Kāvyamālā 22, E Text Acharya K [description of manuscript] [author] [commentator] Haravijaya [title of commentary] [Sanskrit in Latin script.] HV-only Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

caturthaḥ sargaḥ|

niryāya khecarapuraṃdhriratopabhoga- yogyāntaropavanakalpalatānikuñjam| rociṣṇuratnanikurambanitambabhāga- viśrāntabhāskararathaṃ sa tamāluloke||1|| abhyāhatāhimakaraḥ sphuradacchatārā- prastāratārakiraṇotkarānturaśrīḥ| mūlena yasya mathitaḥ sakalo 'mburāśi- ratyunnatena śikhareṇa ca nākamārgaḥ||2|| āloḍanāya suradaityagaṇena sindho- rāropite sapadi yatra kavāṭaṣṭaṣṭham| sasmāra kūrmapatirādivarāhapāda- pīṭhīkṛtastadatibhūribharasya nūnam||3|| yasyātivelaparivartavivartamāna- toyendhanānalaśikhāvalayena dadhre| dugdhāmbudhau niravalambananākamārga- visrastasūryapariveṣaviḍambakatvam||4|| baddhāspadā galitanirjharagharmavāri- nirdhautagaṇḍavadanā kamaṭhasya pṛṣṭhe| yasyākulaṃ sapuruṣāyitavibhrameva mūrtirnitambavalanena jahāra cetaḥ||5|| yasyāmburāśipayasā samameva mantha- pīḍāmivābhipatanena viśaṅkya gāḍham| udgrīvakūrmaviṣamaśvasitavyudasta- vīcīni nirjharajalāni yayuḥ pratīpam||6|| ākṛṣṭivegavigaladbhujagendrabhoga- nirmokapaṭṭapariveṣṭatayāmburāśeḥ| manthavyathāvyupaśamārthamivāśu yasya mandākinī ciramaveṣṭata pādamūle||7|| kalmāṣayansapadi yaḥ pṛthumadhyabhaga- mārādadṛśyata nabhaścaracakravālaiḥ| līlāvivṛttiparimaṇḍaladugdhasindhu- śītāṃ'subimbapariṇāhamṛgāvacūlaḥ||8|| ābhoginetraparivartanavibhrameṇa mūrtyā nitambavalanākulatāṃ vahantyā| yasyāśanairaviralotkalikākalāpa- paryākulaṃ hṛdayamambunidhirmamantha||9|| yasyormibhirmathanakālavijṛmbhitāmbhāḥ kṣīrodasindhurapahastitakaustubhāni| nyāsīcakāra suradaityahaṭhāpahāra- bhītyeva ratnapaṭalāni gṛhāgṛheṣu||10|| rolambasaṃkulakarāladalāravinda- saṃbaddhahaṃsavalayāmalasindhutoyam| siddhāvaruddhamaṇikaṃdaragāḍharāsa- saṃrambhaghorahariṇārighanābhirāmam||11||

(bhāṣāsamāveśaḥ)

kallolabhaṅgaghaṭitapratibimbacakra- maikṣiṣṭa yaṃ pṛthuni kūrmakavāṭapṛṣṭhe| tuṅgaṃ vibhajya bahudheva vapurbhramanta- māloḍanāya jaladheḥ suradaityalokaḥ||12||

(yugalakam)

yasminbhramatyanuvivartanaviplavārta- kūrmādhirājakarajoddhṛtaratnakhaṇḍaiḥ| vicchāyatā bhujagarājaphaṇairarugṇa- pātālatālutimiraistarasādhijagme||13|| yasyonmiṣatpralayameghaghaṭāsahasra- vidyutkarālarasanena taṭījalārdrāḥ| vyattānanena phaṇinodadhimanthagaḍha- khedādapāyiṣata kaṃdararandhravātāḥ||14|| yasyācakāsati taṭībhuva nīlagaṇḍa- śailā nijacchaviviluptaraviprakāśāḥ| kṣīrāmbudhermathanasaṃbhṛtakālakūṭa- piṇḍā ivoddhatataraṅga'satavyudastāḥ||15|| ścyotastu kaṃdaradarīnikarānpraviśya dugdhārṇavotthitasudhārasasīkareṣu| ambhobhṛtaḥ prakaṭapattrapuṭālavāla- līlāṃ dadhuḥ kṛtapadā yadupatyakāsu||16|| kurvanti yasya kaṭakeṣvamalendranīla- ratnasthalānyudadhimanthavighūrṇitasya| vyāvṛttilolaśikharāgravipāṭyamāna- tārāpathasskhalitakhanḍaśātānukāram||17|| daṃṣṭrāgṛhītagurusaṃbhramabhūtadhātrī- paryastakātaratarekṣaṇapātapītam| yacchṛṅganirjharajalastrutibhirdudhāva pātālapaṅkakaluṣaṃ vapurādikolaḥ||18|| sthūlendranīlakaṭakaprtibimbyamāna- mābhāti yasya śaśalakṣmaniruddhamadhyam| kṣīrodakūrmapatiṣṭaṣṭhamivādikola- vinyastapādaśabalīkṛtamindubimbam||19|| yasyāndhakāranikurambabhido nitamba- sīmni prabhāprakaraśāritadigvibhāgān| dṛṣṭvā maṇīngrahavimugdhamanā niśāsu saṃcāra eva dṛśamāśu karoti bāhyaḥ||20|| yo bījayanniva niṣaṇṇarathaṃ taṭeṣu śūnyāmbarabhramaṇakhinnamaśītaraśmim| ābhāti dūragatakaṃdararandhravāta- pātabhramīvalitavāridatālavṛntaiḥ||21|| preṅkhatkarālakuruvindaśilānitamba- baddhāspadaṃ kṣaṇamaśītamarīcibimbam| yasya tviṣānubhimate sadṛśatvamāpta- mūṣmāyamāṇamadhisānu kṛtapratiṣṭhāḥ||22|| spaṣṭābhilakṣyaramaṇīyakuśaprasūti- ravyāhatā muniniketakṛtāspadaśrīḥ| sānusthitirjanakarājasuteva bhāsva- daṅkollapallavatayā śriyameti yasya||23|| naktaṃ vilagnadhavalagrahacakrabāla- durlakṣyasaurabhabharānumitātmarūpaiḥ| abhyānataḥ kusumarāśibhirucchavasadbhi- rābhānti yasya kaṭake kaladhautavallyaḥ||24|| saṃkrīḍato vikaṭaratnaśilāsu cakra- cītkāratāraravapūritadikpurastāt| yasyādhisānu ravikūbariṇo bhavanti moghīkṛtastava giraḥ khalu vālakhilyāḥ||25|| āsannabhanumasitopalajālanaddha- sopānatīranalinīnatanāgayūtham| nākādhirūḍhanavanīlamālavallī- baddhvāndhakāragahanātanusānukuñjam||26||

(piśācabhāṣāsamāveśaḥ)

ābaddhavāsukiphaṇāgaṇaphūtkṛtāgni- tāpasphuṭadvikaṭakoṭiśikhāśmakūṭam| kodaṇḍamindumukuṭaḥ svabharakṣamaṃ ya- mādāya dānavapurīḥ kila nirbibheda||27||

(yugalakam)

bhettuṃ purāsurapurīḥ parameśvareṇa bāṇāsanīkṛtatanuḥ pratanotyabhikhyām| yo 'dyāpyamuktabhujagādhipadīrghabhoga- jyābandhabandhura iva strutanirjharāmbhaḥ||28|| cāpatmanaḥ śaśikalābharaṇārdhabhaga- lagnādrijākarasarojaniviṣṭamuṣṭeḥ| yasyoragādhipaguṇena ghanābhyaghāni tatkambupaṅktiravanaddhatalāyamānā||29|| bhartuḥ sthitārdhavapuṣi sphuṭagāḍhabandha- tāmyatphaṇīndraphaṇaphūtkṛtakātarāpi| muṣṭigrahaṃ girisutā ślathayanna yasya bhāvānuraktahṛdayaḥ kurute n kiṃ vā||30|| uttāpitaḥ pralayakālavijṛmbhamāṇa- saṃrambhakarkaśakṛśānuśikhāsahastraiḥ| nirvāpayanniva nitambabhuvo vibhāti yo 'dyāpi kaṃdaramukhaskhalitairmarudbhiḥ||31|| vispaṣṭadantarucayaḥ pṛthugaṇḍaśaila- śobhā nitāntavikaṭonnatavaṃśakuñjāḥ| yasyabhirāmaguṇataṃ dadhati pradeśāḥ sajjāvaṭavīraṇahitā gajayūthapāśca||32|| yasyotpatanpratidinaṃ saviśeṣameva nālaṃ vilaṅghayitumunnatiśāli śṛṅgam| āyāsitāruṇakarordhvavikṛṣyamāṇa- preṅkhatkhalīnamukhavājiratho vivasvān||33|| yasyācakāsati nirargalanīrabhāra- bhūribhramadbhramaramecakabheghacakrāḥ| adyāpi lokaparivartadaśākṛśānu- dhūmākulā iva guhāgṛharandhrabhāgāḥ||34|| līlāvilolakalakaṇṭhavihaṃgakeli- kolāhalākulakulāyakulāmalāṅke| kakkolakandakadalīlavalīlavaṅga- mālālalāmajalamañjulakūlakacche||35||

(bhāṣāṣaṭkasamāveśaḥ)

yasminsalīlamasitonnatagaṇḍaśaila- nāgaḥ karoti vikarālakarāvamarṣāt| raktātapābhinavapallavabhaṅgamarka- bimbālavālavalayasya dinadrumasya||36||

(yugmam)

yo 'bhraṃkaṣaṃ śikharamutkaṭapadmarāga- rakṣaprabhāpaṭalapāṭalitaṃ bibharti| saudāminīkapilakesaramālabhāri- nīlābhrapatragaganotpalanāladaṇḍam||37|| yasya prabhāvipulahārahitaiḥ stanāgraiḥ ślāghyā tribhirvalimukhaiḥ kṛtamadhyaśobhaiḥ| lakṣmīṃ puraṃdhrijanatā maṇimaṇḍitaiti sādhuśthitiśca munibhiḥ kaṭakāntareṣu||38|| pāścātyabhāgamavalokayatāṃ śaśāṅka- bimbasya lakṣmamalaśūnyatayā parītam| utsaṅgasaṅgimṛgatāgamikatvameti tuṅgeṣu yasya śikhareṣu kṛtāspadānām||39|| ākṣiptacetasamanuttarasānutarṣa- saccāṣakāntaracitasthitikesaraughaiḥ| uttaṃsanīlanalinairiva yo bibharti lakṣmīṃ nitambavalayaiḥ sapalāśacakraiḥ||40|| yasyopāntagataṃ niśāsu nayataḥ śyāmāśmaraśmicchaṭā- saṃtānaiḥ śiśiratviṣaḥ puṭakinīpattraśriyaṃ maṇḍalam| cakre ratnataṭeṣu kānanabhuvaścūḍāśaśāṅkaprabhā- saṃkocapraviluptapaṅkajavanacchāyā bhramandhurjaṭiḥ||41||

iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye mandaravarṇano nāma caturthaḥ sargaḥ|