Stein 187 Śc [description of manuscript] [author] [commentator] Haravijaya [title of commentary] [Sanskrit in Latin script.] HV-only Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

||śrī gaṇeśāya namaḥ||

niryāya khecarapurandhriratopabhoga¦ yogyāntaropavanakalpalatānikuñjam| rociṣṇur atnanikurambanitambabhāga- viśrāntabhāskararathaṃ sa tamāluloke||1|| abhyāhatā hi makaraḥ sphuradacchatārā- prastāratārakiraṇotkadanturaśrīḥ| mūlena yasya mathitaḥ sakalo mbur āśi- r atyunnatena śikhareṇa ca nākamārgaḥ||2|| āloḍanāya suradaityagaṇena sindho- r āropite sapadi yatra kavāṭapṛaṣṭham| sasmāra kūrmapatir ādivarāhapāda- ṭhīkṛtas tad atibhūribharasya nūnam||3|| yasyātivelaparivartavivartamāna- toyendhanānalaśikhāvalayena dadhre| dugdhāmbudhau niravalambananākamārga- visrastasūryapariveśaviḍambakatvam||4|| baddhāspadā galitanirjharagharmavāri- nirdhautagaṇḍavadanā kamaṭhasya pṛṣṭhe| yasyākulaṃ saparuṣāyitavibhrameva mūrtirnitambavalanena jahāra cetaḥ||5|| yasyāmburāśipayasā samam eva mantha- pīḍām ivābhipatanena viśaṅkya gāḍham| udgrīvakūrmaviṣam aśvasitavyudasta- vīcīni nirjharajalāni yayuḫ pratīpam||6|| ākṛṣṭavegavigaladbhujagendrabhoga- nirmokapaṭṭapariveṣṭatayāmburāśeḥ| manthavyathāvyupaśam ārtham ivāśu yasya mandākinī ciram aveṣṭata pādamūle||7|| kalmāṣayan sapadi yaḫ pṛthum adhyabhaga- mārādadṛśyata nabhaścaracakravālaiḥ| līlāvivṛttiparimaṇḍaladugdhasindhu- śītāṃ subimbapariṇā hi mṛgāvacūlaḥ||8|| ābhoginetraparivartanavibhrameṇa mūrtyā nitambavalanākulatāṃ vahantyā| yasyāśanair aviralotkalikākalāpa- paryākulaṃ hṛdayam ambunidhir mamantha||9|| yasyormibhir mathanakālavijṛmbhitāmbhaḥ kṣīrodasindhur apahastitakaustubhāni| nyāsīcakāra suradaityahaṭhāpahāra- bhītyeva ratnapaṭalāni guhāgṛheṣu||10|| rorambhasaṃkulakarāladalāravinda- saṃbaddhahaṃsavalayāmalasindhutoyam| siddhāvaruddhamaṇikandaragāḍharāsa- saṃrambhaghorahariṇārighanābhirāmam||11||

bhāṣāsamāveśaḥ

kallolabhaṅgaghaṭitapratibimbacakra- m aikṣiṣṭa yaṃ pṛthuni kūrmakavāṭapṝṣṭhe| tuṅgaṃ vibhajya bahudheva vapur bhramanta- m āloḍanāya jaladhes suradaityalokaḥ||12||

yugalakam

yasmin bhramaty anuvivartanaviplavārta- kūrmādhirājakarajoddhṛtaratnaṣaṇḍaiḥ| vicchāyatā bhujagarājaphaṇair arugṇa- pātālatālutimirais tarasādhijagme||13|| yasmin miṣatpralayameghaghaṭāsahasra- vidyutkarālarasanena taṭījalārdrāḥ| vyāttān anena phaṇinodadhimanthagaḍha- khedādapāyiṣata kaṃdararandhravātāḥ||14|| yasyācakāsati taṭībhuvi nīlagaṇḍa- śailā nijacchaviviluptaraviprakāśāḥ| kṣīrāmbudher mathanasambhṛtakālakūṭa- piṇḍā ivoddhatataraṅga śatavyudastāḥ||15|| śyotatsu kandaradarīnikarān praviśya dugdhārṇavotthitasudhārasaśīkareṣu| ambhobhṛtaḥ prakaṭapattrapuṭālavāla- līlāṃ dadhuẖ kṛtapadā yad upatyakāsu||16|| kurvanti yasya kaṭakeṣvamalendranīla- ratnasthalāny udadhimanthavighūrṇitasya| vyāvṛttilolaśikharāgravipāṭyamāna- tārāpathas khalitakhanḍaśatānukāram||17|| daṃṣṭrāgṛhītagurusambhramabhūtadhātrī- paryastakātaratarekṣaṇapātapītam| yacchṛṅganirjharajalas trutibhir dadhāva pātālapaṅkakaluṣaṃ vapur ādikolaḥ||18|| sthūlendranīlakaṭakapratibimbyamāna- m ābhāti yasya śaśalakṣmanirudhyam adhyam| kṣīrodakūrmapatipṛṣṭham ivādikola- vinyastapādaśabalīkṛtabindubimbam||19|| yasyāndhakāranikurambabhido nitamba- sīmni prabhāprakaraśāritadig vibhāgān| dṛṣṭvā maṇīn grahavimugdhamanā niśāsu sañcāra eva dṛśam āśu karoti bāhyaḥ||20|| yo bījayann iva niṣaṇṇarathaṃ taṭeṣu śūnyāmbarambarabhramāṇakhinnam aśītaraśmim| ābhāti dūragatakandararandhravāta- pātabhramīva|litavāridatālavṛntaiḥ||21|| preṅkhatkarālakuravindaśilānitamba- baddhāspadaṃ kṣaṇam aśītamarīcibimbam| yasya tviṣānumimate sadṛśatvam āpta- mūṣmāyamāṇam adhisānu kṛtapratiṣṭhāḥ||22|| spaṣṭābhilakṣyaramaṇīyakuśaprasūti- r avyāhatā muniniketakṛtāspadaśrīḥ| sānusthitir janakarājasuteva bhāsva- daṅkollapallavatayā śriyam ety asya||23|| naktaṃ vilagnadhavalagrahacakrabāla- durlakṣyasaurabhabharānumitātmarūpaiḥ| abhyānatā kusumarāśibhir ucchavasadbhi- r ābhānti yasya kaṭake kaladhautavallyaḥ||24|| saṅkrīḍato vikaṭaratnaśilāsu cakra- cītkāratāraravapūritadik purastāt| yasyādhisānu ravikūbariṇo bhavanti moghīkṛtas tava giraẖ khalu vālakhilyāḥ||25|| āsannabhānum asitopalajālanaddha- sopānatīranalinīnatanāgayūtham| nākādhirūḍhanavanīlatamālavallī- baddhvāndhakāragahanātanusānukuñjam||26||

piśācabhāṣāsamāveśaḥ

ābaṃddhavāsukiphaṇāgaṇaphūtkṛtāgni- tāpasphuṭadvikaṭakoṭiśikhāśmakūṭam| kodaṇḍam indumukuṭaḥ svabharakṣamaṃ ya- m ādāya dānavapurīẖ kila nirbibheda||27||

yugmam

bhettuṃ purāsurapurīḫ parameśvareṇa bāṇāsanīkṛtatanuḫ pratanotyabhikhyām| yo dyāpyamuktabhujagādhipadīrghabhoga- jyābandhabandhura iva strutanirjharāmbhaḥ||28|| cāpatmanaś śaśikalābharaṇāvabhāga- lagnādrijākarasarojaniviṣṭamuṣṭeḥ| yasyoragādhipaguṇena ghanābhyaghāni tatkambupaṅktir avanaddhatalāyamānā||29|| bhartus sthitārdhavapuṣi sphuṭagāḍhabandha- tāmyat phaṇīndraphaṇaphūtkṛtakātarāpi| muṣṭigrahaṃ girisutā ślathayan na yasya bhāvānuraktahṛdayaḥ kurute na kiṃ vā||30|| uttāpitaḫ pralayakālavijṛmbhamāṇa- saṃrambhakarkaśakṛśāṇuśikhāsahastraiḥ| nirvāpayann iva nitambabhuvo vibhāti yo dyāpi kandaramukhaskhalitai rmarudbhiḥ||31|| vispaṣṭadantarucayaḫ pṛthugaṇḍaśaila- śobhā nitāntavikaṭonnatavaṃśakuñjāḥ| yasyābhirāmaguṇatāṃ dadhati pradeśās sajjāvaṭavīraṇahitā gajayūthapāś ca||32|| yasyotpatan pratidinaṃ saviveśam eva nālaṃ vilaṅghayitum unnatiśāli śṛṅgam| āyāsitāruṇakarordhvavikṛṣyamāṇa- preṅkhatkhalīnamukhavājiratho vivasvān||33|| yasyācakāsati nirargalanīrabhāra- bhūribhramadbhramaramecakameghacakrāḥ| adyāpi lokaparivartadaśākṛṣāṇu- dhūmākulā iva guhāgṛharandhrabhāgāḥ||34|| līlāvilolakallakaṇṭhavihaṅgakeli- kolāhalākulakulāyakulamalāṅke| kakkolakandaladalīlavalīlavaṅga- mālālalāmajalamañjulakūlakacche||35||

bhāṣāṣaṭkasamāveśaḥ

yasmin salīlamasitonnatagaṇḍaśaila- nāgaẖ karoti vikarālakarāvamarṣāt| raktātapābhinavapallavabhaṅgam arka- bimbālavālavalayasya dinadrumasya||36||

yugmam

yo bhraṅkaṣaṃ śikharamucchikhapadmarāga- ratnaprabhāpaṭalapāṭalitaṃ bibharti| saudāmanīkapilakesaramālabhāri- līlātapattragaganitpalanādadaṇḍam||37|| yasya prabhāvipulahārahitaiḥ stanāgraiḥ ślāghyā tribhirvalimukhaiḥ kṛtam adhyaśobhaiḥ| lakṣmīṃ purandhrijanatā maṇimaṇḍitaiti sādhuśthitiś ca munibhiẖ kaṭakāntareṣu||38|| pāścāty abhāgam avalokayatāṃ śaśāṅka- bimbasya lakṣmamalaśūnyatayā parītam| utsaṅgasaṅgimṛgatāgamikatvam eti tuṅgeṣu yasya śikhareṣu kṛtāspadānām||39|| ākṣiptacetasam anuttarasānutarṣa- saccāṣakāntaracitasthitikesaraughaiḥ| uttaṃsanīlanalinair iva yo bibharti lakṣmīṃ nitambavalayais sapalāśacakraiḥ||40|| yasyopāntagataṃ niśāsu nayataḥ śyāmāśmaraśmicchaṭā- santānaiś śiśiratviṣaḥ puṭakirīpattraśriyaṃ maṇḍalam| cakre ratnataṭeṣu kānanabhuvaḥcūḍāśaśāṅkaprabhā- saṃkocapraviluptapaṅkajavanacchāyā bhramandhurjaṭiḥ||41||

iti ratnākarakakaṇṭhaviraṃśite haravijaye mahākāvye caturthas sargaḥ ||