Jinabhadrasurijñānabhaṇḍāra Jaisalmer 408 J Jaisalmer 408. XXX FIX HEADER XXX Ratnākara Haravijaya Sanskrit in Devanāgarī script. HV-only ba and va not distinguished. 1228 Patan Peter Pasedach

floral || cha ||

taṃ prītivistāritalocano 'tha śaileśvaraṃ sādaram īkṣamāṇaḥ| śailādinā vismitamānasena śaśāṃkacūḍāmaṇir ittham ūce||1|| eṣa sasārasasārastulitaśrīḥ pītavāsasārasa sāraḥ analasasārasasāraḥ prakarṣam adriḥ paraṃ sasā¦ra sasāraḥ|| ābaddhatāṃḍavaśikhaṃḍiśikhaṃḍaśāra- cāmīkaravratatimaṃḍapamaṃḍano 'driḥ| paśyaiṣa bhāti kṛtamegharavānukāra- jhāṃkāratāraravanirjharajhallarīkaḥ|| asya kṣitir nūtana¦kānanā sā na kānanāsāditabhaṃguraśrīḥ| haraty aho baṃdhuratālatālīratā latālībhṛti yatra bhṛṅgāḥ|| sphuṭam īśa parair alaṃghyadhāmno dadhato durastavāritām ajasraṃ| harisainyasahasramaṃthabhājaḥ subhaṭasyeva na dṛśyate 'sya pṛṣṭhaṃ|| ābhāty asau gajatayā samareṣvavāpya sāraṃ bhayānakatameṣu sadānayāgaḥ| ścyotanmadārdrakaṭayā kaṭakāṃtareṣu sāraṃbhayā na katameṣu sadānayāgaḥ|| sphuradanimeṣamaṃḍalarucā śanakair asikatilottamāvanitayaiṣa giriḥ| kaṭakasaraḥ śriyā rucirayā sumatas tridivabhuveva nākṣipati kasya manaḥ|| bhavati nāsya marutpralayāgame 'sakalabhaṃguravegatayāsakṛt| kim iha na pramadāya vanaṃ śriyā sakalabhaṃ gurave 'gatayāsakṛt|| preyāṃsam arkkam upakaṃṭhagataṃ vikāśi- padmānanāḥ kaṭakavartmani paṃkajinyaḥ| rāgādivālivirutaiḥ smarakeligarbham atrāniśaṃ kim api komalam ālapaṃti|| atra¦ snigdhaṃ naladavidalanaprāptābhikhye niviḍanaḍavini akṣṇāṃ cakraṃ navanalinavanacchāyan꣹ vatte vibhuramarabhuvi|| iha vibudhagajasya karṇṇatālaskhalitasamīravidhūtakuṃbhadhātoḥ| vahati madanadī parāgaraktā ratagṛhabhittir iva śriyaṃ parārddhyāṃ|| abhyetya kānanam idaṃ harati dvirephaḥ꣹ ꣹sajjātapakṣatitayā na tamāṃsi cetaḥ| śakto nikuṃjagahaneṣv abhihaṃtum arkkaḥ sajjātapa¦kṣatitayā na tamāṃsi cetaḥ||12|| sphuritāhirājakaṭakaṃ vikaṭasphuṭakuṃjarājinam amuṃ rabhasā| abhivīkṣya ko na ramate 'bhimataṃ jagatāṃ bhavaṃtam iva śailapatim||꣹ ꣹tālīlatālīlalitāvataṃsaṃ sārāvasārāvahitāṃḍajo 'sau| mattālimattāli taṭaṃ bibhartti sānūpasānūpahito¦paśobhaḥ|| ratnopalaskhalanajarjjaritācchavīci- cakrāṇi tāraravapūritadīṃśi dūrāt| asyaiṣa nirjjharajalāni pibaty amaṃda- madhvaśramārtta iva tigmakaraḥ karāgraiḥ|| viṭapi¦tatir amuṣya nānāphalair atiśayanamitāśakṛcchrī mataḥ| iha ramayati yan na sīmaṃtinīr atiśayanamitāśakṛcchrī mataḥ|| saviśeṣakāṃtamalikālasacchavi sphuṭapāṭalādharamudāradarśanaṃ| taṭavartma cārucibukopaśobhitaṃ śriyam ety amutra vadanaṃ ca ऽऽऽऽऽऽऽऽऽऽऽऽऽ subhruvaḥ|| prītin na kasya kurute kaṭake vinidra- tāpicchame ca katamā na ghanā gatārāt| dhyānāvanirda¦yitatāṃ śucitāmarāti- tāpicchame ca katamā na dhanā gatārāt|| abhimatajanasaṃgame 'ṃganānām anukṛtakomalasīripāṇipadmāḥ| iha manasijavibhramā vibhāṃti¦ sphuṭataralāṃgalatābhirāmarūpāḥ|| paśya nātha surasadmasaṃpadāṃ kuṃjarājitam amuṃ japāvanaiḥ| śailarājam abhito na saṃkulaṃ kuṃjarājitam amuṃ japāvanaiḥ||20 kṣiptaḥ priyāpahṛtapī¦nanitambabimba- vāso 'ṃganākaratalena virugṇanālaḥ| ratnapradīpa iva nīlasarojakarṇṇa- pūro 'tra bhāti madhukṛnnavacaṃpakāgre|| utkayaṃtī śriyā mānasāraṃ janaṃ kurvvatī yoṣitā mānasāraṃjanaṃ| atra rauty unmukhī hematā līlayā saṃhatiḥ patriṇāṃ hematālīlayā|| stananābhimukhaśriyaṃ dadhatyaḥ satataṃ sajjaghanāvalaṃbiśambāḥ| avadhūtaniśā¦karaprakāśā iha varṣā iva yoṣito vibhāṃti|| bibhraty amūs taṭabhuvo maṇicakram uccair atra snutās tava kareṇukarālitābhyaḥ| vallībhya eva purato makaraṃdavṛṣṭir atra snutā ta¦va kareṇukarālitābhyaḥ|| mā bhṛtsatrāsatvam amīṣām iti śaṃkām aṅkasthānāṃ vatsalatayā dadhad adriḥ| nānāratnābhīśuvitānavyapadeśādrakṣāstatrāṇīva diśatyeṣa maṇīnām| vṛttiḥ sarojair na vinodakānāṃ śilīmukhoghasya vinodakānāṃ| atrāśritānalpakuraṃganābhir divaukasāṃ bhāti kuraṃganābhiḥ|| asyāniśaṃ kaṭakabhūmiranargalakṣaṃ cakrākulaḥ sthitir adhaḥ kṛtatigmaraśmiḥ| ābaddhakelikilikiṃcitakāminīkā dhatte 'kṣapākaracitāṃ rajanīva lakṣmīm|| vyādhaśreṇī nāgakumbhāgrabhaṃ¦gasthāmāśaktā mugdhamuktāsamāsthā| ābhāty atra strīṣu cāṭuprapaṃce kālī vyaktāraṃbharaktāvyalīkā|| iha caṭulatayā vilocanoghaiḥ sphuṭasititārakavibhramais taruṇyaḥ| dadhati madhukaraiś cakorakāṃtasthitir amaṇīyataraiḥ śriyaṃ nalinyaḥ|| dhatte viṣāṇagaṇameṇakulaṃ kṛtāstham atrāsamānasamadabhramarālatābhiḥ| prāptā sthitiś ca makaraṃdabharasya dūram atrāsamānasamadabhramarā latābhiḥ|| iha dṛṣṭipathādivākṣamās taravas tyaktum adhogatān nidhī| vidadhaty upari sthitāḥ kṣamātalavisphā¦꣹ritanetracakratāṃ|| rājaty urvvī maṇikiraṇaiḥ śubhrāṃtā bhrāṃtān ekatridaśagaṇā vāpīnāṃ| pīnāṃ lakṣmīm iha dadhatī sādhyānāṃ dhyānāmbhobhiḥ¦ kṣatarajasāṃ sevyāsau||32 asyollasatkusumavāsanabhṛṃgapaṃkti- veṇīlataṃ maṇitaṭeṣu ratiṃ vitanvat| valgīpuraṃdhripaṭalaṃ ghaṭitābhirāma- vṛkṣā¦dhirūḍhakam upaiti parām abhikhyāṃ|| rajobhir asmin janatā haraṃtī vadhūsarāgā navadhūsarāgā| bibhartti no puṣpataṭīḥ dvirephaiḥ|rasāvanālīḍharasā vanālī|| kuṃtālibhir yudham iva gahanām āsādyoccaiḥ śitasaraśatasaṃkīrṇṇām| asmin nānāphalakavalanasaṃsaktā valgaṃty ete diśi diśi harisainyoghāḥ|| dhatte 'bjinīmayamaleḥ śikharair vvibhiṃdan nākarṣayogamadhurabhramaṇāvanidyāṃ| abhyetya cāmum iha pāṭalacaṃdanārcāṃ nākarṣayogamadhurabhramaṇāvanidyāṃ|| sphuṭakanakāvadātarucayaḥ sahematāḍī vyatikaragaṃḍikā pratidiśaṃ haraṃty anāsmin| na khalu manaḥ stanadvayasitā natabhruvo 'mūḥ śucimaṇimaṃḍalīs taṭabhuvaś ca saṃdadhānāḥ|| sthitiṃ labhaṃte 'sya na dūram ujjhitā niruddhatāpā yatayo parigrahāḥ| bhajaṃti divyāś ca nitaṃbakānanaṃ niruddhatāpā yatayo parigrahāḥ|| asyodabhārabharamaṃtharameghacakra- gaṃbhīratārarava|narttitabarhiṇāyāṃ| sāmyaṃ kalā kaṭakavartmavidūrabhūmā- buddhinnayā vrajati ratnaśalākayeṃdoḥ|| iha kāṃtir unmiṣati kāmalīlāsakṛn mṛgacakṣuṣāṃ racati kāmalīlāsakṛt| kriyatetarāṃ ratir anuttarā gāyatā madhupena cānuttarāgāyatā||40 vikaṭakaṭakabhāganunnāḥ kṣitibhṛdasāvakāśalābhaśūnyāḥ| diśa iva śaraṇāgatā bibhartti tṛdaśavadhūrmmaṇikaṃda¦rodarasthāḥ|| maṃdākinījalarayair haritābhirāma- raṃbho garāgama sa kṛtsnapitaḥ sahe laṃ| paśyaiṣa sānuvanavartmani bibhradadri- raṃbhojarāgamasakṛtsnapitaḥ sahelaṃ|| ghaṭitā¦rjunabāṇacakravālāṃ janatāś caryakarīṃ taveva māyāṃ| kaṭakakṣitim eṣa nātha dhatte ghanasacchāyakirātatābhirāmaṃ|| ramaṇīyatayā viyogināṃ prathamānaṃ¦ gavi kā ratā padaṃ| amum āpya na kāminī śriyāṃ prathamānaṃ gavi kā ratā padaṃ|| uttasthuṣaḥ pravigalanmakaraṃdadāna- biṃdor mmanobhavajayadviradasya paṃkāt| padmākarasya navakudmalada¦ntakośa- lagnaṃ dvirephavalayaṃ tanute 'tra lakṣmīṃ|| ihāṃganā kā pramadaṃ priyasya nādhādasaṃ raṃbharasaṃ dadhānā| cetaḥ sthitā kalpalatānikuṃje helāmanārabdharatāmalāhe|| iha nitaṃ¦ babhuvo bhuvanātigāṃ sthitim upeyuṣi tāraghanatviṣaḥ| kumudinīhṛdayaṃgamavibhramā dadhati caṃdramasāracitāṃ śriyaṃ|| gītaiḥ pranṛtyati puras tava paśya miśra- ke¦śī karālavalayā valitālasadbhiḥ| daṃtīṃdradānapayasaḥ pavanais taṭe 'smin keśī karālavalayā valitālasadbhiḥ|| vyāptavato 'sya dīrghavikaṭair mmaṇiśikharaśatair ūrdhvam aśeṣamaṃḍaśakalaṃ sarasibhavabhuvaḥ| astamitāvakāśaghaṭanā kaṭakabhuvamasā- vaṃbaradevateva śabarī bhajati śikhariṇaḥ|| eti siddhamithunaṃ rasavattām atra sanmeaṇitamohanamārāt| śṛṃgam asya nikaraṃ ca karāṇām atra sanmaṇitamohanamārāt||50 nirddhūtadīrghataravāladhicāmaraugha- lakṣmībhṛto 'nukṛtarājagṛhāḥ salīlaṃ| krīḍaṃ¦ti nirjjharajalaiḥ sakareṇa vo 'tra nāgā nage śakaladhautakarālakuṃbhāḥ|| bhramaṇākulāḥ sphuradadabhramaṇāv iha tā nabho yuvatayo 'vihatāḥ| na lasaṃti saṃprati sahānalasaṃ¦ ꣹sakalāḥ priyair lalitahāsakalāḥ|| ghaṭitavi¦kaṭasaptapatracakre ghanapadavīrudhi nātha siddhasādhyāḥ| sthitim iha vidadhur yuyukṣamāṇā maṇiśikhare kaṭake ca siddhasādhyāḥ|| nṛtyan girā suravadhūjana eti tṛptin na grāmarāgamatayā savikārahastaḥ| ślāghye calaṃti hi janāś ca sajānayo 'smin na grāmarāgamatayā savikārahastaḥ|| etat paśyāsy adripateḥ śṛṃgam udūḍhapre¦꣹modrekaiḥ kiṃpuruṣaiḥ sevitamārāt| śobhotkarṣaṃ dhātubhir avyāhatarūpaṃ dhatte vīṇā¦vādyam ivānekavidhair yat|| sarāgamayutāyutāḥ pratisamāsamāptamadapādapāśritaśikhā| sphuranmaṇivibhā vibhāti sakalākalāpi꣹rahitā hitāsya ca taṭī|| bibhrāṇam atra vinimīlitatārakatvam utsāritātanutamaḥ sphuṭadṛṣṭatatvaṃ| asya prabhātam iva saṃyamaśāli paśya| sānūrudhāma munimaṃḍalam etad adreḥ||¦ pāvakakṣīṇaśaktir gate tāpasas tāpasīdattam ālaṃbanaṃ yācate| atra paśya sthitiḥ saṃtatānāgratas tāpasīdattam ālaṃbanaṃ yācate|| sthāyitvaṃ bhajati punaḥ kvacin nage 'smin saṃcārī bhavati punaḥ kvacit sarāgaḥ| ārohī kvacid avarohyapi kvacic ca śraddhe yo mṛga iva citravarṇṇaśobhaḥ|| siṃhaḥ karāhatibhir atra na daṃtināṃ sma helālasābhir api na¦dvalato 'dhipaṃ kaṃ| nodīyate mahiṣasaṃhatibhir divāpi helālasābhir api naḍvalato 'dhipaṃ kaṃ||60 gajadarśanam apāśritakrudho 'mī dadhate hastatalastham eva siṃhāḥ| sphuṭam atra yaśas tadīyakumbhakṣatilagnāmalamauktikāpadeśāt| madhulihām iha puṣparasair latā navasudhāmadhurā śuśubhe tarāṃ| vividharatnacitās taṭasānavo navasudhāmadhurā śuśubhe tarām|| gaṃdūṣaśīdhusamakālanipītanārī- niḥsvāsasaurabhaviśeṣakṛtādhivāsāt| āmodasaṃpadam ivodgirato vibhūta- puṣpāṃtarān iha vilokaya keśaraughān|| madacchaṭāmodasugaṃdhitāśamahāniśāṃtā vihasaṃti nāgāḥ| mivaś ca puṣpair na manojñalakṣmīmahāniśāṃtā vihasanti nāgāḥ|| madhumadavivasā vadhūrgiroccair asakalasībharatāṃtatāṃ vahaṃtyā| iha kapaṭapuraṃdhriveśalakṣmīpatikarapadmabhuveva bhāti bhartuḥ|| vyāpya sthitaḥ kanakakūṭabhuvaṃtarikṣam ābhāti karkkaśaśilāṃcchitayā sadṛkṣaḥ| prītiṃ bhavān iva diśanjaṭayā nago 'yam ābhāti karkkaśaśilāṃcchitayā sadṛkṣaḥ|| madavipāṭalakāṃtirasādhitaḥ kalakalākulitākhiladiṅmukhāṃ| alitatiṃ yamunājalaveṇikām iva rasād iha karṣati lāṃgalī|| atra vibhāti jalagrahahetoḥ kāṃ ca navaprasaro namadabhre| premṇi vadhūṃ ramayaty api kāṃtaḥ kāṃ ca navaprasaro namadabhre|| bimbālatāmalarucigrahacakravāla- kalmāṣitasphuritanīlaśilānitaṃbaḥ| ālakṣya pāṃdurapṛṣatkacamūracarmma- saṃvītamadhya iva naktam ayaṃ vibhāti|| asau ghanatatīrnna¦ dīrghanamitāḥ jahāti namasaḥ| sthitir jalaruhāmahāsarasikā mahāsarasi kā vibhāvyata itaḥ||70 adṛṣṭapūrvvā api khecaroghair alaṃkṛtāḥ kāṃcanamekhalābhiḥ| dhatte 'varodhapramadā ivāsāvadhiṣṭhitāḥ kaṃcukibhir gguhorvvī|| lakṣmīr amuṣya sakalātiśayaṃ sureśa sārā sasāra sarasāsurasaurasaṃ sat| dhatte 'bjinīṣu ca virājitam agrapadmaṃ sārā sa¦sāra sarasāsurasaurasaṃ sat|| kusumaiḥ kṛtavāsanaḥ samaṃtād apanidratvam upeyivadbhir asmin| śrutimaṃtragaṇābhir āmarūpair nivavauṣadyadaśobhibhiḥ samīraḥ|| gatikramo 'mutra bibhartti subhruvām anuttaro maṃtharatābhirāmatāṃ| śriyaṃ mṛgībhiḥ pratanoti yaḥ parām anuttaro maṃtharatābhirāmatām|| kṣmābharturasya vikaṭaḥ kaṭakaḥ sapīlu- ¦꣹līkulaḥ saharisainyaśatāvamardaḥ| lakṣmī vikāśaghaṭanāṃ nayati vyapāsta- nānādhikāmacaramāgadharājitaśrīḥ|| iha rūḍhamadojjhati na bhramarī¦ navagucchalatāṃ sarasā madhunā| sthitibaṃdham ivaiṣa ravaiś ca surā navagucchalatāṃ sarasā madhunā|| aviralavanamāla eṣa bibhratprakaṭamadāracitāṃ sureśa lakṣmīṃ| haladhara iva tuṃgatālalakṣmā harati manaḥ sphuṭalāṃgalīyaśobhaḥ|| vyāpya sthite 'tra śikharair navaratnabhābhir abhraṃśarāsa na sahāyatayāgrahastaiḥ| ghnadbhir mṛdāṃgajatayā vi¦꣹jahe kirātair abhraṃśarāsa na sahāyatayāgrahastaiḥ|| avipannarāgam upapannasauṣṭhavaṃ sphuṭavarṇṇapāṭavam anekamārgagaṃ| śrutipesalasvaram ihālimaṃḍalaṃ śriyam eti geyam iva jātisaṃśrayaṃ|| vyāpya yaḥ sthitim agātsaritāḍhyaḥ sānunāsikatayā꣹ ꣹bhramarīṇāṃ| siṃjitasya sa haraty ayam adriḥ sānunāsikatayā bhramarīṇāṃ||80 asyātituṃgaśikharonnamitaṃ vidūra- pātākulatvam iva bibhradupatyakāyāṃ| preṃkhadviḍūrajamaṇiprakaraprakāśa- vyājānnitaṃbataṭamambaramālalambe|| samadaḥ kaṭakāraviṃdinīnāṃ navam aṃke sarareṇunā¦sanādaḥ| racitaṃ dadhadaṃgarāgam eko navam aṃke sarareṇunāsanādaḥ|| kathayatīttham ivātra madhuvrataṃ śrutimanoramamaṃjulasiṃjitā| madhukarī makaraṃdarasāsavapramuditānuvanaṃ racitasthitiḥ|| nākṣipyate kusumitābhir adhityakābhiḥ kośātakīr asahitāmalakī ca kābhiḥ| muktā girāv iha śilīmukhamaṃḍalībhiḥ kośātakīr asahitāmalakī ca kābhiḥ|| bhramataḥ kamalākareṣu lagno madhupaṃkārdratayā hṛdi pragāḍhaṃ| śriyam eti śilīmukhasya sūkṣmaḥ smaranārā ca ivaiṣa pakṣmaṣaṃḍaḥ|| taṭa iha nicite rajobhir adriḥ kapiśakunis tava kena haṃtarītiṃ| na harati dayito dadhatsucetaḥ kapiśakunis tava kena haṃtarītiṃ|| asyādhisānu parabhāgam avāpnuvaṃti śyāmatviṣor 'karatham u¦dgabhujaḥ saṭābhiḥ| vātāvadhūtasurapādapalaṃbamāna- lumbīparāganikuruṃbapiśaṃgitābhiḥ|| siddhadvaṃdvaṃ bhātitarāṃ mohanalīlāsavyāpāraṃ cārutamagrāvadarīṣu| paśyātroccaiḥ patritatir nnātha vidhatte savyāpāraṃ cārutamagrā vadarīṣu|| harati kaṭakakānaneṣu ceto ghanarucicitraśikhaṃḍimaṃḍalāṃkāṃ| madhukarakulanīladṛṣṭihārivratatimirāṃ rajanīm ivaiṣa bibhrat|| prāpte 'tra kānanabhuvā kṣitibhṛty abhikṣyāṃ kā sāratāmarasabhāsitayā na dadhre| lakṣmyā sureśa racitāspadayā vaneṣu kā sāratāmarasabhāsita¦yā na dadhre||90 lakṣyeṣv aṃtarbbāhyarūpeṣv abhīkṣṇaṃ kurvvāṇānāṃ saṃyamaṃ teṣu teṣu| vyaktaṃ te te yoginām aṃkabhājām utpadyaṃte 'muṣya siddher viśeṣāḥ|| ye 'vyadhātpur api kāṃcanācalaṃ¦ te 'hitīvrakaṭaka vratīhite| prema babhrur iha subhruvāṃ sthitā hematārya caducaryatāmahe|| nyāsāṃ śatāviracitāṃ citamadhyamālpa- gāṃdhārabaṃdhuracitasthitim aśvavaktraḥ| vaikāramadhyamamadūragatas tavaiṣa no śuddhaṣāḍavam iha klamam eti gāyan|| apetasaṃbhāvanayācitānāṃ ratakriyābhāvanayā citānāṃ| iheṣṭakāṃtāsamayojanānāṃ sarvvarturūpaḥ samayo janānāṃ|| madhu pibatyasi tacchavisāritas tava karocirasau rabhasaṃ gataḥ| kalaravair bhramaraḥ surabher iva stavakaro 'cirasaurabhasaṃgataḥ|| sīmaṃtinī vi¦kacacaṃpakabhātir atra hemāyamānaparaśubhramarāvalīkaṃ| nāpekṣyate priyatamasya śaro 'valokya hemāyamānaparaśubhramarāvalīkaṃ|| na śrīr anena katham api dalitāpāyāsahāsamudrāsārāt| uditābjaṃ dadhatī galadalitāpāyāsahāsamudrāsārāt|| khedam eti kusumānmadhuvrataḥ svāduno tiramaṇīyato na vā| dūragā sma pathikasya mānasaṃ svā dunoti ramaṇī yato na vā|| kāminā tilakam atra na tāṃgyā nālikeracayatāsakalāpe| prītir utsukayatīha ca phullannālikeracayatā sakalāpe|| iha merāv iva sukhadā mahī na kāmānavāsa nākīśānāṃ| calati ca rasaiḥ phalānām ahīnakāmā na vāsanā kīśānāṃ||100 sohītyam atra kurute madhubiṃduva¦rṣair uccā palāśakalikā raṇatāmalīnāṃ| krīḍaty asau haricamūś ca phalair dadhadbhir uccā palāśakalikā raṇatām alīnāṃ|| puṣpāmodais tarutatir atra ghrāṇaṃ nānākāṃtair ali¦patan avyāpāraiḥ| ābhāṃty ārāddhinamitaśākhā śrīman nānākāntair alipatan avyāpāraiḥ|| adhyāsate 'muṃ kusumāgralagnadvirephaśālaṃ viṣahetayo 'gaṃ| ko viprayukto 'tra¦ madhuśriyārāddhirephasālaṃ viṣahetayo 'gaṃ|| vallībhir asya kusumair na dadhe vasaṃtaṃ āsevitā na talatāsu samānatābhiḥ| strībhis taṭāvaniṣu nātha jahe ca nūnam āsevitā na tala꣹tāsu samānatābhiḥ|| śriyam iha kānanam eti ca ruddhataraṇitāpayogatāmasam ekāṃ| tyajati kamalālimalitaliruddhataraṇitā payogatāmasam ekāṃ|| kṛtāsyadā na śa¦kunasaṃhatir girāvihāravānvitaratir aṃkureṣavaḥ| sphuraṃty amī smaraṇabhuvo manaḥpriyaṃ vihāravānvitaratir aṃkureṣavaḥ|| premṇālibhir drumalatāgahanebhya ittham adhyāsitena vasaṃtamasāvanibhyaḥ| puṣpotkareṇa patatā dadhatācakāstim adhyāsitena na vasantamasāvanibhyaḥ|| vipineṣu pītakamalodaraśravanmadhurāśirīṣadalasaṃgatoṣitā| bhramarāvalī kam iha nāma nākṣipen madhurāśirīṣadalasaṃgatoṣitā|| diśati nātra ratiṃ prati mallikā viśadamānasadā madanāyakaṃ| ratigṛhaṃ ca vibhāti sacaṃdanaṃ visadamānasadā madanāyakaṃ|| iha ramaṇī kalakokilarāsā madanāturā tu nādamasārā| kā rativibhramavirati yātā rasahāvabhāvahāsaratā yā|| maṃdā¦rakānanataleṣv iha kā na māna- hīnā matā ramaṇayo gamitā mahelāḥ| lakṣmyā taṭāś ca kim ivātiśaye na dārḍhya hīnā matā ramaṇayo gamitā mahelāḥ|| taraṃgiṇī grāvaśateṣu yāṃtī rasajjalābhaṃ gamitā ca kāsti| vayasya yeṣṭaṃ bhavane natabhrūrasajjalābhaṃ gamitā ca kāsti||112|| sthitam ety anikuṃjabhuvaḥ sasnehaṃ sair ibhai navārasadṛśye| iha sarasīṣu na muditaiḥ sasnehaṃ sair ibhair navārasadṛśye|| stavakān na jahāty alir vvinidrān abhitastānasamāṃsalāṃgalīnāṃ| taḍitaṃ dadhadaṃbudo 'py amuṣminn abhitastānasamāṃsalāṃgalīnāṃ|| ratnāṃśubhiḥ sakalayatvapuṣor dvam iṃdor abhyarṇṇavartti samayūratayā śrito 'yam| nākāṃganājanatayā dadhadāhitaśrīr abhyarṇṇavartti samayūratayā śrito 'yaṃ|| amunā hṛtamanasādbhutam adhikailāsaṃ ca yena surasahitena[arrows on na]|| manmathaṃ virahibhūruhāṃ diśat prāvṛṣīṣṭamakaraṃ davānalaṃ| lāṃgalīnavarajo 'mbaraṃ bhavān prāvṛ¦ṣīṣṭamakaraṃdavānalaṃ|| iti cavadiva nābhimāha ghoṣer asakṛdanuttaratāṃ visaṃkaṭaṃ kaḥ| striyam iha sukhayan ghano viyoger asakṛd anuttaratāṃ visaṃkaṭaṃ kaḥ|| bibhrattaṭīḥ śriyam asāv upayāti puṣpaiḥ āmodaśālibhir apāṃ sulabhāvatārāḥ| ratnatviṣaś ca kakubhaḥ sthagayansarāga- rāmo daśālibhir apāṃsulabhāvatārāḥ|| subhrūr atra priyatamalābhe nūnaṃ sthānādānānaghaghananādāsthā| asyorvvī me janayati toṣan nānā- sādhyāpātāpikakapitāpādhyāsā||120 viyogato 'nukriyate 'sruśīkarair anuttamānastanaitaṃ babhāra yā| striyātra sā meghaghayā natā jalair anuttamānastanitaṃ babhāra yā|| saṃdarśanaṃ vyathayatīha janaṃ vimuktam abhrāṃratarāgamalipannagamaṃḍalīnāṃ| ratnāṃśusaṃhatir amuṃ dadhataṃ ca mūrttim abhrāṃtarāgamalipannagamaṃḍalīnāṃ|| prāvṛṣā ka iva bṛṃhitamūrmmimatīpayaḥ saṃtatārasikatopalasajjanatāpadaṃ| ketakīvipinam utkalikās tanute tarāṃ saṃtatārasikatopalasajjanatāpadaṃ|| kṣmābhṛd asau bibhartti kaṭakaśriyam amṛtamucā hemamasārasāravasudhāmavikamalinitāṃ|| vīkṣya prasīdati vadhūr da¦yite 'pi mānāṃ nānāvilāsarasikaumudam atra saṃtau| kāṃtau kulaṃ kalayataś ca ratāvimardān nānāvilāsarasikaumudam atra saṃtau|| yad api rahayituṃ mayū¦rakekāravasamanīyata tena baṃdhurāgaṃ| śarad iha kusumair vanaṃ natabhrūr avaśamanīyata tena baṃdhurāgaṃ|| sthitamaliyoṣitā smararasaṃ janasya vidadhānayā madhulihā nava꣹tatamālatīrasikatāmadabhramitayā sāahārapuṣā| śaśiśiramārutātra ca sarit niṣevyata iyaṃ ratau na sudṛśā navatatamālatīrasikatā¦madabhramitayā sahāravapuṣā|| khyātīr amukhyasarasī taṭavartmapīna- mīnāti taṃ sati sa tīravanāvṛtasya| nyūnaṃ na kaścid adhiko munikānane ca mīnāti taṃ sati sa tīravanāvṛtasya|| ka iha na ratakelisaṃpadāmaramatanutarāgamohitaḥ| sthitim adhikam avāpya haimianīmaramatanutarāgamohitaḥ||꣹ ꣹śriyam eti kānanatalaṃ vidalatkalikāṃtarāgamalavaṃgatayā| upasevitaṃ mṛgadṛśā vidalatkalikāṃtarāgamavalavaṃgatayā||130 lakṣmīḥ sureśa kaladhautagires taṭāni sānunitāni hasati sma rasādavadbhiḥ| premāmarair yuvatiṣu śritadhāmni vīkṣya sānūnitān iha sati smarasādavadbhiḥ|| ghrāṇālepaṃ vidadhati kuṃdasyāsmin nāmodāste dhavalayataḥ kāṃtāraṃ| baddhautsukyā navasurate hṛṣṭā kā nāmodāste dhavalayataḥ kāṃtāraṃ|| kuṃdaṃ dadhaty avanirasya haraty adhīśa ruddhāmarā śiśirasāramaṇīyasītaḥ| bibhradvibhāti maṇikuṃḍalam etya cādri- ruddhāmarāśi śirasā ramaṇīyasītaḥ|| aviśrasāre samadakṣayajña nāsiṃjapādānaghanākarāme| avi¦srasāre 'samadakṣayajñanāsiṃjapādānaghanākārā me||

samudgakaṃ||

śiśirarasasarā rāvivirmmarmmarārādadamamatatarā rājijitsatsarārā| sasavavasusurārāmamadhvadhvarārā tatalaladadarārāmamatvatvarārā|| ātmānam īśa dadhatī vanabhūḥ priyatvam āyāti kuṃdamakaraṃdavatī vratāpe| prāptaṃ ca sauṣṭhavam ihātmavatāṃ vidhūtam āyāti kuṃdamaka¦raṃdavatīvratāpe|| rājati taṭīyam abhihatadānavarāsātipātisārāvanadā| gajatā ca yūthamaviratidānavarā sātipāti sārā vanadā|| na tarutatir avaty asāv amuṣmin na vasa¦phalāghavataḥ sadānanāge| vilasati nalinīṣu haṃsapālī na vaśaphalāghavataḥ sadānanāge|| bhartur visāri śikharaṃ tridivān na kiṃcid ūnāparāgakapiśā¦khilatāpi kālīḥ| cūtadrumair madayati kṣitir asya bhaṃgād ūnāparāgakapiśākhilatāpi kālīḥ|| vāriśālināsavātivāsanālisārivā sārabhāvinīlimābhramālinī vibhā rasā| sālatālakānanāmunā na kā latālasā rājitā śriyā parā durāpayā śritājirā||140 savapuṣam utkarahāṭakamakṣatatiniśāsanāgatālīsavanaṃ| samadanavaśakālitātanurasapavanāgotkaraṃ jarājitasatvaṃ|| savapuṣam utkarahāṭakamakṣatatiniśāsanāgatālīsavanaṃ| samadanavaśakālitātanurasapavanāgotkaraṃ jarājitasattvaṃ||

mahāyamakaṃ||

ātmānam īśa sa bibhartti vivādhamāna- dāmodarājitamayaṃtritayānavadyāṃ| gīrvvāṇacakram adhitiṣṭhati sādaraṃ sa- dāmodarājitam ayaṃtritayānavadyaṃ|| madhukaraśabalānāṃ dūram utkaṃṭhamānās tabakitabakulebhyaḥ sādhunā kānanānāṃ| spṛhayati hatacetā viprayoge natabhrū- stava kitava kulebhyaḥ sādhu nā¦kānanānāṃ|| iti vadati sakhī nataitya kāṃtaṃ sakalabharāśirasākṣatālasālaṃ girim imam avalokya pīvarorvā sakalabharā śirasā kṣatālasālaṃ|| ete¦ nimajja salile kariṇaḥ karālā- nuttaṃbhayaṃti rayato hara hastaveṣṭaṃ|| vīkṣya prasīdati mano 'tra samādhibhājo 'nuttaṃ bhayaṃ tirayato 'harahastaveṣṭāṃ|| taṭabhuvi sakṛd iyam a¦pajarajanitā viharati madavisadanavaratarasā kim iva hi na hṛdayam atiruciramaṇā viharati madaviśadanavaratarasā|| sthitim iha bibhratīśa janatā duraṃtaduritāpahāriṇi girau vigatajarāmayātanurasātisāranuta yāmarājata gavi| tridivatale 'pi sā na sulabhā manorathaśataiś cirād adhigate ripuvanadāhisāhasa mayātrayāma sahasāhidānavapuri|| lakṣmīr ihāmaragireḥ kaladhautaharmmyaiḥ sā nūnitānavara tāramaṇīṣṇakāṃtaiḥ| līlā rahasyadhigatā ca guṇānakhedaiḥ sā nūni¦tā ramaṇīṣṭakāṃtaiḥ|| sarati malayavātyā mānadhair yaṃ vadhūnāṃ vidhutapanasamālaṃ sādaraṃ sajjayaṃtī| iha munijanatāsau teja¦sā bhāti muktiṃ vidhutapanasamālaṃ sādaraṃ sajjayaṃtī||150 svedāṃbhaḥśīkarāgraṃ sphuradamalataracchāyaratnopale 'sminn usraiḥ karttā lalāṭaṃ raviralakalatālāṃcchitaṃ kiṃnarīṇāṃ| gītaṃ cāsāṃ vidhatte virahita|vanitāmaṃḍalīdehayaṣṭiṃ cetohārīdam uccair aviralakalatālāṃcchitaṃ kiṃnarīṇām||151

cha|| haravijaye mahākāvye parvvatavarṇṇano꣹ ꣹nāma paṃcamaḥ sargaḥ||