratnamayaḥ śarīragraho
yasya | pratyakṣādisakalapramāṇānāṃ viṣayātigā na viṣayo yā sthitis tato hetoḥ prati
pattyā śūnyam apratyeyam_ | ata eva ca gahanam_ || 169 ||
pratipadya śaṃkara bhavantam avyayaṃ sukhaduḥkhamohaparihīṇacetanaḥ |
vyativṛttatantumayabandhanāṣṭako bhagavan bhavān iva bhavaty aṇuḥ sphuṭam || 170 ||
170 ||
(pañcabhiḥ kulakam_)
vivṛtaṃ jagatkavalanaikatṛṣṇayā tava tāmratālu mukhamaṇḍalaṃ kṣaye |
śriyam eti lagnaśatapattrapāṭalaṃ sphuradarkabimbam iva dakṣiṇāspadam || 171 ||
dakṣiṇāspadaṃ dakṣiṇabhā
gavartyaghorākhyam_ || 171 ||
pṛthujūṭabandhabhujagādhipasphuratphaṇacakravālamaṇiraśmirañjitaḥ |
śirasi sthitaḥ śriyam asau tanoti te dhṛtasāṃdhyarāga iva bālacandramāḥ 172
172 ||
bhavato 'vataṃsaśaśiraśmimaṇḍalacchuritaṃ virājati lalāṭalocanam |
smarabhasmaśeṣaracitām iva śriyaṃ dadhatā kṛtāspadam ayugmarociṣā || 173 ||
ayugmarociḥ saptārciḥ || 173 ||
jvalitānalena ghaṭitācyutatviṣā pṛthuhetiśoṣitasurāpagāmbhasā |
viśikhena dehitha purā puratrayaṃ nayanena manmatham athordhvavartinā || 174 ||
ghaṭitā a
cyutasya viṣṇoḥ saṃbandhinī tviḍ_ yasya | purāṃ dāhe hareḥ śarīkṛtatvāt_ | anyatra a
cyutāḥ sthirā hetayo jvālāḥ | dehitha pluṣṭavān asi || 174 ||
tava nātha nūtana dhanāsitoragagrathitā vibhāti vikaṭā jaṭāvalī |
parivartanākulalalāṭalocanajvaladagnidhūmavalayeva piṅgalā || 175 ||
175 ||
pratipadya kṛṣṇarajanīmayaṃ vapur girikanyakeva tava nojjhati kṣaṇam |
sphuṭakālakūṭaviṣadhūsaraprabhāpaṭalacchalena pṛthukaṇṭhamaṇḍalam || 176 ||
kṣaṇam iti kṣa
ṇam apītyarthaḥ || 176 ||
dahane purāṃ titirathasya cakratāṃ gamitaṃ tvayā śiśiraraśmimaṇḍalam |
pratibaddhalakṣmamalinodaracchavisphuṭanābhirandhram iva nātha lakṣyate || 177 ||
kṣitir eva rathaḥ | pratibaddhena lakṣmaṇā mṛgeṇa malinasyodarasya
cchavir eva madhyarandhraṃ yasya || 177 ||
bahuśo vyatītagaṇaneṣu viṣṭapapralayāgameṣu suranātha saṃbhṛtam |
grahacakravālam amalaṃ karoti te sphaṭikākṣasūtravalayaprayojanam || 178 ||
178 ||
sphuṭakālakūṭaviṣakūṭakaṃdharākṛtanīrabhāraguruvāridabhramaḥ |
upadeśalābharabhasād ivāgratas tava nātha nṛtyati kumāracandrakī || 179 ||
candrakī mayūraḥ || 179 ||
karaṇāṅgahāravidhibhiḥ savistaraiḥ sakalāsu śaṃkara niśāsu nṛtyatā |
kriyate tvayānukṛtir ātmano vibho sacarācaraṃ jagad avāpya tasthuṣaḥ || 180 ||
niśāsu
nṛtyatā tvayā ātmana evānukṛtiḥ kriyate | tvadvyatiriktasyāparasyānukāryasyābhāvāt_ |
karaṇāni talapuṣpapuṭādīni | aṅgahārāḥ sthirahastādyāḥ || 180 ||
pratipannagotraghaṭanaḥ kṛtasthitiḥ pitṛsadmani tvam aniśaṃ samātṛke |
bhagavann anādiraja ity api sphuṭaṃ puruṣaḥ purātana iti pragīyase || 181 ||
pratipannā samā
śritā gotreṇa kailāsagiriṇā ghaṭanā yena | pitṛsadma śmaśānam_ | mātaro vārāhyādidevatāḥ |
yaḥ pratipannasargādigotraḥ sajananīke ca piṭagṛhe tiṣṭhati sa katham anādirajaḥ purāṇaś ca pra
gīyata iti cātra virodho dhvanyate || 181 ||
tava pādapadmanakhadarpaṇodarapratibimbitair api laghūkṛtātmabhiḥ |
adhigamyate hara mahattvam ānataiḥ sakalātiśāyisuradaityamaṇḍalaiḥ || 182 ||
laghūkṛtātmabhiḥ praṇāmavaśāt saṃpiṇḍita
kāyaiḥ | mahattvam uttamatvam_ | ye nakhodarapratibimbitāḥ santo laghurūpās te kathaṃ mahāntaḥ
sthūlā iti ca virodhaḥ | anayaiva bhaṅgyottaratrāpy asau yojyaḥ || 182 ||
sasurāsurasya jagataḥ śaraṇyatāṃ bhavato gatasya caraṇāmbujadvayam |
janatā namaty avanatāpi kutracid dhruvam āśuśukṣaṇiśikheva naity adhaḥ || 183 ||
āśuśukṣaṇiḥ
dahanaḥ || 183 ||
kṣititoyamārutakṛśānubhānumadgaganāmṛtāṃśuyajamānamūrtaye |
bhavate matidhvanivikalpagocaravyativṛttarūpa paramātmane namaḥ || 184 ||
mater nirvikalpakavijñānasya śabdavikalpānāṃ cāgoratvād atikrāntarūpo
viṣayatvam anāpannaḥ prakṛṣṭaḥ svabhāvo yasya | bhāvapratyayam antareṇāpi tadartho 'vagamyate | ‘dvye
kayor dvivacanaikavacane’ itivat_ || 184 ||
sudhiyo 'pi nātha matiśabdagocarās tvayi na sthitiṃ vidadhatīha kalpanāḥ |
guṇaleśasūktiṣu yataḥ stuto mayā satṛṣāpi tadvyavasitād viramyate || 185 ||
tataḥ sumater api matiśabdagocarā jñānadhvani
kāraṇikāḥ kalpanā vikalpākhyās tvayi padaṃ na kurvanti | tābhir api na grāhyas tvam_ |
tatas tvadguṇalavānāṃ ca sūktiṣu satṛṣṇenāpi mayā tadudyogān nivṛtyate || 185 ||
atidūravṛttir api yena dṛśyase nahi rūpyase 'ntikagato 'pi yena vā |
pratijṛmbhate suraguror anugrahaḥ sa viparyayaś ca tava kena hetunā || 186 ||
yadvaśā
d dūrastho 'pi dṛśyase hṛdayasthitatvād antikagato 'pi nāvalokyase sa tava prasādo viparya
yaś cāprasādaḥ kena hetunā prasarati | tayoḥ kāraṇaṃ kathayetyarthaḥ || 186 ||
athavāstu tāvad idam adbhutāspadaṃ tava ceṣṭitaṃ pratighaśūnyasaṃvidaḥ |
śṛṇu yan nidhāya manasi vyapāśritāḥ śaraṇaṃ bhavantam ajam avyayaṃ vayam || 187
pratighaśūnyasaṃ
vido nirāvaraṇajñānayoginaḥ | teṣām api tava ceṣṭitam āścaryapadam_ || 187 ||
sukham ekadā sthitavato himācale smitabhinnavaktraparihāsapeśalam |
girikanyayā nibhṛtam etya pṛṣṭhataḥ karapaṅkajasthagitamuktacakṣuṣaḥ || 188 ||
himācale sthitād bhagavataḥ samutpannaṃ puruṣaṃ vayaṃ śuśruma śrutavantaḥ || 188 ||
sahasā vilocanavinākṛtaṃ purā puruṣaṃ purāṇapuruṣāt tvad utthitam |
kṣayakālakālarajanīmukhocchvasattimiraughabījam iva nātha śuśruma || 189 ||
189 ||
(yugmam_)
kṛtayā tadāndhaka iti sphuṭārthayā sa jagattrayaprathitayātha saṃjñayā |
tanayārthine ditisutāya duścaraṃ carate tapo 'tra samaye dade tvayā || 190 ||
190
||
abhigamya vṛddhim atha tasya mandire sa manoramāṅkaparivṛttilālitaḥ.
upacakrame 'ndhatamasacchidonmukhaś carituṃ suduścaram anargalaṃ tapaḥ |
|| 191 ||
191 ||
cirakālasaṃbhṛtimatā praseduṣas tapasā sa labdhanayanaḥ svayaṃbhuvaḥ |
pratimallatārahitadevadānavaṃ jagatāṃ prabhutvam anapāyam āsadat || 192 ||
pratimallaḥ pratiyodhī | sadṛśayodhītyarthaḥ || 192 ||
dalitāndhakāranikaraṃ marīcibhis taduraḥsthale sthitim avāpya vaiṣṇavam |
sphuradarkamaṇḍalam ivāstasānuni vrajati sma cakram api niṣpratāpatām || 193
pratāpaḥ śauryaprabhāvaḥ pra
kṛṣṭaś ca tāpaḥ || 193 ||
tenorjitena vijitasya harer amarṣa-
dharmāmbuśīkarakaṇāvalirāhaveṣu |
vaktraṃ mamārja vikaṭabhrukuṭīvibhaṅga-
cchāyāmalīmasam ivāviralaṃ galantī || 194 ||
vibhaṅgo vicchittiḥ || 194 ||
so 'smākam īśa karadīkṛtalokapāla-
lakṣmīsamākulitaśekharaśāsanaśrīḥ |
bandigrahaṃ vyadhita ketanakānanāgra-
nityānubandhayugapatsthitibandhahetoḥ || 195 ||
karadīkṛtānāṃ daṇḍapradatvena
sthāpitānām indrādīnāṃ lakṣmyāḥ samākrāntaśekharā śāsanaśrīr yasya | taduktasya śirasā
nuṣṭhitatvāt_ | bandī haṭhahṛtā yoṣit_ | ketanaṃ gṛham_ || 195 ||
tat prāptakālam iha yat kuru tattvam anva-
g āyāta eva harir eṣa salokapālaḥ |
saṃsārasāgaram api sphuṭam uttitīrṣo-
r ekaḥ plavas tvam anaghaḥ kimu tārtiduḥkham || 196 ||
prāptakālaṃ prāptāvasa
ram_ | yogyam iti yāvat_ | anvak_ paścāt_ | plavas tāraṇam_ || 196 ||
iti vacanam udīryāvāṅmukhe tatra tūṣṇīṃ
sthitavati kṛtapūrvābhyāgamānāṃ tadānīm |
sapadi gaṇapatīnāṃ krodhalīlāpravṛttiḥ
karatalamalanena kṣuṇṇaratnormikāsīt || 197 ||
arvāk_ adhaa
pavṛttiḥ vārśvato velā vā (?) | ūrmikā aṅgulīyikā || 197 ||
iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānaka
śrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye bhagavatstutivarṇano nāma
ṣaṣṭhaḥ sargaḥ |
iti rājānakajayā
nakasūnor alakasya kṛtau haravijayaviṣamapadoddyote ṣaṣṭhaḥ sargaḥ ||