Stein 187 Śc [description of manuscript] [author] [commentator] Haravijaya [title of commentary] [Sanskrit in Latin script.] HV-only Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

||śrī gaṇeśāya namaḥ||

oṃ taṃ prītivistāritalocano tha śaileśvaraṃ sādaram īkṣamāṇaḥ| śailādinā vismitamānasena śaśāṅkacūḍāmaṇi rittham ūce||1|| eṣa sasārasasārastulitaśrīḥ pītavāsasārasa sāraḥ| analasasārasāraḫ prakarṣamadriḥ paraṃ sasāra sasāraḥ||2|| ābaddhatāṇḍavaśikhaṇḍiśikhaṇḍaśāra- cāmīkaravratatimaṇḍapamaṇḍano driḥ| paśyaiṣa bhāti kṛtamegharavānukāra- jhāṅkāratāraravanirjharavallarīkaḥ||3|| asya kṣitirnūtanakānanā sā na kānanāsāditabhaṅguraśrīḥ| haraty aho bandhuratālatālīratā latālībhṛti yatra bhṛṅgāḥ||4|| sphuṭam īśa parair alaṅghyadhāmno dadhato dustaravāritām ajasram| harisainyasahasramardabhājas subhaṭasyeva na dṛśyate sya pṛṣṭam||5|| ābhāty asau gajatayā samareṣvacrossed akṣaravāpya sāram bhayānakatameṣu sadānayāgaḥ | ścyotanmadārdrakaṭayā kaṭakāntareṣu sārambhayā na katameṣu sadānayāgaḥ || 6 || sphuradanimeṣamaṇḍalarucā śanakai r asikatilottamāvanitayaiṣa giriḥ | kaṭakasaraś śriyā rucirayā sumata- s tridivabhuveva nākṣipati kasya manaḥ || 7 || bhavati nāsya marutpralayāgame sakalabhaṅguravegatayāsakṛt| kim iha na pramadāya vaneśriyā sakalabhaṅ gurave gatayāsakṛt|| 8 || preyāṃsam arkam upakaṇṭhagataṃ vikāsi- padmānanaẖ kaṭakavartmani paṅkajinyaḥ | rāgādivālivirutais smarakeligarbha- m atrāniśaṃ kimapi komalam ālapanti || 9 || atra snigdhaṃ naladavidalanaprāptābhikhye tidhalaphalavati| akṣṇāṃ cakre navanalinavanacchāyāṃ dhatte vibhur amarabhuvi||10||

pratilomavilomābapādaḥ

iha vibudhagajasya karṇatālaskhalanasamīravidhūtakumbhadhātoḥ| vahati madanadī parāgaraktā ratagṛhabhittir iva śriyāṃ parārdhyām||11|| abhyetya kānanam idaṃ harati dvirephas sajjātapakṣati tayā na tamāsi cetaḥ| śakto nikuñjagahaneṣvabhihartum arkas sajjātapakṣati tayā na tamāṃsi cetaḥ||12|| sphuritāhirājakaṭakaṃ vikaṭasphuṭakuñjarājinam amuṃ rabhasāt| abhivīkṣya ko na ramate bhimataṃ jagatāṃ bhavantam iva śailapatim||13|| tālīlatālīlalitāvataṃsaṃs| sārāvasārāvahitāṇḍajo sau| mattālimattāli taṭaṃ bibharti sānūpasānūpahitopaśobhaḥ||14|| ratnopalaskhalanajarjaritācchavīciś cakrāṇi tāraravapūritadiṃśi dūrāt| asyaiṣa nirjharajalāni pibatyamanda- madhvaśramārta iva tigmakaraḥ karāgraiḥ||15|| viṭapitatir amuṣya nānāphalair atiśayanam itāsakṛc chrī mataḥ| iha ramayati yaṃ na sīmantinī ratiśayanam itā sa kṛcchrī mataḥ||16|| saviśeṣakāntamalikālasacchavi sphuṭapāṭalādharamudāradarśanam| taṭavartma cārucibukopaśobhitaṃ śriyam ety aputra vadanaṃ ca subhruvaḥ||17|| prītin na kasya kurute kaṭake vinidra- tāpiñchamecakatamānaghanāgatārāt| dhyānāvanirdayitatāṃ śucitām arāti- tāpiñchame ca katamā na ghanā gatārāt||18|| abhimatajanasaṃgame ṅganānām anukṛtakomalasīripāṇipadmāḥ| iha manasijavibhramā vibhānti sphuṭataralāṅgalatābhirāmarūpāḥ||19|| paśya nātha surasadmasampadāṃ kuñ jarājitam amuñ japāvanaiḥ| śailarājam abhito na saṃkulaṃ kuñjarājitam amuñ japāvanaiḥ||20|| kṣiptaḥ priyāpahṛtapīnanitambabimba- vāsoṅganākaratalena virugṇanālaḥ| ratnapradīpa iva nīrasarojakarṇa- pūro tra bhāti madhukṛnnavacaṇḍakāgre||21|| utkayantī śriyā mānasārañ janaṃ kurvīta rāgiṇāṃ manasārañjanam| atra rautyunmukhī he matā līlayā saṃhatiḫ pattriṇāṃ hematālīlayā||22|| stananābhimukhaśriyaṃ dadhatyas satataṃ sajjaghanāvalambiśampāḥ| avadhūtaniśākaraprakāśā iha varṣā iva yoṣito vibhānti||23|| bibhraty amūs taṭabhuvo maṇicakram uccai- r atraṣu tāstava kareṇukarālitābhyaḥ| vallībhir eva purato makarandavṛṣṭi- r atra snutā stabakareṇukarālitābhyaḥ||24|| mā bhūt satrāsatvam amīṣām iti śaṅkāmaṅkasthānāṃ vatsalatayā dadhadadriḥ| nanāratnābhīśuvitānavyapadeśādrakṣāsūtrāṇīva diśaty eṣa maṇīnām||25|| vṛttis sarojair na vinodakānāṃ śilīmukhaughasya vinodakānām| atrāśritānalpakuraṅganābhir divaukasāṃ bhāti kuraṅganābhiḥ||26|| asyāniśaṃ kaṭakabhūmiranargalarkṣa- cakrākulasthitir adhaḥkṛtatigmaraśmiḥ| ābaddhakelikilakiñcitakāminīkā dhatte kṣapākaracitāṃ rajanīva yasyām||27|| vyādhaśreṇī nāgakumbhāgrabhaṅgasthāmāsaktā mugdhamuktāsamāsthā| ābhāty atra strīṣu cāṭuprapañce kālī vyaktārambharaktāvyalīkā||28|| iha caṭulatayā vilocanaughaiḥ sphuṭaśititārakavibhramais taruṇyaḥ| dadhati madhukaraiś cakorakāntasthitiramaṇīyataraiś śriyaṃ nalinyaḥ||29|| dhatte viṣāṇagaṇameṇakulaṃ kṛtāstha- m atrāsamāna samadabhramarā latābhiḥ| prāptā sthitiś ca makarandabharasya nūnam atrāsamāna samadabhramarā latābhiḥ||30|| iha dṛṣṭipathādivākṣamās taravas tyaktum adhogatān nidhīn| vidadhaty upari sthitāḥ kṣamātalavisphāritanetracakratām||31|| rājaty urvī maṇinikaraiś śubhrāntā bhrāntān ekatridaśagaṇā vāpīnām| pīnāṃ lakṣmīm iha dadhatī sādhyānāṃ dhyānāmbhobhiḥ kṣatarajasāṃ sevyāsau||32|| asyollasatkusumavāsanabhṛṅgapaṅkti- veṇīlataṃ maṇitaṭeṣu ratiṃ vitanvan| vallīpurandhripaṭalaṃ ghaṭitābhirāma- vṛkṣādhirūḍhakam upaiti parām abhikhyām||33|| rajobhir asmiñ janatā harantī vadhūsarāgā navadhūsarāgā| bibharti no puṣpatatīn dvirephair asāvanālīḍharasā vanālī||34|| kuntālibhir yudham iva gahanām āsādyoccaiś śitaśaraśatasaṃkīrṇām| asmin nānāphoalakavalanasaṃsaktā valganty ete diśi diśi harisainyaughāḥ||35|| dhatte bjinīmayamaleś śikharair vibhindan nākarṣayogamadhurabhramaṇāvanin dyām| abhyetya cāmum iha pāṭalacandanārcāṃ nākarṣayogamadhurabhramaṇāvanindyam||36|| sphuṭakanakāvadātarucayaḥ sahematālī- vyatikaragaṇḍakāḥ pratidiśaṃ haranti nāsmin| na khalu manaḥ stanadvayasitā natabhruvo mūś śucimaṇimaṇḍalīstaṭabhuvaś ca sandadhānāḥ||37|| sthitiṃ labhante sya na dūramujjhitā niruddhatāpā yatayo parigrahāḥ| bhajanti divyāś ca nitambakānanaṃ niruddhatāpā yatayo parigrahāḥ||38|| asyodabhārabharamantharameghacakra- gambhīratāraravanartitabarhiṇāyām| sāmyaṃ kalā kaṭakavartmavidūrabhūmā- buddhinnayā vrajati ratnaśilākayena||39|| iha kāntir unmiṣati kāmalī lāsakṛ- nmṛgacakṣuṣāṃ racitakāmalīlāsakṛt| kriyatetarāṃ ratir anuttarā gāyatā madhupena cānisam anuttarāgāyatā||40|| vikaṭakaṭakabhittibhāganunnāḥ kṣitibhṛdasāvavakāśalābhaśūnyāḥ| diśa iva śaraṇāgatā bibharti tridaśavadhūḥmaṇikandaroddharasthāḥ||41|| mandākinījalarayair haritāsu ramya- r ambho jarāgama sa kṛtsnapitas sahe lam| paśyaiṣa sānuvanavartmani bibhradadri- r ambhojarāgam asakṛt snapitas sahelam||42|| ghaṭitārjunabāṇacakravālāṃ janatāś caryakarī taveva māyām| kaṭakakṣiti m eṣa nātha dhatte ghanasacchāyakirātatābhirāmām||43|| ramaṇīyatayā viyogināṃ prathamānaṅ gavi kā ratā padam| amum āpya na kāminī śriyāṃ prathamānaṃ gavi kā ratā padam||44|| uttasthuṣaḫ pravigalanmakarandadāna- bindor manobhavajayadviradasya paṅkāt| padmākarasya navakuṅmaladantakośa- lagnaṃ dvirephavalayaṃ tanute tra lakṣmīm||45|| ihāṅganā kā pramadaṃ priyasya nādhādasaṃ rambharasaṃ dadhānā| cetas sthitā kalpalatānikuñje helāmatārabdharatāmalāhe||46|| iha nitambabhuvo bhuvanātigāṃ sthitim upeyuṣi tāraghanatviṣaḥ| kumudinīhṛdayaṅgamavibhramā dadhati candramasāracitāṃ śriyam||47|| gītaiḫ pranṛtyati puras tava paśya miśra- keśī karālavalayā balitālasadbhiḥ| dantīndradānapayasaḥ pavanais taṭe sya keśī karālavalayāvalitā lasadbhiḥ||48|| vyāptavato sya dīrghavikaṭair maṇiśikharaśatai- r ūrdhvamaśeṣamaṇḍaśakalaṃ sarasiruhabhuvaḥ| astamitāvakāśaghaṭanā kaṭakabhuvamasā- vambaradevateva śabarī bhajati śikhariṇaḥ||49|| eti siddhamithunaṃ rasavattām atra sanmaṇitamohanamārāt| śṛṅgam asya nikaraṃ ca karāṇām atra sanmaṇitamohanamārāt||50|| nirdhūtadīrghataravāladhicāmaraugha- lakṣmībhṛto nukṛtarājagṛhās salīlam| krīḍanti nirjharajalais sakareṇa vo tra nāgā nage sakaladhautakarālakumbhāḥ||51|| bhramaṇākulās sphuradadabhramaṇāv iha tā nabho yuvatayo vihatāḥ| na lasanti samprati mahānalasaṃ sakalāḫ priyair lalitahāsakalāḥ||52|| ghaṭitavikaṭasaptapattracakre dhanapadavīrudhi nātha siddhasādhyāḥ| sthitim iha vidadhur yuyukṣamāṇā maṇiśikhare kaṭake ca siddhasādhyāḥ||53|| nṛtyan girā suravadhūjana eti tṛptiṃ na grāmarāgamatayā savikārahastaḥ| ślāghye calanti na janāś ca sajānayo smi- nagrāmarāgamatayā savikārahastaḥ||54|| etat paśyāmy ādripateś śṛṅgam uddhūḍhapremodrekaiẖ kiṃpuruṣais sevitamārāt| śobhotkarṣaṃ dhātubhir avyāhatarūpair dhatte vīṇāvādyam ivānekavidhair yat||55|| sarāgamayutāyutā pratisamāsam āptapadapādapāśritakhagā| sphuran maṇivibhā vibhāti sakalākalāpirahitā hitāsya ca taṭī||56|| bibhrāṇam ardhavinimīlitatārakatvam utsāritātanutamas sphuṭadṛṣṭatattvam| asya prabhātam iva saṃyamaśāli paśya sānūrudhāma munimaṇḍalam etad adreḥ||57|| vārdhakakṣīṇaśaktir gatau tāpasas tāpasīdattam ālambanaṃ yācate| atra paśya kṣitiṃ santatānāgratas tāpasīdattam ālambanaṃ yā ca te||58|| sthāyitvaṃ kvacana bhajaty asau nage smitsañcārī bhavati kvacit punas sarāgaḥ| ārohī kvacid avarohy api kvacic ca śraddheyo mṛga iva cittravarṇaśobhaḥ||59|| siṃhaẖ karāhatibhir atra na dantināṃ sma helālasābhir apinaḍ balato dhipaṅ kam| nottīryate mahiṣasaṃhatibhir divāpi helālalāsir api naḍvalato dhipaṅkam||60|| gajadarśam upāśritakrudho mī dadhate hastatalastham eva siṃhāḥ| sphuṭam atra yaśas tadīyakumbhakṣitilagnāmalamauktikāpadeśāt||61|| madhulihām iha puṣparasair latā navasudhāmadhurā śuśubhetarām| vividharatnacitāstaṭasānavo na vasudhāmadhurāśu śubhetarām||62|| gaṇḍūṣaśīdhusamakālanipītanārī- niśśvāsasaurabhaviśeṣakṛtādhivāsān| āmodasaurabhamivodgirato bhibhūta- puṣpāntarān iha vilokaya kesaraughān||63|| madacchaṭāmodasugandhitāśamahāniśāntāviha santi nāgāḥ| mithaś ca puṣpair na manojñalakṣmīmahāniśāntā vihasanti nāgāḥ||64|| madhumadavivaśā vadhūrgiroccair asakalaśībharatāntatāṃ vahantyā| iha kapaṭapurandhriveśalakṣmīpatikarapadmabhuveva bhāti bhartaḥ||65|| vyāpya sthitaḥ kanakakūṭabhuvāntarikṣa- m ābhāti karkaśaśilāñchitayā sadṛkṣaḥ| prītiṃ bhavān iva diśañjaṭayā nago ya- m ābhāti karkaśaśilāñchitayāsadṛkṣaḥ||66|| madavipātalakāntirasāvitaẖ kalakalākulitākhiladiṅmukhām| alitatiṃ yamunājalaveṇikām iva rasād iha karṣati lāṅgalī||67|| atra vibhāti jalagrahahetoẖ kāñcanavaprasaro namadabhre| premṇi vadhūṃ ramayaty api kāntaẖ kāñ ca navaprasaronamadabhre||68|| bimbāgatāmalarucigrahacakravāla- kalmāṣitasphuritanīlaśilānitambaḥ| ālakṣyapāṇḍuraṣṭaṣaṭkacamūrucarma- saṃvītamadhya iva naktam ayaṃ vibhāti||69|| asau ghanatatīrna dīrghanamitā na dīrghanamitā jahāti nabhasaḥ| sthitir jalaruhāmahāsarasikā mahāsarasi kā vibhāvyata itaḥ||70|| adṛṣṭapūrvā api khecaraughair alaṅkṛtāẖ kāñcanamekhalābhiḥ| dhatte varodhapramadā ivāsāvadhiṣṭhitāẖ kañcukibhirguhorvīḥ||71|| lakṣmīr amuṣya sakalātiśayaṃ sureśa sārā sasāra sarasāsurasaurasaṃsat| dhatte bjinīṣu ca virājitam agravartma sārāsasārasarasāsu rasaurasaṃ sat||72|| kusumaiẖ kṛtavāsanā samantād apanidratvam upeyavadbhir asmin| śrutimantragaṇābhirāmarūpair navavauṣaṭpadaśobhibhis samīraḥ|73|| gatikramo mutra bibharti subhruvām anuttaro mantharatābhirāmatām| śriyaṃ mṛgībhiḥ ḫ pratanoti yaḥ parām anuttaromantharatābhirāmatām||74|| kṣmābhartur asya kaṭako vikaṭas sapīlu- pālīkulas saharisainyaśatāvamardaḥ| lakṣmīṃ vikāsaghaṭanāṃ nayati vyudasta- nānādhikāmacaramāgadharājitaśrīḥ||75|| iha rūḍhamadojjhati na bhramarī navagucchalatāṃ sarasā madhunā| sthitibandham ivaiṣa ravaiś ca surānavagucchalatāṃ sarasāmadhunā||76|| aviralavanamāla eṣa bibhrat prakaṭamadāracitāṃ sureśa lakṣmīm| haladhara iva tuṅgatālalakṣmā harati manas sphuṭalāṅgalīyaśobhaḥ||77|| vyāpya sthite tra śikharair navaratnabhābhi- r abhraṃśarāsa na sahāyatayāgrahastaiḥ| ghnadbhirmṛgāngajatayā vijahe kirātai- r abhraṃ śarāsanasahāyatayāgrahastaiḥ||78|| avipannarāgam upapannasauṣṭhataṃ sphuṭavarṇapāṭavam anekamārgayam| śrutipeśalasvaram ihālimaṇḍalaṃ śriyam eti geyam iva jātisaṃśsrayam||79|| vyāpya yaḥ sthitimagātsaritāḍhyas sānunāsikatayābhram arīṇām| śiñjitasya sa haraty ayamadris sānunāsikatayā bhramarīṇām||80|| asyātituṅgaśikharonnamitaṃ vidūra- pātākulatvam iva bibhrad adhityakāyām| preṅkhadvidūrajamaṇiprakaraprakāśa- vyājān nitambataṭamambaramālalambe||81|| samadaẖ kaṭakāravindinīnāṃ navamaṅ kesarareṇunā sanādaḥ| racitaṃ dadhadaṅgarāgam eko navamaṅke sara re ṇunāsanādaḥ||82|| kathayatīttham ivātra madhuvrataṃ śrutimanoramamañjulaśiñjitā| madhukarī makarandarasāsavapramuditānuvanaṃ racitasthitiḥ||83||

yugalakam

nākṣipyate kusumitābhir adhityakābhiẖ ko śātakīrasahitāmalakīcakābhiḥ| muktā girāv iha śilīmukhamaṇḍalībhiḥ kośātakī rasahitāmalakī ca kābhiḥ||84|| bhramataẖ kamalākareṣu lagno madhupaṅkārdratayā hṛdi pragāḍham| śriyam eti śikhīmukhasya sūkṣmaḥ smaranārāca ivaiṣa pakṣmaṣaṇḍaḥ||85|| taṭa iha nicite rajobhir adriẖ kapiśakunis tava kena hantarītim| na harati dayito dadhatsu cetaẖ kapiśakunis tava kena hantarītim||86|| asyādhisānu parabhāgam avāpnuvanti śyāmatv iṣor karatham udgabhujas saṭābhiḥ| vātāvadhūtasurapādapalambamāna- lambīparāganikurumbapiśaṅgatābhiḥ||87|| siddhadvandvaṃ bhātitarāṃ mohanalīlāsavyāpāraṃ cārutam agrāvadarīṣu| paśyāsyuccai pattritatirnātha vidhatte savyāpāraṃ cārutam agrā badarīṣu||88|| harati kaṭakakānaneṣu ceto ghanarucicitraśikhaṇḍimaṇḍalāṅkām| madhukarakulanīladṛṣṭihārivratatimirāṃ rajanīm ivaiṣa bibhrat||89|| prāpte tra kānanabhuvā kṣitibhṛty abhikhyāṃ sāratāmarasabhāsitayā na dadhre| lakṣmyā sureśa racitāspadayā vaneṣu kā sāratāmarasabhāsitayā na dadhre||90|| lakṣyeṣv antarbāhyarūpeṣv abhīkṣṇaṃ kurvāṇānāṃ saṃyamaṃ teṣu teṣu| vyaktaṃ te te yoginām aṅkabhājām utpadyante muṣya siddher viśeṣāḥ||91|| ye dhyavātsur api kāñcanācalaṃ te hitīvrakaṭaka vratīhite| prema babhrur iha subhruvāṃ sthitā he matārya caṭucaryatāmahe||92|| nyāsāṃ śatāviracitāñ citamadhyamālpa- gāndhārabandhuratarasthitim aśvavaktraḥ|+ vaikāramadhyamamadūragatas tavaiṣa no śuddhaśābhravam iha klamam eti gāyan||93|| apetasambhāvanayācitānāṃ ratikriyābhāvanayā citānām| iheṣṭakāntāsamayojanānāṃ sarvarturūpas samayo janānām||94|| madhu pibaty asitacchaviśāritas tabakarocirasau rabhasaṅ gataḥ| kalaravair bhramaras surabher iva stavakaro cirasaurabhasaṅgataḥ||95|| semantinī vikacacaṇḍakabhābhir atra he māya mānaparaśubhramarāvalīkam| napekṣate priyatam asya saro valokya hemāyamānaparaśubhramarāvalīkam||96|| na śrīr anena katham adalitāpāyāsahā samudrāgārāt| uditābjaṃ dadhatī galadalitāpāyāsahā samudrāgārāt||97|| khedam eti kusumān madhuvratas svāduno tiramaṇīyato na vā| dūragā ca pathikasya mānasaṃ svā dunoti ramaṇī yato navā||98|| minā tilakam atra natāṅgyā nālike racayatāsakalāpe| prītir utsukayatīha ca phullan nālikeracayatā sakalāpe||99|| iha merāv iva sukhadā mahī na kāmānavāsa nākeśānām| calati ca rasaiḥ phalānām ahīnakāmā na vāsanā keśānām||100|| sauhityam atra kurute makarandavarṣai- r uccā palāśakalikā raṇatām alīnām| krīḍaty asau haricamūś ca jalair dadhadbhi- r uccāpalā śakalikāraṇatām alīnām||101|| puṣpāmodais tarutatir atra ghrāṇaṃ nānākāntair alipatan avyāpāraiḥ| ābhāty ārādvinamatiśākhā śrīman nānākāntair alipatan avyāpāraiḥ||102|| adhyāsate muṃ kusumāgralagnadvirephasālaṃ viṣahetayo gam| ko viprayukto tra madhuśriyārādvirephasālaṃ viṣaheta yogam||103|| vallībhir asya kusumair na dadhe vasanta- m āse vitānatalatāsu samānatābhiḥ| strībhis taṭāvaniṣu nātha jahe ca nūna- m āsevitā natalatāsu samānatābhiḥ||104|| śriyam iha kānanam eti ca ruddhataraṇitāpayogatāmasam ekām| tyajati kamalām alitatiruddhataraṇitāpayogatāmasam ekām||105|| kṛtāspadā na śakunisaṃhatir girāvihāravānvitaratir aṅkur eṣa vaḥ| sphuranty amī smaraṇabhuvo manaḫpriyaṃ vihāravānvitaratir aṅkur eṣa vaḥ||106|| premṇālibhir drumalatāgahanebhya ittha- m adhyāsitena navasantamasāvanibhyaḥ| puṣpotkareṇa dapatatā dadhadācakāsti madhyāsitena na vasantam asāvanibhyaḥ||107||

vasantaḥ

vipineṣu pītakamalodarasravanmadhurāśirīṣadalasaṅgatoṣitā| bhramarāvalī kamiha nāma nākṣipenmadhurā śirīṣadalasaṅgatoṣitā||108|| diśati nātra ratiṃ prati mallikā viśadamānasadā madanāyakam| ratigṛhaṃ ca vibhāti sacandanaṃ viśadamānasadāmadanāyakam||109|| iha ramaṇī kalakomalarāsā madanāturā tu nādamasārā| kā rativibhramamavirati yātā| rasahāvabhāvahāsaratā yā||110|| mandārakānanataleṣv iha kā na māna- hīnā matā ramaṇayogamitā mahelāḥ| lakṣmyā taṭāś ca kimivātiśaye na dārḍhyaṃ hīnāma tāramaṇayo gamitā mahelāḥ||111|| taraṅgiṇī grāvaśateṣu yāntī rasajjalā bhaṅgamitā cakāsti| vayasyayeṣṭaṃ bhavane natabhrūrasajjalābhaṅ gamitā ca kāsti||112|| sthitametya nitañjabhuvaḥ sasnehaṃ sairibhair navārasadṛśye| iha sarasīṣu na muditaiḥ sasnes haṃsairibhairna vā rasadṛśye||113|| stabakān na jahāty alir vinidrān abhitastānasamāṃsa lāṅgalīnām| taḍitaṃ dadhdambudo py amuṣmin abhitastāna sa māṃsalāṅgalīnām||114|| ratnāṃśubhis sakalayan vapuṣor dhamindo- r abhyarṇavarti samayū ratayā śrito yam| nākāṅganājanatayā dadhadāhitaśrī- r abhyarṇavarti samayū ratayāśritoyam||115|| amunā hṛtamanasādbhutam adhikailāsanañ cayane surasahitena| devane na kṛtamāspadam adhikailāsaṅcayane surasahitena||116|| manmathaṃ virahibhūruhāṃ diśenprāvṛṣīṣṭamakaran davānalam| lāṅgalīnavarajombaraṃ bhavānprāvṛṣīṣṭa makarandavānalam||117|| iti dadhad iva nālimāha ghoṣair asakṛd anuttaratāṃ viśaṅkaṭaṅ kaḥ| striyam iha suhayanghano viyoge rasakṛd anuttaratāṃ viśaṅkaṭaṅkaḥ||118||

yugalakam

bibhrattaṭīś śriyam asāv upayāti puṣpai- r āmodaśālibhir apāṃ sulabhāvatārāḥ| ratnatviṣā ca kakubhas sthagayansarāga- rāmo daśālibhir apāṃsu labhāvatārāḥ||119|| subhrūr atra priyatam alābhe nūnaṃ sthānādānānaghananādānāsthā| asyorvī me janayati toṣaṃ nānāsādhyāpātā pikakapitāpāsādhyāsā||120|| viyogato nukriyate śruśīkarair anuttamānastanitambabhārayā| striyātra sā meghaghaṭā natā jalair anuttamāna stanitam babhāra yā|121|| saṃdarśanaṃ vyathayatīha janaṃ vimukta- m abhrāntarāgam alipannagamaṇḍalīnām| ratnāṃ śusaṃhatir amuṃ dadhataṃ sa mūrti- m abhrāntarāga malipannagamaṇḍalīnām||122||

grīṣmaḥ

prāvṛṣā ka iha bṛṃhitam ūrmimatīpayas santatāra sikatopalasajjanatāpadam| ketakīvipinamutkalikāstanutetarāṃ| santatā rasikatopalasaj janatāpadam||123|| kṣmābhṛd asau bibharti kaṭakaśriyam amṛtam ucā hemam asārasāravasudhām adhikamalinitām| śrotrapathaṃ nayanti madhurāṃ mudam iha dadhato he mama sārasā ravasudhām adhikamalini tām||124|| vīkṣya prasīdati vadhūr dayite pi mānā- n nānābhidā sarasi kaumudam atra santau| kāntau kulaṃ kalayataś ca ratāvamandān nānāvilāsarasikau mudamatrasantau||125|| yad api rahayituṃ mayūrakekāravaśamanī yatate na bandhurāgam| śaradiha kusumair vanaṃ natabhrūravaśamanīyata tena bandhurāgam||126|| sthitamaliyoṣitā smararaṣaṃsaṃsaṃ janasya vidadhānayā madhulihā navatatamālatīrasikatāmadabhramitayā sahāravapuṣā| saśiśiramārutātra ca sarinniṣevyata iyaṃ ratau na sudṛśā na bata tamālatīrasikatāmadabhramitayā sahāravapuṣā||127|| khyātīr amuṣya sarasī taṭavartma pīna- mīnā titaṃsati satīravanāvṛtasya| nyūnaṃ na kaścid adhiko munikānane ca mīnāti taṃ sati sa tīvaravanāvṛtasya||128|| ka iha na ratikelisampadāmaralamanutarāgamohitaḥ| sthitim adhikamavāpya haimanīmaramata nuta rāgamohitaḥ||129|| śriyam eti kānanatalaṃ vidalatkalikāntarāgam alavaṅgatayā| iha sevitaṃ mṛgadṛśā vidalatkali kāntarāgam alavañ gatayā||130|| lakṣmīs sureśa kaladhautagirestaṭāni sānunitāni hasati sma rasādavadbhiḥ| premāmarair yuvatiṣu śritadhāmni vīkṣya sānūnitān iha sati smarasādavadbhiḥ||131|| ghrāṇālepaṃ vidadhati kundasyāsmin nāmodās te dhavalayataẖ kāntāraṃ| baddhautsukyā navasurate hṛṣṭā kā nāmodās te dhavalayataẖ kāntāram||132|| kundaṃ dadhaty avanirasya haraty apīśa ruddhāmarā śiśirasāramaṇīyasītaḥ| bibhrad vibhāti maṇimaṇḍalam eṣa cādri- ruddhāmarāśi śirasā ramaṇīyasītaḥ||133|| avisrasāre samadakṣayajña nāśiñjapādānaghanākarā me| avisrasāre samadakṣayajñanāśiñjapādānaghanākārā me||134||

samudrakam

śiśirarasasarā rāvivirmarmarārādadamamatatarā rājijitsatsarārā| sasavavasusurārāmamadhvadhvarārā tatalaladadarārāsasatvatvarārā||135||

āvaliḥ

ātmānamīśa dadhatī vanabhūḫ priyatva- m āyāti kundamakarandavatī vratāpe| prāptaṃ ca sauṣṭhavam ihātmavatāṃ vidhūta- m āyāti kundamakaran davatīvratāpe||136||

tilakam

rājati taṭīyam abhihatadānavarāsātipātisārāvanadā gajatā ca yūtham aviratidānavarā sātipāti sārā vanadā||137|| na tarutatiravaty asāv amuṣmin na vaśaphalāghavatas sadānanāge| bhramati ca pulineṣu haṃsapālī navaśaphalāghatas sadānanāge||138|| bhartur visāri śikharaṃ tridivān na kiñci- d ūnā parāgakapiśākhilatāpi kālīḥ| cūtadrumair madayati kṣitir asya bhaṅga- dūnāparāgakapiśākhilatā pi kālīḥ||139|| vāriśālināsavātivāsanāliśārivā| sārabhāvinīlimābhramālinī vibhā rasā| latālakānanāmunā na kā latālasā rājitā śriyā parā durāpayā śritājirā||140||

pratilomānulomacatuṣpādaḥ

savapuṣam utkarahāṭakam akṣatatiniśāsanāgatālīsavanam| samadanavaśakalitātanurasṛdhavanāgotkarañ jarājitasattvam||141|| savapuṣam utkarahāṭakam akṣatatiniśāsanāgatālīsavanam| samadanavaśakalitātanurasadhavanāgotkarañ jarājitasattvam||142||

mahāyamakam

ātmānam īśa sa bibharti vivardhamāna- dāmodarājitam ayantritayānavadyam| gīrvāṇacakram adhitiṣṭhati sādaraṃ sa- dāmodarājitam ayantritayānavadyam||143||

viśeṣakam

madhukaraśabalānāṃ dūram utkaṇṭhamānās tabakitabakulebhyas sādhunā kānanānām| spṛhayati hatacetā viprayoge natabhrū- s tava kitava kulebhyas sādhu nākānanānām||144|| iti vadati sakhī nataitya kāntaṃ sakalabharāśirasākṣatālasālam| girim amum avalokya pīvarorvās sakalabharā śirasā kṣatālasālam145

yugalakam

ete nimajjya salile kariṇaẖ karāgrā- nuttam bhayanti rayato hara hastaveṣṭān| vīkṣya prasīdati mano rasa samādhibhājo- nuttam bhayanti rayato harahastaveṣṭān||146|| taṭabhuvi sakṛd iyam apajarajanatā viharati madaviśadanavaratarasā| kim iva hi na hṛdayam atiruciramaṇā viharati mūdaviśadanavara tarasā||147|| sthitim iha bibhratīśa janatā durantaduritāpahāriṇi girau vigatajarāmayā tanurasātisāranṛta yāmarājata vi| tridivatale pi sā na sulabhā manorathaśataiś cirād adhigate ripuvanadāhisāhasa mayātriyāma sahasāhidānavapuri||148|| lakṣmīr ihāmaragireẖ kaladhautaharmyais sā dhūnitānavara tāramaṇīṣṭakāntaiḥ| līlā rahasyadhigatā ca guṇānakhedais dhūnitā navaratā ramaṇīṣṭakāntaiḥ||149|| sarati malayavātyā mānadhairyaṃ vadhūnāṃ vidhutapanasamālaṃ sādaraṃ sajjyantī| iha munijanatāsau tejasā bhāti muktiṃ vidhutapanasamālaṃ sādaraṃ sajjyantī||150|| svedāmbhaḥśīkarārdraṃ sphurad amalatalacchāyaratnopale smi- n nustraiẖ kartā lalāṭaṃ raviralakalatālāñchitaṃ kinnarīṇām| gītaṃ cāsāṃ vidhatte virahitavanitāmaṇḍalīdehayaṣṭiṃ cetohārīdam uccair aviralakalatālāñchitaṃ kinnarīṇām||151||

iti śrī mahākavi rājānakaratnakaviracite haravijaye mahākāvye parvatavarṇano nāma pañcamaḥ sargaḥ||