Kāvyamālā 22, OCR KOCR Kāvyamālā from OCR-Here only canto 3 Ratnākara Alaka Haravijaya Viṣamapadoddyota [Sanskrit in Latin script.] Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

ṣaṣṭhaḥ sargaḥ |

tam athāndhakāsuranikāraviplutāḥ kṛtapūrvasevam abhirāddhamānasam | ṛtavo 'bhilakṣyanijalakṣmavigrahāḥ śaraṇaṃ yayuḥ śatamakhena coditāḥ || 1 ||

nikāraḥ paribhavaḥ | abhirāddhaṃ prasāditam_ || 1 ||

ghanasaurabhānugatabhṛṅgasaṃhatīr upadīkṛtā vividhapuṣpamañjarīḥ | dadhataḥ karaiḥ kṣitiniviṣṭajānavo viniveditāḥ savinayena nandinā || 2 ||

upadā ḍhaukanikā || 2 ||

(yugmam_)

praṇipatya cainam atha kāñcanāvaniskhalitotpatanmadhupamuktaśekharāḥ | avidūradeśanihitāni bhejire tadanujñayā maṇiśilāsanāni te || 3 ||

3 ||

atha tān uvāca daśanāṃśunirjharasnapitoṣṭhapallavam idaṃ jagatpatiḥ | navanīrabhārabharamantharāmbudastanitātiḍambaragabhīrayā girā || 4 ||

4 ||

kim akāṇḍa eva jagatāṃ viparyayād iva śūnyatām upagatāḥ stha śuṣmiṇaḥ | kathayanti vo hṛdayaśalyaduḥkhitām adhunā mukhacchavaya eva dhūsarāḥ || 5 ||

akāṇḍe asamaye | śūnyatā niḥsāratvam_ | śuṣmiṇas tejasvina iti ṛtūnāṃ saṃbodhanam_ | śalyaṃ duḥkham_ | dhūsarā malināḥ || 5 ||

bhujagendrabhogaparipīvarasphuratkuliśātibhāsurabhuje marutpatau | sthita eva kena jagatām upaplavaṃ praviditsunā ditisutena jṛmbhitam || 6 ||

marutpatiḥ sureśaḥ | jṛmbhitam auddhatyam āvirbhāvitam_ || 6 ||

uditaṃ vikāsi bisakandakomalāt kamalāsanādanaghapakṣaśālinaḥ | bhuvanābjakoṣam akṛśaṃ śilīmukhā iva yūyam eva nanu pātum īśvarāḥ || 7 ||

kamalāsano brahmā | kamalam āsanam asyeti | kamalam eva cāsanam āśrayaḥ | pakṣāḥ svavargyāḥ patatrāṇi ca | bhuvanam evābjasya koṣaḥ karṇikā | pātuṃ rakṣituṃ āsvādayituṃ ca || 7 ||

druhiṇasya kāvyam iva sargagocaraṃ sphuṭacitravṛttikam avadbhir adbhutam | viśadaṃ bhavadbhir abhitanyate tarām abhitaḥ purāṇakavinā kṛtaṃ yaśaḥ || 8 ||

druhiṇo brahmā tasya sargagocaraṃ sṛṣṭiviṣayam etadbhuvanaṃ kāvyam iva yuṣmābhir avadbhir yaśo vitanyate | tatkauśalasyākhyāpanāt_ | kāvye tu sargāḥ khaṇḍalakabhedāḥ | citrā nānāvidhāḥ | citraṃ ca cakrabandhādi | vṛttayo vyavahārāḥ | pakṣe nāgarikā grāmyāś cānuprāsajātayaḥ | kaviḥ prajāpatir api || 8 ||

sthitavaty athāmbudharadhīraniḥsvanām iti kiṃcid ādipuruṣe 'bhyudīrya gām | śucimukhyaśeṣasakalartumaṇḍalakṣaṇadṛṣṭipātaparibodhitaḥ śanaiḥ || 9 ||

sthitavatītyādi caturbhiḥ kalāpakam_ | gāṃ vācam_ | śucir grīṣmaḥ || 9 ||

kvaṇitānubandhamukharānanabhramadramaropayuktamukhasaurabhaśriyam | daśanāṃśukesarakarālitāṃ puro nijapuṣpasaṃpadam ivodgiran giram || 10 ||

10 ||

smarabāndhavakṣayakare tadutthitajvalanābhighātavinikūṇitekṣaṇaḥ | śaśalakṣmaśekharatṛtīyacakṣuṣi kṣaṇam āśritāśaya ivābhyasūyayā || 11 ||

smara eva bāndhavas tatkṣayakāriṇi haror dhvanayane serṣyahṛdaya iva | nimīlitekṣaṇatvāt_ || 11 ||

śravaṇāgralagnanavacūtamañjarīmakarandaśīkarakaṇaspṛhāgataiḥ | madhur ity abhāṣata madhuvrataiḥ puro hriyamāṇavākya iva mañjuśiñjitaiḥ || 12 ||

śīkarakaṇā binduleśāḥ | puraḥ pūrvam_ | hriyamāṇavākya iveti vayam eva tvadanuyāyino vijñāpayāmaḥ | na yuktam asmatsaṃnidhau svayam eva vibhor abhidhātum ity abhiprāyaḥ || 12 ||

(cakkalakam_)

1. ‘caturbhiḥ syāc cakkalakam_’. adhitiṣṭhato hṛdayapadmaviṣṭaraṃ bhuvanatrayavyavahṛdekasākṣiṇaḥ | pratighavyapāyapariśūnyasaṃvidaḥ kim ivāsti yan na viditaṃ taveśituḥ || 13 ||

pratighaḥ pratibandhako hetuḥ | tatkṛtena vyapāyena bādhayā rahitā saṃvidvijñānaṃ yasya tādṛśasya hṛtpadmavartinas tava yan na viditaṃ tad iha nāsti | bhavataḥ sarvajñatvāt_ | ata eva jagataḥ śubhāśubheṣu karmasu tava sākṣiṇaḥ ka iva sākṣī | viṣṭaram āsanam_ | taveti ‘ktasya ca vartamāne’ iti ṣaṣṭhī || 13 ||

tava saṃvidādi sahajaṃ catuṣṭayaṃ jagati pratītam anaghaṃ tathā yathā | sthitim āpuṣo 'sya sakalātiśāyinīm aparaṃ na kiṃcid api tāratamyabhāk || 14 ||

saṃvidādi vijñānaiśvaryavairāgyadharmalakṣaṇaṃ tava guṇacatuṣṭayaṃ tathā prathitaṃ yathaitasya prakarṣavatīṃ sthitim āptasya sato na kiṃcid aparaṃ tāratamyabhāg atiśayaṃ bhajate | asyaiva sātiśayatvāt_ | asyety anādare ṣaṣṭhī || 14 ||

saha siddhiniṣpratighasaṃvidarciṣo na ghaṭām upaiti parapāradṛśvanaḥ | tava nātha śabdasamayāgatā kvacit sakalārthamaṇḍalasatattvaveditā || 15 ||

sakalasyārthajātasya satattvaṃ paramārthas tadveditā te śabdasamayāgatā na ghaṭām upaiti śabdena saṃketenotpanneti na yujyate | anyo hi parokṣam apy apūrvādi śabdamukhenaiva pratipadyate | devaḥ punar apratihatajñānajyotir brahmaṇo 'pi pāradarśī samagram āgamān apekṣayaiva sākṣātkaroti | paraṃ prakṛṣṭam_ | brahmetyarthaḥ || 15 ||

aviśeṣavṛttir ahimatviṣo yathā sakaleṣu vastuṣu vibhā vijṛmbhate | tava nātha niṣpratighanirmalīmasasthitir astamohatimirā matis tathā || 16 ||

aviśeṣavṛttiḥ samānā | vibhā dīptiḥ || 16 ||

pratipannasarvagatavastuvistaras tadapīśa pṛcchasi yad adya tena naḥ | kurute 'dhunā kuśalasaṃgrahaṃ paraṃ madhuro mithas tvadabhibhāṣaṇakṣaṇaḥ || 17 ||

vistaraḥ samūhaḥ | prathanam atra na vivakṣitam iti ‘prathane vāvaśabde’ iti na ghañaḥ prāptiḥ || 17 ||

prakṛteḥ pṛthagvikṛtiśūnyatāṃ gataḥ pratiṣiddhavastugatadharmaniṣkriyaḥ | puruṣas tvam eva kila pañcaviṃśakaḥ sphuṭacūlikārthavacanair nigadyase || 18 ||

cūlikasya pañcaśikhākhyasya muneḥ arthāḥ ‘astitvam ekatvam athārthavattvaṃ pārārthyam anyattvam atho nivṛttiḥ | yogo viyogo bahavaḥ pumāṃsaḥ sthitiḥ śarīrasya ca śeṣavṛttiḥ ||’ iti daśa padārthāḥ | tadvacobhis tvam eva pañcaviṃśakaḥ puruṣo nigadyase niḥśeṣa pratipādyase | puri śarīre uṣitatvān nirvacanenābhidhīyase | cūlikārthāḥ sūkṣmārthā iti kecit_ | prakṛtiḥ kāraṇam avyaktam_ | vikṛtayo mahadādyāḥ | tadvilakṣaṇaḥ | yad uktam_—‘mūlaprakṛtir avikṛtir mahadādyāḥ prakṛtivikṛtayaḥ sapta | ṣoḍaśakas tu vikāro na prakṛtir na vikṛtiḥ puruṣaḥ ||’ iti | nityatvāc ca pratiṣiddhā vastugatā dharmāḥ—jāyate, asti, vipariṇamate, vivardhate, prakṣīyate, vinaśyati, iti ṣaḍ_ bhāvavikārā yena tathāvidhaḥ, niṣkriyaś ca | udāsīnatvāt_ || 18 ||

1. īśvarakṛṣṇena sāṃkhyakārikāsu. prathitaprapañcarasabhāvavarjitaḥ kvacid eva kiṃcid api kartum akṣamaḥ | avapur gataḥ karaṇavṛttiśūnyatāṃ prakṛter aho nu sadṛśo 'sikāmukaḥ || 19 ||

aho vicitram_, tvaṃ prakṛteḥ kāmukaḥ sadṛśaḥ | puruṣasya ca kāmukatvaṃ ‘prakṛtim ahaṃ bhuñjīya’ iti kāmanāt_ | tasya punar ānurūpyam ihopahāsena viparītalakṣaṇayā pratikṣipyate | tathāhi puruṣaḥ prathitaḥ prapañco vistīrṇatā yasya tādṛśena rasena rāgeṇa bhāvena ca janmanā rahitaḥ | kiṃcid api kartum akṣamaḥ | niṣkriyatvāt_ | avapur anabhivyaktasvarūpaḥ | karaṇasya cakṣurāditrayodaśavidhasyendriyasya vṛttyā viṣayagrahaṇena śūnyaḥ | prakṛtiḥ punar etadvisadṛśarūpeti katham anayoḥ sāmyam_ | yo 'pi rasena śṛṅgārādinā bhāvena ca sāttvikādinā bahuvidhena rahitaḥ, dhanavaikalyāc ca kiṃcid api kartum asahaḥ, avapuś ca rūparahitaḥ, karaṇena kāmaśāstraprasiddhenotphullakādinā vṛttyā ca dhanārjanopāyena śūnyaś ca puruṣaḥ, so 'ṅganāṃ kām api kāmayata iti citram adaḥ || 19 ||

kathayanti nātha daśahetusaṃśrayavyavadhūtaviplavaviśuddhacetasaḥ | tava sāṃkhyavṛddhamatabhedavartinaḥ kṛtino 'nivṛtti kila tatparaṃ padam || 20 ||

sāṃkhyavṛddhasya kapilamaharṣer mataviśeṣasthāḥ kṛtinaḥ sāṃkhyāḥ te tāvakaṃ paraṃ padaṃ tadalaukikaṃ anivṛtti nāsti nivṛttiḥ punaḥ saṃsārāgamo yasmāt_ tādṛśaṃ pratipādayanti | daśa hetavo vītāvītākhyāḥ | tatra—‘bhedānāṃ parimāṇāt samanvayāc chaktitaḥ pravṛtteś ca | kāraṇakāryavibhāgād avibhāgād vaiśvarūpyasya || kāraṇam asty avyaktaṃ’ iti prakṛtisādhanāyopanyastāḥ pañcahetavo vītāḥ | tāvanta eva te puruṣasādhakā avītāḥ | tadyathā—‘saṃghātaparārthatvāt triguṇādiviparyayād adhiṣṭhānāt_ | puruṣo 'sti bhoktṛbhāvāt kaivalyārthaṃ pravṛtteś ca ||’ iti | etadāśrayeṇa tiraskṛto viplavo nāstikavādo yaiḥ | ata eva viśuddhahṛdayāḥ || 20 ||

dadhatīha karmaphalabhogavarjite sakalārthatattvavidi puṃviśeṣatām | tvayi śabdam īśvara iti vyavasthitaṃ kathayanty ananyaviṣayaṃ manīṣiṇaḥ || 21 ||

nāsty anyo viṣayo yasya tathā kṛtvā tvayi puruṣaviśeṣatvaṃ bibhrati sthitaṃ īśvara iti nāma vyapadiśanti vidvāṃsaḥ | karmaṇaḥ śubhāśubhasya phalaṃ sukhaduḥkharūpo vipākaḥ | tadanubhavaśūnye | nirāśaṃsatvāt_ | sarvārthatattvadarśini ca karmakleśāśayair aparāmarśāt_ | uktaṃ ca—‘kleśakarmavipākāśayair aparāmṛṣṭaḥ puruṣaviśeṣa īśvaraḥ’ iti || 21 ||

2. pātañjalayogasūtre. dṛḍhabandhakoṭiparimarṣakarṣitaṃ na kadācid anyaśaminām iva kvacit | vidurīśvaratvam anaghaṃ tavānvayavyatirekaśūnyam avadātadṛṣṭayaḥ || 22 ||

bandhakoṭiḥ prakṛtyādibandhanadhārā | tatsparśena kadarthitam aiśvaryam anyayoginām_ | prāganubhūtasaṃsāratvāt_ | tava tu sarvadaiva muktasya nityaikarūpatayā bhāvābhāvābhyāṃ śūnyam_ | ata evānaghaṃ atiśayaśālitayā viśadam etaj jānanti mahādhiṣaṇāḥ | uktaṃ ca—‘tatra niratiśayaṃ sarvajñabījam_’ iti || 22 ||

9. pātañjalayogasūtre. bhuvanāni paṅkajabhuvaḥ sisṛkṣatas tapaseddhatāṃ kila gatasya yaḥ purā | udabhūn makhādiṣu ca pañcalakṣaṇaḥ sakalakriyāsu viniyogabhāgbhavan || 23 ||

bhuvanāni nirmimitsato druhiṇasya tasmād eva yaḥ pūrvam udabhūt sa praṇava oṃkāras tavaiva vācakaḥ | tena tvam abhidhīyase | yad uktam_—‘tasya vācakaḥ praṇavaḥ’ iti | saha pañcabhir lakṣaṇair akārokāram akārārdhacandrabindurūpair avayavaiḥ | ‘brahmā viṣṇuś ca rudraś ca īśvaraś ca sadāśivaḥ | pañcadhā pañcadaivatyaḥ...............’ || 23 ||

10. pātañjalayogasūtre. śrutayaḥ padaṃ paramam āmananti yaṃ bahuvaktrapād api ca yo 'bhidhīyate | adhigamya yaṃ punar udeti no janaḥ praṇavas tavaiva bhagavan sa vācakaḥ || 24 ||

24 ||

(yugmam_)

dadhato 'vyayānudayadharmaśūnyatāṃ suranāyakaikagurutām upeyuṣaḥ | upavartate ya iha na vyavacchide tava śarva carvitacarācaraḥ kvacit || 25 || 1. itaḥ prabhṛti trinavatiślokānāṃ ṭīkā ādarśapustake truṭitāsti. 2. ‘dharmarūpatāṃ’ iti pāṭhaḥ. 3. ‘sarvacarcitasurāsuraḥ’ iti pāṭhaḥ. kriyayā kramād avayavaiś ca saṃkhyayā nijalakṣmaṇā ca ya ihopalakṣyate | śamanādimadhyanidhanaṃ svamāyayā smarakāla kālayati kālam eva tat || 26 || 4. ‘śvasanādimadhya—’ iti pāṭhaḥ. 5. ‘tam_’ iti pāṭhaḥ.

(yugalakam_)

avitarkam asthitavicāragocaraṃ sukhavedanojjhitam anasmitānvayam | abhigamya śaṃkarasamādhim icchayā tava jātu naiva bhajate bhramaṃ pumān || 27 || 6. ‘bhajatetamāṃ’ iti pāṭhaḥ. citiśaktirūpaviparītabhāvaśāt prakṛtau puraskṛtavirāgabhāvanam | viruṇaddhi tām api vivekadarśanasthitim īśa saṃyamimanas tavecchayā || 28 || 7. ‘citiśaktisaṃbhavavido viparyayāt_’ iti pāṭhaḥ. 8. ‘na ruṇaddhi’ iti pāṭhaḥ. tapanādike vividhalakṣyamaṇḍale kṛtasaṃyamās tridaśanātha yoginaḥ | bhuvanādidhāmasu bhavanty aviplutapratibhātacitrabhavadātmasaṃvidaḥ || 29 || vyatipetuṣāṃ trayam asaṃvidātmakaṃ sthitisaṃmukhīkṛtanirodhavartmanām | bhava yoginām udayate tavecchayā nahi koṭibhūmidhiṣaṇā na saptadhā || 3 manaso nirargalapariplavātmano nirupaplavasthitinibandhanā nṛṇām | rasanādidhāmasu rasādigocarā bhavadātmikās tridaśanātha saṃvidaḥ || 31 || kaladhautalakṣaṇa iti pratītimān puruṣas tvam ā nakhaśikhaṃ suvarṇakaḥ | kathitaḥ kilopaniṣadaiś ca pañcadhā sukhavedanādimayatām upeyitaḥ || 32 || 1. ‘upeyivān_’ iti pāṭhaḥ. sphuṭahiṃkriyādinidhanāvasānatāpratipannapañcavidhabhaktisauṣṭhavam | druhiṇena sāma bahuvartma gāyatā jagati tvam eva guṇagaura gīyase || 33 || 2. ‘hiṣkriyādi’ iti pāṭhaḥ. sthitim īyivatsu niyataśrutikramasvaramaṇḍalānugamasusthitāṃ dhruvam | aparāntakādiṣu viviktavastuṣu dhvanasi tvam eva daśaśabdalakṣaṇaḥ || 34 || sakalādhikāravinivṛttihetutāṃ gatavanti vāṅmayaparāṅmukhasthitiḥ | hara madrakāṇi gahanāni gāyati prakṛtiṃ bubhutsur aṇur eṣa tāvakīm || 35 || 3. aṇur jīvaḥ. gatam īśa śāśvatikatṛptihetutām amṛtaṃ bhavantam iva somapāyinaḥ | hara saṃstaravratanimittam uttamaṃ duhate guhānihitam āhitādarāḥ || 36 || bahubhedasāṃkhyaguruyogadhāraṇākṣamatānvitasthirasukhāsanasthite | bhavati prasannamanasi pravartate kṛtinaḥ kilāṣṭavidham aiśvaraṃ balam || 37 || dvividhaiś catuṣprakṛtibhiḥ śrutikramād upapannasauṣṭhavaguṇā kila svaraiḥ | bhavadātmikaiva mahatīm upasthitā sphuṭasāmaghoṣamadhurā sarasvatī || 38 || prathitāḥ parāparadṛśaḥ purāvidaḥ kathayanti viśvanuta neti neti yat | sakalair vinākṛtam upādhisādhanaiḥ paramaṃ tad eva tava tattvam adbhutam || 39 || avipannavedanavivartam uccakair vasudhānilānalajalādikaṃ nṛṇām | puruṣaṃ tadātmakam athācacakṣire bhagavan bhavantam avadātadarśanāḥ || 40 || praṇavādir apy atha virāmatāṃ dadhat phaṇinā nirūpitapadārthasaptakaḥ | bhagavann adhīta iha yaiḥ kilāgamaḥ padam āpnuvanti nanu te 'pi tāvakam || 41 || vrajasīśa pādarahito grahītṛtāṃ pratipadyase karavinākṛto 'pi san | avalokayasy anayano 'py akarṇakaḥ sakalaṃ śṛṇoṣi na ca vetsi vetsi ca || 42 || iti nātha sarvajagatāṃ vilakṣaṇaṃ vapur adbhutātiśayaśāli bibhratam | abhipaśyataḥ kila bhavantam avyayaṃ kuśalasya saṃvid akhilā vivartate || 43 || 1. ‘nivartate’ iti pāṭhaḥ.

(yugalakam_)

śaśimaṇḍalaṃ jalataraṅgasaṃhatipratibimbitaṃ hara jalāśaye yathā | drumapallavodavasitāntarāśrayas tapanātayo nipatitaḥ kṣitau yathā || 44 || gaganaṃ yathā sthitam ulūkhalādiṣu sphuṭam ekam eva sakalādbhutasthiti | pratipadyate bahuvidhatvam āśrayapratisaṃkramād avikṛtas tathā bhavān || 45 || 2. ‘adhikṛtas tathā’ iti pāṭhaḥ.

(yugalakam_)

harir ekaceṣṭa iti yat tadaṃśakās tricaturbahukriyatayā vyavasthitāḥ | sakalātmanas tava mahāvibhūtitāṃ dadhato vivarta iva saṃsthito 'paraḥ || 46 || 3. ‘iha’ iti pāṭhaḥ. 4. ‘iha’ iti pāṭhaḥ. api nātha vidhyati maṇiṃ nirīkṣaṇas tam anaṅgulir vayati bodhitas tvayā | pratimuñcati sma tam akaṃdharo 'pi san paripūjayaty arasanas tad adbhutam || 47 || 5. stautītyarthaḥ. bahurūpa eva dadhad ekarūpatāṃ sthiradharmatām upagato 'pi gatvaraḥ | nabhasi sthito 'py anativṛttabhūmikaḥ savidhāspado 'pi bhajase vidūratām || 48 || cidacitparo 'py acidacitparo bhavan na tadābha eva hi tadātmatāṃ dadhat | sadasatparo 'py asadasatparasthitir bahuvaktrapādavayavair vinākṛtaḥ || 49 || śiśiraḥ sahasrakaramaṇḍalodare śaśini sthito 'pi dadhad ūṣmasaṃpadam | ubhayātmako nirubhayātmako 'thavā gahanas tvam ittham alam adbhutāyase || 50 ||

(tilakam_)

bhagavann aho bata kilāsi durgrahaḥ prathitena rūpavibhavena kenacit | adhiropitena tathatātmanāpi vā kvacanāpi yan na kṛtinābhyupeyase || 51 || na gatis tavāsti suranātha nāgatir na bahir na cāntar avabhāsase kvacit | dvyavabhāsaśūnyatathatāvalambanaḥ pratibhāsi nānanugṛhītacetasām || 52 || avibhāga eva sakalārthasaṃhater jagati prakāśakatayā vyavasthitaḥ | padavākyayos tvam upakārakāritām abhidheyavastuni savistare gataḥ || 53 || parikalpitena dadhad ekarūpatām api kartṛkarmakaraṇādivartmanā | tvam anādikālakṛtayā hy avidyayā bahudhā vibhajya parigṛhyase janaiḥ || 54 || sakalārthavigrahatayā vivartate yadanādimadhyanidhanaṃ kilākṣaram | prathayanti tat tava jagannibandhanaṃ śivaśabdatattvam avinaśvaraṃ vapuḥ || 55 || asamāptaviplavavikalpagocarau vyavahārapaddhatiparasparāśrayau | parataḥ sthitatvam avadher avāpnuto vinivṛttim īśa jagato 'sya dhīdhvanī || 56 || jagato 'valambitaparāvarobhayavyativṛttarūpagahano visaṃsthulām | visabhāgatām upaniṣatparāśritaḥ pratibhāsate bhava bhavān na kasyacit || 57 || vyatiriktavṛttir aguṇo guṇasthitiḥ suranātha tatprakṛtitāṃ ca saṃśritaḥ | sphuṭam adhvanaḥ ṣaḍavadhisthiter bhavān visabhāgatām atha sabhāgatāṃ gataḥ || 58 || api buddhigocaram atītya saṃsthitaḥ praṇavāravāntaraniviṣṭadṛṣṭibhiḥ | kim api pratīpitaviparyayagrahair anupādhirūpakaraṇo nirūpyase || 59 || dadhato vilaṅghitaturīyavṛttitāṃ kṛtajīvajīvananirāmayasthiteḥ | bhavato 'pavargadam anāhatātmanaḥ padam āpnuvanti kṛtinaḥ suṣumṇayā || 60 || vyavadhūtakalpanagabhīramūrtitāṃ dadhataṃ durantam anapāyam adbhutam | pratibhidya maṇḍalacatuṣṭayaṃ javāt kṛtino bhavantam aviśann anāvṛtam || 61 || bhavadīritena manasābhihanyate suranātha vigrahaśikhī śikhākulaḥ | sa samīram īrayati pañcalakṣaṇaṃ sthitihetum īśa vapuṣaḥ śarīriṇām || 62 || adhiruhya niṣpratighacittasārathiṃ daśabhedabāhyakaraṇāśrayaṃ ratham | viṣayeṣu nīlagala bambhramīty aṇur bhavad icchayā ca vinivartate punaḥ || 63 || sakalādhidaivatagaṇasya tasthuṣaḥ śravaṇādidhāmasu guruḥ śarīriṇām | hṛdayāmbare niravalambanasthitiḥ kṛtibhis tvam eva bhagavann upāsyase || 64 || nicite rajaḥprabhṛtibhir ghaṭāntare salilāni yogam upayānti no yathā | aṇumaṇḍalāni bhagavaṃs tavecchayā nirupaplavasya bhavataḥ sukhādibhiḥ || 65 || hṛdayāravindadalakoṭarodarasphuṭajṛmbhamāṇaparivartavibhramaḥ | jagato gataḥ pratatam antarātmatāṃ kuruṣe gatīs tvam ayanadvayāśrayāḥ || 66 || śriyam ṛṅmaye dadhati sāmadīdhitau taraṇes trayīmayanirāmayātmanaḥ | pratibhāsabhedagahano 'vabhāsase tvam aṇur yajūṃṣi puruṣo 'tra maṇḍale || 67 || sphuṭam eka eva vividhākhyatāṃ dadhad dharimūrtir āśritapṛthagvidhakriyaḥ | jagatīṃ dinartvayanahāyanādikaṃ vidadhattvam eva vitapasy abhīśumān || 68 || sakalāṇutattvavapuṣāṃ parasparapratibandhinīṃ tanubhṛtāṃ tridaṇḍavat | upalabhyate tridaśanātha yogato nirupaplavā bhavadupādhikā sthitiḥ || 69 || praṇinīṣatām anujighṛkṣayā kṛtīr jagataḥ parasparavivādaviplutāḥ | dhiṣaṇādayaḥ kila manaḥ purāvidāṃ bhavadātmikā viviśur īśa devatāḥ || 70 || praviveśa yā kṣapitamohaviplavā viviśuś ca yāṃ sakalavedyavedikāḥ | apavargamārganibiḍārgalacchidā tava vidyayaiti śivatām aṇus tayā || 71 || jagatām anādinidhanasya tasthuṣo janakatva eva jananojjhitasthiteḥ | tava nātha saty api guṇādisaṃbhave nahi saṃbhavaty abhijanāśrayā stutiḥ || 72 || janatendriyātigaviśuddhagocaradvyaṇukādibandhagatakāryadarśanāt | ghaṭakumbhakāravadakārakātmanas tava kāraṇatvam anumīyate budhaiḥ || 73 || nijayaiva niṣpratigharūpayecchayā vyavahāriṇo 'tiniravagrahātmanaḥ | kṛtinaḥ prayojakavinākṛtāṃ vibhos tava kartṛtāṃ samagiranta sūrayaḥ || 74 || dadhato 'dhikāvikalaśaktimaṇḍalasthitirūpatāṃ prathitabhāvavikriyam | tava śaktileśa idam uccakair jagat kṣubhite guṇatrayam ayaṃ kilodabhūt || 75 || anaghasvaśaktivibhavavyavasthiteḥ paśupāśamaṇḍalavilakṣaṇātmanaḥ | bhuvanādhinātha bhavataḥ pravartate cidacitsvabhāvam iha bhāvamaṇḍalam || 76 || avarugṇagāḍhatimirān marīcibhir yugapad vicetanacitaḥ pṛthagvidhāḥ | jvalataḥ kaṇā iva vibho vibhāvasor bhavataḥ padārthanivahā viniryayuḥ || 77 || tava sādbhutātiśayavaibhavasthiter api nātha śāśvatikatām upeyuṣaḥ | kramayaugapadyaghaṭanāvirodhitāṃ sakalārthasaṃpadi na bibhrati kriyāḥ || 78 || tvam adhiṣṭhitāvikalaśaktimaṇḍalaḥ sakalaṃ jagat sṛjasi pāsi haṃsi ca | sthirapañcamantramayavigrahasthitir jananadvayena bhagavanvinākṛtaḥ || 79 || kṣubhite bhavaty avanitāṃ guhāgatā prakṛtiś ca balvajavad utthitā tataḥ | jagadudbhavārtham itaretarāśrayastimitāś ca rajjuguṇavad guṇāḥ sthitāḥ || 80 || dvyaṇukādiyuktimad aśeṣagocaraṃ kṛtavān vicitram iha kāryamaṇḍalam | atisūkṣmadṛktvasakalārthaveditā vibhutānvitas tvam anumīyase budhaiḥ || 81 || vibhurūpayā vikalavastusaṃnidhiḥ prabhurūpayā ca sakalārthakārakaḥ | tvam adhīśa śaktikalayā dvidhātmatāṃ gatayā vibhāvitacarācarasthitiḥ || 82 || avipannaśaktiguṇagumphitasphuratsphuṭavigrahākṣabhuvanaprasūnayā | na kadācana kvacid avāpyata prabho prasaropaghātaghaṭanā tavecchayā || 83 || madhukoṣasaṃpuṭavad āhitasthitir gahanā guhā guhapitas tvayā kṛtā | sthitibhedam eti na kadācid uccakaiḥ sakalāmalāṇugaṇabandhamandirā || 84 || vasudhā vibhāvayati bījam uccakair anaghaṃ yathāvibhavam aṅkurātmanā | sakalasvabhāvakaraṇaṃ tathehitaṃ tava nātha sarvam iha bhāvamaṇḍalam || 85 || apare punaḥ prathitaśaktisaṃgrahagrathitātmanaḥ prakṛtitattvato 'vyayāt | dhiṣaṇādikāryapaṭalaṃ pravartate tadabhinnarūpam iti saṃpracakṣate || 86 || nijakāryacakraghaṭane hy acetanaṃ pratipadyate kim iva vastu kartṛtām | kathayantyataḥ prabhavahetum īśvaraṃ bhavināṃ bhavantam iha citkriyātmakam || 87 || pralaye 'pi sarvajagatām aviplutasphuṭasaṃvidarcir aviluptavaibhavaḥ | sphuṭam ūrṇanābha iva raśmisaṃhater aṇusaṃpadas tvam asi nātha kāraṇam || 88 || jagadekakāraṇam akāraṇātmakaṃ vibhum avyayaṃ guṇadaśāvinākṛtam | kathayanti nātha puruṣaṃ sadharmatāṃ gatam īśvarasya bhavataḥ kilāpare || 89 || prakṛtīśvarobhayacidādiceṣṭitaprathitaprapañcarahitānupādhikam | apare pramādvitayaniścitaṃ punas tritayātmakaṃ samudayaṃ pracakṣate || 90 || anapekṣitāvikalakāraṇāntaraṃ bhavinām uśanti bhava janma kevalam | apare 'pavargada nisargavādinaḥ śikhipicchasaṃsthitivad āttaviplavāḥ || 91 || pralayodayavyatikarānupaplutaṃ śuciśabdatattvam apare punar viduḥ | pariṇāmarūpam iha yasya dṛśyate bhava bhāvamaṇḍalam idaṃ carācaram || 92 || samayāntare 'py aghaṭamānakalpanātrayabāhyavastuviṣayāvamardinaḥ | apare viśāradadhiyo jagatsthitiṃ suranātha saṃvidam uśanti kevalam || 93 || ubhayātmakagrahaviviktacetaso vyavalambya mādhyamikadarśanasthitim | sthiratattvaniścayadhiyo 'bhimanvate kṛtakṛtyatāṃ tava guṇena rañjitāḥ || 94 || aṇum āhur aindriyakam eva kecana tvadanugrahonmiṣitasaṃvidarciṣaḥ | apare tv anaindriyakam eva viplavād abhimānam īśvara tadātmakaṃ viduḥ || 95 || na bahiḥ śarīraparimāṇato 'ṇv api kvacanāpi cittvam iha jātu lakṣyate | iti niścitāḥ kṛtadhiyaḥ pare vyadhus tava śāśvatatvavibhūtāviparyayam || 96 || vyavaluptamohagahanās tvadicchayā bhagavan bhavantam avadātadarśanāḥ | bahudhātmatattvam apare pracakṣate kaṇabhakṣajaiminidigambarādayaḥ || 97 || apare salakṣaṇavilakṣaṇātmatāgrathitānavasthamanujohavṛttayaḥ | bhavato 'sti tām anudayādihetubhir bhagavann apāhnuvata nāstikāśayāḥ || 98 || pratipannabhinnaparikalpakāraṇapratibhājavañjavavirāmabhāvanāḥ | śivamārgam adhyavasasur na kecana plutacetaso bhavadanugrahojjhitāḥ || 99 || bhagavaty anugrahaparāṅmukhe sati pratipadya mārgam api taṃ durāsadam | adhigacchati kvacid aṇur na kiṃcana sthirapañcaparvaṇi viparyaye sthitaḥ || 100 || api yatnato 'dhigatatattvamaṇḍalaprakṛtipratānagahanādiko nṛṇām | bhavadāgamāmṛtabahiṣkṛtaḥ pumān param eti pāśavamatānusāritām || 101 || avirugṇamohagahanāḥ kiletarā malinātmabhiḥ paśumatapradīpakaiḥ | bhavadāgamānadhigamād asaṃśayaṃ tamasaiva saṃpapṛcire 'ṇusaṃpadaḥ || 102 || prakṛtir na cetayata eva kiṃcana tridaśādhinātha puruṣo 'py udāsitā | tadanugrahaṃ prathitacetanakriyaḥ kuruṣe tvam eva kila bhuktimuktidaḥ || 103 || api dharmaleśasamatāviḍambanād apṛthaktva eva puruṣeśayoḥ sthitāḥ | bhavadāgamāmṛtabahiṣkṛtāḥ pare kṛtino bhavanti na vivektum antaram || 104 || dvividho hi śabdanikurumba uccakaiḥ śivaśāsanetaramataprakāśakaḥ | jagataḥ parāparaphalaikahetutāṃ pratipadyate bhava bhavatpraṇetṛkaḥ || 105 || harigopakagrahahimāṃśubhāskaraprakṛtaprakāśasadṛśī catuṣṭayī | suranātha saṃvid iha saṃpravartate tvadanugrahopahitatāratamyabhāk || 106 || akathaṃkathatvam aviparyayāgamāt sphuṭam ārivāṃsa iha yogavartmanā | na bhavanti kecana bhavadguṇāñjitāḥ punar ājavañjavajuṣo vivekinaḥ || 107 || gaganāsane kṣatatamāḥ kṛtasthitiḥ sakalaṃ didarśayiṣur ātmavaibhavam | vimalaiḥ svaśaktikiraṇaiḥ prasedivān udamīmilas tvam aṇusaṃhater jñatām || 108 || citiśaktitām avikalārthavittayā sakalārthakārakatayā ca kartṛtām | aṇumaṇḍalasya bhavatānugṛhṇatā kriyate sureśa sadṛśatvam ātmanaḥ || 109 || bhavato 'vyayāt sadasatātmanaḥ purā niriyāya yatkila ninādarūpabhāk | dadhad īśa śāstram anaghaṃ sadāśivo bubudhe 'rthatattvam akhilaṃ tadāśrayam || 110 || kramaśo 'py anantamukharudramaṇḍalasthirasaṃpradāyagatavastuvistaram | giriśo 'bhyabhāṣata caturbhir ānanair bahubhedamantragahanaṃ tad adbhutam || 111 || sadalaṃ vikāsi guṇakesarotkaraṃ sphuṭadharmanālam amalātmatāṃ dadhat | madhuvarṣi nātha bhavadānanād abhūt sphuṭaṣaṭpadārtham iha śāstrapaṅkajam || 112 || sakalārthavādanijaśaktitāṃ gataiḥ sahakārisaṃhitaviśeṣavṛttibhiḥ | grathitākṣarair jagati viśvarūpatām iva garbhitāvikalavāṅmayaṃ gataiḥ || 113 || kṛtasādhakābhyudayamantramaṇḍalaprakṛtisphuṭāṣṭavidhavargavigrahā | trivibhedatattvapariniṣṭhitasthitis tava śaktir ānanabhavā hi mātṛkā || 114 ||

(yugmam_)

bhavadānanābhyuditamātṛkākṣaragrathitā bhavanti bhava mantravigrahāḥ | nirapekṣatām upagatā vimuktaye bhavabhogadāstu viparītavṛttayaḥ || 115 || dhruvam ūrdhvavarti padam ārurukṣatām adhirohiṇī nikhilavastupaddhatiḥ | bhagavan vyadhāyi bhavataiva yogināṃ nijaśaktibhittighaṭitāvalambanā || 116 || api vālakoṭiśatabhāgavigrahaḥ ṣaḍupādhikām api vidhāya paddhatim | sthita eka eva bhagavann aho bhavān vidadhāti cetasi na kasya vismayam || 117 || bhavadīritaḥ sphuṭam ananta eva hi prathamaṃ guhāṃ guṇamayīm acukṣubhat | asṛjat tadādi sa sitāsitaṃ jagad vasudhāvasānam iti nātha śuśrumaḥ || 118 ||

anantaḥ sarvarudrādhipas tvatpracodita eva māyāṃ sattvādiguṇatrayamayīṃ prathamam akṣobhayat_ | tatas tadādi māyātattvādi sitaṃ sattvaguṇasahitam asitaṃ rajastamomayaṃ ca jagatpṛthivīparyantam asṛjad ity āgamebhyaḥ śuśrumaḥ śrutavantaḥ | uktaṃ ca—‘anantakṣobhitāmāyā prakṛtiṃ kṣobhayati’ ityādy upakramya ‘raso jalaṃ kṣobhayati gandhaś ca pṛthivīṃ tataḥ’ ityantam_ || 118 ||

suranātha yā jagati tattadātmikāḥ śivaśaktayo vidadhati kriyāḥ kramāt | bhava tābhir eva jagad etad icchayā niravīvṛtat sakalamantranāyakaḥ || 119 ||

śivasya śaktayo vāmādyā devatāḥ | tās tadrūpāḥ kriyāḥ kurvanti | tābhir eva karaṇabhūtābhiḥ kriyābhir jagad etad anantākhyo mantranāyakas tvadicchayā kṛtavān_ | uktaṃ ca—‘śivaśivaśaktikriyāyuktaḥ sarvamantrādhināyakaḥ | ananto vidadhe kṛtsnaṃ jagadbhagavadīritaḥ ||’ iti || 119 ||

bhavadicchayaiva vinirodhavartitāṃ paratantratāṃ ca jagatām upeyuṣām | sthitirakṣaṇādikavidhāyinaḥ kvacin na calanti nātha kila mantranāyakāḥ ||

mantranāyakā ananteśādayo jagatāṃ sthiter maryādāyāḥ pālanāditas tvadicchayaiva na calanti | tvatpreritā eva ca rakṣādihetavo bhavanti | vinirodhaḥ śaktivigamād akiṃcitkaraṇatā || 120 ||

kamalāsanaprabhṛtayaḥ surādhipā bhavadīritās tridaśanātha sāñjanāḥ | trividhasthiter bhuvanasaṃtateḥ kramād udayasthitipralayahetutāṃ gatāḥ || 121 ||

kramāc ca kamalāsanaprabhṛtayaḥ surendrā brahmācyutaharāḥ pūrvoktadhātutrayamayatvena sattvarajastamomayatayā vā trividhāyā bhuvanasaṃhater janmādihetavas tvatpreritā eva | sāñjanās tvadapekṣayā samalāḥ | paśurūpatvāt_ | uktaṃ ca—‘brahmādayo 'pi deveśāḥ sāñjanās tanmaheśvarāt_ | tvac coditā bhavanty ete jagajjanmādihetavaḥ ||’ iti || 121 ||

tava mūrtitām upagatāḥ sureśa ye prathitāḥ kṛśānupṛṣadaśvabhānavaḥ | udapādi tebhya iha pāvanī kramāt sakalāṅgasauṣṭhavayutā kila trayī || 122 ||

tavāṣṭamūrtitvam upagatā ye vahnipabanaravayas tebhyaḥ ‘śikṣā kalpo vyākaraṇaṃ jyotiṣaṃ chandasāṃ sthitiḥ | niruktaṃ ca’ iti ṣaṇṇāmaṅgānāṃ sauṣṭhavena sahitā trayī ṛgyajuḥsāmalakṣaṇā yathākramam udapādi prakaṭībhūtā | uktaṃ ca—‘agnivāyu...............’ || 122 ||

karaṇātmatām upagatena sarvataḥ śrutivartmanā ya iha nātha sādhyate | sahasiddham eva tam uśanti sūrayas tava dharmam īśa nirupaplavasthitim || 123 ||

123 ||

bhavadicchayā karaṇabhedavartinaḥ sukham āsate varada cakravartinaḥ | sphuṭasārvakāmikaguhābilāntarapratibaddhacitrabhuvanavyapāśrayāḥ || 124 ||

124 ||

bhavatā kadācid anadhiṣṭhitātmanāṃ prakṛtisvabhāvaparamāṇukarmaṇām | ghaṭate vicetanatayoditāparaiḥ śapathair api kvacana naiva kartṛtā || 125 ||

125 ||

kalayā kilodvalitacetanasthitiḥ pratipadyamānaviṣayaś ca vidyayā | dṛḍharāgarañjitamanā bhavaty ayaṃ bhavadicchayā prakṛtibhogabhāg aṇuḥ || 126 ||

126 ||

trividhena kañcukamalena rūṣitān gahanopabhogakuharābhipātinaḥ | apakṛṣya pudgalagaṇān guhābilād avadātatāṃ nayasi dūram icchayā || 127 ||

127 ||

avaśān manoviṣayaśaṣpamaṇḍalīm abhilāṣukāṃś ciram adhomukhasthitīn | tvam anugrahonmathitapāśasaṃcayān na paśūn pramocayasi pañcadharmaṇaḥ || 128 ||

paśūn saṃsāriṇaḥ | tvam anugrahonmathitapāśasaṃcayān_ vidhāya sthita ity āścaryakṛt kasya na bhavān iti bhāvaḥ | ......... śaṣpamaṇḍalīm adhomukhām icchantaḥ kenacin muktarajjavo 'nugrahād eva mocyante | pañcadharmaṇaḥ pañcaguṇān_ | yad uktam_—‘kañcukatritayāviddhaḥ kālena kalitas tathā | niyatyāliṅgitaś ceti pañcadharmā paśuḥ smṛtaḥ ||’ iti || 128 ||

pratibudhyate viṣayavarti vastu saccitiśaktir askhalitavṛttir āṇavī | dvitayātmatām upagatādbhutasthitiḥ sakalāṃ prabodhayati tāṃ tu tāvakī || 129 ||

aṇūnāṃ jīvānām iyaṃ caitanyaśaktiḥ sukhaduḥkhabhedena dviprakārā | viṣayavarti cakṣurādīndriyagocaram eva vastu satpratipadyate sad iti jānāti | deśādivyavahitasyāparijñānāt_ | tāṃ tu sakalāṃ kalātattvena veṣṭitāṃ tvadīyā svargāpavargasādhakatvena dviprakāraiva citiśaktir askhalitavyāpārā niṣkalā ca prabodhayati | vyavahitavastudarśanayogyāṃ saṃpādayati || 129 ||

api paddhater abhividhau vyavasthitaḥ puruṣo 'ṇur eṣa dṛḍhapāśarūpayā | parato nu bhoktum alam ātmagocarāt tava nātha śaktikalayā niyojitaḥ || 130 ||

paddhater abhividhau tattvādiṣaṭ_prakāradhvānam abhivyāpya sthito 'pi sūkṣmaḥ puruṣaḥ svaviṣayād anyad upabhoktuṃ na samarthaḥ | kalāśaktyā niyantritatvāt_ || 130 ||

vivṛṇoty apoḍhaparamārthasatsthitiṃ sthagayaty api sphuritarūpam eva yā | na sa māyayā tava tayā viḍambyate tvayi yasya bhāvavinibandhanaṃ manaḥ 131

yasya manas tvadviṣaye bhāvavinibandhanaṃ nibaddhabhakti na sa māyayā tayā viḍambyate paribhūyate | kayā tayety āha—yāpoḍhaparamārthasya saṃvṛtimato bhāvasya satsthitiṃ satyarūpam iva sthānaṃ prakāśayati | yaiva ca sphuritarūpaṃ satyabhūtam api vastu sthagayati rūpāntareṇāvabhāsayati | vyāmoharūpatvāt_ | apoḍho nirastaḥ || 131 ||

sukhavedanāmṛtataraṅgiṇījalair abhiṣicyamānavapuṣas tavecchayā | vinivṛttim aśnuvata eva sarvato bhava cetanatvasamavāyino malāḥ || 132 ||

sukhasaṃvittir evāmṛtajalāni taiḥ prakṣālyamānarūpāś caitanyavartino malāḥ māyīyādayaḥ sarvato nivṛttim āpnuvanti tvadicchayaiva || 132 ||

pratipannaśāktavibhavāḥ prasādinā bhavatā cirād anugṛhītaciddṛśaḥ | upapattidhāmasu na teṣu teṣv amī bhagavan bhavanti phalabhogino 'ṇavaḥ || 133 ||

śākto vibhavaḥ śaktīnāṃ mahimā sa pratipanno bhaktyāvalambito yais te tvayā prasannenānugṛhītasaṃvinmayadṛṣṭayo 'ṇavo jīvāḥ svargādisv apy upapattidhāmasu janmasthāneṣu karmaphalabhujo na bhavanti | muktatvāt_ || 133 ||

tvayi nātha dharmajaladatvam īyuṣi sravati prakāmam amṛtaṃ guhāśaye | sphuṭaśaktiśuktikṛtasaṃskṛtiḥ kramād aṇubindur eti śucimauktikātmatām || 134 ||

amṛtaṃ muktibījaṃ dharmaḥ | tatsravaṇād dharmameghatvam āgate tvayi sati ātmabinduḥ śucimauktikātmatām eti ‘vivekakhyāter dharmameghaḥ samādhiḥ’ iti dharmameghābhidhasamādhipratilambhottarakālaṃ śuddham uktasvabhāvatāṃ pratipadyate | guhāśaye hṛtkuharavartini | sphuṭā jñānātmikā śaktir eva śuktiḥ prāṇibhedas tayā kṛtasaṃskṛtir viśadīkṛto 'ṇur eva binduḥ | tadākāratvāt_ | darīvartini ca jalade jalam ujjhati sati śuktyudareṇa jalabinduḥ śuddhamuktāphalatvaṃ pratipadyate | amṛtaṃ salilam api | muktiḥ prayojanaṃ yasya sa mauktikaḥ | muktaiva mauktikam_ | ekatra ‘prayojanam_’ iti prāgvatīyaṣ ṭhañ_ | ṭhag aparatra | vinayādipāṭhāt_ || 134 ||

upasaṃhṛtāny aviṣayān upaplutas timitāntarātmakaraṇoditasthitiḥ | matimān bhavantam avalokya kevalaṃ sakalārthadṛg bhavati yat tad adbhutam || 135 ||

anye viṣayāḥ śabdādayas tadupasaṃhārād anupaplutair anudriktair acapalaiḥ śāntair ātmabhir antararūpaiḥ karaṇair manaḥprabhṛtibhir uditā sthitiḥ praśamo yasya tādṛśaḥ kuśalas tvām eva vivicya sakalārthadṛk_ atītānāgatādivastudarśī bhavati yat tad āścaryam_ || 135 ||

smṛtileśato 'pi bhavabandhanacchidaḥ sphuṭatāpravṛttim iva nātha kālikām | vyapanetum ātmaparamāṇusaṃśrayāṃ tava śaktir eva malavāsanāṃ kṣamā || 136 ||

ātmaiva sūkṣmatvāt paramāṇus tadāśrayāṃ māyīyādimalavāsanāṃ tavaiva śaktir vyapanetuṃ kṣamā || 136 ||

parimṛṣṭakālikam avāpya hematāṃ na yathaiti tāmram iha tāmratāṃ punaḥ | vimalīkṛtaṃ sadaṇutattvam icchayā tava nātha na rcchati tathā svavāsanām || 137 ||

yathā tāmrasya suvarṇarūpatāpattau punar na tāmratā tadvad ātmatattvasya tvadicchyā svacchīkṛtasya punar na malavāsanāyogaḥ | uktaṃ ca—‘rasaghṛṣṭaṃ yathā tāmraṃ na bhūyas tāmratāṃ vrajet_ | evaṃ yuktaḥ śivatvena na bhūyaḥ paśutāṃ vrajet_ ||’ iti | ṛcchati vrajati || 137 ||

prakṛtiḥ pumān praṇava ity amī trayaḥ suranātha kūpaghaṭarajjuvatsthitāḥ | apakarṣasi tvam upari sthito dṛḍhaṃ karaṇaprapañcarahito 'ṇum adbhutam || 138 ||

yathā kaścid uparivartī kūpāntarapatitaṃ ghaṭaṃ rajjvā samuddharati tathā tvaṃ prakṛtitattvacyutam ātmānam oṃkāreṇa | yad uktam_—‘kūpavatprakṛtiṃ vidyād ghaṭavatpuruṣaṃ tathā | rajjuvac ca tathoṃkāraṃ śivo 'ṇum anukarṣati ||’ iti | yas tu kūpe srastaṃ ghaṭādi tata uddharet sa hi karaṇasahitaḥ | tvaṃ tu tathā neti citram adaḥ || 138 ||

iyam antaraṅgabahiraṅgarūpatāṃ dadhatī kalāpariṇatir dvidhā sthitā | aṇubandhavṛttir anulomavartinī pratilomataḥ punar apohyate tvayā || 139 ||

asau kalātattvapariṇatir antaraṅgabahiraṅgarūpatvād dviprakārā | tatra yadā māyā kalārūpeṇa pariṇamati tadā kalārūpāvacchāditatanur māyaiva kalāpariṇātir ity ucyate | kalā cāsau pariṇatiś ceti kṛtvā | tadā ca tasyā antaraṅgabhāvaḥ | yadā tu kalāyā rāgādirūpeṇa vṛttis tadāsau rūpāntareṇa pariṇamantī kalāpariṇatir ity ucyamānā bahiraṅgā | eṣā cānulominī sṛṣṭikrameṇa pravartamānā satī aṇubandhavṛttir ātmatattvasya bandhinī | saṃhārahetur ityarthaḥ | prātilomyena punas tvayaiva nirasyate | sarvatattvānāṃ vyutkrameṇa tvayy eva layāt_ | rāgādinirāsena tvam evāsya muktihetur ityarthaḥ || 139 ||

apadatrayasya guṇaliṅgaśūnyatām upajagmuṣaḥ kṛtahṛdambarasthiteḥ | vyapalīnasāṃpratabhaviṣyadarthatāviṣayo 'ṇur īśa bhavati tvadāśrayāt || 140 ||

vyapalīnasāṃpratabhaviṣyanto 'rthā bhūtabhavadbhāvīni vasūni tadbhāvaviṣayo 'ṇur ātmā bhavati | tvat tavāśrayaṇāt_ | tvām eva pratipadya kālatrayagataṃ bhāvajātaṃ paśyatītyarthaḥ | atra bhāvārthasyānupayogāt tatpratyayo gaḍuprāyaḥ | nāsti padatrayaṃ jāgratsvapnasuṣuptirūpās tisro 'vasthā yasya tat_ | turīyaṃ padam āsthāya sthitatvāt_ | guṇaliṅgaśūnyatāṃ puruṣatvān nirguṇatvam aliṅgatvaṃ ca nityatvād upajagmuṣaḥ prāptasya | liṅgam upacayāpacayādi | anye tu—‘liṅgaśūnyāḥ pratyastamitasakalapramāṇatvād anumānāviṣayāḥ’ ity āhuḥ | tvad iti svarādiṣu darśanād avyayaṃ yuṣmadarthavṛtti ṣaṣṭhyartham ācaṣṭe | pṛthakpadaṃ caitat_ | yuṣmad astu samāso nopapadyate | vṛddhasya rājapuruṣa itivad āsām arthyāt_ || 140 ||

ravidīdhitivyatikarād ime yathā prakaṭībhavanti bhava cākṣuṣā guṇāḥ | tava saṃnidher anaghavṛttayas tathā viśadībhavanti puruṣavyapāśrayāḥ || 141 ||

cākṣuṣā guṇā rūpadarśitā vaimalyaṃ vipulatā ca | puruṣasya guṇā vijñānaiśvaryadharmādirūpāḥ || 141 ||

vikalo 'pi san sakalaśaktisaṃkṣayād asahāya eva puruṣo 'tidurgamam | apavargamārgam upagacchatīśa yad bhavati praseduṣi na tat kilādbhutam || 142 ||

icchādikānām upakṣayād asahāyaḥ kevalaḥ | yaś ca sāmarthyopakṣayeṇa vikalo 'samarthaḥ sahāyarahitaś ca so 'pīśvare praseduṣi durgam api mārgaṃ gacchatīti nādbhutam_ || 142 ||

amanaskayogagatisaṃśitavratair yad avāpyate kila nirañjanaṃ padam | nirupaplavāṃ ca dadhad ātmani sthitiṃ bhava nāntarīyakam anugrahasya tat || 143 ||

amanaskā vikalpātmakamanovyāpārarahitā asaṃprajñātarūpā yogadaśaiva saṃśitaṃ tīkṣṇaṃ vrataṃ yeṣāṃ tair yogibhir amalātmani cāvicalarūpāṃ vyavasthitiṃ kurvad yat padam avāpyate tattvad anugrahasya nāntarīyakam avinābhāvi | tenaiva tad avāpyata ityarthaḥ 143

sphuṭayogadharmajanitād anugrahāt kuśalo nije paragate tathātmani | aṇucetaso vyatikarāt tavecchayā viṣayāntareṣu ca tanoti saṃvidam 144

yoga eva dharmaḥ sukṛtaṃ tajjanitāt tvadanugrahād ātmano manasaś ca buddher yo vyatikaro bāhyārthaparityāgena sāmarasyaṃ tato yogī na kevalaṃ svaparasaṃtānavartinyātmani samyagjñānaṃ tanoti yāvat tvadicchayā viṣayāntareṣv acetaneṣv api | niścetanāny api sacetanāni karotītyarthaḥ || 144 ||

abhimānakāryam iti yan na kathyate naṃ bibhartti śabdaguṇatāṃ yad avyayam | na ca yatra visphurati tārakāgaṇo gatir asti yatra na nabhasvataḥ kvacit 145

abhimāneti yugalakam_ | nabhasi hṛdayākāśe bhavaṃntaṃ vilokya yogino 'pavargam adhyagur mokṣam āpannāḥ | yan nabho 'bhimānakāryam iti nocyate | bāhyaṃ hy ākāśaṃ prakṛter mahāṃs tato 'haṃkāra iti pāramparyeṇāhaṃkārajanyam iti tato 'sya viśeṣaḥ || 145 ||

yad anāvṛtatridaśakārmukāṅkitaṃ vicaranti yatra na payodapaṅktayaḥ | avalokya tatra nabhasi vyavasthitaṃ kṛtino bhavantam apavargam adhyaguḥ || 146 ||

146 ||

(yugmam_)

upasaṃhitātmavibhavas tvayā pumān kṛtakṛtyatojjhitabhavābhavakramaḥ | sthitimān nirūpitapadārthapañcakaḥ sadṛśatvam eti tava patyur adbhutam || 147 ||

upasaṃhito 'rpitas tvayā ātmīyo vibhavo yasya sa puruṣaḥ patyus tava tulyatāṃ vrajati | paśur api patiḥ saṃpadyate | bhavābhavāv āvirbhāvatirobhāvau | ‘vidhiḥ kriyā kalā yogaḥ śivaś ceti samāsataḥ | padārthāḥ pañca vijñeyāḥ śaive śāstre hy anuttare ||’ iti | paśor api patitvabhavanam adbhutam_ || 147 ||

aṇumaṇḍalīm anujighṛkṣato vibhos taraṇer ivākaluṣatāṃ prabhā gatā | śivaśaktir īśa bhavataḥ pravartate dvividhā parāparavibhedavartinī || 148 ||

parāparabhedena dvividhā | mokṣapradā bhogahetuś cetyarthaḥ || 148 ||

bhavato bhavodbhava bhavābhavasthiteḥ pratipannapudgalavibhaktavaibhavāt | adhigamya śaktyupakṛtaikacittatāṃ caturarthagocaragatir bhavaty aṇuḥ || 149 ||

he bhavodbhava hara, bhavataḥ sakāśād aṇuḥ śaktyupakṛtaikacittatāṃ jñānādibhir upakṛtaṃ mano 'dhigamya caturarthagocaragatir bhavati | dharmajñānavairāgyaiśvaryāṇi catvāri viṣayabhūtāni gacchatītyarthaḥ | bhavābhavau saṃsārāsaṃsārau | tābhyām aṇuḥ parāmṛṣṭaḥ | parameśvaras tu na tatheti tato 'sya viśeṣaḥ || 149 ||

avibheda eva kila dharmadharmiṇoḥ pṛthag asti vṛttir iha nāpi vṛttimān | tadabhāvam eva bhava cetaso 'pare kathayanti yogam aviruddhavartinaḥ || 150 ||

ghaṭasvarūpaṃ ghaṭād avyatiriktam iti dharmadharmiṇor abhedaḥ | evaṃ vṛttivṛttimator api pṛthaktvaṃ nāsti | tayor api dharmadharmirūpatvāt_ | uktaṃ ca—‘vṛttivṛttimator jātu na bhedaḥ pāramārthikaḥ |’ iti | evaṃ ca cetaso vṛttimātranirodho yogaḥ | vṛttinirodhe tasyāpi nirodhāt_ | tasmād aparuddhapramāṇādivṛttikasya cittasyābhāvam eva yogam apare bruvate śūnyasamādhivādinaḥ | uktaṃ ca—‘abhāvaṃ bhāvayet tāvad yāvat tanmayatāṃ vrajet_ |’ iti || 150 ||

sati caivam abhyupagate vimuktibhāṅ_ nanu sarva eva viniruddhacetanaḥ | sphuṭam aprayatnam iha sa prasajyate bhavadicchayā tu vimalaḥ sa muktibhāk || 151 ||

etac cāyuktam_ | yasmād evam abhyupagamyamāne sarva evābhāvabhāvanena viniruddhacittaḥ samādhibhāk_ prasajyate yogī syāt_ | na ca tathā dṛṣṭam_ | tvadicchayā tu sa yogī māyīyādimalavimukto muktiṃ bhajate | tvadicchāvyatir ekeṇa mukter aparaṃ na kāraṇam ityarthaḥ || 151 ||

dvividhātmanā bhavadanugraheṇa ye viṣayīkṛtā vṛṣagate kilākalāḥ | tava tulyatāṃ dadhati te guhāñjanavyatiriktajanmagatitāṃ tathāṇavaḥ || 152 ||

he vṛṣagate, ye 'ṇavaḥ parāparabhedād dviprakāreṇa tvadanugraheṇa viṣayīkṛtatvād akalāḥ kalātattvarahitās te yathākramaṃ tava tulyatāṃ guhāñjanena māyīyena malena rahitā janma prāptir yeṣāṃ tadbhāvaṃ ca dhārayanti || 152 ||

vasudhādiṣu tridaśayonivartināṃ parameṣṭhiniṣṭham ajitottarottaram | sthitam īśvaratvam aṇimādi yadvibho bhavadicchayātra tad aho vijṛmbhitam 153

he ajita na kenacid abhibhūta, tava brahmaprajāpatīndrapitṛgandharvanāgarakṣaḥpiśācabhedād aṣṭavidhānāṃ devayonau sthitānāṃ vasudhādiṣu pṛthivyaptejovāyvākāśamanobuddhyahaṃkāreṣu yad aṇimādikam aiśvaryam aṣṭaprakāram uttarottaraṃ sthitaṃ tat tvadicchayaiva vijṛmbhitam_ | parameṣṭhiniṣṭhaṃ brahmaparyantam_ | piśācānām aiśvaryaṃ pṛthivyām eva rakṣasāṃ tu pṛthvīsalilayor eveti krameṇaikaikavṛddhyā brahmaṇaḥ sārvatrikam iti yāvat_ || 153 ||

upajagmuṣā sakaladharmarūpatāṃ bhavatā samarthitacidātmavaibhavam | sakalakriyāsu suranātha ceṣṭate nirupaplavaṃ bhuvanapāśamaṇḍalam || 154 ||

sarvabhāvātmakatvam upagatena tvayā samarthitam upapāditaṃ cidātmakaṃ vaibhavaṃ jñānaśaktir yasya tādṛśam eva rāgadveṣādipāśanikurumbaṃ sarvakarmasu nirupaplavaṃ ceṣṭate nirargalaṃ prasarati | anyathā tadayogāt_ || 154 ||

tava śaktir apratihatātmavaibhavaprabhutānvitā ca samadhiṣṭhitā yayā | vicalanti nātmaparamāṇavaḥ kvacid bhava kṛtyavastuṣu parāparātmasu || 155 ||

tavātmīyena vaibhavena sarvavyāpitayā prabhutayā ca sarvakartṛtvena śaktir apratihatā na kvacit pratihanyate | ātmāna eva sūkṣmatvāt paramāṇavaḥ te parāparātmasu muktibhogarūpeṣu karaṇīyavastuṣa na calanti yadadhiṣṭhitā eva || 155 ||

bhavadātmakaṃ sakalamantramaṇḍalaṃ surasaṃhatiś ca bhagavaṃs tvadātmikā | trividhe guṇatrayamaye jagaty aho na tad asti yat kila vinākṛtaṃ tvayā 156

sarve mantrās tvadātmakāḥ | sarve ca surā mantrarūpāḥ | tasmād bhūrbhuvaḥsvargarūpatayā triprakāre jagati na tad asti yat tvayā rahitaṃ syāt_ | uktaṃ ca—‘sarve mantrātmakā devāḥ sarve mantrāḥ śivātmakāḥ | śivātmakam idaṃ jñātvā śivam evānucintayet_ ||’ iti || 156 ||

paripūritākhilaparāparātmakapratibandhaśūnyaphalasaṃvido 'vyayāḥ | anivāritāmṛtapayaścyuto vibhos tava śaktayo bhuvanakāmadhenavaḥ || 157 ||

paripūritāḥ saṃpado yābhis tathāvidhās tava śaktayo bhuvaneṣu kāmadhenavaḥ | sarvakāmān phalantītyarthaḥ | amṛtaṃ vijñānam_ || 157 ||

bhavadicchayā hy anugṛhītacetasaḥ śatarudravīramukharudranāyakāḥ | kamalāsanādiguṇabhogayoginaḥ praviśanti dhāma kila śaivam adbhutam || 158 ||

śatarudravīrabhadrapramukhā ekottaraśataparimāṇā rudranāyakāḥ śaivaṃ padaṃ praviśanti tvadicchayaiva | kamalāsano brahmā tatprabhṛtīnāṃ guṇāḥ sargārambhakatvādayaḥ tadanubhavaṃ yoktuṃ śīlaṃ yeṣām_ | ‘saṃpṛca—’ ādisūtreṇa ghinuṇ_ | te hi daśadikṣu daśa daśa sarve ūrdhvaṃ ca vīrabhadro bhūtvā brahmendrādīnāṃ sthitim anubhavantaḥ satatam āsate | vīra iti vīrabhadrākhyaḥ || 158 ||

paṭalādibhiḥ sakaladṛkkriyātmakaṃ pihitaṃ na paśyati yathā vilocanam | sthagitaṃ malair bhavadanugrahād ṛte na tatheśa kiṃcid aṇutattvam īkṣate || 159 ||

sakalasya vastuno dṛkkriyā darśanavyāpāra ātmā bhāvo yasyety ubhayatrāpi yojyam_ || 159 ||

anurañjitākhilaguṇo bhavadguṇair bhavapañjaraṃ dṛḍham anañjanāñjasā | parimṛṣṭagāḍhamalapañcakasthitiḥ puruṣo bhanakti bhagavaṃs tvadāśrayāt || 160 ||

he anañjana māyīyādimalaviyukta, jñānādibhis tvadguṇair ujjvalitasamagraguṇaḥ puruṣo 'ñjasā kṣipram eva saṃsārapañjaraṃ dalayati tvadāśrayād eva | ‘ajñatvam upaplavitā viṣayatvam anīśatā | ananudhyānam eveti pañcaite pauruṣā matāḥ || 160 ||

apahāya yadvad iha nātha nīlatāṃ vaṭapādapacchada upaiti pītatām | paśutām apojjhya tava śāsane sthitaḥ śivatāṃ sureśa kila tadvad ety aṇuḥ 161

chadaḥ pattram_ | tava śāsane tvadāgame patitaḥ | śivatāṃ śivasvabhāvatvam_ || 161 ||

hṛdi saṃvidaṃśubhir adhīśa tāvakair avarugṇasaṃtamasabandhaviplave | sakalaṃ kalāpuruṣayoḥ kilāntaraṃ kuśalo 'dhigamya niyamād vimucyate || 162

tvadīyaiḥ saṃvidaṃśubhiś cetasi bhagnavyāmohatimire sati kuśalaḥ kalāpuruṣatattvayor vivekam adhigamyāvaśyam eva vimucyate || 162 ||

malinatvam īyuṣi yathā na darpaṇe pratibimbam asphuṭatayā vibhāvyate | suranātha cetasi malaughaviplute niyamān nisargavimalas tathā bhavān || 163 ||

yathā mālinyam upagate mukure pratibimbam asphuṭatayāpi na lakṣyate tathā bhavāṃś cetasi maline || 163 ||

sakalādhikāranijaśaktimaṇḍalasphuṭavigrahākṣabhuvanādhiko nṛṇām | bhavabandham andhatamasasya tanvataḥ praṇihaṃsi haṃsa nibirīsasaṃpadaḥ || 164 ||

he haṃsa paramātman_, sakaleṣu vastuṣu adhikāro vivartarūpā vyāvṛttir yasya tathāvidhaṃ yad ātmīyaṃ śaktimaṇḍalaṃ tat svabhāvebhyas tanukaraṇabhuvanebhyo 'dhikaḥ prakṛṣṭas tvam eva bhavabandhanaṃ nṛṇām ātmanāṃ tattvataḥ saṃtamasasya praṇihaṃsi mahāmohaṃ vināśayasi | ‘jāsiniprahaṇa—’ iti ṣaṣṭhī | nibirīsā nibiḍā | ‘nerbiḍajbirīsacau’ || 164 ||

pratibhāgatāṣṭavidhasaṃvidarciṣaḥ pratilaṅghya vartma suranātha ṣaḍvidham | samaye sthitās tava nirañjanaṃ padaṃ praviśanti śāntamanaso manasvinaḥ || 165

pratibhayā ākasmikatvena tvatpratibhāsena vā gato jyeṣṭhādyaṣṭavidhaḥ saṃvitprakāśo yeṣāṃ tādṛśā manasvinas tattvādikam adhvānam ullaṅghya vimalaṃ padam āpnuvanti | tvatsamaye sthitatvāt_ | samayaḥ siddhāntaḥ | yadyapi ca ‘vāmā jyeṣṭhā tathā raudrī kālī kālānusāriṇī | kalā vikariṇī caiva balapramathinī tathā || sarvabhūtapramathinī tathā caiva manonmanī ||’ iti vāmādyāḥ saṃvido nava, tathāpi vāmātra parivarjitā | tasyāḥ saṃsārahetutvāt_ || 165 ||

dadhataṃ nirāvaraṇacitsvarūpatāṃ dhruvam apratarkyam amṛtaṃ guhāśayam | sthiragauṇagāhanikagauhamaulatāpratipannabhinnanijaśaktivigraham || 166 ||

dadhatam ityādi pañcabhiḥ kulakam_ | aṇur ātmā bhavantaṃ pratipadya sukhaduḥkhādirahitacetanaḥ | ‘prākṛto vaikṛtaś cāpi āhaṃkārika eva ca | sāttviko rājasaś caiva tāmasaś cāparaḥ smṛtaḥ || dharmādharmātmakaś ceti paśor bandhāṣṭakaṃ bhavet_ ||’ iti tantumayena pāśātmanā bandhanāṣṭakena ca rahito bhavān iva bhavati | niścitam eva nirāvaraṇaṃ deśakālādibhir avicchinnaṃ saṃvidātmakatvaṃ dhruvaṃ niyamena dhārayantam_ | apratarkyam avijñeyam_ | amṛtaṃ mokṣaḥ | īśvarasya tu tathā vyapadeśas tatkāraṇatvāt_ ‘āyurghṛtam_’ itivat_ | guhāśayaṃ hṛtkuharastham_ | guṇeṣu sattvādiṣu bhavo gauṇo brahmādīnāṃ vigrahaḥ | gahanaṃ prayojanaṃ yasya sa gāhanikaḥ | prākṛto vigraheśvarākhyasya prakṛtitattvādhikāriṇaḥ | gauho māyīyaḥ | ekarudrādīnāṃ teṣāṃ māyātmakatvāt_ | maulaś ca mūlakāraṇāt parameśvarataḥ pravṛtto megharudrādīnāṃ gaṇanāyakānāṃ tadbhāvena pratipannatvād bhinno 'nya eva śaktirūpo vigraho yasya | uktaṃ ca—‘gauṇaṃ gāhanikaṃ gauhaṃ maulaṃ vā vigrahaṃ vinā | śaktibhedo 'paras tvattaḥ svādhikāraṃ karoti kaḥ ||’ iti || 166 ||

sakalaṃ kalāvirahitaṃ plavojjhitaṃ nirupaplavaṃ bahirupalavasthitim . | sthitam adhvanaḥ ṣaḍavadher uparyato vyativṛttaśāntam anaghaṃ śivaṃ param || 167 ||

sakalaṃ viśvātmakam akalaṃ kalātattvena rahitaṃ ca | yaḥ sakalaḥ sa katham akala iti ca virodhaḥ | plavena gatyā rahitam_ | sarvagatatvāt_ | nirupaplavaṃ rāgādibhir aviplutam_ | ata evopaplavād bahirbhūtā saṃsārabāhyā sthitir yasya | ṣaṭparimāṇasya tattvāder adhvana upari sthitam_ | tam atikramya vartamānam_ | ata eva vyativṛttaṃ viśvātītaṃ śāntaṃ ca | niḥśeṣam asamam_ (?) | anaghaṃ niravadyam_ | paraṃ prakṛṣṭam_ | śivaṃ kalyāṇam_ || 167 ||

pratibhādvayātigam ameyatādikasphuṭadharmayogam anupākhyatāṃ gatam | aṇum ādidevam anaṇuṃ ca sarvatomukhamūrdhapāṇicaraṇekṣaṇaṃ vibhum || 168 ||

pratibhā nūtanollekhaśāli vijñānaṃ sahajāhāryabhedena dvividhā | tam atikrāntam_ | tadagocaram iti yāvat_ | nāsti meyatvanirdeśyatvādibhir dharmair yogo yasya tata eva tādṛśam_ | ata evānupākhyam anirvācyam_ | aṇuṃ sūkṣmam_ | ātmarūpatvāt_ | anaṇuṃ ca sthūlam_ | viśvātmakatvāt_ | atrāpi virodhaḥ pūrvavad eva | sarvatomukhāni sarvatra prasṛtāni mūrdhādīni yasya | tathā ca paṭhyate—‘yo viśvacakṣur uta viśvatomukho viśvato hasta uta viśvataḥ syāt_’ iti || 168 ||

nirupaplavasthitinijāṅgadīpitasthirapañcavaktramayavigrahagraham | sakalapramāṇaviṣayātigasthitipratipattiśūnyagahanātmatāṃ gatam || 169 ||

nirupaplavasthitibhir ekarūpam avasthitair nijair aṅgaiḥ pāṇyādibhiḥ sarvajñatārūpair vā hṛdādibhir dīpitaḥ sadyojātādipañcavaktraratnamayaḥ śarīragraho yasya | pratyakṣādisakalapramāṇānāṃ viṣayātigā na viṣayo yā sthitis tato hetoḥ pratipattyā śūnyam apratyeyam_ | ata eva ca gahanam_ || 169 ||

pratipadya śaṃkara bhavantam avyayaṃ sukhaduḥkhamohaparihīṇacetanaḥ | vyativṛttatantumayabandhanāṣṭako bhagavan bhavān iva bhavaty aṇuḥ sphuṭam || 170 ||

170 ||

(pañcabhiḥ kulakam_)

vivṛtaṃ jagatkavalanaikatṛṣṇayā tava tāmratālu mukhamaṇḍalaṃ kṣaye | śriyam eti lagnaśatapattrapāṭalaṃ sphuradarkabimbam iva dakṣiṇāspadam || 171 ||

dakṣiṇāspadaṃ dakṣiṇabhāgavartyaghorākhyam_ || 171 ||

pṛthujūṭabandhabhujagādhipasphuratphaṇacakravālamaṇiraśmirañjitaḥ | śirasi sthitaḥ śriyam asau tanoti te dhṛtasāṃdhyarāga iva bālacandramāḥ 172

172 ||

bhavato 'vataṃsaśaśiraśmimaṇḍalacchuritaṃ virājati lalāṭalocanam | smarabhasmaśeṣaracitām iva śriyaṃ dadhatā kṛtāspadam ayugmarociṣā || 173 ||

ayugmarociḥ saptārciḥ || 173 ||

jvalitānalena ghaṭitācyutatviṣā pṛthuhetiśoṣitasurāpagāmbhasā | viśikhena dehitha purā puratrayaṃ nayanena manmatham athordhvavartinā || 174 ||

ghaṭitā acyutasya viṣṇoḥ saṃbandhinī tviḍ_ yasya | purāṃ dāhe hareḥ śarīkṛtatvāt_ | anyatra acyutāḥ sthirā hetayo jvālāḥ | dehitha pluṣṭavān asi || 174 ||

tava nātha nūtana dhanāsitoragagrathitā vibhāti vikaṭā jaṭāvalī | parivartanākulalalāṭalocanajvaladagnidhūmavalayeva piṅgalā || 175 ||

175 ||

pratipadya kṛṣṇarajanīmayaṃ vapur girikanyakeva tava nojjhati kṣaṇam | sphuṭakālakūṭaviṣadhūsaraprabhāpaṭalacchalena pṛthukaṇṭhamaṇḍalam || 176 ||

kṣaṇam iti kṣaṇam apītyarthaḥ || 176 ||

dahane purāṃ titirathasya cakratāṃ gamitaṃ tvayā śiśiraraśmimaṇḍalam | pratibaddhalakṣmamalinodaracchavisphuṭanābhirandhram iva nātha lakṣyate || 177 ||

kṣitir eva rathaḥ | pratibaddhena lakṣmaṇā mṛgeṇa malinasyodarasya cchavir eva madhyarandhraṃ yasya || 177 ||

bahuśo vyatītagaṇaneṣu viṣṭapapralayāgameṣu suranātha saṃbhṛtam | grahacakravālam amalaṃ karoti te sphaṭikākṣasūtravalayaprayojanam || 178 ||

178 ||

sphuṭakālakūṭaviṣakūṭakaṃdharākṛtanīrabhāraguruvāridabhramaḥ | upadeśalābharabhasād ivāgratas tava nātha nṛtyati kumāracandrakī || 179 ||

candrakī mayūraḥ || 179 ||

karaṇāṅgahāravidhibhiḥ savistaraiḥ sakalāsu śaṃkara niśāsu nṛtyatā | kriyate tvayānukṛtir ātmano vibho sacarācaraṃ jagad avāpya tasthuṣaḥ || 180 ||

niśāsu nṛtyatā tvayā ātmana evānukṛtiḥ kriyate | tvadvyatiriktasyāparasyānukāryasyābhāvāt_ | karaṇāni talapuṣpapuṭādīni | aṅgahārāḥ sthirahastādyāḥ || 180 ||

pratipannagotraghaṭanaḥ kṛtasthitiḥ pitṛsadmani tvam aniśaṃ samātṛke | bhagavann anādiraja ity api sphuṭaṃ puruṣaḥ purātana iti pragīyase || 181 ||

pratipannā samāśritā gotreṇa kailāsagiriṇā ghaṭanā yena | pitṛsadma śmaśānam_ | mātaro vārāhyādidevatāḥ | yaḥ pratipannasargādigotraḥ sajananīke ca piṭagṛhe tiṣṭhati sa katham anādirajaḥ purāṇaś ca pragīyata iti cātra virodho dhvanyate || 181 ||

tava pādapadmanakhadarpaṇodarapratibimbitair api laghūkṛtātmabhiḥ | adhigamyate hara mahattvam ānataiḥ sakalātiśāyisuradaityamaṇḍalaiḥ || 182 ||

laghūkṛtātmabhiḥ praṇāmavaśāt saṃpiṇḍitakāyaiḥ | mahattvam uttamatvam_ | ye nakhodarapratibimbitāḥ santo laghurūpās te kathaṃ mahāntaḥ sthūlā iti ca virodhaḥ | anayaiva bhaṅgyottaratrāpy asau yojyaḥ || 182 ||

sasurāsurasya jagataḥ śaraṇyatāṃ bhavato gatasya caraṇāmbujadvayam | janatā namaty avanatāpi kutracid dhruvam āśuśukṣaṇiśikheva naity adhaḥ || 183 ||

āśuśukṣaṇiḥ dahanaḥ || 183 ||

kṣititoyamārutakṛśānubhānumadgaganāmṛtāṃśuyajamānamūrtaye | bhavate matidhvanivikalpagocaravyativṛttarūpa paramātmane namaḥ || 184 ||

mater nirvikalpakavijñānasya śabdavikalpānāṃ cāgoratvād atikrāntarūpo viṣayatvam anāpannaḥ prakṛṣṭaḥ svabhāvo yasya | bhāvapratyayam antareṇāpi tadartho 'vagamyate | ‘dvyekayor dvivacanaikavacane’ itivat_ || 184 ||

sudhiyo 'pi nātha matiśabdagocarās tvayi na sthitiṃ vidadhatīha kalpanāḥ | guṇaleśasūktiṣu yataḥ stuto mayā satṛṣāpi tadvyavasitād viramyate || 185 ||

tataḥ sumater api matiśabdagocarā jñānadhvanikāraṇikāḥ kalpanā vikalpākhyās tvayi padaṃ na kurvanti | tābhir api na grāhyas tvam_ | tatas tvadguṇalavānāṃ ca sūktiṣu satṛṣṇenāpi mayā tadudyogān nivṛtyate || 185 ||

atidūravṛttir api yena dṛśyase nahi rūpyase 'ntikagato 'pi yena vā | pratijṛmbhate suraguror anugrahaḥ sa viparyayaś ca tava kena hetunā || 186 ||

yadvaśād dūrastho 'pi dṛśyase hṛdayasthitatvād antikagato 'pi nāvalokyase sa tava prasādo viparyayaś cāprasādaḥ kena hetunā prasarati | tayoḥ kāraṇaṃ kathayetyarthaḥ || 186 ||

athavāstu tāvad idam adbhutāspadaṃ tava ceṣṭitaṃ pratighaśūnyasaṃvidaḥ | śṛṇu yan nidhāya manasi vyapāśritāḥ śaraṇaṃ bhavantam ajam avyayaṃ vayam || 187

pratighaśūnyasaṃvido nirāvaraṇajñānayoginaḥ | teṣām api tava ceṣṭitam āścaryapadam_ || 187 ||

sukham ekadā sthitavato himācale smitabhinnavaktraparihāsapeśalam | girikanyayā nibhṛtam etya pṛṣṭhataḥ karapaṅkajasthagitamuktacakṣuṣaḥ || 188 ||

himācale sthitād bhagavataḥ samutpannaṃ puruṣaṃ vayaṃ śuśruma śrutavantaḥ || 188 ||

sahasā vilocanavinākṛtaṃ purā puruṣaṃ purāṇapuruṣāt tvad utthitam | kṣayakālakālarajanīmukhocchvasattimiraughabījam iva nātha śuśruma || 189 ||

189 ||

(yugmam_)

kṛtayā tadāndhaka iti sphuṭārthayā sa jagattrayaprathitayātha saṃjñayā | tanayārthine ditisutāya duścaraṃ carate tapo 'tra samaye dade tvayā || 190 ||

190 ||

abhigamya vṛddhim atha tasya mandire sa manoramāṅkaparivṛttilālitaḥ. upacakrame 'ndhatamasacchidonmukhaś carituṃ suduścaram anargalaṃ tapaḥ | || 191 ||

191 ||

cirakālasaṃbhṛtimatā praseduṣas tapasā sa labdhanayanaḥ svayaṃbhuvaḥ | pratimallatārahitadevadānavaṃ jagatāṃ prabhutvam anapāyam āsadat || 192 ||

pratimallaḥ pratiyodhī | sadṛśayodhītyarthaḥ || 192 ||

dalitāndhakāranikaraṃ marīcibhis taduraḥsthale sthitim avāpya vaiṣṇavam | sphuradarkamaṇḍalam ivāstasānuni vrajati sma cakram api niṣpratāpatām || 193

pratāpaḥ śauryaprabhāvaḥ prakṛṣṭaś ca tāpaḥ || 193 ||

tenorjitena vijitasya harer amarṣa- dharmāmbuśīkarakaṇāvalirāhaveṣu | vaktraṃ mamārja vikaṭabhrukuṭīvibhaṅga- cchāyāmalīmasam ivāviralaṃ galantī || 194 ||

vibhaṅgo vicchittiḥ || 194 ||

so 'smākam īśa karadīkṛtalokapāla- lakṣmīsamākulitaśekharaśāsanaśrīḥ | bandigrahaṃ vyadhita ketanakānanāgra- nityānubandhayugapatsthitibandhahetoḥ || 195 ||

karadīkṛtānāṃ daṇḍapradatvena sthāpitānām indrādīnāṃ lakṣmyāḥ samākrāntaśekharā śāsanaśrīr yasya | taduktasya śirasānuṣṭhitatvāt_ | bandī haṭhahṛtā yoṣit_ | ketanaṃ gṛham_ || 195 ||

tat prāptakālam iha yat kuru tattvam anva- g āyāta eva harir eṣa salokapālaḥ | saṃsārasāgaram api sphuṭam uttitīrṣo- r ekaḥ plavas tvam anaghaḥ kimu tārtiduḥkham || 196 ||

prāptakālaṃ prāptāvasaram_ | yogyam iti yāvat_ | anvak_ paścāt_ | plavas tāraṇam_ || 196 ||

iti vacanam udīryāvāṅmukhe tatra tūṣṇīṃ sthitavati kṛtapūrvābhyāgamānāṃ tadānīm | sapadi gaṇapatīnāṃ krodhalīlāpravṛttiḥ karatalamalanena kṣuṇṇaratnormikāsīt || 197 ||

arvāk_ adhaapavṛttiḥ vārśvato velā vā (?) | ūrmikā aṅgulīyikā || 197 ||

iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye bhagavatstutivarṇano nāma ṣaṣṭhaḥ sargaḥ |

iti rājānakajayānakasūnor alakasya kṛtau haravijayaviṣamapadoddyote ṣaṣṭhaḥ sargaḥ ||