Kāvyamālā 22, E Text Acharya K [description of manuscript] [author] [commentator] Haravijaya [title of commentary] [Sanskrit in Latin script.] HV-only Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

pañcamaḥ sargaḥ|

taṃ prītivistāritalocano 'tha śaileśvaraṃ sādaramīkṣamāṇaḥ| śailādinā vismitamānasena śaśāṅkacūḍāmaṇiritthamūce||1|| eṣa sasārasasārastulitaśrīḥ pītavāsasārasa sāraḥ| analasasārasāraḥ prakarṣamadriḥ paraṃ sasāra sasāraḥ||2|| ābaddhatāṇḍavaśikhaṇḍiśikhaṇḍaśāra- cāmīkaravratatimaṇḍapamaṇḍano 'driḥ| paśyaiṣa bhāti kṛtamegharavānukāra- jhāṃkāratāraravanirjharajhallarīkaḥ||3|| asya kṣitirnūtanakānanā sā na kānanāsāditabhaṅguraśrīḥ| haratyaho bandhuratālatālīratā latālībhṛti yatra bhṛṅgāḥ||4|| sphuṭam īśa parair alaṅghyamno dadhato dustaravāritām ajasram| harisainyasahasramardabhājaḥ subhaṭasyeva na dṛśyate 'sya pṛṣṭam||5|| ābhāty asau gajatayā samaraiṣvavāpya sāraṃ bhayānakatameṣu sadānayāgaḥ | ścyotanmadārdrakaṭayā kaṭakāntareṣu sārambhayā na katameṣu sadānayāgaḥ || 6 || sphuradanimeṣamaṇḍalarucā śanakai rasikatilottamāvanitayaiṣa giriḥ | kaṭakasaraḥ śriyā rucirayā sumata- stridivabhuveva nākṣipati kasya manaḥ || 7 || bhavati nāsya marutpralayāgame 'sakalabhaṅguravegatayāsakṛt| kim iva na pramadāya vanaśriyā sakalabhaṃ gurave 'gatayāsakṛt|| 8 || preyāṃsam arkam upakaṇṭhagataṃ vikāsi- padmānanāḥ kaṭakavartmani paṅkajinyaḥ | rāgādivālivirutaiḥ smarakeligarbha- m atrāniśaṃ kimapi komalam ālapanti || 9 || atra snigdhaṃ naladavidalanaprāptābhikhye 'tibalaphalavati| akṣṇāṃ cakre navanalinavanacchāyāṃ dhatte vibhuramarabhuvi||10||

(samapratilomānulomārdhapādaḥ)

iha vibudhagajasya karṇatālaskhalanasamīravidhūtakumbhadhātoḥ| vahati madanadī parāgaraktā ratagṛhabhittiriva śriyaṃ parārghyām||11|| abhyetya kānanamidaṃ harati dvirephaḥ sajjātapakṣatitayānatamāṃsi cetaḥ| śakto nikuñjagahaneṣvamihartumarkaḥ sajjātapakṣatitayā na tamāṃsi cetaḥ||12|| sphuritāhirājakaṭakaṃ vikaṭasphuṭakuñjarājinamamuṃ rabhasāt| abhivīkṣya ko na ramate 'bhimataṃ jagatāṃ bhavantamiva śailapatim||13|| tālīlatālīlalitāvataṃsaḥ sārāvasārāvahitāṇḍajo 'sau| mattālimattāli taṭaṃ bibharti sānūpasānūpahitopaśobhaḥ||14|| gaṇḍopalaskhanajarjaritācchavīci- cakrāṇi tāraravapūritadiṃśi dūrāt| asyaiva nirjharajalāni pibatyamanda- madhvaśramārta iva tigmakaraḥ karāgraiḥ||15|| viṭapitatiramuṣya nānāphalairatiśayanamitāsakṛcchrī mataḥ| iha ramayati yaṃ na sāmantinī ratiśayanamitā sa kṛcchrī mataḥ||16|| saviśeṣakāntamalikālasacchavi sphuṭapāṭalādharamudāradarśanam| taṭavartma cārucibukopaśobhitaṃ śriyametyaputra vadanaṃ ca subhruvaḥ||17|| prītiṃ na kasya kurute kaṭake vinidra- tāpiñchamecakatamānaghanāgatārāt| dhyānāvanirdayitatāṃ śucitāmarāti- tāpiñcchame ca katamā na dhanā gatārāt||18|| abhimatajanasaṃgame 'ṅganānāmanukṛtakomalasīripāṇipadmāḥ| iha manasijavibhramā vibhānti sphuṭataralāṅgalatābhirāmarūpāḥ||19|| paśya nātha surasadmasaṃpadāṃ kuṃ jarājitamamuṃ japāvanaiḥ| śailarājamabhito na saṃkulaṃ kuñjarājitamamuñjapāvanaiḥ||20|| kṣiptaḥ priyāpahṛtapīnanitambabimba- vāsoṅganākaratalena virugṇanālaḥ| ratnapradīpa iva nīlasarojakarṇa- pūro 'tra bhāti madhukṛnnavacampakāgre||21|| utkayantī śriyā mānasāraṃ janaṃ kurvatī rāgiṇāṃ mānasārañjanam| atra rautyunmukhī he matā līlayā saṃhatiḥ pattriṇāṃ hematālīlayā||22|| stananābhimukhaśriyaṃ dadhatyaḥ satataṃ sajjaghanāvalimbiśampāḥ| avadhūtaniśākaraprakāśā iha varṣā iva yoṣito vibhānti||23|| bibhratyamūstaṭabhuvo maṇicakramuccai- ratrastu tāstava kareṇukarālitābhyaḥ| valībhya eva purato makarandavṛṣṭi- ratra snutā stabakareṇukarālitābhyaḥ||24|| mā bhūtsatrāsatvamamīṣāmiti śaṅkāmaṅkasthānāṃ vatsalatāyā dadhadadriḥ| nanāratnābhīṣuvitānavyapadeśādrakṣāsūtrāṇīva diśatyeṣa maṇīnām||25|| vṛttiḥ sarojairna vinodakānāṃ śilīmukhaudhasya vinodakānām| atrāśritānalpakuraṅganābhirdivaukasāṃ bhāti kuraṅganābhiḥ||26|| asyāniśaṃ kaṭakabhūmiranargalarkṣa- cakrākulasthitiradhaḥkṛtatigmaraśmiḥ| ābaddhakelikilakiñcitakāminikā dhatte 'kṣapākaracitāṃ rajanīva lakṣmīm||27|| vyādhaśreṇī nāgakumbhāgrabhaṅgasthāmāsaktā mugdhamuktāsamāsthā| ābhātyatra strīṣu cāṭuprapañce kālī vyaktārambharaktāvyalīkā||28||

(pratilomavilomapādaḥ)

iha caṭulatayā vilocanaughaiḥ sphuṭaśititārakavibhramaistaruṇyaḥ| dadhati madhukaraiścakorakāntasthitiramaṇīyataraiḥ śriyaṃ nalinyaḥ||29|| dhatte viṣāṇagaṇameṇakulaṃ kṛtāstha- matrāsamānasamadabhramarālatābhiḥ| prāptā sthitiśca makarandabharasya nūna- matrāsamāna samadabhramarā latābhiḥ||30|| iha dṛṣṭipathādivākṣamāstaravastyaktumadhogatānnidhīn| vidadhatyupari sthitāḥ kṣamātalavisphāritanetracakratām||31|| rājatyurvī maṇinikaraiḥ śubhrāntā bhrāntānekatridaśagaṇā vāpīnām| pīnāṃ lakṣmīmiha dadhatī sādhyānāṃ dhyānāmbhobhiḥ kṣatarajasāṃ sevyāsau||32|| asyollasatkusumavāsanabhṛṅgapaṅkti- veṇīlataṃ maṇitaṭeṣu ratiṃ vitanvan| valīpuraṃdhripaṭalaṃ ghaṭitābhirāma- vṛkṣādhirūḍhakamupaiti parāmabhikhyām||33|| rajobhirasmiñjanatā harantī vadhūsarāgā navadhūsarāgā| bibharti no puṣpatatirdvirephairasāvanālīḍharasā vanālī||34|| kuṃtālibhiryudhamiva gahanāmetāmāsādyoccaiḥ śitaśaraśatasaṃkīrṇām| asminnānāphalakavalanasaṃsaktā valgantyete diśi diśi harisainyaughāḥ||35|| dhatte 'bjinīmayamaleḥ śikharairvibhinda- nnākarṣayogamadhurabhramaṇāvaniṃ dyām| abhyetya cāmumiha pāṭalacandanārcāṃ nākarṣayo 'gamadhurabhramaṇāvanindyam||36|| sphuṭakanakāvadātarucayaḥ sahematālī- vyatikaragaṇḍakāḥ pratidiśaṃ haranti nāsmin| na khalu manaḥ stanadvayasitā natabhruvo 'mūḥ śucimaṇimaṇḍalīstaṭabhuvaśca saṃdadhānāḥ||37|| sthitiṃ labhante 'sya na dūramujjhitā niruddhatāpayatayopari grahāḥ| bhajanti divyāśca nitambakānanaṃ niruddhatāpā yatayo 'parigrahāḥ||38|| asyodabhārabharamantharameghacakra- gambhīratāraravanartitabarhiṇāyām| sāmyaṃ kalā kaṭakavartmavidūrabhūmā- buddhinnayā vrajati ratnaśalākayendoḥ||39|| iha kāntirunmiṣati kāmalī lāsakṛ- nmṛgacakṣuṣāṃ racitakāmalīlāsakṛt| kriyatetarāṃ ratiranuttarā gāyatā madhupena cāni'samanuttarāgāyatā||40|| vikaṭakaṭakabhittibhāganunnāḥ kṣitibhṛdasāvavakāśalābhaśūnyāḥ| diśa iva śaraṇāgatā bibharti tridaśavadhūrmaṇikaṃdarodarasthāḥ||41|| mandākinījalarayairharitābhirāma- rambho 'jarāgama sa kṛtsnapitaḥ sahe 'lam| paśyaiṣa sānuvanavartmani bibhradadri- rambhojarāgamasakṛtsnapitaḥ sahelam||42|| ghaṭitārjunabāṇacakravālāṃ janatāścaryakarīṃ taveva māyām| kaṭakakṣitimeṣa nātha dhatte dhanasacchāyakirātatābhirāmām||43|| ramaṇīyatayā viyogināṃ prathamānaṅgavikāratāpadam| amumāpya na kāminī śriyāṃ prathamānaṃ gavi kā ratā padam||44|| uttasthuṣaḥ pravigalanmakarandadāna- bindormanobhavajayādviradasya paṅkāt| padmākarasya navakuṅmaladantakoṣa- lagnaṃ dvirephavalayaṃ tanute 'tra lakṣmīm||45|| ihāṅganā kā pramadaṃ priyasya nādhādasaṃrambharasaṃ dadhānā| cetaḥ sthitā kalpalatānikuñje helāmatārabdharatāmalāhe||46||

(pratilomānulomapādaḥ)

iha nitambabhuvo bhuvanātigāṃ sthitimupeyuṣi tāradhanatviṣaḥ| kumudinīhṛdayaṃgamavibhramā dadhati candramasāracitāṃ śriyam||47|| gītaiḥ pranṛtyati purastava paśya miśra- keśī karālavalayā balitālasadbhiḥ| dantīndradānapayasaḥ pavanaistaṭe 'sya ke śīkarā lavalayāvalitā lasadbhiḥ||48|| vyāptavato 'sya dīrghavikaṭairmaṇiśikharaśatai- rūrdhvamaśeṣamaṇḍaśakalaṃ sarasiruhabhuvaḥ| astamitāvakāśaghaṭanā kaṭakabhuvamasā- vambaradevateva śabarī bhajati śikhariṇaḥ||49|| eti siddhamithunaṃ rasavattāmatra sanmaṇitamohanamārāt| śṛṅgamasya nikaraṃ ca karāṇāmatrasanmaṇi tamohanamārāt||50|| nirdhūtadīrghataravāladhicāmaraugha- lakṣmībhṛto 'nukṛtarājagṛhāḥ salīlam| krīḍanti nirjharajalaiḥ sakareṇavo 'tra nāgā nage sakaladhautakarālakumbhāḥ||51|| bhramaṇākulāḥ sphuradadabhramaṇāviha tā nabhoyuvatayo 'vihatāḥ| na lasanti saṃprati mahānalasaṃ sakalāḥ priyairlalitahāsakalāḥ||52|| ghaṭitavikaṭasaptapattracakre dhanapadavīrudhi nātha siddhasādhyāḥ| sthitimiha vidadhuryuyukṣamāṇā maṇiśikhare kaṭake ca siddhasādhyāḥ||53|| nṛtyangirā suravadhūjana eti tṛptiṃ na grāmarāgamatayā savikārahastaḥ| ślāghye calanti na janāśca sajānayo 'smi- nnagrāmarāgamatayāsavikā rahastaḥ||54|| etatpaśyāmyadripateḥ śṛṅgamudūḍhapremodrekaiḥ kiṃpuruṣaiḥ sevitamārāt| śobhotkarṣaṃ dhātubhiravyāhatarūpairdhatte vīṇāvādyamivānekavidhairyat||55|| sarāgamayutāyutāpratisamāsamāptapadapādapāśritakhagā| sphuranmaṇivibhā vibhāti sakalākalāpirahitā hitāsya ca taṭī||56|| bibhrāṇamardhavinimīlitatārakatva- mutsāritātanutamaḥ sphuṭadṛṣṭatattvam| asya prabhātamiva saṃyamaśāli paśya sānūrudhāma munimaṇḍalametadadreḥ||57|| vārdhakakṣīṇaśaktir gatau tāpasas tāpasīdattam ālambanaṃ yācate||58|| atra paśya kṣitiṃ saṃtatānāgratas tāpasīdattamālam vanaṃ yā ca te||58|| sthāyitvaṃ kvacana bhajatyasau nage 'sminsaṃcārī bhavati punaḥ kvacitsarāgaḥ| ārohī kvacidavarohyapi kvacicca śraddheyo mṛga iva citravarṇaśobhaḥ||59|| siṃhaḥ karāhatibhiratra na dantināṃ sma helālasābhirapinaḍ balato 'dhipaṃ kam| nottīryate mahiṣasaṃhatibhirdivāpi helālasābhirapi naḍvalato 'dhipaṅkam||60|| gajadarśamupāśritakrudho 'bhī dadhate hastatalasthameva siṃhāḥ| sphuṭamatra yaśastadīyakumbhakṣitilagnāmalamauktikāpadeśāt||61|| madhulihāmiha puṣparasairlatā navasudhāmadhurā śuśubhetarām| vividharatnacitāstaṭasānavo na vasudhāmadhurāśu śubhetarām||62|| gaṇḍūṣaśīdhusamakālanipītanārī- niḥśvāsasaurabhaviśeṣakṛtādhivāsān| āmodasaurabhamivodgirato 'bhibhūta- puṣpāntarāniha vilokaya kesaraudhān||63|| madacchaṭāmodasugandhitāśamahāniśāntāviha santi nāgāḥ| mithaśca puṣpairna manojñalakṣmīmahāniśāntā vihasanti nāgāḥ||64|| madhumadavivaśā vadhūrgiroccairasakalaśībharatāntatāṃ vahantyā| iha kapaṭapuraṃdhriveṣalakṣmīpatikarapadmabhuveva bhāti bhartaḥ||65|| vyāpya sthitaḥ kanakakūṭabhuvantarikṣa- mābhāti karkaśaśilāñchitayā sadṛkṣaḥ| prītiṃ bhavāniva diśañjaṭayā nago 'ya- mābhāti karkaśaśilāñchitayāsadṛkṣaḥ||66|| madavipātalakāntirasāvitaḥ kalakalākulitākhiladiṅmukhām| alitatiṃ yamunājalaveṇikāmiva rasādiha karṣati lāṅgalī||67|| atra vibhāti jalagrahahetoḥ kāñcanavaprasaro namadabhre| premṇi vadhūṃ ramayatyapi kāntaḥ kāṃ ca navaprasaronamadabhre||68|| bimbāgatāmalarucigrahacakravāla- kalmāṣitasphuritanīlaśilānitambaḥ| ālakṣyapāṇḍuraṣṭaṣaṭkacamūrucarma- saṃvītamadhya iva naktamayaṃ vibhāti||69|| asau ghanatatīrna dīrghanamitā nadīrghanamitā jahāti nabhasaḥ| sthitirjalaruhāmahāsarasikā mahāsarasi kā vibhāvyata itaḥ||70|| adṛṣṭapūrvā api khecaraughairalaṃkṛtāḥ kāñcanamekhalābhiḥ| dhatte 'varodhapramadā ivāsāvadhiṣṭhitāḥ kañcukibhirguhorvīḥ||71|| lakṣmīramuṣya sakalātiśayaṃ sureśa sārā sasāra sarasāsurasaurasaṃsat| dhatte 'bjinīṣu ca virājitamagravartma sārāsasārasarasāsu rasaurasaṃ sat||72|| kusumaiḥ kṛtavāsanaḥ samantādapanidratvamupeyivadbhirasmin| śrutimantragaṇābhirāmarūpairnavavauṣaṭpadaśobhibhiḥ samīraḥ|73|| gatikramo 'mutra bibharti subhruvāmanuttaro mantharatābhirāmatām| śriyaṃ mṛgībhiḥ pratanoti yaḥ parāmanuttaromantharatābhirāmatām||74|| kṣmābharturasya kaṭako vikaṭaḥ sapīlu- pālyākulaḥ saharisainyaśatāvamardaḥ| lakṣmīṃ vikāsaghaṭanāṃ nayati vyudasta- nānādhikāgracaramāgadharājitaśrīḥ||75|| iha rūḍhamadojjhati na bhramarī navagucchalatāṃ sarasā madhunā| sthitibandhamivaiṣa ravaiśca surānavagucchalatāṃ srasāmadhunā||76|| aviralavanamāla eṣa bibhratprakaṭamadāracitāṃ sureśa lakṣmīm| haladhara iva tuṅgatālalakṣmā harati manaḥ sphuṭalāṅgalīyaśobhaḥ||77|| vyāpya sthite 'tra śikharairnavaratnabhābhi- rabhraṃśarāsa na sahāyatayāgrahastaiḥ| ghnadbhirmṛgāngajatayā vijahe kirātai- rabhraṃ śarāsanasahāyatayāgrahastaiḥ||78|| avipannarāgamupapanasauṣṭhataṃ sphuṭavarṇapāṭavamanekamārgayam| śrutipeśalasvaramihālmaṇḍalaṃ śriyameti geyamiva jātisaṃśsrayam||79|| vyāpya yaḥ sthitimagātsaritāḍhyaḥ sānunāsikatayābhramarīṇām| śiñjitasya sa haratyayamadriḥ sānunāsikatayā bhramarīṇām||80|| asyātituṅgaśikharonnamitaṃ vidūra- pātākulatvamiva bibhradadhityakāyām| preṅkhadvidūrajamaṇiprakaraprakāśa- vyājānnitambataṭamambaramālalambe||81|| samadaḥ kaṭakāravindinīnāṃ navamaṃ kesarareṇunā sanādaḥ| racitaṃ dadhadaṅgarāgameko navamaṅke sara re 'ṇunāsanādaḥ||82|| kathayatītthamivātra madhuvrataṃ śrutimanoramamañjulaśiñjitā| madhukarī makarandarasāsavapramuditānuvanaṃ racitasthitiḥ||83||

(yugalakam)

nākṣipyate kusumitābhiradhityakābhiḥ ko 'śātakīrasahitāmalakīcakābhiḥ| muktā girāviha śilīmukhamaṇḍalībhiḥ kośātakī rasahitāmalakī ca kābhiḥ||84|| bhramataḥ kamalākareṣu lagno madhupaṅkārdratayā hṛdi pragāḍham| śriyameti śilīmukhasya sūkṣmaḥ smaranārāca ivaiṣa pakṣmakhaṇḍaḥ||85|| taṭa iha nicite rajobhiradriḥ kapiśakuni stabakena hantarītim| na harati dayito dadhatsucetaḥ kapiśakunistava kena harata rītim||86|| asyādhisānu parabhāgamavāpnuvanti śyāmatviṣor 'karathamudgabhujaḥ saṭābhiḥ| vātāvadhūtasurapādapalambamāna- lambīparāganikurumbapiśaṅgitābhiḥ||87|| siddhadvandvaṃ bhātitarāṃ mohanalīlāsavyāpāraṃ cārutamagrāvadarīṣu| paśyāsyoccaiḥ pattritatirnātha vidhatte savyāpāraṃ cārutamagrā badarīṣu||88|| harati kaṭakakānaneṣu ceto ghanarucicitraśikhaṇḍimaṇḍalāṅkām| madhukarakulanīladṛṣṭihārivratatimirāṃ rajanīmivaiṣa bibhrat||89|| prāpte 'tra kānanabhuvā kṣitibhṛtyabhikhyāṃ kāsāratāmarasabhāsitayā na dadhre| lakṣmyā sureśa racitāspadayā vaneṣu kā sāratāmarasabhāsitayā nadadhre||90|| lakṣyeṣvantarbāhyarūpeṣvabhīkṣṇaṃ kurvāṇānāṃ saṃyamaṃ teṣu teṣu| vyaktaṃ te te yogināmaṅkabhājāmutpadyante 'muṣya siddherviśeṣāḥ||91|| ye 'dhyavātsurapi kāñcanācalaṃ te 'hitīvrakaṭaka vratīhite| prema babhruriha subhruvāṃ sthitā he matārya caṭucaryatāmahe||92||

(pratilomānulomapādaḥ)

nyāsāṃ śatāviracitāñcitamadhyamālpa- gāndhārabandhuratarasthitimaśvavaktraḥ|+ vaikāramadhyamamadūragatastavaiṣa no śuddhaśāḍavamiha klamameti gāyan||93|| apetasaṃbhāvanayācitānāṃ ratikriyābhavanayā citānām| iheṣṭakāntāsamayojanānāṃ sarvarturūpaḥ samayo janānām||94|| madhu pibatyasitacchaviśāritastabakarocirasau rabhasaṃ gataḥ| kalaravairbhramaraḥ surabheriva stavakaro 'cirasaurabhasaṃgataḥ||95|| sīmantinī vikacacampakabhābhiratra he 'māya mānaparaśubhramarāvalīkam| nāpekṣate priyatamasya saro 'valokya hemāyamānaparaśubhramarāvalīkam||96|| na śrīranena kathamapi dalitāpāyāsahā samudrāgārāt| uditābjaṃ dadhatī galadalitāpāyāsahāsamudrāgārāt||97|| khedameti kusumānmadhuvrataḥ svāduno 'tiramaṇīyato na vā| dūragā ca pathikasya mānasaṃ svā dunoti ramaṇī yato navā||98|| kāminā tilakamatra natāṅgyā nālike racayatāsakalāpe| prītirutsukayatīha ca phullannālikeracayatā sakalāpe||99|| iha merāviva sukhadā mahī na kāmānavāsa nākīśānām| calati ca rasaiḥ phalānāmahīnakāmā na vāsanā kīśānām||100|| sauhityamatra kurute makarandavarṣai- ruccā palāśakalikā raṇatāmalīnām| krīḍatyasau haricamūśca jalairdadhadbhi- ruccāpalā śakalikāraṇatāmalīnām||101|| puṣpāmodaistarutatiratra ghrāṇaṃ nānākāntairalipata navyāpāraiḥ| ābhātyārādvinamitaśākhā śrīmannānākāntairalipatanavyāpāraiḥ||102|| adhyāsate 'muṃ kusumāgralagnidvirephasālaṃ viṣahetayo 'gam| kā viprayuktātra madhuśriyārādvirephasālaṃ viṣaheta yogam||103|| vallībhirasya kusumairna dadhe vasanta- māse vitānatalatāsusamānatābhiḥ| strībhistaṭāvaniṣu nātha jahe ca nūna- māsevitā natalatāsu samānatābhiḥ||104|| śriyamiha kānanameti ca ruddhataraṇitāpayogatāmasamekām| tyajati kamalālimalitatiruddhataraṇitā payogatāmasame kām||105|| kṛtāspadā na śakunasaṃhatirgirāvihāravānvitaratiraṅkureṣavaḥ| sphurantyamī smaraṇabhuvo manaḥpriyaṃ vihāravānvitarati raṅkureṣa vaḥ||106|| premṇālibhirdrumalatāgahanebhya ittha- madhyāsitena navasaṃtamasāvanibhyaḥ| puṣpotkareṇa patatā dadhadācakāsti madhyāsitena na vasantamasāvanibhyaḥ||107||

(iti vasantaḥ)

vipineṣu pītakamalodarastravanmadhurāśirīpadalasaṃ gatoṣitā| bhramarāvalī kamiha nāma nākṣipenmadhurā śirīṣadalasaṅgatoṣitā||108|| diśati nātra ratiṃ prati mallikā viśadamānasadā madanāya kam| ratigṛhaṃ ca vibhāti sacandanaṃ viśadamānasadāmadanāyakam||109|| iha ramaṇī kalakomalarāsā madanāturā tu nādamasārā| kā rativibhramamavirati yātā rasahāvabhāvahāsaratā yā||110||

(pratilomānulomapadaḥ)

mandārakānanataleṣviha kā na māna- hīnā matā ramaṇayogamitā mahelāḥ| lakṣmyā taṭāśca kamivātiśayaṃ na dārḍhyaṃ hīnāma tāramaṇayo gamitā mahelāḥ||111|| taraṅgiṇī grāvaśateṣu yāntī rasajjalā bhaṅgamitā cakāsti| vayasyayeṣṭaṃ bhavane natabhrūrasajjalābhaṃ gamitā ca kāsti||112|| sthitametya nitambabhuvaḥ sasnehaṃ sairibhairnavārasadṛśye| iha sarasīṣu na muditaiḥ sasnes haṃsairibhairna vā rasadṛśye||113||

(iti grīṣmaḥ)

stabakānna jahātyalirvinidrānabhitastānasamāṃsa lāṅgalīnām| taḍitāṃ dadhdambudo 'pyamuṣminnabhitastāna sa māṃsalāṅgalīnām||114|| ratnāṃśubhiḥ sakalayanvapuṣor 'dhamindo- rabhyarṇavarti samayū ratayā śrito 'yam| nākāṅganājanatayā dadhadāhitaśrī- rabhyarṇavarti samayūratayāśritoyam||115|| amunā hṛtamanasādbhutamadhikailāsaṃ ca yena surasahitena| devena na kṛtamāspadamadhikailāsaṃcayena surasahitena||116|| manmathaṃ virahibhūruhāṃ diśanprāvṛṣīṣṭamakaraṃ davānalam| lāṅgalīnavarajombaraṃ bhavānprāvṛṣīṣṭa makarandavānalam||117|| iti dadhadiva nālimāha ghoṣairasakṛdanuttaratāṃ viśaṅkaṭaṃ kaḥ| striyamiha suhayandhano 'viyoge rasakṛdanuttaratāṃ viśaṅkaṭaṅkaḥ||118||

(yugalakam)

bibhrattaṭīḥ śriyamasāvupayāti puṣpai- rāmodaśālibhirapāṃ sulabhāvatārāḥ| ratnatviṣaśca kakubhaḥ sthagayansarāga- rāmo daśālibhirapāṃsulabhāvatārāḥ||119|| subhrūratra priyatamalābhe nūnaṃ sthānādānānaghaghananādānāsthā| asyorvī me janayati toṣaṃ nānāsādhyāpātā pikakapitāprādhyāsā||120||

(pratilomānulomapādaḥ)

viyogato 'nukriyate 'śruśīkarairanuttamānastanitambabhārayā| striyātra sā meghaghaṭā natā jalairanuttamāna stanitaṃ babhāra yā||121|| saṃdarśanaṃ vyathayatīha janaṃ vimukta- mabhrāntarāgamalipannagamaṇḍalīnām| ratnāṃ'susaṃhatiramuṃ dadhataṃ ca mūrti- mabhrāntarāga malipannagamaṇḍalīnām||122|| prāvṛṣā ka iha bṛṃhitamūrmimatīpayaḥ saṃtatāra sikatopalasajjanatāpadam| ketakīvipinamutkalikāstanutetarāṃ saṃtatā rasikatopalasajjanatāpadam||123|| kṣmābhṛdasau bibharti kaṭakaśriyamamṛtamucā hemamasārasāravasudhāmadhikamalinitām| śrotrapathaṃ nayanti madhurāṃ mudamiha dadhato he 'mama sārasā ravasudhāmadhikamalini tām||124||

(iti prāvṛṭ)

vīkṣya prasīdati vadhūrdayite 'pi mānā- nnānāvilā sarasi kaumudamatra santau| kāntau kulaṃ kalayataśca ratāvamandaṃ nānāvilāsarasikau mudamatrasantau||125|| yadapi rahayituṃ mayūrakekāravaśamanī yatate na bandhurāgam| śaradiha kusumairvanaṃ natabhrūravaśamanīyata tena bandhurāgam||126|| sthitamaliyoṣitā smararasaṃ janasya vidadhānayā madhulihā navatatamālatīrasikatāmadabhramitayā sahāravapuṣā| saśiśiramārutātra ca sarinniṣevyata iyaṃ ratau na sudṛśā na bata tamālatīrasikatāmadabhramitayā sahāravapuṣā||127|| khyātīramuṣya sarasī taṭavartma pīna- mīnā titaṃsati satīravanāvṛtasya| nyūnaṃ na kaścidadhiko munikānane ca mīnāti taṃ sati sa tīravanāvṛtasya||128||

(iti śarat)

ka iha na ratikelisaṃpadāmaramatanutarāgamohitaḥ| sthitimadhikamavāpya haimanīmaramata nuta rāgamohitaḥ||129|| śriyameti kānanatalaṃ vidalatkalikāntarāgamalavaṅgatayā| iha sevitaṃ mṛgadṛśā vidalatkali kāntarāgamalavaṃ gatayā||130|| lakṣmīḥ sureśa kaladhautagirestaṭāni sānunitāni hasati sma rasādavadbhiḥ| premāmarairyuvatiṣu śritadhāmni vīkṣya sānūnitāniha sati smarasādavadbhiḥ||131||

(iti hemantaḥ)

ghrāṇālepaṃ vidadhati kundasyāsminnāmodāste dhavalayataḥ kāntāram| baddhautsukyā navasurate hṛṣṭā kā nāmodāste dhavalayataḥ kāntāram||132|| kundaṃ dadhatyavanirasya haratyapīśa ruddhāmarā śiśirasāramaṇīyasītaḥ| bibhradvibhāti maṇimaṇḍalameṣa cādri- ruddhāmarāśi śirasā ramaṇīyasītaḥ||133|| avistrasāre samadakṣayajña nāśiñjapādānaghanākarāme| avistrasāre 'samadakṣayajñanāśiñjapādānaghanākārā me||134||

(samudrakam)

śiśirarasasarā rāvivirmarmarārādadamamatatarā rājijitsatsarārā| sasavavasusurārāmamadhvadhvarārā tatalaladadarārāsasatvatvarārā||135||

(āvaliḥ)

ātmānamīśa dadhatī vanabhūḥ priyatva- māyāti kundamakarandavatī vratāpe| prāptaṃ ca sauṣṭhavamihātmavatāṃ vidhūta- māyātikuṃ damakaraṃ davatīvratāpe||136||

(tilakam)

rājati taṭīyamabhihatadānavarāsātipātisārāvanadā gajatā ca yūthamaviratadānavarā sātipāti sārā vanadā||137||

(pratilomānulomapādaḥ pādayamakaṃ ca)

na tarutatiravatyasāvamuṣminna vaśaphalāghavataḥ sadānanāge| bhramati ca puliteṣu haṃsapālī navaśaphalāghavataḥ sadānanāge||138|| bharturvisāri śikharaṃ tridivānna kiṃci- dūnā parāgakapiśākhilatāpi kālīḥ| cūtadrumairmadayati kṣitasya bhaṅga- dūnāparāgakapiśākhilatā pikālīḥ||139|| vāriśālināsavātivāsanāliśārivā sārabhāvinīlimābhramālinī vibhā rasā| sālatālakānanāmunā na kā latālasā rājitā śriyā parā durāpayā śritājirā||140||

(pratilomānulomacatuṣpādaḥ)

savapuṣamutkarahāṭakamakṣatatiniśāsanāgatālisavanam| samadanavaśakalitātanurasadhavanāgotkaraṃ jarājitasattvam||141|| savapuṣamutkarahāṭakamakṣatatiniśāsanāgatālīsavanam| samadanavaśakalitātanurasadhavanāgotkarañjarājitasattvam||142||

(mahāyamakam)

ātmānamīśa sa bibharti vivardhamāna- dāmodarājitamayantritayānavadyam| gīrvāṇacakramadhitiṣṭhati sādaraṃ sa- dāmodarājitamayaṃ tritayānavadyam||143||

(viśeṣakam)

madhukaraśabalānāṃ dūramutkaṇṭhamānā stabakitabakulebhyaḥ sādhunā kānanānām| spṛhayati hatacetā viprayoge natabhrū- stava kitava kulebhyaḥ sādhu nākānanānām||144|| iti vadati sakhī nataitya kāntaṃ sakalabharāśirasākṣatālasālam| girimamumavalokya pīvarorvāḥ sakalabharā śirasā kṣatālasālam||145||

(yugalakam)

ete nimajjya salile kariṇaḥ karāgrā- nuttambhayanti rayato hara hastaveṣṭān| vīkṣya prasīdati mano 'tra samādhibhājo- 'nuttaṃ bhayaṃ tirayato 'harahastaveṣṭān||146|| taṭabhuvi sakṛdiyamapajarajanatā viharati madaviśadanavaratarasā| kimiva hi na hṛdayamatiruciramaṇā- viha ratimadaviśadanavara tarasā||147|| sthitimiha bibhratīśa janatā durantaduritāpahāriṇi girau vigatajarāmayātanurasātisāranuta yāmarājata gavi| tridivatale 'pi sā na sulabhā manorathaśataiścirādadhigate ripuvanadāhisāhasa mayātriyāma sahasāhidānavapuri||148||

(pratilomānulomapādaḥ)

lakṣmīrihāmaragireḥ kaladhautaharmyeḥ sā dhūnitānavara tāramaṇīṣṭakāntaiḥ| līlā rahasyadhigatā ca guṇānakhedaiḥ sādhūnitā navaratā ramaṇīṣṭakāntaiḥ||149|| sarati malayavātyā mānadahiryaṃ vadhūnāṃ vidhutapanasamālaṃ sādaraṃ sajjyantī| iha munijanatāsa utejasā bhāti muktiṃ vidhutapansamālaṃ sādaraṃ sajjyantī||150|| svedāmbhaḥśīkarārdraṃ sphuradamalataracchāyaratnopale 'smi- nnustraiḥ kartā lalāṭaṃ raviralakalatālāñchitaṃ kiṃnarīṇām| gītaṃ cāsāṃ vidhatte virahitavanitāmaṇḍalīdehayaṣṭiṃ cetohārīdamuccairaviralakalatālāñchitaṃ kiṃ na rīṇām||151||

iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye parvatartuvarṇano nāma pañcamaḥ sargaḥ|