Kāvyamālā 22, OCR KOCR Kāvyamālā from OCR-Here only canto 3 Ratnākara Alaka Haravijaya Viṣamapadoddyota [Sanskrit in Latin script.] Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

caturthaḥ sargaḥ |

niryāya khecarapuraṃdhriratopabhoga- yogyāntaropavanakalpalatānikuñjam | rociṣṇuratnanikurambanitambabhāga- viśrāntabhāskararathaṃ sa tam āluloke || 1 ||

rociṣṇu bhrājanaśīlam_ | ‘alaṃkṛñ_—’ ādisūtreṇeṣṇuc_ | nikurambaṃ samūhaḥ || 1 ||

abhyāhatāhimakaraḥ sphuradacchatārā- prastāratārakiraṇotkaradanturaśrīḥ | mūlena yasya mathitaḥ sakalo 'mburāśi- r atyunnatena śikhareṇa ca nākamārgaḥ || 2 ||

ahayo makarāś ca prāṇibhedāḥ | ahimakaraś ca sūryaḥ | tārāvatprastāro yeṣāṃ te tārā muktāmaṇayaḥ | tatkaranikareṇa | tārāprastārasya ca tāreṇa dīptimatā kiraṇotkareṇa danturā hasantī samunnatā vā | tārakiraṇaḥ sītāṃśuḥ | tasya codgatair aṃśubhir iti vā nākapakṣe yojyam_ || 2 ||

āloḍanāya suradaityagaṇena sindho- r āropite sapadi yatra kavāṭapṛṣṭham | sasmāra kūrmapatir ādivarāhapāda- pīṭhīkṛtas tadatibhūribharasya nūnam || 3 ||

sindhumathanāya yasmin pṛṣṭhāsthisamāropite kūrmarājo varāhapādabharasyāsmarat_ | mandarabharasya tatsadṛśatvāt_ | sadṛśavastudarśanaṃ ca smṛtim utthāpayati | uktaṃ ca—‘sadṛśādṛṣṭacintādyāḥ smṛtibījasya bodhakāḥ’ iti | bharasyeti ‘adhīgarthadayeśāṃ—’ iti karmaṇi ṣaṣṭhī | kavāṭaḥ karparam_ || 3 ||

yasyātivelaparivartavivartamāna- toyendhanānalaśikhāvalayena dadhre | dugdhāmbudhau niravalambananākamārga- visrastasūryapariveṣaviḍambakatvam || 4 ||

ativelaṃ muhurmuhuḥ | toyendhano vāḍavaḥ | pariveṣo maṇḍalam_ || 4 ||

baddhāspadā galitanirjharagharmavāri- nirdhautagaṇḍavadanā kamaṭhasya pṛṣṭhe | yasyākulaṃ sapuruṣāyitavibhrameva mūrtir nitambavalanena jahāra cetaḥ || 5 ||

gaṇḍā mahopalāḥ prāṇibhedā vā | gaṇḍau ca kapolau | vadanam agramānanaṃ ca | kamaṭhaḥ kūrmaḥ | ākulaṃ sabhayaṃ sarāgaṃ ca | puruṣāyitaṃ viparītaṃ suratam_ | yatra yoṣitpuruṣavad ācarati | nitambo madhyabhāgaḥ śroṇiś ca || 5 ||

yasyāmburāśipayasā samam eva mantha- pīḍām ivābhipatanena viśaṅkya gāḍham | udgrīvakūrmaviṣamaśvasitavyudasta- vīcīni nirjharajalāni yayuḥ pratīpam || 6 ||

6 ||

ākṛṣṭivegavigaladbhujagendrabhoga- nirmokapaṭṭapariveṣṭatayāmburāśeḥ | manthavyathāvyupaśamārtham ivāśu yasya mandākinī ciram aveṣṭata pādamūle || 7 ||

bhartur mathanavyathocchittaye pādānte yasya surasarid ivāveṣṭata luṭhitavatī | nirmoka eva paṭṭo 'ṃśukabhedas tena pariveṣṭaḥ parivalanaṃ yasya tadbhāvena hetunā | pādāḥ pratyantaśailāḥ, pādau ca caraṇau || 7 ||

kalmāṣayan sapadi yaḥ pṛthumadhyabhāga- m ārād adṛśyata nabhaścaracakravālaiḥ | līlāvivṛttiparimaṇḍaladugdhasindhu- śītāṃśubimbapariṇāhamṛgāvacūlaḥ || 8 ||

dugdhasindhur eva śītāṃśubimbasya pariṇāhaḥ parimāṇḍalyaṃ tatra mṛga evāvacūlaṃ cihnaṃ tadrūpaḥ suragaṇair yo vilokitaḥ | mṛgo 'pi madhyam indoḥ śabalīkaroti || 8 ||

ābhoginetraparivartanavibhrameṇa mūrtyā nitambavalanākulatāṃ vahantyā | yasyāśanair aviralotkalikākalāpa- paryākulaṃ hṛdayam ambunidhir mamantha || 9 ||

bhogī vāsukir eva netram ākarṣaṇarajjus tasyā samantāt_ | ābhoginoś ca savistārayor netrayor dṛśoḥ parivartanaṃ paribhramaṇam_ | nitambaḥ śroṇir api | utkalikā vīcaya utkaṇṭhāś ca || 9 ||

yasyormibhir mathanakālavijṛmbhitāmbhāḥ kṣīrodasindhur apahastitakaustubhāni | nyāsīcakāra suradaityahaṭhāpahāra- bhītyeva ratnapaṭalāni guhāgṛheṣu || 10 ||

apahastito 'bhibhūtaḥ | nyāsīcakāra nikṣiptavān_ || 10 ||

rolambasaṃkulakarāladalāravinda- saṃbaddhahaṃsavalayāmalasindhutoyam | siddhāvaruddhamaṇikaṃdaragāḍharāsa- saṃrambhaghorahariṇārighanābhirāmam || 11 ||

rolambā bhramarāḥ | valayaḥ samūhaḥ | sindhavaḥ saritaḥ | rāsaḥ śabdaḥ | hariṇārayaḥ siṃhāḥ || 11 ||

(bhāṣāsamāveśaḥ)

kallolabhaṅgaghaṭitapratibimbacakra- m aikṣiṣṭa yaṃ pṛthuni kūrmakavāṭapṛṣṭhe | tuṅgaṃ vibhajya bahudheva vapurbhramanta- m āloḍanāya jaladheḥ suradaityalokaḥ || 12 ||

12 ||

(yugalakam_)

yasmin bhramaty anuvivartanaviplavārta- kūrmādhirājakarajoddhṛtaratnakhaṇḍaiḥ | vicchāyatā bhujagarājaphaṇair arugṇa- pātālatālutimirais tarasādhijagme || 13 ||

anuvivartanaṃ paścādbhramaṇam_, tad eva viplavo bādhaḥ | tālu gahanam abhyantaraṃ ca || 13 ||

yasyonmiṣatpralayameghaghaṭāsahasra- vidyutkarālarasanena taṭījalārdrāḥ | vyāttānanena phaṇinodadhimanthagāḍha- khedād apāyiṣata kaṃdararandhravātāḥ || 14 ||

yasya kaṃdararandhramaruto vivṛtāsyena vāsukinā mathanakhedād apāyiṣata pītāḥ | rasanā jihvā || 14 ||

yasyācakāsati taṭībhuvi nīlagaṇḍa- śailā nijacchaviviluptaraviprakāśāḥ | kṣīrāmbudher mathanasaṃbhṛtakālakūṭa- piṇḍā ivoddhatataraṅgaśatavyudastāḥ || 15 ||

nīlā indranīlāḥ | maṇyantarāṇīti kecit_ | gaṇḍaśailāḥ pṛthūpalāḥ || 15 ||

ścyotatsu kaṃdaradarīnikarān praviśya dugdhārṇavotthitasudhārasasīkareṣu | ambhobhṛtaḥ prakaṭapattrapuṭālavāla- līlāṃ dadhuḥ kṛtapadā yad upatyakāsu || 16 ||

kaṃdarāḥ kacchāḥ | pattrapuṭā evālavālaṃ sekasalilādhāraḥ | upatyakā parvatasyāsanno bhāgaḥ | ‘upādhibhyāṃ tyakann āsannārūḍhayoḥ’ || 16 ||

kurvanti yasya kaṭakeṣv amalendranīla- ratnasthalāny udadhimanthavighūrṇitasya | vyāvṛttilolaśikharāgravipāṭyamāna- tārāpathaskhalitakhaṇḍaśatānukāram || 17 ||

kaṭako madhyadeśaḥ || 17 ||

daṃṣṭrāgṛhītagurusaṃbhramabhūtadhātrī- paryastakātaratarekṣaṇapātapītam | yacchṛṅganirjharajalasrutibhir dudhāva pātālapaṅkakaluṣaṃ vapurādikolaḥ || 18 ||

dudhāva kṣālitavatī | kolaḥ sūkaraḥ || 18 ||

sthūlendranīlakaṭakapratibimbyamāna- m ābhāti yasya śaśalakṣmaniruddhamadhyam | kṣīrodakūrmapatipṛṣṭham ivādikola- vinyastapādaśabalīkṛtam indubimbam || 19 ||

19 ||

yasyāndhakāranikurambabhido nitamba- sīmni prabhāprakaraśāritadigvibhāgān | dṛṣṭvā maṇīn grahavimugdhamanā niśāsu saṃcāra eva dṛśam āśu karoti bāhyaḥ || 20 ||

sīmā avadhiḥ | graheṣu vimugdhaṃ grahā ete syur iti vipralabdhaṃ mano yasya sa bāhyas tadaparicito loko niścayotpādanāya saṃcāra eva dṛśaṃ karoti | yadi saṃcaranti tadāmī grahāḥ, anyathā ca maṇaya iti gatāv eva dṛṣṭim arpayati | anyasya viśeṣasyābhāvād ityarthaḥ || 20 ||

yo bījayann iva niṣaṇṇarathaṃ taṭeṣu śūnyāmbarabhramaṇakhinnam aśītaraśmim | ābhāti dūragatakaṃdararandhravāta- pātabhramīvalitavāridatālavṛntaiḥ || 21 ||

vātasya pātenābhigatyā bhramī bhrāntis tadvalitair jaladavyajanaiḥ sūryam iva samāśvāsayann ābhāti pratibhāsate || 21 ||

preṅkhatkarālakuruvindaśilānitamba- baddhāspadaṃ kṣaṇam aśītamarīcibimbam | yasya tviṣānumimate sadṛśatvam āpta- m ūṣmāyamāṇam adhisānu kṛtapratiṣṭhāḥ || 22 ||

kuruvindaḥ padmarāgabhedaḥ | tviṣā tulyatvam āptam api ravim anumimate tarkayanti | ūṣmāyamāṇatvāt_ | ūṣmāṇam udvamann ūṣmāyamāṇaḥ | ‘bāṣpoṣmabhyām udvamane’ iti kyaṅ_ || 22 ||

spaṣṭābhilakṣyaramaṇīyakuśaprasūti- r avyāhatā muniniketakṛtāspadaśrīḥ | sānusthitir janakarājasuteva bhāsva- daṅkollapallavatayā śriyam eti yasya || 23 ||

kuśā darbhāḥ, kuśaś ca sītāsutaḥ | na vibhiḥ pakṣibhir āhatā kṣuṇṇā | samunnatatvāt_ | nāsti ca vyāhataṃ śīlabhramo yasyāḥ | muniniketaiḥ saṃketaiḥ kṛtā āspadānāṃ gṛhāṇāṃ samṛddhir yasyām_ | muninikete ca vālmīkigṛhe kṛtā āspadasya sthiteḥ śobhā yayā | bhāsvanto 'ṅkollānāṃ nikocākhyatarūṇāṃ pallavā yatra | bhāsvati aṅke ca ullapan_ lavaḥ sutaḥ tadbhāvena | ‘aṅkoṭe tu nikocakaḥ’ ity abhidhāneṣu pāṭhād aṅkollaśabdasyeha prayuktir ayukteva lakṣyate | asau tu ṭakārasya llādeśe kṛte prākṛta eva prayogam arhati | tathā ca vārarucaṃ sūtram_—‘aṅkoṭe llaḥ’ iti || 23 ||

naktaṃ vilagnadhavalagrahacakravāla- durlakṣyasaurabhabharānumitātmarūpaiḥ | abhyānatāḥ kusumarāśibhir ucchvasadbhi- r ābhānti yasya kaṭake kaladhautavallyaḥ || 24 ||

durlakṣyam api saurabhasya bharād anumitaṃ svarūpaṃ yeṣām_ || 24 ||

saṃkrīḍato vikaṭaratnaśilāsu cakra- cītkāratāraravapūritadikpurastāt | yasyādhisānu ravikūbariṇo bhavanti moghīkṛtas tava giraḥ khalu vālakhilyāḥ || 25 ||

saṃkrīḍataḥ kūjataḥ | ‘samo 'kūjane’ iti kūjane pratiṣedhāt_ ‘krīḍo 'nusaṃparibhyaś ca’ ity ātmanepadābhāvaḥ | kūbarī rathaḥ | vālakhilyā maharṣayo brahmaṇaḥ putrāḥ || 25 ||

āsannabhānum asitopalajālanaddha- sopānatīranalinīnatanāgayūtham | nākādhirūḍhanavanīlatamālavallī- baddhāndhakāragahanātanusānukuñjam || 26 ||

26 ||

(piśācabhāṣāsamāveśaḥ)

ābaddhavāsukiphaṇāgaṇaphūtkṛtāgni- tāpasphuṭadvikaṭakoṭiśikhāśmakūṭam | kodaṇḍam indumukuṭaḥ svabharakṣamaṃ ya- m ādāya dānavapurīḥ kila nirbibheda || 27 ||

koṭiśikhāsu śṛṅgāgreṣu | aśmakūṭāḥ pāṣāṇarāśayaḥ | indumukuṭo haraḥ || 27 ||

(yugalakam_)

bhettuṃ purāsurapurīḥ parameśvareṇa bāṇāsanīkṛtatanuḥ pratanoty abhikhyām | yo 'dyāpy amuktabhujagādhipadīrghabhoga- jyābandhabandhura iva srutanirjharāmbhāḥ || 28 ||

srutanirjharajalatvād adyāpy amuktena jyābandhena rucira iva || 28 ||

cāpātmanaḥ śaśikalābharaṇārdhabhāga- lagnādrijākarasarojaniviṣṭamuṣṭeḥ | yasyoragādhipaguṇena ghanābhyaghāni tatkambupaṅktir avanaddhatalāyamānā || 29 ||

kambavo valayāḥ | talaṃ godhā || 29 ||

bhartuḥ sthitārdhavapuṣi sphuṭagāḍhabandha- tāmyatphaṇīndraphaṇaphūtkṛtakātarāpi | muṣṭigrahaṃ girisutā ślathayan na yasya bhāvānuraktahṛdayaḥ kurute na kiṃ vā || 30 ||

bhāvena tattvataḥ || 30 ||

uttāpitaḥ pralayakālavijṛmbhamāṇa- saṃrambhakarkaśakṛśānuśikhāsahasraiḥ | nirvāpayann iva nitambabhuvo vibhāti yo 'dyāpi kaṃdaramukhaskhalitair marudbhiḥ || 31 ||

nirvāpayañ śītalīkurvan_ | mukhaṃ vadanam api || 31 ||

vispaṣṭadantarucayaḥ pṛthugaṇḍaśaila- śobhā nitāntavikaṭonnatavaṃśakuñjāḥ | yasyābhirāmaguṇatāṃ dadhati pradeśāḥ sajjāṭavīraṇahitā gajayūthapāś ca || 32 ||

vīnāṃ spaṣṭā danteṣu pāṣāṇeṣu śikharasaṃnikṛṣṭeṣu bahirnirgatapradalaneṣu ruciḥ sthānābhilāṣo yeṣām_ | vispaṣṭā ca prakaṭā daśanadyutir yeṣām_ | gaṇḍaśailāḥ sthūlopalāḥ | gaṇḍāv eva śailau | kaṭhinonnatatvāt_ | vaṃśo veṇuḥ pṛṣṭhanāḍī ca | kuñjo hanur api | sadbhir jāṭair latānāṃ mūlānāṃ vā samūhaiḥ | vīraṇaiḥ śākaviśeṣais tṛṇabhedair vā | hitāḥ prītisahitāḥ | tān vā hitāḥ gatāḥ | ‘hi gatau vṛddhau ca’ | sajjebhyo 'ṭavīṣu | raṇebhyaś ca hitāḥ kṛtopakṛtayaḥ | gajayūthapā mahāgajāḥ || 32 ||

yasyotpatan pratidinaṃ saviśeṣam eva nālaṃ vilaṅghayitum unnatiśāli śṛṅgam | āyāsitāruṇakarordhvavikṛṣyamāṇa- preṅkhatkhalīnamukhavājiratho vivasvān || 33 ||

khalīnaṃ kavikā || 33 ||

yasyācakāsati nirargalanīrabhāra- bhūribhramadbhramaramecakameghacakrāḥ | adyāpi lokaparivartadaśākṛśānu- dhūmākulā iva guhāgṛharandhrabhāgāḥ || 34 ||

nirargalo niṣpratibandhaḥ | mecakaṃ kṛṣṇam_ | lokaparivartadaśā kalpāntaḥ || 34 ||

līlāvilolakalakaṇṭhavihaṃgakeli- kolāhalākulakulāyakulāmalāṅke | kakkolakandakadalīlavalīlavaṅga- mālālalāmajalamañjulakūlakacche || 35 ||

kulāyo nīḍam_ | āmalādyās tarulatābhedāḥ | mañjulā ramaṇīyāḥ || 35 ||

(bhāṣāṣaṭkasamāveśaḥ)

yasmin salīlam asitonnatagaṇḍaśaila- nāgaḥ karoti vikarālakarāvamarṣāt | raktātapābhinavapallavabhaṅgam arka- bimbālavālavalayasya dinadrumasya || 36 ||

karā raśmayaḥ karaś ca hastaḥ || 36 ||

(yugmam_)

yo 'bhraṃkaṣaṃ śikharam utkaṭapadmarāga- ratnaprabhāpaṭalapāṭalitaṃ bibharti | saudāminīkapilakesaramālabhāri- nīlābhrapatragaganotpalanāladaṇḍam || 37 ||

abhraṃkaṣaṃ nabhaḥspṛk_ | ‘sarvakūlābhrakarīṣeṣu kaṣaḥ’ iti khaś_ | mālabhārīti ‘iṣṭakeṣīkāmālānāṃ citatūlabhāriṣu’ iti hrasvaḥ || 37 ||

yasya prabhāvipulahārahitaiḥ stanāgraiḥ ślāghyā tribhir valimukhaiḥ kṛtamadhyaśobhaiḥ | lakṣmīṃ puraṃdhrijanatā maṇimaṇḍitaiti sādhusthitiś ca munibhiḥ kaṭakāntareṣu || 38 ||

prabhayā vipulair hārair hitaiḥ sukhahetubhiḥ | prabhāviṇā ca pulahākhyena muninā arahitaiḥ | tribhir valīnāṃ tvaksaṃkocānāṃ mukhair agraiḥ ślāghyā | teṣāṃ manoharatvāt_ | ślāghyaś cātrir nāma munir yeṣām_ | valimukhaiś ca pariṇāmavaśād valīvadanaiḥ | madhyam udaram abhyantaraṃ ca || 38 ||

pāścātyabhāgam avalokayatāṃ śaśāṅka- bimbasya lakṣmamalaśūnyatayā parītam | utsaṅgasaṅgimṛgatāgamikatvam eti tuṅgeṣu yasya śikhareṣu kṛtāspadānām || 39 ||

utsaṅgasaṅgī madhyalagno mṛgo yasya tadbhāvaḥ śaśāṅkasyāgamikatvam eti | āptopadeśād avagamyate | āgamo 'syāstīty āgamikaḥ | ‘ata iniṭhanau’ || 39 ||

ākṣiptacetasam anuttarasānutarṣa- saccāṣakāntaracitasthitikesaraughaiḥ | uttaṃsanīlanalinair iva yo bibharti lakṣmīṃ nitambavalayaiḥ sapalāśacakraiḥ || 40 ||

anuttareṣv anuttameṣu sānuṣu tarṣo bhramaṇarucir yeṣāṃ taiḥ sadbhiś cāṣair vihaṃgamabhedaiḥ kāntaṃ kṛtvā racitasthitayaḥ kesaraughā bakulakulāni yeṣu | tathā anuttarasena anutarṣeṇa rasakeṇa sacchobhanaṃ caṣakasaṃbandhi antaraṃ tena citasthitayaḥ kesaraughāḥ kiṃjalkasaṃhatayo yeṣām_ | citā vyāptā | palāśāḥ kiṃśukāḥ pallavāni ca || 40 ||

yasyopāntagataṃ niśāsu nayataḥ śyāmāśmaraśmicchaṭā- saṃtānaiḥ śiśiratviṣaḥ puṭakinīpattraśriyaṃ maṇḍalam | cakre ratnataṭeṣu kānanabhuvaś cūḍāśaśāṅkaprabhā- saṃkocapraviluptapaṅkajavanacchāyā bhraman dhūrjaṭiḥ || 41 ||

śaśāṅkarucikṛtena saṃkocena vicchinnanalinaśobhā vanabhuvo yasya śaṃbhuḥ paribhramann akarot_ | śyāmāśmāna indranīlāḥ | puṭakinī padminī || 41 ||

iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye mandaravarṇano nāma caturthaḥ sargaḥ |

iti rājānakajayānakasūnor alakasya kṛtau haravijayaviṣamapadoddyote caturthaḥ sargaḥ ||