|| śailādir nandī
eṣa giriḫ prakarṣaṃ sasāra yayau saha sārasena sara
ssamūhena vartaṃte sasārasaḥ saha arābhiḥ dhārābhiḥ vartate sāraḥ sārasaś cāsau
sāraś ceti viśeṣeṇa samāsaḥ ḫprasiddhaḫ pūrvānubhūtatā
vābhibhūtā
haris tena tulitā prakarṣagatyā sadṛśīkṛtā pīyūṣāṃ hariṇasamaye vā paricchinnā
śrīr yasya he arasa vītarāga saha araiś śṛṅgair vartata iti sāraḥ
samutkṛṣṭaḥ analasas tv arāvān_ sārasānāṃ lakṣmaṇānāṃ sāro gatir yatra saha sāre
ṇa dārḍhyenāyobhedena vā vartamānas sasāraḥ
jhallarī vāditrabhedaḥ
bandhuratāṃ ramaṇī
yakaṃ lānti gṛhṇanti yās tālyas tarubhedās tatra ratā bhavanti yatra bhramarās sā kṣiti
ẖ kān na harati sarvān evāvarjayanti anāsāditāprāptā latālībhṛti vratatipa
ṅktidhāriṇyām_ tālāś ca tālyaś ceti tu na yuktaṃ sarūpatvād ekaśeṣaprasaṅgāt_
parai
r anyair vipakṣaiś ca dhāma sthānaṃ tejaś ca dustaraṃ vāri duṣṭaś ca ripughātī taravārir ā
dhabhedo yasya ajasraṃ sadā harayo vānarāḥ siṃhā vā turagāś ca pṛṣṭham uparibhūḫ paścādbhā
gaś ca
kaṭakāntareṣu sadānayāgo dakṣiṇāḍhyakratur asāv ago nayā gajatayā hasti
saṃhatyā sadā bhrājate gajānāṃ samūhaṃ gajatā
nakatam eṣv eva sārasyayā sodyogayā
animeṣā matsyā devāś ca ruk_ | kāntiḥ a
bhilāṣaś ca asikatilā uttamā avanir yatra tadbhāvena rasikā ca saśṛṅgārā ti
lottamākhyā vanitā yasyāṃ sumataś śraddheyaḥ | asuto vā prāṇinaḥ
raḥ praharaṇaśīlo vego yasya tadbhāvena sakalabhaṃ gajaptakasahitaṃ guravena ma
hate agatayā nityasannihitayā
yati sakalabhaṃ gajapotokeśotitam_ gurave mahate agatayā nityasannihitayā
asakṛt_ bahuśaḥ
preyān_ kāmuko pi upakaṇṭhaṃ samīpaṃ kaṇṭhasya ca samīpam_
naladasya gandhamāṃsyasya vidalanam udbhedaḥ | atibalaphalavatīti nirdoṣa eṣa pā
ṭhaḥ | atibalāni mahāprabhāvāni phalāni santi yasmin_ | amarabhuvi svarge vi
bhur indraḥ
karṇāv eva tāu
madanadī dānajalakulyā parāgo rajas saindūram_ | madanadīpaś ca suratapradīpaḥ
tasya rāgaḫ prabhā
satī jātā pakṣmabhir yasya tadbhāvena bhramaro vanam idaṃ natamāṃsi dīrgha
sallakīkaṃ prāpya cetas samāvarjayati tataś ca latāmaṃḍapābhyantareṣu ravis sajjā
sannihitā ātapakṣati yasya tadbhāvena tamāṃsi nirasituṃ na samarthaḥ pakṣāṇāṃ mū
laṃ pakṣatiḥ pakṣā
sphuritāhirājā kaṭako nitambaṃ ya
syāhirājā eva kaṭakā valayāni kuṃjarājinaṃ kuṃjair bhrājanaśīlaṃ kuṃjarasya ca
gajasyājinaṃ kṛttiḥ
tālīlatānāṃ paṃktaya evāvataṃso yasya sārāvā mukharās sā
re ca gatau svāduni bhisādau vā vihitāḥ pakṣiṇo yatra mattā alinas santi yatra tālā
ś ca taravas santi yasmin_ sānūpaiḥ kṣetrabhūmisahitais sānubhir utpāditaśobhaḥ
karā
ḫ pāṇayo pi
śrīmato sya girer viṭapināṃ paṃktiḥ phalair atiśayena namitā asakṛd ba
huśaḥ | iha ca ratiśayanaṃ surataśayyāmitā prāptā yuvabhir yajanaṃ na ramayāti sa
kṛśśrī duẖkhavān mataḥ ||
saviśeṣaṃ kāntaṃ atirucitam_ alibhiẖ kālī satī ccha
vir yasya pāṭalāḥ puṣpabhedas tāṃ dhārayati yat_ udāradarśanam uttamair avalokanī
yam_ ārucibhis sarvato bhāsurair bukaiḫ puṣpabhedair upaśobhitam_ vadanaṃ tu viśeṣa
s tilako nta ekadeśo yasya tat_ praśasto vā viśeṣako viśeṣakāntaḥ
bdo tra praśaṃsāvacanaḥ yathā || dhūmena santyārjitam ārdrabhāvaṃ keśāntam antaẖkusu
maṃ tadīyam iti alike lalāṭe samantāl lasantī cchavir yasya sphuṭapāṭalo tilo
hito dharo yasya udāre darśane nayane yasya tat_ cāruṇā ca cibukenādharasyādho
bhāgenopaśobhitam_
tāpiṃchaṃ tamālaṃ tadvanmecakatamā atiśyāmā anaghāś cā
khaṃḍitā nāgāẖ kariṇo yasya tadbhāvo sya kasya na prītim utpādayati ārād dūrāt_ samā
dhibhūmiś ca ghanā śuddhiṃ ca gatā katamā na śamaṃ nirmittaṃ dayitatāmarāt_ sarvaiva pri
yatāṃ dadau arātatāpinn iti bhagavantaṃ saṃbodhayati
śitug iti tuk_ śaścho ṭīti śakārasya chakāraḥ stoścunā ścur iti takārasya cakāraḥ
nakārasyānusvāraparasavarṇau yady evam iha cakārasyābhyadhikasya śravaṇāt tulyaśru
titvam uparuddham iti yamakatā na prāpnoti saṃyogāntalopaś ca ¯¯¯¯ kārasya si
ddhatvāt_ satyam etat_ kiṃ tu vyaṃjanā
ta evopalabhyamānaḫ parabhāgaṃ n❝yatīti tulyāyām akṣaraśrutau yamakavyava
kṛtir atrānapoditaiveti nāsti
sīrī haladharaḥ sphuṭā taralā cāṅgalatā
gātrayaṣṭis tatra sphuṭataraṃ lāṅgalaṃ halaṃ yasya tadbhāvena ca sundaraḥ
svargasampadāṃ ku
m avaniṃ jarayā
ḫ pāvanāni na bhavanti yāni japāvanāni tair na saṅkulam api tu japāvanair eva tair vyā
ptam_ ata eva kuṃjeṣu rājitaṃ japā kusumabhedaḥ
madhu karoti pivatīti ma
dhukṛdbhramaraḥ
māna eva sāras sarvasvaṃ yasya taṃ manasvinīnāṃ janam utkaṇṭhayantī viha
gapaṃktir atra kvaṇati āraṃjaṃ nam āvarjanam_ he ity abhimukhīkārī
nā matā abhipretā hemamayīṣu ca taulīṣu layas saṃśleṣo yasyāḥ
stanayor nābher mukhasya
ca stanane ca garjate bhimukhī śrīḥ śobhā sati jaghane sajjeṣu ca sannaddheṣv avala
mbinī śampā yāsāṃ śampāṃ dhārayanti vā |
tā iti pūrvānubhūtāḥ tathaiva ca purato tra latā
bhyo madhur yaṣṭiḥ snutā prasrutā kareṇūnām itānāṃ karair ālitābhya upadrutābhya ākṛṣṭā
bhyo vā stabakānāṃ ca reṇunā karālitābhyo bhrājitābhyaḥ
trāso bhaṅgaḥ bhūtādibhyo bhayaṃ ca
aṅkasthās samīpavartinaḥ bālāś ca ye notsaṅgam ujjhanti
bhāṣā guṇa iti yogavibhāgāt paṃcamī abhīṃśuvitāno vibhago raśmipuṃjaḥ vyapadeśo
vyājaḥ |
udakānām atra kamalair vinā na vartanam ata evālivṛnde vinodakānām_
āvarjanaparāṇāṃ divaukasām aṅganābhiḥ
kuraṅganābhiẖ kastūrikā
ṛkṣāḫ prāṇibhedāḥ nakṣatrāṇi ca kilakiṃcitaṃ ceṣṭā
viśeṣaḥ uktaṃ ca
punaś ca gītam_ vyāmiśrarūpam iha harṣavaśaprayuktam uktaṃ janaiś śrutidharaiẖ kila
kiṃcitākhyam_ || iti akṣā vibhītakās tatpākena racitāṃ kṣapākareṇa citāṃ
vyāptāṃ vihitāṃ vā
kumbhadalane sthāma balaṃ tadāsaktā śavarapaṃktir atra rājate
muktāsu svabhāvarucirāsu muktāmbusamā āsthā yasyāḥ kālī kṛṣṇā śrīviṣaye
caṇḍuprapaṃce vyaktārambhaṃ kṛtvā raktā prasaktā avyalīkā gotraskhalitādyaparā
dhaśūnyā ||
sphuṭā śitiś ca śyāmā tārakā kanīnikā yeṣu tādṛśā vilāsā yeṣām_
madhukarāś ca sphuṭaṃ śitayaḥ tāra eva tārakaḥ codbhaṭo vibhramo yeṣāṃ te tathoktāś cakorā
ẖ krakarāḥ tadvatkāntā pakṣāntare cas samuccaye korakānto mukulaikadeśaḥ |
arāla
tābhiẖ kauṭilyaiẖ kṛtasthitim atra śṛṅganikaraṃ kuraṅgayūthaṃ dhatte atrāsamānasaṃ nirbhaya
cittam_ adabhraṃ prabhūtaṃ he asamāna lokottara samadā bhramarā yatra tādṛśī madhubhara
sya sthitir atra latābhiś ca prāptā
netrāṇi mūlāni nayanāni ca ye ca taravaḥ kṣititala
vistārimahājālaṃ teṣām adho nidhibhir avaśyaṃ bhavitavyam ity utprekṣitaṃ dṛṣṭipadāt tya
ktuṃ nidhīn ivākṣamā iti
vāpīnāṃ śriyaṃ bibhratī bhūmir atra bhrājate sakhyā devaviśeṣāḥ
rajaḫ pāsur api
kusumeṣu vāsanā prasaktiḥ teṣāṃ ca vāsanādhivāsaḥ maṇitaṭā ratna
sānūni svalpāni maṇitāni ca ratiś cittaraṃjanaṃ nidhuvanaṃ ca vṛkṣādhirūḍhakaṃ vṛkṣā
dhirohaṇam āliṅganabhedaś ca || uktaṃ ca
samāśrajantī | tatpṛṣṭhasaktaikabhujāpareṇa doṣṇāṃsam asya sphuṭam añcayantī || kiṃci
c ca khinnacchinnaśvasitaṃ rutāni vitanvatī cumbanalālasaiva | yeheta yad vṛkṣam ivā
dhirūḍhaṃ vṛkṣādhirūḍhaṃ hi taṭam ana
asau vanālī vadhū viṣaye sarāgajanatā
harantī rajobhir navadhūsarāś cāgās taravo yasyāṃ bhramaraiś ca no anālīḍharasā api ku
sumapaṃktīḥ dhārayati ||
kuṃ bhūmiṃ atra valganti tālībhis tarubhedair gahanāṃ saṃyudham api
kuntālībhiḫ prāsapaṃktibhiḥ gahanāṃ saṃkaṭāṃ śitāḫ paripākaśūnyatayā kṛśāḥ tīkṣṇā
ś ca phalānāṃ kavalanaṃ grāsaḥ phalakānāṃ ca kheṭakānāṃ valanaṃ cālanam_ nānāphala
kā vāditrasvaropetā yodhas teṣāṃ dhe valanam_ ceṣṭanam_ harayo aśvā api
ale
ś śilīmukhasyākarṣayogaḥ saurabhavaśād āharaṇayuktis tena madhurasya bhramaṇa
syāvanim āspadaṃ nalinīm eṣa dhatte dyāṃ divaṃ amuṃ cāgamāgatya nākarṣayo nāradā
dyās surarṣayaḥ
ndyām uttamām_
tāḍī karṇābharaṇabhedaḥ tālītaruś ca gaṃḍau kapolau gaṃḍāś ca
mahānto muktapāṣāṇāḥ stanayor dvayena sitā baddhās tatra vā candanena dhavalā pakṣā
ntare stanadvayasi kūjatpakṣiṇīti giriviśeṣaṇam_ tā iti prakṛṣṭāḥ ||
asyo
pari grahā nāvatiṣṭhante yato nirgata uddhatena girer ucchrāyeṇāpāyo viśiṣṭatā ye
ṣāṃ tadbhāvenojjhitāḥ
niruddhas tāpas sāṃsārikaṃ duẖkhaṃ yair aparigrahā muktasaṅgāḥ
udatāra iti saktau
danetyādinodakaśabdasyodabhāvaḥ varhiṇo mayūrāḥ phalavarhabhyām inac_ vidū
ro vā vālavāyagiriḥ ||
kamalī padmajā kāntir atrollasati madhupena ca gāyatā
strīṇāṃ lāsakṛdullāsajananī ratis saukhyam asakṛd vidhīyate kāmalīlā rati
krīḍā anuttarā tatkṛṣṭā ananto kṣuṇṇo rāgo yasyā āyatā dīrghā
nudavidetyādinā
nvatveti vaikalpiko nakāraḥ ||
jhaṣa adriḥ jāhnavīsalilavegais svapita iti
sahelam avahelayā vilokaya vākyārthasyā karmatvam_ rambhaẖ kadalyaḥ alam a
tyarthaṃ sahe bharakṣame |
ghaṭitam utpannam arpitaṃ taṃ ca arjunā bāṇāś ca taruviśeṣāḥ
arjunena ca pārthena bāṇāś śarā ghanair muktair bhakṣitais sacchāyāẖ kirās sūkarāḥ tair āta
tām abhirāmāṃ ca ghanasacchāyo meghavarṇo yaẖ kirātaś śavaras tadbhāvena ramyāṃ ca
śriyāṃ padaṃ gavi ca bhūmau prathamānam amuṃ prāpya kā kāminī na ratā sarvaiva krīḍitā
prathamo bhinavaḫ pradhānaṃ vā anaṅgavikāreṇa smarakṣobheṇa yas tāpas taṃ dadhati yaḥ
padmākara eva kāmasya jayagajaḥ tasya kuṅmalam eva dantaḥ tatkośalagnam aliva
layaṃ samūhaẖ kaṭakaś ca kariṇo hi dantapratimāyāṃ kaṭakenopari kāntihetunā
bhavitavyam_ padmākarasya ca paṅkād utthānaṃ padmānād utthitatvāt taddvārakam_ uttasthuṣa
iti kvasoś chandasi vidhānād ayaṃ prayogaḫ pramādaja ity āhuḥ
liṭaś chandasy ūbhayatheti sārvadhātukatvāt kvacid abhideśikena kvacic ca tathā
vidhena kiṃtvenābhimatalakṣyasiddheẖ kānacaẖ kitkaraṇam upārthakam iti tatsāma
rgyenāsya bhāṣāyām api prayogād abhyupagamād etaj jātīyakasya kvasur apy evam ādau ta
dviṣayakaṃ pratipedire
uktaṃ ca
krodharaso yasya tādṛśaṃ cittam udvahantī kā yuvatir vallabhasya harṣam iha nādhāt_ notpāditavān_ helayā mataṃ samārabdhaṃ rataṃ yayā
iha mahī kā na surāṇāṃ sukha
dā sarvaiva sukhayatītyarthaḥ phalānāṃ rasair ahīnakāmā paripūrṇamanorathā vāsa
nā ca phaleṣv eva prasaktiẖ keśānāṃ markaṭānāṃ neha calati
alayo tra bhramarās teṣā
m iha raṇatāṃ kvaṇatāṃ tṛptiṃ palāśākhyasya kusumasya kalikā karoti uccā sa
munnatā śakalino matsyabhedāḥ tatkāraṇatvaṃ ca vahadbhir udakair atra kapisenā krī
ḍati uccāpalā capalatvayuktā alīnāṃ prakaṭām_
he śrīman_ | nānākāntair vi
cittraramaṇīyair apāraiś ca kusumasaurabhais tarūṇāṃ paṃktir atra nāsikām alipata
churitavatī navyā nūtanā ā nākāntair āśritanabhobhāgair alināṃ patanalakṣaṇaiḥ vyā
pāraiś ca namitaśākhā satī bhrājamānā
puṣpāgreṣu lagnadvirephās sārās taravas taru
viśeṣā vā yatra tādṛśaṃ samupagiriṃ viṣahetayo bhujagā na kācit_ virephasā ni
ravadyayā alam atyartham_
kusumair vitānaṃ śūnyaṃ ta¯¯¯¯ yasya tadbhāvo tra madhum āse
latābhir na dhṛtaḥ
satī samānatā mānavattvaṃ vijahe vyamoci | yasmād asusamaiḫ prāṇavallabhaiḥ pri
yair ānatābhiẖ kṛtapraṇāmābhiḥ
ruddhas tarusaṃbādhatayā sthagito yais taraṇis sūryasya
tāpayogas tena tāmasaṃ ghanacchāyatayā malinaṃ navam ekām asādhāraṇīṃ śriya
m ihāyāti putra śāsane niratiśayo payogatāṃ kamalāṃ paṃktiṃ kāmalatatir vimuṃ
cati na kāṃcit_ uddhataraṇitā paṭukvaṇitā
nāsti raveṇānvitā ratiḥ yasyās tā
dṛśī vihagasaṃhatir atra na kṛtāspadāpi tu satatam eva samāṇāva¯¯¯¯¯¯
eṣa ca raṅkur mṛgo yuṣmākaṃ manaḫpriyaṃ vitarati dadāti yato vihāravān_ viha
raṇarataḥ
alibhir adhyāsitatenāntaẖkṛṣṇena navasya vasantamāsasyāvanibhya āspa
debhyas tarūṇāṃ latānāṃ ca gulmebhyaś ca patatā ca puṣpotkareṇa vasantaṃ bibhram asāv i
tthaṃ virājate nānibhya ibhya eva ibhās santi yasminn iti vigṛhya yapprakaraṇe anye
bhyo pīti yap_ santataṃ tamas santamasam_ avasam andhebhyas tamasa ity ac_
iha vipi
neṣūṣitā bhramarapaṃktiẖ kaṃ nākṣipet_ sarvam evāvarjayet_ pītaẖ kamalodarād dala
n madhurāśir makarandasamūho yayā ata evālasam īṣad gatā madhurā kalakvaṇitā
śirīṣadalānāṃ saṃgena toṣitā pramoditā |
iha mallikā kaṃ na madanāya diśati sama
rpayati
dāti
ratigṛham atra bhājate
yā ramaṇī rasādiṣu ratā prasaktā sātrāvirati nirantaraṃ kṛ
tvā kā na rativilasitaṃ yātā rāsas sītkṛtam_ tur avadhāraṇe adamo damaviru
ddho rāgaḥ sa sāraḥ sthito yasyā bhāvaḫ priyaṃ prati snehaḥ
iha mahelāḥ striyaẖ kā na mā
nahīnāḥ satyo ramaṇena saṃbandhamitāḫ prāptā mandārākhyās surataravaḥ matā manoharāḥ
tāramaṇayaś ca bhaṭā dārḍhyaṃ śilādibhir gamitās santaḥ kam ivātiśayaṃ śobhayā na
gatāḥ
vā yojyam_ hīnām ety āścaryasambhāvanā mahatīlā bhūmir ye yuvatiṣāṃ te ||
nn asti na kācit_ sarvāsāṃ sadane satatam eva dayitaḥ sannihita ityarthaḥ
navaṃ ramya
m ārasanto nadantaḥ dṛśyā mṛgā yatra tasminn iha rasena dṛśye ca nitambabhūmer āgatya sai
ribhair mahiṣais sarasīṣu mahāsarassu sasnehaṃ kṛtvā sthite tatra santāpavigamāt_
tatraiva haṃsair ibhair vā na gajair na na sasne snātam eva he
asamāṃsa pīvaraskandha āli
r atra lāṅgalīnāṃ kusumagucchān abhitas samannān na muṃcati teṣāṃ vinidratvāt_ māṃsale gha
ne ṅge līnāṃ taḍitaṃ bibhrad ambudaś cābhimatasnāna garjitavān_ tān iti sa iti ca sa
rvanāmaprakarṣam atrāvanati || 114 ||
abhyarṇavarti nikaṭastham indubimbārdhaṃ maṇibhābhi
r āpūrayann ayam asparojanatayā śritas sevitaḥ samayus sakinnaraḥ ratayā krīḍitayā
abhyarṇavaṃ samudrābhimukhaṃ ṛtir gamanaṃ yasya tādṛśam aśritoyaṃ dhārāsu jalaṃ bibhrat_
samayūratayā mayūrayogeṇāhitaśrī utpāditaśobha ||
adbhutaṃ cedaṃ yatsurais sahitena
devena tvayā kailāse nāspadaṃ kṛtam_ amunā hṛtacittatvāt_ adhika elāsaṃcayo
niṣkuṭīnāṃ saṃhatir yatra girau suṣṭhurasenāmbhasā hitena prītihetunā yeneti nipāto
vākyārthaṃ parāmṛṣati
atra ghanaẖ ko na viśaṅkaṭaṃ kṛtvānuttaratāṃ lokottaratvaṃ bibhrad bhramara
m ittham ivāsakṛd doṣair hetubhir abhidhatte yathā lāṅgalyā navaraja evāmbaraṃ vasanaṃ
tadbhavān alaṃ atyarthaṃ makarandav❝madhuḫ prāvṛṣi prāvṛṣīṣṭa paridadātu virahiṇa
eva bhūruho vṛkṣās teṣāṃ dāhakatvād davānalaṃ jhaṣaketanatvād iṣṭam akaraṃ ca kāmaṃ
diśan samuddīpayanti anuttam anapākṛtaṃ rataṃ yayā tādṛśī striyam aviyoge dayi
tasannidhau sukhayan_ yato rasakṛt_ anurāgahetur viśaṅkaś ca nissandehaṣ ṭaṅkaś śobhā ya
sya saḥ
apāṃ sulabho vatāro vataraṇamārgaḥ sopānamālā yāsāṃ tādṛśīs taṭīr apāṃ
sulatāvena dhūsar❝¯¯ kacantīḥ ratnarucaś ca bibhrad asau saurabhaśālibhiḥ ku
mair alibhiś ca daśa diśaḥ sthagayann apaśobhate | sarāgarāmo nuktaramaṇīkaḥ
sthānaṃ
samucito deśas tadgraheṇānaghasya akhaṃḍitasya ghanasya nāde viṣaye nāsty āsthā ga
ṇyatā
nānāvidhās sādhyās suraviśeṣās teṣām āpātaḥ
payaś ca vānarāḥ teṣāṃ tāpaḥ śarīraruk_ ādhir mānasī pīḍā tayoś chvāso nirasanaṃ ya
syās tathāvidhā vasudhā yasya mā santoṣayati
anastaḥ svīkṛto nitambasya bhāro gaura
vaṃ yayā tayātra yoṣitā viyoge vāṣpaśīkarair ambudānāṃ paṃktir anukriyate yā jalai
r natā satī stanitaṃ babhāra tathāvidhāyās sarṣatvāt_ anuttamā śreṣṭhā
neti bhagavatsaṃbodhanam_ athavā he anuttamaṃ sarvātiśāyin_ yā ghanapaṃktir anuttamā
gṛhītalakṣmīḥ stanitaṃ na babhāra sā striyānukriyate tasyā virahe vāṅ_nirodhāt_
a
lina eva pannagās sarpā tanmaṇḍalīnām iha darśanaṃ virahijanaṃ khedayati ajā
to niścitaḥ | aṇḍalīnāṃ brahmāṇḍavyāpinīṃ bibhrat samunnatatvād abhrasya nabhaso ntare g
s taravo yasya tādṛśam_ c❝ narī ratnaki
bhū
rmimatyo nadyas tāsām iha salilaṃ varṣābhir abhivardhitaṃ kas saṃtatāra na kaścit_ si
katāsūpaleṣu ca sajjanaṃ bruḍanaṃ tena tāpade khedakaram_ rasikatayā raseno
palasantyā janatāyāḫ padaṃ viharaṇasthānam iha ketakīvanaṃ cotkalikā ruha
ruhikāḥ unmukāś śakalikāḫ pratanoti santatās sthirāḥ
hemnā suvarṇena sasārai
ś ca maṇibhedaiḥ sārā prakarṣavatī vasudhā yatra tādṛśī kaṭakalakṣmīm amṛtamucā
jaladenādhikaṃ malinitām eṣa bhūbhṛd bibharti rājāpi śiviraśobhām edṛśīm e
va vahati he asama nirahaṅkāra iha cādhikamalini padminyāṃ sārasāḥ śotṝṇāṃ
karṇagocaraṃ ravasudhāṃ virutāmṛtaṃ prāpayanti tām iti prakṛṣṭām_
mānāt_ na anābi
lāpi tv āvilaiva tathāvidhāpi vadhūr atra sarasi kaumudaṃ kulaṃ kumudavanaṃ vīkṣya da
yite prasīdati kāluṣyaṃ jahāti atra cātra ca santau santāv eva vartamānau nānāvilā
seṣu rasikau ca kāntau suratasammande na mudaṃ bhajataḥ kāntaś ca kānta¯¯kaśeṣaḥ
ba
ndhurāgaṃ sundaro taruṃ vanaṃ yad iha kusumair varjayituṃ mayūrāṇāṃ kekāravasya śamanī
śarat_ na yatate tenāpi ramaṇībandhau priye rāgam avaśabalād anīyata prāpitā
na
vā tatā ca mālatī jātis tatra rasikatāṃ rasaṃ adabhraṃ bahalam itayā bhramaryāsmi
nn āravapuṣā bhramareṇa saha sthitam_ eṣā ca ratau suratakāle śītalamarutsahi
tā nadī sudṛśā na na niṣevyate niṣevyate eva tamālatīrasikatāsu madena kṣī
vitaśvāsaṃcāritayā sahāraṃ ca vapur yasyā tayā vateti vismaye |
asyāvanau satīḥ
khyātīḥ ṛtasya prāptavataḥ tīravanaiś cāvṛtasya pīnamīnā sthūlatarabhūmiḥ sarasī taṭa
mārgaṃ titaṃsati vikāsayitum īhate śaradi svalpajalatvāt_ sati śreṣṭhe tapasvi
vane ca kaścid api so dhikas siṃhādis tam alpabalagajādim atra na mīnāti na bādhate
mahāpuruṣasannidhau virodhinām api virodhābhāvāt_ uktaṃ ca
iti
heḍabhujavatpūjita iha hemante rāgeṇa mohitatvād aram atyarthaṃ ko nāramata sa
rva eva cikrīḍa ratikilisaṃpadāpatanutarasi āgamaḥ parijñānam āgamanaṃ vā te
nohitaḥ rāgamohita iti jñātaḥ haimaneti hīmantaśabdād idam arthe sarvatrāṇ ca talo
paś cety ātalopau |
vidalatkaliṃ naśyat_ kalahaṃ kṛtvā kāntaviṣayaṃ rāgam alava
m astokaṃ gatayā ramaṇyā sevitaṃ iha kānanatalaṃ śobhāṃ bibharti vidalanti bhidya
mānāni kalikāntarāṇi navanavā mukulāḥ teṣām āgamo yeṣu tādṛśā lava
ṅgā yatra tadbhāvena hetunā
iha sā śrīr anūnitāni kenacid asya paribhūtāni mero
s taṭāni hasati sma śreṣṭhatayā jahāsa rasān sānūr avekṣya ta
ḫ parirakṣadbhir amaraiś śritadhāmni sevitasthāne smarasādaẖ kāmajanitā glānis ta
dvadbhir itān_ avalambitān_ sati śobhane
atra kāntāram aṭavīṃ dhavalayatas sitī
kurvāṇasya kundakusumasyāmodās tava ghrāṇam ālimpanti ghanatvāt_ ta iti vā teṣāṃ
prakṛṣṭatoktā
nāmodāste tāṭastham avalambate ||
asyāvanir aṇīyasy api svalpatarasyāpi kundaṃ da
dhatī haraty āvarjayati ruddhāmarā ramyatayā vaśīkṛtasurā śiśirasya sāraṃ sarvasva
bhūtaṃ kundasya śaiśiratvād itaś coddhāmarāśiḥḫ pra
sā bibhrad asāv adrir virājate ramaṇīyā sītā kṣitir yasya saḥ ||
avisrasetyādi vi
śeṣakam_ he īśa iha vanabhūmir evaṃvidhā saty ātmānaṃ sphuradrūpatāṃ bibhratī me priya
tvam āyāti prītiṃ tanute nāsti visrasā jarevārir yasya samadānāṃ kṣayaṃ jānāti yaḥ
mam utkṛṣṭam_ dakṣasya yajñaṃ nāśayati iti cāmantraṇaṃ viśeṣitam_ iha kīdṛśe nā
śiṃjau mañjīraśiṃjitasahitāv eva niranubandhakena na śabdenātra supsupeti samā
tathāvidhābhyāṃ pādābhyām anaghā manohāriṇyo nākarāmās svargayoṣito yatra tādṛśe nā
sti visra āmagandho yeṣām_ taiś ca vastubhis sāai
m uccayo yebhyas tathāvidhā ghanā ākarās tadutpattideśā yasyāṃ sā
śiśirarasāni śī
talajalāni sarāṃsi yatra rāviṇas saśabdā vavāḫ pakṣiṇo yatra marmaraḥ śuṣkaparṇa
dhvaniḥ sa vidyate yasyāḥ | akāro tra matvarthīyaḥ | ārād dūrata eva adamānāṃ kāmināṃ ma
tatarā atyantarucitā rājibhir jayaty utkarṣaṇena vartate rājijit_ paṃkti
lalitaṃ sanniviṣṭetyarthaḥ satāṃ saras samūhas tasyāra āgamanaṃ yasyāṃ saha savena yajñe
na snānena vā vasunā ca dhanena ca tejasā vā vartante ye surās teṣām ārāmo viharaṇaṃ
tatra madhur vasantāyamāno dhvaraẖ kratus tam ārāti gṛhṇāti yā athavā surāṇām ārāmā
upavanabhūtā madhvadhvarās somayāgās tān ārātiyā mūla vibhujāditvāt kaḥ tataṃ lala
ntaḥ krīḍanto darārāsā nirbhayadhvanayo ye sattvāḫ prāṇinas teṣāṃ tvarāṃ krīḍāsu cā
rāti dadāti yā teṣāṃ vā tvarayā āro gatir yasyām_
kundānāṃ ca makarando vidyate
yasyāṃ he vidhūtamāya ātmavatāṃ kṛtinām iha damakaraṃ sauṣṭhavaṃ atikuṃ parāṃ bhūmi
m āpannam_ tāpe tapobhis sulabhe dāvāgninā atiśayena santapte
ātipātino
javena vrajantas sāravā nadā yatra tādṛśīyaṃ taṭī bhrājate abhiheto dānavānāṃ rāsa
s siṃhanādo yeneti bhagavan sambodhanaṃ iyaṃ ca gajasaṃhatis sā yūtham atipāti sutarāṃ
parikṣati aviratinā santatena dānena varā śreṣṭhā sārā sthirā vanaṃ dayate rakṣati
yā deṅ_ rakṣaṇe avanaṃ vā rakṣaṇaṃ dadāti vanāni vā dyati khaṃḍayati yā
aghaṃ
pāpam iha dāridryaṃ tadvato janānn asminn age tarūṇāṃ paṃktir avati trāyate avaśyaṃ
phalaṃ yasyās tādṛśī na kiṃ tu hi saṅkalpitavastu saṃpādane na svāyattaphalāphala
m abhīṣṭalābhaḥ sadānanāge samadadantini
vena śaphānāṃ pādaikadeśānāṃ lāghavena carati
visāri vistīrṇam akhilatāpi
ca sarvagatātapaṃ śikharaṃ bhartur udvoḍhur etasya svargān na kiṃcid apy ūnā parāgeṇa ca pu
ṣparajasā kapiśā kṣitiś cūtatarubhiḫ pikānām ālīḫ paṃktīr unmādayati kālī
ś śyāmalāḥ bhaṃgena khaṃḍanayā dūnāparāgā upadrutāny ataravaẖ kapayo yāsu tathāvidhāḥ
śākhināṃ latāś ca yasyāṃ
vāri salilaṃ tacchālinānena kā rasā bhūmir na rājitā
āsave madhupāne tivāsanā prasaktir yeṣāṃ tādṛśā alino yatra tathāvidhāś śāri
vā oṣadhiviśeṣā yasyāṃ sārabhāvas sāratvaṃ tadvān nīlimā yeṣāṃ tādṛśāny abhrāṇi
malate dhārayati yā vibhā vividhakāntis sālāḥ tālāś ca taruviśeṣāḥ tanma
yāni kānanāni yasyāṃ latāsv alasa ālasyaṃ kiṃcid vātavepitatvaṃ yasyām_ ity a
tra dvyekaśabdau latābhir vā lasā lasantī parā prakṛṣṭā durāpayā ca śriyā śritāṇy a
jirāṇi aṅganāni yasyāṃ
sāvapuṣam ityādi viśeṣakam_ ayantritāny apratiha
tāni yānāni vimānāni santi yasya tathāvidham amaracakraṃ kartṛ sadbhir āmodaiḥ
rājitaṃ yam adhivasati so yaṃ girir ātmānaṃ dhārayati kīdṛśam_ savāẖ kratavas tān pa
lāśāditaraṅgajanakatvena puṣṇāti yas tādṛśam_ utkaram unmayūkhaṃ hāṭakaṃ yatra
akṣatatiḥ vibhītakapracayaḥ niśā haridrā asanābhidhā agās taravaḥ tālyas ta
ruviśeṣāḥ asya sarvasya savanam utpādakam_ śakalitā bhagnā atanurasāḫ prabhūta
niṣṣyandā dhavās tarubhedā yena tādṛśā samado navaś ca nāgotkaro yatra jarayā cājitā
s sattvāḫ prāṇino yatra tathā saha vapuṣā devatārūpatvāj jaṅgamenākāreṇa vartamānam_
udgatāẖ karahāṭākhyāḥ kusumaviśeṣā yatra kab anvasamāsāntaḥ akṣatāni akhaṃḍi
tāni niśānām oṣadhiviśeṣāṇāṃ sanāgānāṃ puṃnāgatarusahitānāṃ tālīsānāṃ taru
bhedānāṃ vanāni yatra madanavaśāḥ smaraparatantrāḥ
tabahalaśṛṅgārā ye dhavanāgāḫ puruṣaveṣṭhās tais saha vartamānam_ dhavanāgeti vṛ
ndārakanāgakuṃjaraiḫ pūjyamānam iti samāsaḥ unnatāẖ karaṃjākhyās taravo yatra rā
jitaṃ sattvam audāryaṃ tadvatāṃ yatra atha trayāṇāṃ viśeṣaṇasamāsaḥ vivardhamānena dāmo
dareṇa hariṇātyunnatatvād ajitam_ tritaye ca dharmārthakāmalakṣaṇe trivarge tadvatā
m upakārakatvād anavadyaṃ doṣarahitam_
madhukaretyādi yugalakam_ kalabhānāṃ rā
śes samūhasya rasā bhūmis tayā
kya kasyāścid aṅganāyās sakhī kāntaṃ tadīyam eva dayitam abhyupetya śirasā natā saty e
vam abhidadhāti sakalas samagro bharas tadīyasya kāryasyodvahanaṃ yasyāṃ
m atyarthaṃ kṣatālasā vihatālasyā kiṃ vadatīty āha he kitava kānanānāṃ kulebhyas sa
mūhebhyaḥ spṛhayati spṛhāṃ karoti kulebhya iti spṛher īpsita iti saṃpradānasaṃjñā
sādhu subhagaṃ kṛtvā stavakitā bakulā yeṣu nākānanānāṃ ramaṇīyatayā svargasya mu
khabhūtānāṃ ata eva tatrābh
hā yadi vā durlabhaṃ bhavantaṃ avadhārya tat tat sundarapadārthadarśanenātmano mṛtyum abhima
nyamānā kānanāni tathāvidhāny abhilaṣatīty abhiprāyaḥ | yathoktam_ dhatte cakṣur muku
lini karātkokile bālacūte mārge sāgraṃ kṣipati bakulāmodagarbhasya vāyoḥ
premṇā sarasibisinīpattramāttrāntarāyas tām yanmūrtiś śrayati bahuśo mṛtyave candra
mādān iti ||
he hara amī gajā jale nimajjya hastaveṣṭāẖ karāṇāṃ kuṇḍalīkaraṇā
ni rayād uttambhayanti utthāpayanti anuttam anirākṛtaṃ bhayaṃ janmamaraṇādijanitaṃ
trāsam aharahaḫ pratyahaṃ tirayato bhibhavatas taveṣṭāṃś ca samādhibhājo nirīkṣyātra ma
naḫ prasīdati prītim āpadyate vaimalyaṃ vā vrajati
madena kṣīvatayā viśadaḥ spaṣṭ
nave rate raso yasyās sa piṃjarajanatā surasamūhaḥ sakṛd ekavāram avyavadhā
nena viharati he anavara sarvottama iha ca tarasā vegena ratiman nivṛtaṃ cetaẖ ka
rmabhūtaṃ kim iva vastu nāviśat_ sarvam eva ramyatayā viveśa
vigatā jarā āma
yāś ca vyādhayo yeṣāṃ tais surair atanunā ghanena rasenātisāraṃ sarvotkṛṣṭaṃ kṛtvā nuta
¯¯¯ eva ca vanaṃ taddāhi ca sāhasaṃ prakṛtaṃ yasya nāsti satatapravṛddhayā triyā
mā rātrir avidyā vā yasya tādṛśa he īśa iha gavi bhūmau yāṃ sthitiṃ bibhratī jana
saṃhatir arājata sā sthitis svarge pi ahīnāṃ dānavānāṃ ca puri nagaryāṃ sahasā na
sulabhā manorājyair api
he anavara tārā dīptim anto maṇimayīnām iṣṭakānā
m antā yeṣu tādṛśais suvarṇaharmyair iva
atra ca rahasi ramaṇībhir iṣṭair manohāribhiẖ kāntaiś ca ramaṇair akhedaiḥ tatparai
r eva līlā prāptā sādhūn uttamān guṇān itā prāptā navaratā cāpūrvasuratā
vidhutā
ḫ panasanāmnāṃ tarūṇāṃ mālā yatra tathā kṛtvātra malayavātasaṃhatir vahati sādaraṃ
kāminām ātmanaś cāvasādapradaṃ vadhūnāṃ sad api mānaviṣayaṃ dhairyaṃ jayantī nyakku
rvāṇā vātānāṃ samūho vātyā pāśādibhyo yaḥ atra tejasā vidhutapanasamā candrārka
sadṛśī mokṣaṃ ca sādaraṃ saprayatnaṃ sajjayany anusandadhānālam atyarthaṃ munisaṃhati
r asau bhrājate
alakā evam aralatayā latās tābhir lāṃchitam iha kinnarīṇāṃ la
ṭaṃ svedakaṇārdraṃ ravir usraiẖ kiraṇaiẖ kartā sādhu karoti sādhukāriṇi tṛn_ āsāṃ
cāśvamukhīnām aviralaiḥ ghanaiẖ kalaiś ca madhurais tālaiẖ karayor anyonyam abhighātai
r āṃchitaṃ kṛtāyāmam idaṃ gītaṃ virahiṇījanasya gātrayaṣṭiṃ rīṇāṃ kiṃ na vidhatte
karoty eva durbalāṃ atra kalā dvādaśa ca proktāś caturviṃśatir eva ca catvāriṃśat tathā
ṣṭau ca tathā ṣaṇṇavatiẖ kalāḥ ityevaṃ parigaṇitarūpā gītaśāstre nimeṣapaṃca
kaparimāṇatayā prasiddhāẖ kālāvayavāẖ kalāḥ tā aviralā yatra tathā kṛtvā
tālaiś ca puṭacācapuṭādibhir āñchitaṃ nibaddhaṃ gītam ity api yojyam_ amu
rā ca ślokena bhagavato viśrāntinimittaṃ madhyāhnasamayaḥ sūcita ity āhuḥ ||
|| iti haravijaye viṣamapadoddyote paṃcamas sargaḥ ||