Kāvyamālā 22, E Text Acharya K [description of manuscript] [author] [commentator] Haravijaya [title of commentary] [Sanskrit in Latin script.] HV-only Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

ṣaṣṭhaḥ sargaḥ|

tam athāndhakāsuranikāraviplutāḥ kṛtapūrvasevam abhirāddhamānasam| ṛtavo 'bhilakṣyanijalakṣmavigrahāḥ śaraṇaṃ yayuḥ śatamakhena coditāḥ||1|| ghanasaurabhānugatabhṛṅgasaṃhatīr upadīkṛtā vividhapuṣpamañjarīḥ| dadhataḥ karaiḥ kṣitiniviṣṭajānavo viniveditāḥ savinayena nandinā||2||

(yugmam)

praṇipatya cainam atha kāñcanāvani- skhalitotpatanmadhupamuktaśekharāḥ| avidūradeśanihitāni bhejire tadanujñayā maṇiśilāsanāni te||3|| atha tān uvāca daśanāṃśunirjhara- snapitoṣṭhapallavam idaṃ jagatpatiḥ| navanīrabhārabharamantharāmbuda- stanitātiḍambaragabhīrayā girā||4|| kim akāṇḍa eva jagatāṃ viparyayād iva śūnyatām upagatāḥ stha śuṣmiṇaḥ| kathayanti vo hṛdayaśalyaduḥkhitām adhunā mukhacchavaya eva dhūsarāḥ||5|| bhujagendrabhogaparipīvarasphurat- kuliśātibhāsurabhuje marutpatau| sthita eva kena jagatām upaplavaṃ praviditsunā ditisutena jṛmbhitam||6|| uditaṃ vikāsi bisakandakomalāt kamalāsanād anaghapakṣaśālinaḥ| bhuvanābjakoṣam akṛśaṃ śilīmukhā iva yūyam eva nanu pātum īśvarāḥ||7|| druhiṇasya kāvyam iva sargagocaraṃ sphuṭacitravṛttikam avadbhir adbhutam| viśadaṃ bhavadbhir abhitanyatetarām abhitaḥ purāṇakavinā kṛtaṃ yaśaḥ||8|| sthitavaty athāmbudharadhīraniḥsvanām iti kiṃcid ādipuruṣe 'bhyudīrya gām| śucimukhyaśeṣasakalartumaṇḍala- kṣaṇadṛṣṭipātaparibodhitaḥ śanaiḥ||9|| kvaṇitānubandhamukharānanabhramad- bhramaropayuktamukhasaurabhaśriyam| daśanāṃśukesarakarālitāṃ puro nijapuṣpasaṃpadam ivodgiran giram||10|| smarabāndhavakṣayakare tadutthita- jvalanābhighātavinikūṇitekṣaṇaḥ| śaśalakṣmaśekharatṛtīyacakṣuṣi kṣaṇam āśritāśaya ivābhyasūyayā||11|| śravaṇāgralagnanavacūtamañjarī- makarandaśīkarakaṇaspṛhāgataiḥ| madhur ity abhāṣata madhuvrataiḥ puro hriyamāṇavākya iva mañjuśiñjitaiḥ||12||

(cakkalakam)

adhitiṣṭhato hṛdayapadmaviṣṭaraṃ bhuvanatrayavyavahṛdekasākṣiṇaḥ| pratighavyapāyapariśūnyasaṃvidaḥ kim ivāsti yan na viditaṃ taveśituḥ||13|| tava saṃvidādisahajaṃ catuṣṭayaṃ jagati pratītam anaghaṃ tathā yathā| sthitim āpuṣo 'sya sakalātiśāyinīm aparaṃ na kiṃcid api tāratamyabhāk||14|| saha siddhiniṣpratighasaṃvidarciṣo na ghaṭām upaiti parapāradṛśvanaḥ| tava nātha śabdasamayāgatā kvacit sakalārthamaṇḍalasatattvaveditā||15|| aviśeṣavṛttir ahimatviṣo yathā sakaleṣu vastuṣu vibhā vijṛmbhate| tava nātha niṣpratighanirmalīmasa- sthitir astamohatimirā matis tathā||16|| pratipannasarvagatavastuvistaras tad apīśa pṛcchasi yad adya tena naḥ| kurute 'dhunā kuśalasaṃgrahaṃ paraṃ madhuro mithastvadabhibhāṣaṇakṣaṇaḥ||17|| prakṛteḥ pṛthag vikṛtiśūnyatāṃ gataḥ pratiṣiddhavastugatadharmaniṣkriyaḥ| puruṣas tvam eva kila pañcaviṃśakaḥ sphuṭacūlikārthavacanair nigadyase||18|| prathitaprapañcarasabhāvavarjitaḥ kvacid eva kiṃcid api kartum akṣamaḥ| avapur gataḥ karaṇavṛttiśūnyatāṃ prakṛter aho nu sadṛśo 'si kāmukaḥ||19|| kathayanti nātha daśahetusaṃśraya- vyavadhūtaviplavaviśuddhacetasaḥ| tava sāṃkhyavṛddhamatabhedavartinaḥ kṛtino 'nivṛtti kila tat paraṃ padam||20|| dadhatīha karmaphalabhogavarjite sakalārthatattvavidi puṃviśeṣatām| tvayi śabdam īśvara iti vyavasthitaṃ kathayanty ananyaviṣayaṃ manīṣiṇaḥ||21|| dṛḍhabandhakoṭiparimarṣakarṣitaṃ na kadācid anyaśaminām iva kvacit| vidur īśvaratvam anaghaṃ tavānvaya- vyatirekaśūnyam avadātadṛṣṭayaḥ||22|| bhuvanāni paṅkajabhuvaḥ sisṛkṣatas tapaseddhatāṃ kila gatasya yaḥ purā| udabhūn makhādiṣu ca pañcalakṣaṇaḥ sakalakriyāsu viniyogabhāg bhavan||23|| śrutayaḥ padaṃ paramam āmananti yaṃ bahuvaktrapād api ca yo 'bhidhīyate| adhigamya yaṃ punar udeti no janaḥ praṇavas tavaiva bhagavan sa vācakaḥ||24||

(yugmam)

dadhato 'vyayānudayadharmaśūnyatāṃ suranāyakaikagurutām upeyuṣaḥ| upavartate ya iha na vyavacchide tava śarva carvitacarācaraḥ kvacit||25|| kriyayā kramād avayavaiś ca saṃkhyayā nijalakṣmaṇā ca ya ihopalakṣyate| śamanādimadhyanidhanaṃ svamāyayā smarakāla kālayati kālam eva tat||26||

(yugalakam)

avitarkam asthitavicāragocaraṃ sukhavedanojjhitam anasmitānvayam| abhigamya śaṃkarasamādhim icchayā tava jātu naiva bhajate bhramaṃ pumān||27|| citiśaktirūpaviparītabhāvaśāt prakṛtau puraskṛtavirāgabhāvanam| viruṇaddhi tām api vivekadarśana- sthitim īśa saṃyamimanas tavecchayā||28|| tapanādike vividhalakṣyamaṇḍale kṛtasaṃyamās tridaśanātha yoginaḥ| bhuvanādidhāmasu bhavanty avipluta- pratibhātacitrabhavadātmasaṃvidaḥ||29|| vyatipetuṣāṃ trayam asaṃvidātmakaṃ sthitisaṃmukhīkṛtanirodhavartmanām| bhava yoginām udayate tavecchayā nahi koṭibhūmidhiṣaṇā na saptadhā||30|| manaso nirargalapariplavātmano nirupaplavasthitinibandhanā nṛṇām| rasanādidhāmasu rasādigocarā bhavadātmikās tridaśanātha saṃvidaḥ||31|| kaladhautalakṣaṇa iti pratītimān puruṣas tvam ā nakhaśikhaṃ suvarṇakaḥ| kathitaḥ kilaupaniṣadaiś ca pañcadhā sukhavedanādimayatām upeyitaḥ||32|| sphuṭahiṃkriyādinidhanāvasānatā- pratipannapañcavidhabhaktisauṣṭhavam| druhiṇena sāma bahuvartma gāyatā jagati tvam eva guṇagaura gīyase||33|| sthitim īyivatsu niyataśrutikrama- svaramaṇḍalānugamasusthitāṃ dhruvam| aparāntakādiṣu viviktavastuṣu dhvanasi tvam eva daśaśabdalakṣaṇaḥ||34|| sakalādhikāravinivṛttihetutāṃ gatavanti vāṅmayaparāṅmukhasthitiḥ| hara madrakāṇi gahanāni gāyati prakṛtiṃ bubhutsur aṇur eṣa tāvakīm||35|| gatam īśa śāśvatikatṛptihetutām amṛtaṃ bhavantam iva somapāyinaḥ| hara saṃstaravratanimittam uttamaṃ duhate guhānihitam āhitādarāḥ||36|| bahubhedasāṃkhyaguruyogadhāraṇā- kṣamatānvitasthirasukhāsanasthite| bhavati prasannamanasi pravartate kṛtinaḥ kilāṣṭavidham aiśvaraṃ balam||37|| dvividhaiś catuṣprakṛtibhiḥ śrutikramād upapannasauṣṭhavaguṇā kila svaraiḥ| bhavadātmikaiva mahatīm upasthitā sphuṭasāmaghoṣamadhurā sarasvatī||38|| prathitāḥ parāparadṛśaḥ purāvidaḥ kathayanti viśvanuta neti neti yat| sakalair vinākṛtam upādhisādhanaiḥ paramaṃ tad eva tava tattvam adbhutam||39|| avipannavedanavivartam uccakair vasudhānilānalajalādikaṃ nṛṇām| puruṣaṃ tadātmakam athācacakṣire bhagavan bhavantam avadātadarśanāḥ||40|| praṇavādir apy atha virāmatāṃ dadhat phaṇinā nirūpitapadārthasaptakaḥ| bhagavann adhīta iha yaiḥ kilāgamaḥ padam āpnuvanti nanu te 'pi tāvakam||41|| vrajasīśa pādarahito grahītṛtāṃ pratipadyase karavinākṛto 'pi san| avalokayasy anayano 'py akarṇakaḥ sakalaṃ śṛṇoṣi na ca vetsi vetsi ca||42|| iti nātha sarvajagatāṃ vilakṣaṇaṃ vapur adbhutātiśayaśāli bibhratam| abhipaśyataḥ kila bhavantam avyayaṃ kuśalasya saṃvid akhilā vivartate||43||

(yugalakam)

śaśimaṇḍalaṃ jalataraṅgasaṃhati- pratibimbitaṃ hara jalāśaye yathā| drumapallavodavasitāntarāśrayas tapanātayo nipatitaḥ kṣitau yathā||44|| gaganaṃ yathā sthitam ulūkhalādiṣu sphuṭam ekam eva sakalādbhutasthiti| pratipadyate bahuvidhatvam āśraya- pratisaṃkramād avikṛtas tathā bhavān||45||

(yugalakam)

harir ekaceṣṭa iti yat tadaṃśakās tricaturbahukriyatayā vyavasthitāḥ| sakalātmanas tava mahāvibhūtitāṃ dadhato vivarta iva saṃsthito 'paraḥ||46|| api nātha vidhyati maṇiṃ nirīkṣaṇas tam anaṅgulir vayati bodhitas tvayā| pratimuñcati sma tam akaṃdharo 'pi san paripūjayaty arasanas tad adbhutam||47|| bahurūpa eva dadhad ekarūpatāṃ sthiradharmatām upagato 'pi gatvaraḥ| nabhasi sthito 'py anativṛttabhūmikaḥ savidhāspado 'pi bhajase vidūratām||48|| cidacitparo 'py acidacitparo bhavann atadābha eva hi tadātmatāṃ dadhat| sadasatparo 'py asadasatparasthitir bahuvaktrapād avayavair vinākṛtaḥ||49|| śiśiraḥ sahasrakaramaṇḍalodare śaśini sthito 'pi dadhad ūṣmasaṃpadam| ubhayātmako nirubhayātmako 'thavā gahanas tvam ittham alam adbhutāyase||50||

(tilakam)

bhagavann aho bata kilāsi durgrahaḥ prathitena rūpavibhavena kenacit| adhiropitena tathatātmanāpi vā kvacanāpi yan na kṛtinābhyupeyase||51|| na gatis tavāsti suranātha nāgatir na bahir na cāntar avabhāsase kvacit| dvyavabhāsaśūnyatathatāvalambanaḥ pratibhāsi nānanugṛhītacetasām||52|| avibhāga eva sakalārthasaṃhater jagati prakāśakatayā vyavasthitaḥ| padavākyayos tvam upakārakāritām abhidheyavastuni savistare gataḥ||53|| parikalpitena dadhad ekarūpatām api kartṛkarmakaraṇādivartmanā| tvam anādikālakṛtayā hy avidyayā bahudhā vibhajya parigṛhyase janaiḥ||54|| sakalārthavigrahatayā vivartate yad anādimadhyanidhanaṃ kilākṣaram| prathayanti tat tava jagannibandhanaṃ śivaśabdatattvam avinaśvaraṃ vapuḥ||55|| asamāptaviplavavikalpagocarau vyavahārapaddhatiparasparāśrayau| parataḥ sthitatvam avadher avāpnuto vinivṛttim īśa jagato 'sya dhīdhvanī||56|| jagato 'valambitaparāvarobhaya- vyativṛttarūpagahano visaṃsthulām| visabhāgatām upaniṣatparāśritaḥ pratibhāsate bhava bhavān na kasyacit||57|| vyatiriktavṛttir aguṇo guṇasthitiḥ suranātha tatprakṛtitāṃ ca saṃśritaḥ| sphuṭam adhvanaḥ ṣaḍavadhisthiter bhavān visabhāgatām atha sabhāgatāṃ gataḥ||58|| api buddhigocaram atītya saṃsthitaḥ praṇavāravāntaraniviṣṭadṛṣṭibhiḥ| kimapi pratīpitaviparyayagrahair anupādhirūpakaraṇo nirūpyase||59|| dadhato vilaṅghitaturīyavṛttitāṃ kṛtajīvajīvananirāmayasthiteḥ| bhavato 'pavargadam anāhatātmanaḥ padam āpnuvanti kṛtinaḥ suṣumṇayā||60|| vyavadhūtakalpanagabhīramūrtitāṃ dadhataṃ durantam anapāyam adbhutam| pratibhidya maṇḍalacatuṣṭayaṃ javāt kṛtino bhavantam aviśann anāvṛtam||61|| bhavadīritena manasābhihanyate suranātha vigrahaśikhī śikhākulaḥ| sa samīram īrayati pañcalakṣaṇaṃ sthitihetum īśa vapuṣaḥ śarīriṇām||62|| adhiruhya niṣpratighacittasārathiṃ daśabhedabāhyakaraṇāśrayaṃ ratham| viṣayeṣu nīlagala bambhramīty aṇur bhavadicchayā ca vinivartate punaḥ||63|| sakalādhidaivatagaṇasya tasthuṣaḥ śravaṇādidhāmasu guruḥ śarīriṇām| hṛdayāmbare niravalambanasthitiḥ kṛtibhis tvam eva bhagavann upāsyase||64|| nicite rajaḥprabhṛtibhir ghaṭāntare salilāni yogam upayānti no yathā| aṇumaṇḍalāni bhagavaṃs tavecchayā nirupaplavasya bhavataḥ sukhādibhiḥ||65|| hṛdayāravindadalakoṭarodara- sphuṭajṛmbhamāṇaparivartavibhramaḥ| jagato gataḥ pratatam antarātmatāṃ kuruṣe gatīs tvam ayanadvayāśrayāḥ||66|| śriyam ṛṅmaye dadhati sāmadīdhitau taraṇes trayīmayanirāmayātmanaḥ| pratibhāsabhedagahano 'vabhāsase tvam aṇur yajūṃṣi puruṣo 'tra maṇḍale||67|| sphuṭam eka eva vividhākhyatāṃ dadhad dharimūrtir āśritapṛthagvidhakriyaḥ| jagatīṃ dinartvayanahāyanādikaṃ vidadhat tvam eva vitapasy abhīśumān||68|| sakalāṇutattvavapuṣāṃ paraspara- pratibandhinīṃ tanubhṛtāṃ tridaṇḍavat| upalabhyate tridaśanātha yogato nirupaplavā bhavadupādhikā sthitiḥ||69|| praṇinīṣatām anujighṛkṣayā kṛtīr jagataḥ parasparavivādaviplutāḥ| dhiṣaṇādayaḥ kila manaḥ purāvidāṃ bhavadātmikā viviśur īśa devatāḥ||70|| praviveśa yā kṣapitamohaviplavā viviśuś ca yāṃ sakalavedyavedikāḥ| apavargamārganibiḍārgalacchidā tava vidyayaiti śivatām aṇus tayā||71|| jagatām anādinidhanasya tasthuṣo janakatva eva jananojjhitasthiteḥ| tava nātha saty api guṇādisaṃbhave nahi saṃbhavaty abhijanāśrayā stutiḥ||72|| janatendriyātigaviśuddhagocara- dvyaṇukādibandhagatakāryadarśanāt| ghaṭakumbhakāravad akārakātmanas tava kāraṇatvam anumīyate budhaiḥ||73|| nijayaiva niṣpratigharūpayecchayā vyavahāriṇo 'tiniravagrahātmanaḥ| kṛtinaḥ prayojakavinākṛtāṃ vibhos tava kartṛtāṃ samagiranta sūrayaḥ||74|| dadhato 'dhikāvikalaśaktimaṇḍala- sthitirūpatāṃ prathitabhāvavikriyam| tava śaktileśa idam uccakair jagat kṣubhite guṇatrayamayaṃ kilodabhūt||75|| anaghasvaśaktivibhavavyavasthiteḥ paśupāśamaṇḍalavilakṣaṇātmanaḥ| bhuvanādhinātha bhavataḥ pravartate cidacitsvabhāvam iha bhāvamaṇḍalam||76|| avarugṇagāḍhatimirān marīcibhir yugapad vicetanacitaḥ pṛthagvidhāḥ| jvalataḥ kaṇā iva vibho vibhāvasor bhavataḥ padārthanivahā viniryayuḥ||77|| tava sādbhutātiśayavaibhavasthiter api nātha śāśvatikatām upeyuṣaḥ| kramayaugapadyaghaṭanāvirodhitāṃ sakalārthasaṃpadi na bibhrati kriyāḥ||78|| tvam adhiṣṭhitāvikalaśaktimaṇḍalaḥ sakalaṃ jagat sṛjasi pāsi haṃsi ca| sthirapañcamantramayavigrahasthitir jananadvayena bhagavan vinākṛtaḥ||79|| kṣubhite bhavaty avanitāṃ guhāgatā prakṛtiś ca balvajavad utthitā tataḥ| jagadudbhavārtham itaretarāśraya- stimitāś ca rajjuguṇavad guṇāḥ sthitāḥ||80|| dvyaṇukādiyuktimad aśeṣagocaraṃ kṛtavān vicitram iha kāryamaṇḍalam| atisūkṣmadṛktvasakalārthaveditā vibhutānvitas tvam anumīyase budhaiḥ||81|| vibhurūpayā vikalavastusaṃnidhiḥ prabhurūpayā ca sakalārthakārakaḥ| tvam adhīśa śaktikalayā dvidhātmatāṃ gatayā vibhāvitacarācarasthitiḥ||82|| avipannaśaktiguṇagumphitasphurat- sphuṭavigrahākṣabhuvanaprasūnayā| na kadācana kvacid avāpyata prabho prasaropaghātaghaṭanā tavecchayā||83|| madhukoṣasaṃpuṭavad āhitasthitir gahanā guhā guhapitas tvayā kṛtā| sthitibhedam eti na kadācid uccakaiḥ sakalāmalāṇugaṇabandhamandirā||84|| vasudhā vibhāvayati bījam uccakair anaghaṃ yathāvibhavam aṅkurātmanā| sakalasvabhāvakaraṇaṃ tathehitaṃ tava nātha sarvam iha bhāvamaṇḍalam||85|| apare punaḥ prathitaśaktisaṃgraha- grathitātmanaḥ prakṛtitattvato 'vyayāt| dhiṣaṇādikāryapaṭalaṃ pravartate tadabhinnarūpam iti saṃpracakṣate||86|| nijakāryacakraghaṭane hy acetanaṃ pratipadyate kim iva vastu kartṛtām| kathayanty ataḥ prabhavahetum īśvaraṃ bhavināṃ bhavantam iha citkriyātmakam||87|| pralaye 'pi sarvajagatām avipluta- sphuṭasaṃvidarcir aviluptavaibhavaḥ| sphuṭam ūrṇanābha iva raśmisaṃhater aṇusaṃpadas tvam asi nātha kāraṇam||88|| jagadekakāraṇam akāraṇātmakaṃ vibhum avyayaṃ guṇadaśāvinākṛtam| kathayanti nātha puruṣaṃ sadharmatāṃ gatam īśvarasya bhavataḥ kilāpare||89|| prakṛtīśvarobhayacidādiceṣṭita- prathitaprapañcarahitānupādhikam| apare pramādvitayaniścitaṃ punas tritayātmakaṃ samudayaṃ pracakṣate||90|| anapekṣitāvikalakāraṇāntaraṃ bhavinām uśanti bhava janma kevalam| apare 'pavargada nisargavādinaḥ śikhipicchasaṃsthitivad āttaviplavāḥ||91|| pralayodayavyatikarānupaplutaṃ śuciśabdatattvam apare punar viduḥ| pariṇāmarūpam iha yasya dṛśyate bhava bhāvamaṇḍalam idaṃ carācaram||92|| samayāntare 'py aghaṭamānakalpanā- trayabāhyavastuviṣayāvamardinaḥ| apare viśāradadhiyo jagatsthitiṃ suranātha saṃvidam uśanti kevalam||93|| ubhayātmakagrahaviviktacetaso vyavalambya mādhyamikadarśanasthitim| sthiratattvaniścayadhiyo 'bhimanvate kṛtakṛtyatāṃ tava guṇena rañjitāḥ||94|| aṇum āhur aindriyakam eva kecana tvadanugrahonmiṣitasaṃvidarciṣaḥ| apare tv anaindriyakam eva viplavād abhimānam īśvara tadātmakaṃ viduḥ||95|| na bahiḥ śarīraparimāṇato 'ṇv api kvacanāpi cittvam iha jātu lakṣyate| iti niścitāḥ kṛtadhiyaḥ pare vyadhus tava śāśvatatvavibhūtāviparyayam||96|| vyavaluptamohagahanās tvadicchayā bhagavan bhavantam avadātadarśanāḥ| bahudhātmatattvam apare pracakṣate kaṇabhakṣajaiminidigambarādayaḥ||97|| apare salakṣaṇavilakṣaṇātmatā- grathitānavasthamanujohavṛttayaḥ|| bhavato 'stitām anudayādihetubhir bhagavann apāhnuvata nāstikāśayāḥ||98|| pratipannabhinnaparikalpakāraṇa- pratibhājavañjavavirāmabhāvanāḥ| śivamārgam adhyavasasur na kecana plutacetaso bhavadanugrahojjhitāḥ||99|| bhagavaty anugrahaparāṅmukhe sati pratipadya mārgam api taṃ durāsadam| adhigacchati kvacid aṇur na kiṃcana sthirapañcaparvaṇi viparyaye sthitaḥ||100|| api yatnato 'dhigatatattvamaṇḍala- prakṛtipratānagahanādiko nṛṇām| bhavadāgamāmṛtabahiṣkṛtaḥ pumān param eti pāśavamatānusāritām||101|| avirugṇamohagahanāḥ kiletarā malinātmabhiḥ paśumatapradīpakaiḥ| bhavadāgamānadhigamād asaṃśayaṃ tamasaiva saṃpapṛcire 'ṇusaṃpadaḥ||102|| prakṛtir na cetayata eva kiṃcana tridaśādhinātha puruṣo 'py udāsitā| tad anugrahaṃ prathitacetanakriyaḥ kuruṣe tvam eva kila bhuktimuktidaḥ||103|| api dharmaleśasamatāviḍambanād apṛthaktva eva puruṣeśayoḥ sthitāḥ| bhavadāgamāmṛtabahiṣkṛtāḥ pare kṛtino bhavanti na vivektum antaram||104|| dvividho hi śabdanikurumba uccakaiḥ śivaśāsanetaramataprakāśakaḥ| jagataḥ parāparaphalaikahetutāṃ pratipadyate bhava bhavatpraṇetṛkaḥ||105|| harigopakagrahahimāṃśubhāskara- prakṛtaprakāśasadṛśī catuṣṭayī| suranātha saṃvid iha saṃpravartate tvadanugrahopahitatāratamyabhāk||106|| akathaṃkathatvam aviparyayāgamāt sphuṭam ārivāṃsa iha yogavartmanā| na bhavanti kecana bhavadguṇāñjitāḥ punar ājavañjavajuṣo vivekinaḥ||107|| gaganāsane kṣatatamāḥ kṛtasthitiḥ sakalaṃ didarśayiṣur ātmavaibhavam| vimalaiḥ svaśaktikiraṇaiḥ prasedivān udamīmilas tvam aṇusaṃhater jñatām||108|| citiśaktitām avikalārthavittayā sakalārthakārakatayā ca kartṛtām| aṇumaṇḍalasya bhavatānugṛhṇatā kriyate sureśa sadṛśatvam ātmanaḥ||109|| bhavato 'vyayāt sadasatātmanaḥ purā niriyāya yat kila ninādarūpabhāk| dadhad īśa śāstram anaghaṃ sadāśivo bubudhe 'rthatattvam akhilaṃ tadāśrayam||110|| kramaśo 'py anantamukharudramaṇḍala- sthirasaṃpradāyagatavastuvistaram| giriśo 'bhyabhāṣata caturbhir ānanair bahubhedamantragahanaṃ tad adbhutam||111|| sadalaṃ vikāsi guṇakesarotkaraṃ sphuṭadharmanālam amalātmatāṃ dadhat| madhuvarṣi nātha bhavadānanād abhūt sphuṭaṣaṭpadārtham iha śāstrapaṅkajam||112|| sakalārthavādanijaśaktitāṃ gataiḥ sahakārisaṃhitaviśeṣavṛttibhiḥ| grathitākṣarair jagati viśvarūpatām iva garbhitāvikalavāṅmayaṃ gataiḥ||113|| kṛtasādhakābhyudayamantramaṇḍala- prakṛtisphuṭāṣṭavidhavargavigrahā| trivibhedatattvapariniṣṭhitasthitis tava śaktir ānanabhavā hi mātṛkā||114||

(yugmam)

bhavadānanābhyuditamātṛkākṣara- grathitā bhavanti bhava mantravigrahāḥ| nirapekṣatām upagatā vimuktaye bhavabhogadās tu viparītavṛttayaḥ||115|| dhruvam ūrdhvavarti padam ārurukṣatām adhirohiṇī nikhilavastupaddhatiḥ| bhagavan vyadhāyi bhavataiva yogināṃ nijaśaktibhittighaṭitāvalambanā||116|| api vālakoṭiśatabhāgavigrahaḥ ṣaḍupādhikām api vidhāya paddhatim| sthita eka eva bhagavann aho bhavān vidadhāti cetasi na kasya vismayam||117|| bhavadīritaḥ sphuṭam ananta eva hi prathamaṃ guhāṃ guṇamayīm acukṣubhat| asṛjat tadādi sa sitāsitaṃ jagad vasudhāvasānam iti nātha śuśrumaḥ||118|| suranātha yā jagati tattadātmikāḥ śivaśaktayo vidadhati kriyāḥ kramāt| bhava tābhir eva jagad etad icchayā niravīvṛtat sakalamantranāyakaḥ||119|| bhavadicchayaiva vinirodhavartitāṃ paratantratāṃ ca jagatām upeyuṣām| sthitirakṣaṇādikavidhāyinaḥ kvacin na calanti nātha kila mantranāyakāḥ|| kamalāsanaprabhṛtayaḥ surādhipā bhavadīritās tridaśanātha sāñjanāḥ| trividhasthiter bhuvanasaṃtateḥ kramād udayasthitipralayahetutāṃ gatāḥ||121|| tava mūrtitām upagatāḥ sureśa ye prathitāḥ kṛśānupṛṣadaśvabhānavaḥ| udapādi tebhya iha pāvanīkramāt sakalāṅgasauṣṭhavayutā kila trayī||122|| karaṇātmatām upagatena sarvataḥ śrutivartmanā ya iha nātha sādhyate| sahasiddham eva tam uśanti sūrayas tava dharmam īśa nirupaplavasthitim||123|| bhavadicchayā karaṇabhedavartinaḥ sukham āsate varada cakravartinaḥ| sphuṭasārvakāmikaguhābilāntara- pratibaddhacitrabhuvanavyapāśrayāḥ||124|| bhavatā kadācid anadhiṣṭhitātmanāṃ prakṛtisvabhāvaparamāṇukarmaṇām| ghaṭate vicetanatayoditāparaiḥ śapathair api kvacana naiva kartṛtā||125|| kalayā kilodvalitacetanasthitiḥ pratipadyamānaviṣayaś ca vidyayā| dṛḍharāgarañjitamanā bhavaty ayaṃ bhavadicchayā prakṛtibhogabhāg aṇuḥ||126|| trividhena kañcukamalena rūṣitān gahanopabhogakuharābhipātinaḥ| apakṛṣya pudgalagaṇān guhābilād avadātatāṃ nayasi dūram icchayā||127|| avaśānmanoviṣayaśaṣpamaṇḍalīm abhilāṣukāṃś ciram adhomukhasthitīn| tvam anugrahonmathitapāśasaṃcayān na paśūn pramocayasi pañcadharmaṇaḥ||128|| pratibudhyate viṣayavarti vastu sac citiśaktir askhalitavṛttir āṇavī| dvitayātmatām upagatādbhutasthitiḥ sakalāṃ prabodhayati tāṃ tu tāvakī||129|| api paddhater abhividhau vyavasthitaḥ puruṣo 'ṇur eṣa dṛḍhapāśarūpayā| parato nu bhoktum alam ātmagocarāt tava nātha śaktikalayā niyojitaḥ||130|| vivṛṇoty apoḍhaparamārthasatsthitiṃ sthagayaty api sphuritarūpam eva yā| na sa māyayā tava tayā viḍambyate tvayi yasya bhāvavinibandhanaṃ manaḥ||131|| sukhavedanāmṛtataraṅgiṇījalair abhiṣicyamānavapuṣas tavecchayā| vinivṛttim aśnuvata eva sarvato bhava cetanatvasamavāyino malāḥ||132|| pratipannaśāktavibhavāḥ prasādinā bhavatā cirād anugṛhītaciddṛśaḥ| upapattidhāmasu na teṣu teṣv amī bhagavan bhavanti phalabhogino 'ṇavaḥ||133|| tvayi nātha dharmajaladatvam īyuṣi sravati prakāmam amṛtaṃ guhāśaye| sphuṭaśaktiśuktikṛtasaṃskṛtiḥ kramād aṇubindur eti śucimauktikātmatām||134|| upasaṃhṛtānyaviṣayānupapluta- stimitāntarātmakaraṇoditasthitiḥ| matimān bhavantam avalokya kevalaṃ sakalārthadṛg bhavati yat tad adbhutam||135|| smṛtileśato 'pi bhavabandhanacchidaḥ sphuṭatāpravṛttim iva nātha kālikām| vyapanetum ātmaparamāṇusaṃśrayāṃ tava śaktir eva malavāsanāṃ kṣamā||136|| parimṛṣṭakālikam avāpya hematāṃ na yathaiti tāmram iha tāmratāṃ punaḥ| vimalīkṛtaṃ sad aṇutattvam icchayā tava nātha na rcchati tathā svavāsanām||137|| prakṛtiḥ pumān praṇava ity amī trayaḥ suranātha kūpaghaṭarajjuvat sthitāḥ| apakarṣasi tvam upari sthito dṛḍhaṃ karaṇaprapañcarahito 'ṇum adbhutam||138|| iyam antaraṅgabahiraṅgarūpatāṃ dadhatī kalāpariṇatir dvidhā sthitā| aṇubandhavṛttir anulomavartinī pratilomataḥ punar apohyate tvayā||139|| apadatrayasya guṇaliṅgaśūnyatām upajagmuṣaḥ kṛtahṛdambarasthiteḥ| vyapalīnasāṃpratabhaviṣyadarthatā- viṣayo 'ṇur īśa bhavati tvadāśrayāt||140|| ravidīdhitivyatikarād ime yathā prakaṭībhavanti bhava cākṣuṣā guṇāḥ| tava saṃnidher anaghavṛttayas tathā viśadībhavanti puruṣavyapāśrayāḥ||141|| vikalo 'pi san sakalaśaktisaṃkṣayād asahāya eva puruṣo 'tidurgamam| apavargamārgam upagacchatīśa yad bhavati praseduṣi na tat kilādbhutam||142|| amanaskayogagatisaṃśitavratair yad avāpyate kila nirañjanaṃ padam| nirupaplavāṃ ca dadhad ātmani sthitiṃ bhava nāntarīyakam anugrahasya tat||143|| sphuṭayogadharmajanitād anugrahāt kuśalo nije paragate tathātmani| aṇucetaso vyatikarāt tavecchayā viṣayāntareṣu ca tanoti saṃvidam||144|| abhimānakāryam iti yan na kathyate na bibhartti śabdaguṇatāṃ yad avyayam| na ca yatra visphurati tārakāgaṇo gatir asti yatra na nabhasvataḥ kvacit||145|| yad anāvṛtatridaśakārmukāṅkitaṃ vicaranti yatra na payodapaṅktayaḥ| avalokya tatra nabhasi vyavasthitaṃ kṛtino bhavantam apavargam adhyaguḥ||146||

(yugmam)

upasaṃhitātmavibhavas tvayā pumān kṛtakṛtyatojjhitabhavābhavakramaḥ| sthitimān nirūpitapadārthapañcakaḥ sadṛśatvam eti tava patyur adbhutam||147|| aṇumaṇḍalīm anujighṛkṣato vibhos taraṇer ivākaluṣatāṃ prabhā gatā| śivaśaktir īśa bhavataḥ pravartate dvividhā parāparavibhedavartinī||148|| bhavato bhavodbhava bhavābhavasthiteḥ pratipannapudgalavibhaktavaibhavāt| adhigamya śaktyupakṛtaikacittatāṃ caturarthagocaragatir bhavaty aṇuḥ||149|| avibheda eva kila dharmadharmiṇoḥ pṛthag asti vṛttir iha nāpi vṛttimān| tad abhāvam eva bhava cetaso 'pare kathayanti yogam aviruddhavartinaḥ||150|| sati caivam abhyupagate vimuktibhāṅ nanu sarva eva viniruddhacetanaḥ| sphuṭam aprayatnam iha sa prasajyate bhavadicchayā tu vimalaḥ sa muktibhāk||151|| dvividhātmanā bhavadanugraheṇa ye viṣayīkṛtā vṛṣagate kilākalāḥ| tava tulyatāṃ dadhati te guhāñjana- vyatiriktajanmagatitāṃ tathāṇavaḥ||152|| vasudhādiṣu tridaśayonivartināṃ parameṣṭhiniṣṭham ajitottarottaram| sthitam īśvaratvam aṇimādi yad vibho bhavadicchayātra tad aho vijṛmbhitam||153|| upajagmuṣā sakaladharmarūpatāṃ bhavatā samarthitacidātmavaibhavam| sakalakriyāsu suranātha ceṣṭate nirupaplavaṃ bhuvanapāśamaṇḍalam||154|| tava śaktir apratihatātmavaibhava- prabhutānvitā ca samadhiṣṭhitā yayā| vicalanti nātmaparamāṇavaḥ kvacid bhava kṛtyavastuṣu parāparātmasu||155|| bhavadātmakaṃ sakalamantramaṇḍalaṃ surasaṃhatiś ca bhagavaṃs tvadātmikā| trividhe guṇatrayamaye jagaty aho na tad asti yat kila vinākṛtaṃ tvayā||156|| paripūritākhilaparāparātmaka- pratibandhaśūnyaphalasaṃvido 'vyayāḥ| anivāritāmṛtapayaścyuto vibhos tava śaktayo bhuvanakāmadhenavaḥ||157|| bhavadicchayā hy anugṛhītacetasaḥ śatarudravīramukharudranāyakāḥ| kamalāsanādiguṇabhogayoginaḥ praviśanti dhāma kila śaivam adbhutam||158|| paṭalādibhiḥ sakaladṛkkriyātmakaṃ pihitaṃ na paśyati yathā vilocanam| sthagitaṃ malair bhavadanugrahād ṛte na tatheśa kiṃcid aṇutattvam īkṣate||159|| anurañjitākhilaguṇo bhavadguṇair bhavapañjaraṃ dṛḍham anañjanāñjasā| parimṛṣṭagāḍhamalapañcakasthitiḥ puruṣo bhanakti bhagavaṃs tvadāśrayāt||160|| apahāya yadvad iha nātha nīlatāṃ vaṭapādapacchada upaiti pītatām| paśutām apojjhya tava śāsane sthitaḥ śivatāṃ sureśa kila tadvad ety aṇuḥ||161|| hṛdi saṃvidaṃśubhir adhīśa tāvakair avarugṇasaṃtamasabandhaviplave| sakalaṃ kalāpuruṣayoḥ kilāntaraṃ kuśalo 'dhigamya niyamād vimucyate||162|| malinatvam īyuṣi yathā na darpaṇe pratibimbam asphuṭatayā vibhāvyate| suranātha cetasi malaughaviplute niyamān nisargavimalas tathā bhavān||163|| sakalādhikāranijaśaktimaṇḍala- sphuṭavigrahākṣabhuvanādhiko nṛṇām| bhavabandham andhatamasasya tanvataḥ praṇihaṃsi haṃsa nibirīsasaṃpadaḥ||164|| pratibhāgatāṣṭavidhasaṃvidarciṣaḥ pratilaṅghya vartma suranātha ṣaḍvidham| samaye sthitās tava nirañjanaṃ padaṃ praviśanti śāntamanaso manasvinaḥ||165|| dadhataṃ nirāvaraṇacitsvarūpatāṃ dhruvam apratarkyam amṛtaṃ guhāśayam| sthiragauṇagāhanikagauhamaulatā- pratipannabhinnanijaśaktivigraham||166|| sakalaṃ kalāvirahitaṃ plavojjhitaṃ nirupaplavaṃ bahirupaplavasthitim| sthitam adhvanaḥ ṣaḍavadher upary ato vyativṛttaśāntam anaghaṃ śivaṃ param||167|| pratibhādvayātigam ameyatādika- sphuṭadharmayogam anupākhyatāṃ gatam| aṇum ādidevam anaṇuṃ ca sarvato- mukhamūrdhapāṇicaraṇekṣaṇaṃ vibhum||168|| nirupaplavasthitinijāṅgadīpita- sthirapañcavaktramayavigrahagraham| sakalapramāṇaviṣayātigasthiti- pratipattiśūnyagahanātmatāṃ gatam||169|| pratipadya śaṃkara bhavantam avyayaṃ sukhaduḥkhamohaparihīṇacetanaḥ| vyativṛttatantumayabandhanāṣṭako bhagavan bhavān iva bhavaty aṇuḥ sphuṭam||170||

(pañcabhiḥ kulakam)

vivṛtaṃ jagatkavalanaikatṛṣṇayā tava tāmratālu mukhamaṇḍalaṃ kṣaye| śriyam eti lagnaśatapattrapāṭalaṃ sphurad arkabimbam iva dakṣiṇāspadam||171|| pṛthujūṭabandhabhujagādhipasphurat- phaṇacakravālamaṇiraśmirañjitaḥ| śirasi sthitaḥ śriyam asau tanoti te dhṛtasāṃdhyarāga iva bālacandramāḥ||172|| bhavato 'vataṃsaśaśiraśmimaṇḍala- cchuritaṃ virājati lalāṭalocanam| smarabhasmaśeṣaracitām iva śriyaṃ dadhatā kṛtāspadam ayugmarociṣā||173|| jvalitānalena ghaṭitācyutatviṣā pṛthuhetiśoṣitasurāpagāmbhasā| viśikhena dehitha purā puratrayaṃ nayanena manmatham athordhvavartinā||174|| tava nātha nūtana ghanāsitoraga- grathitā vibhāti vikaṭā jaṭāvalī| parivartanākulalalāṭalocana- jvaladagnidhūmavalayeva piṅgalā||175|| pratipadya kṛṣṇarajanīmayaṃ vapur girikanyakeva tava nojjhati kṣaṇam| sphuṭakālakūṭaviṣadhūsaraprabhā- paṭalacchalena pṛthukaṇṭhamaṇḍalam||176|| dahane purāṃ kṣitirathasya cakratāṃ gamitaṃ tvayā śiśiraraśmimaṇḍalam| pratibaddhalakṣmamalinodaracchavi- sphuṭanābhirandhram iva nātha lakṣyate||177|| bahuśo vyatītagaṇaneṣu viṣṭapa- pralayāgameṣu suranātha saṃbhṛtam| grahacakravālam amalaṃ karoti te sphaṭikākṣasūtravalayaprayojanam||178|| sphuṭakālakūṭaviṣakūṭakaṃdharā- kṛtanīrabhāraguruvāridabhramaḥ| upadeśalābharabhasād ivāgratas tava nātha nṛtyati kumāracandrakī||179|| karaṇāṅgahāravidhibhiḥ savistaraiḥ sakalāsu śaṃkara niśāsu nṛtyatā| kriyate tvayānukṛtir ātmano vibho sacarācaraṃ jagad avāpya tasthuṣaḥ||180|| pratipannagotraghaṭanaḥ kṛtasthitiḥ pitṛsadmani tvam aniśaṃ samātṛke| bhagavann anādir aja ity api sphuṭaṃ puruṣaḥ purātana iti pragīyase||181|| tava pādapadmanakhadarpaṇodara- pratibimbitair api laghūkṛtātmabhiḥ| adhigamyate hara mahattvam ānataiḥ sakalātiśāyisuradaityamaṇḍalaiḥ||182|| sasurāsurasya jagataḥ śaraṇyatāṃ bhavato gatasya caraṇāmbujadvayam| janatā namaty avanatāpi kutracid dhruvam āśuśukṣaṇiśikheva naity adhaḥ||183|| kṣititoyamārutakṛśānubhānumad- gaganāmṛtāṃśuyajamānamūrtaye| bhavate matidhvanivikalpagocara- vyativṛttarūpa paramātmane namaḥ||184|| sudhiyo 'pi nātha matiśabdagocarās tvayi na sthitiṃ vidadhatīha kalpanāḥ| guṇaleśasūktiṣu yataḥ stuto mayā satṛṣāpi tadvyavasitād viramyate||185|| atidūravṛttir api yena dṛśyase nahi rūpyase 'ntikagato 'pi yena vā| pratijṛmbhate suraguror anugrahaḥ sa viparyayaś ca tava kena hetunā||186|| athavāstu tāvad idam adbhutāspadaṃ tava ceṣṭitaṃ pratighaśūnyasaṃvidaḥ| śṛṇu yan nidhāya manasi vyapāśritāḥ śaraṇaṃ bhavantam ajam avyayaṃ vayam||187|| sukham ekadā sthitavato himācale smitabhinnavaktraparihāsapeśalam| girikanyayā nibhṛtam etya pṛṣṭhataḥ karapaṅkajasthagitamuktacakṣuṣaḥ||188|| sahasā vilocanavinākṛtaṃ purā puruṣaṃ purāṇapuruṣāt tvad utthitam| kṣayakālakālarajanīmukhocchvasat- timiraughabījam iva nātha śuśruma||189||

(yugmam)

kṛtayā tadāndhaka iti sphuṭārthayā sa jagattrayaprathitayātha saṃjñayā| tanayārthine ditisutāya duścaraṃ carate tapo 'tra samaye dade tvayā||190|| abhigamya vṛddhim atha tasya mandire sa manoramāṅkaparivṛttilālitaḥ| upacakrame 'ndhatamasacchidonmukhaś carituṃ suduścaram anargalaṃ tapaḥ||191|| cirakālasaṃbhṛtimatā praseduṣas tapasā sa labdhanayanaḥ svayaṃbhuvaḥ| pratimallatārahitadevadānavaṃ jagatāṃ prabhutvam anapāyam āsadat||192|| dalitāndhakāranikaraṃ marīcibhis taduraḥsthale sthitim avāpya vaiṣṇavam| sphurad arkamaṇḍalam ivāstasānuni vrajati sma cakram api niṣpratāpatām||193|| tenorjitena vijitasya harer amarṣa- gharmāmbuśīkarakaṇāvalir āhaveṣu| vaktraṃ mamārja vikaṭabhrukuṭīvibhaṅga- cchāyāmalīmasam ivāviralaṃ galantī||194|| so 'smākam īśa karadīkṛtalokapāla- lakṣmīsamākulitaśekharaśāsanaśrīḥ| bandigrahaṃ vyadhita ketanakānanāgra- nityānubandhayugapatsthitibandhahetoḥ||195|| tat prāptakālam iha yat kuru tat tvam anvag āyāta eva harir eṣa salokapālaḥ| saṃsārasāgaram api sphuṭam uttitīrṣor ekaḥ plavas tvam anaghaḥ kim utārtiduḥkham||196|| iti vacanam udīryāvāṅmukhe tatra tūṣṇīṃ sthitavati kṛtapūrvābhyāgamānāṃ tadānīm| sapadi gaṇapatīnāṃ krodhalīlāpravṛttiḥ karatalamalanena kṣuṇṇaratnormikāsīt||197||

iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye bhagavatstutivarṇano nāma ṣaṣṭhaḥ sargaḥ|