||
śrī gaṇeśāya namaḥ||
niryāya khecarapurandhriratopabhoga¦
yogyāntaropava
nakalpalatānikuñjam|
rociṣṇur atnanikurambanitambabhāga-
viśrāntabhāska
rarathaṃ sa tamāluloke||1||
abhyāhatā hi makaraḥ sphuradacchatārā-
prastā
ratārakiraṇotkadanturaśrīḥ|
mūlena yasya mathitaḥ sakalo mbur āśi-
r atyu
nnatena śikhareṇa ca nākamārgaḥ||2||
āloḍanāya suradaityagaṇena sindho-
r āro
pite sapadi yatra kavāṭapṛaṣṭham|
sasmāra kūrmapatir ādivarāhapāda-
pī
ṭhīkṛtas tad atibhūribharasya nūnam||3||
yasyātivelaparivartavivartamāna-
toyendhanānalaśikhāvalayena dadhre|
dugdhāmbudhau niravalambananākamārga-
visrastasūryapariveśaviḍambakatvam||4||
baddhāspadā galitanirjharagharma
vāri-
nirdhautagaṇḍavadanā kamaṭhasya pṛṣṭhe|
yasyākulaṃ saparuṣāyitavi
bhrameva
mūrtirnitambavalanena jahāra cetaḥ||5||
yasyāmburāśipayasā
samam eva mantha-
pīḍām ivābhipatanena viśaṅkya gāḍham|
udgrīvakūrma
viṣam aśvasitavyudasta-
vīcīni nirjharajalāni yayuḫ pratīpam||6||
ākṛṣṭa
vegavigaladbhujagendrabhoga-
nirmokapaṭṭapariveṣṭatayāmburāśeḥ|
manthavya
thāvyupaśam ārtham ivāśu yasya
mandākinī ciram aveṣṭata pādamūle||7||
kalmā
ṣayan sapadi yaḫ pṛthum adhyabhaga-
mārādadṛśyata nabhaścaracakravālaiḥ|
līlā
vivṛttiparimaṇḍaladugdhasindhu-
śītāṃ subimbapariṇā hi mṛgāvacūlaḥ||
8||
ābhoginetraparivartanavibhrameṇa
mūrtyā nitambavalanākulatāṃ vahantyā|
yasyāśanair aviralotkalikākalāpa-
paryākulaṃ hṛdayam ambunidhir mamantha||
9||
yasyormibhir mathanakālavijṛmbhitāmbhaḥ
kṣīrodasindhur apahastitakau
stubhāni|
nyāsīcakāra suradaityahaṭhāpahāra-
bhītyeva ratnapaṭalāni guhāgṛ
heṣu||10||
rorambhasaṃkulakarāladalāravinda-
saṃbaddhahaṃsavalayāmala
sindhutoyam|
siddhāvaruddhamaṇikandaragāḍharāsa-
saṃrambhaghorahariṇāri
ghanābhirāmam||11||
bhāṣāsamāveśaḥ
kallolabhaṅgaghaṭitapratibimba
cakra-
m aikṣiṣṭa yaṃ pṛthuni kūrmakavāṭapṝṣṭhe|
tuṅgaṃ vibhajya bahudheva vapur bhramanta-
m āloḍanāya jaladhes suradaityalokaḥ||12||
yugalakam
yasmin bhrama
ty anuvivartanaviplavārta-
kūrmādhirājakarajoddhṛtaratnaṣaṇḍaiḥ|
vicchāyatā bhu
jagarājaphaṇair arugṇa-
pātālatālutimirais tarasādhijagme||13||
yasmi
n miṣatpralayameghaghaṭāsahasra-
vidyutkarālarasanena taṭījalārdrāḥ|
vyā
ttān anena phaṇinodadhimanthagaḍha-
khedādapāyiṣata kaṃdararandhravātāḥ||
14||
yasyācakāsati taṭībhuvi nīlagaṇḍa-
śailā nijacchaviviluptaravi
prakāśāḥ|
kṣīrāmbudher mathanasambhṛtakālakūṭa-
piṇḍā ivoddhatataraṅga śatavyudastāḥ||15||
śyotatsu kandaradarīnikarān praviśya
dugdhārṇavotthitasudhā
rasaśīkareṣu|
ambhobhṛtaḥ prakaṭapattrapuṭālavāla-
līlāṃ dadhuẖ kṛtapa
dā yad upatyakāsu||16||
kurvanti yasya kaṭakeṣvamalendranīla-
ratnastha
lāny udadhimanthavighūrṇitasya|
vyāvṛttilolaśikharāgravipāṭyamā
na-
tārāpathas khalitakhanḍaśatānukāram||17||
daṃṣṭrāgṛhītagurusambhrama
bhūtadhātrī-
paryastakātaratarekṣaṇapātapītam|
yacchṛṅganirjharajalas tru
tibhir dadhāva
pātālapaṅkakaluṣaṃ vapur ādikolaḥ||18||
sthūlendranīla
kaṭakapratibimbyamāna-
m ābhāti yasya śaśalakṣmanirudhyam adhyam|
kṣīroda
kūrmapatipṛṣṭham ivādikola-
vinyastapādaśabalīkṛtabindubimbam||
19||
yasyāndhakāranikurambabhido nitamba-
sīmni prabhāprakaraśāritadig vi
bhāgān|
dṛṣṭvā maṇīn grahavimugdhamanā niśāsu
sañcāra eva dṛśam āśu kar
oti bāhyaḥ||20||
yo bījayann iva niṣaṇṇarathaṃ taṭeṣu
śūnyāmbarambarabhramāṇa
khinnam aśītaraśmim|
ābhāti dūragatakandararandhravāta-
pātabhramīva|
litavāridatālavṛntaiḥ||21||
preṅkhatkarālakuravindaśilānitamba-
baddhāspadaṃ kṣaṇam aśītamarīcibimbam|
yasya tviṣānumimate sadṛ
śatvam āpta-
mūṣmāyamāṇam adhisānu kṛtapratiṣṭhāḥ||22||
spaṣṭābhilakṣya
ramaṇīyakuśaprasūti-
r avyāhatā muniniketakṛtāspadaśrīḥ|
sānusthiti
r janakarājasuteva bhāsva-
daṅkollapallavatayā śriyam ety asya||23||
na
ktaṃ vilagnadhavalagrahacakrabāla-
durlakṣyasaurabhabharānumitātmarūpaiḥ|
a
bhyānatā kusumarāśibhir ucchavasadbhi-
r ābhānti yasya kaṭake kaladhautavallyaḥ||
24||
saṅkrīḍato vikaṭaratnaśilāsu cakra-
cītkāratāraravapūritadik pura
stāt|
yasyādhisānu ravikūbariṇo bhavanti
moghīkṛtas tava giraẖ khalu
vālakhilyāḥ||25||
āsannabhānum asitopalajālanaddha-
sopānatīra
nalinīnatanāgayūtham|
nākādhirūḍhanavanīlatamālavallī-
baddhvāndhakāragahanātanusānukuñjam||26||
piśācabhāṣāsamāveśaḥ
ābaṃ
ddhavāsukiphaṇāgaṇaphūtkṛtāgni-
tāpasphuṭadvikaṭakoṭiśikhāśma
kūṭam|
kodaṇḍam indumukuṭaḥ svabharakṣamaṃ ya-
m ādāya dānavapurīẖ ki
la nirbibheda||27||
yugmam
bhettuṃ purāsurapurīḫ parameśvareṇa
bāṇāsa
nīkṛtatanuḫ pratanotyabhikhyām|
yo dyāpyamuktabhujagādhipadīrghabhoga-
jyā
bandhabandhura iva strutanirjharāmbhaḥ||28||
cāpatmanaś śaśikalābharaṇā
vabhāga-
lagnādrijākarasarojaniviṣṭamuṣṭeḥ|
yasyoragādhipaguṇena
ghanābhyaghāni
tatkambupaṅktir avanaddhatalāyamānā||29||
bhartus sthitārdha
vapuṣi sphuṭagāḍhabandha-
tāmyat phaṇīndraphaṇaphūtkṛtakātarāpi|
muṣṭigrahaṃ
girisutā ślathayan na yasya
bhāvānuraktahṛdayaḥ kurute na kiṃ vā||30||
u
ttāpitaḫ pralayakālavijṛmbhamāṇa-
saṃrambhakarkaśakṛśāṇuśikhāsa
hastraiḥ|
nirvāpayann iva nitambabhuvo vibhāti
yo dyāpi kandaramukhaskha
litai rmarudbhiḥ||31||
vispaṣṭadantarucayaḫ pṛthugaṇḍaśaila-
śobhā nitānta
vikaṭonnatavaṃśakuñjāḥ|
yasyābhirāmaguṇatāṃ dadhati pradeśās
sajjāva
ṭavīraṇahitā gajayūthapāś ca||32||
yasyotpatan pratidinaṃ saviveśam e
va
nālaṃ vilaṅghayitum unnatiśāli śṛṅgam|
āyāsitāruṇakarordhvavi
kṛṣyamāṇa-
preṅkhatkhalīnamukhavājiratho vivasvān||33||
yasyācakāsati
nirargalanīrabhāra-
bhūribhramadbhramaramecakameghacakrāḥ|
adyāpi lokapari
vartadaśākṛṣāṇu-
dhūmākulā iva guhāgṛharandhrabhāgāḥ||34||
līlā
vilolakallakaṇṭhavihaṅgakeli-
kolāhalākulakulāyakulama
lāṅke|
kakkolakandaladalīlavalīlavaṅga-
mālālalāmajalama
ñjulakūlakacche||35||
bhāṣāṣaṭkasamāveśaḥ
yasmin salīlamasitonnata
gaṇḍaśaila-
nāgaẖ karoti vikarālakarāvamarṣāt|
raktātapābhinavapallava
bhaṅgam arka-
bimbālavālavalayasya dinadrumasya||36||
yugmam
yo bhraṅkaṣaṃ śikharamucchikhapadmarāga-
ratnaprabhāpaṭalapāṭalitaṃ bibharti|
saudā
manīkapilakesaramālabhāri-
līlātapattragaganitpalanādadaṇḍa
m||37||
yasya prabhāvipulahārahitaiḥ stanāgraiḥ
ślāghyā tribhirvalimukhaiḥ
kṛtam adhyaśobhaiḥ|
lakṣmīṃ purandhrijanatā maṇimaṇḍitaiti
sādhuśthitiś ca
munibhiẖ kaṭakāntareṣu||38||
pāścāty abhāgam avalokayatāṃ śaśāṅka-
bimbasya lakṣmamalaśūnyatayā parītam|
utsaṅgasaṅgimṛgatāgamikatva
m eti
tuṅgeṣu yasya śikhareṣu kṛtāspadānām||39||
ākṣiptacetasam anu
ttarasānutarṣa-
saccāṣakāntaracitasthitikesaraughaiḥ|
uttaṃsanīlana
linair iva yo bibharti
lakṣmīṃ nitambavalayais sapalāśacakraiḥ||40||
yasyopānta
gataṃ niśāsu nayataḥ śyāmāśmaraśmicchaṭā-
santānaiś śiśiratviṣaḥ puṭaki
rīpattraśriyaṃ maṇḍalam|
cakre ratnataṭeṣu kānanabhuvaḥcūḍāśaśāṅkaprabhā-
saṃkocapraviluptapaṅkajavanacchāyā bhramandhurjaṭiḥ||41||
iti ratnāka
rakakaṇṭhaviraṃśite haravijaye mahākāvye caturthas
sargaḥ ||