śrī gaṇeśā•
niryāya| khecarapuraṃdhriratopabhoga-
yogyāntaropavana
kalpalatānikuṃjam|
rociṣṇuratnanikurumba
nitambabhāgaṃ
viśrāntabhāskararathaṃ| sa| tamālulo
ke| 1
rociṣṇu bhrājanaśīlaṃ alaṃkṛñ ādisūtreṇa iṣṇuc_ nikurumbaṃ
samūhaḥ 1
abhyāhatāhimakaraḥḥ| sphuṭadacchatārā-
prastāra|
tārakiraṇotkaradanturaśrīḥ|
mūlena||
yasya| mathita|s sakalo mburāśir|'
atyunnate
na| śikhareṇa| ca| nākamārgaḥ| 2
ahayo makarāś ca prāṇibhedāḥ ahimakaraś ca sūryaḥ
tārāvatprastāro yeṣāṃ te tārā muktāmaṇayas tatkaranikareṇa tā
rāprastārasya ca tāreṇa dīptimatā kiraṇotkareṇa danturā hasantī
samunnatā vā tārakiraṇaḥ sītāṃśuḥ tasya ca udgatair aṃśubhiḥ iti
vā nākapakṣe yojyam_
āloḍanāya| suradai
tyagaṇṃena| siṃdhor|'
āropite| sapadi| yatra| kavāṭapṛṣṭham|
saṃsmāra| kūrmapatir|' ādivarāhapāda-
pīṭhīkṛta|s ta
datibhūribharasya| nūnam| 3
sindhumanthanāyā'smin pṛṣṭhāsthisamāropite kūrmarājo varāhapādasyā'
smarat_ mandarasya tatsadṛśatvāt_ sadṛśavastudarśanaṃ hi smṛtim utthā
payati uktaṃ ca sadṛśādṛṣṭacintādyāḥ smṛtimātrasya bodhakā iti 3
yasyā|'tivelapariva|rta
vivartamāna-
toyendhanānalaśikhāvalayena| dadhre||
dugdhā
mbudhau| niravalambananākamārga-
visrastasūryapa|
riveśaviḍambakatvam| ||
toyendhano vāḍavaḥ pariveśo maṇḍalam_ 4
baddhāspadā| galitanirjha
ragharmavāri-
nirthdhautagaṃḍavadanā kamaṭhasya| pṛṣṭhe|
ya
syā|'kulaṃ sapuruṣāyitavibhrame| iva|
mūrttir nnitamba
valanena| jahāra| cetaḥ| 5
gaṇḍā mahopalāḥ prāṇibhe
dāḥ gaṇḍau ca kapolau vadanam' agramā''nanaṃ ca kamaṭhaḥ kūrmaḥ ^^ā^^kulaṃ
sabhayaṃ sarāgaṃ ca puruṣāyitaṃ viparītaṃ surataṃ| yatra yoṣitpuruṣavad ā''
carati nitambo madhyabhāgaḥ śreṇiś ca 5
yasyā|'mburāśipayasā|
samam| e eva| mantha-
pīḍām| i ivā|bhipatanena viśaṃkya
gāḍham|
udgrīvakūrmaviṣamaśvasitavyudasta
vīḍām ivābhipatanena viśaṃkya gāḍham¯
vīcīni| nirjharajalāni| yayuḥ| pratīpam| 6
udgrīvakūrmaviṣama|śvasita|vyudasta|-
vīcīni| nirjharaja
lāni| yayuḥ| pratīpam| 6
aākṛṣṭivegalavigaladbhu
jageṃdrabhoga-
nirmokapaṭṭhapariveśatayā|'mburāśeḥ| |
manthavyathāvyupaśamā|'rtham| i ivā|''śu| yasya|
mandāki
nī| ciram|' aveṣṭata| pādamūle| 7
bhartur manmathavyathocchittaye pādānte yasya surasarid ivāveṣṭata luṭhitavatī
nirmoka eva paṭṭo 'ṃśukabhedas tena pariveṣṭaḥ parivalanaṃ yasya tadbhāvena he
tunā pādāḥ pratyantaśailāḥ pādau ca caraṇau 7
kalmāṣayan| sapadi|
yaḥ| pṛthumadhyabhagam|''
ārād|' adṛśyata| nabhaścaracakrūavā
laiḥ|
līlāvivṛttiparimaṃḍaladugdhasiṃdhu-
śītāṃśu
bimbapariṇāhamṛgāvacūlaḥ| 8
dugdhasindhur eva śītāṃśubimbasya pariṇāhaḥ parimāṇḍalyam_
tatra mṛga evāvacūlaṃ cihnam_ tadrūpaḥ suragaṇair yo vilokitaḥ
sa mṛgo pi madhyam indoḥ śavalīkaroti 8
ābhoginetrapari
vartanavibhrameṇa|
mūrtyā| nitambāavalanākulatāṃṃ| va
hantyā|
yasyā|'śanair|' aviraleotkalikākalāpa|-
paryā
kulaṃ| hṛdayam|' ambunidhair| mamanthe 9
bhogī vāsukir e
va netram ā''karṣaṇarajjuḥ tasyā''samantāt_ ābhoginoś ca sa
vistārayor netrayor dṛśoḥ parivartanaṃ paribhramaṇam_ nitambaḥ
śroṇir api utkalikā vīcaya utkaṇṭhāś ca 9
yasyo| urmibhai|
r mathanakālavijṛmbhitāmbhāḥ|
kṣīrodasiṃdhur|' a
pahastitakaustubhāni|
nyāsīcakāra| svaradaityaha
ṭhāpahāra-
bhītye| iva| ratnapaṭalāni| gṛhāgṛheṣu| 10
apahastito '
bhibhūtaḥ nyāsīcakāra nikṣiptavān_ 10
rolambhasaṃkulakarāladalārabinda-
saṃbaddhahaṃsava
layāmalasindhutoyam|
siddhāvaruddhamaṇikanda
ragāḍharāsa-
saṃrambhaghorahariṇā
rigaṇābhirāmam| ||
rolambaḥā bhramarāḥ valayaḥ samūhaḥ sindhavaḥ saritaḥ
raāsaḥ śabdaḥ hariṇārayaḥ siṃhāḥ 11
bhāṣāsamāveśaḥ 11
kallolabhaṃgaghaṭitapratibimbacakram| ai
aikṣiṣṭa| yaṃ| pṛ
thuni| kūrmakavāṭapṛṣṭhe|
tuṃgaṃ| vibhajya| bahudhe| iva| va
pur| bhramantam|'
āloḍanāya| jaladheḥ| suradaityalokaḥ 12
|yasmin bhramaty|' anuvivartanaviplavārta-
kūrmādhirā
jakarajoddhāṛtaratnaṣaṃḍaiḥ|
vicchāyatā| bhujaga|
rājaphaṇair|' arugṇa-
pātālatālutimirais| tarasā|'
dhijagme| 13
anuviva
rtanaṃ paścādbhramaṇam_ tad eva viplavo bādhaḥ tālu
gahanam a'bhyantaraṃ ca 13
yasyo| unmiṣatpralayameghaghaṭāsaha
sra-
vidyutkarālarasaknena| taṭījalāndrāḥ|
vyā|
ttānanena| phaṇino| udadhimanthagaḍha-
khedād|' apāyai
ṣata| kaṃdhararaṃdhravātāḥ| 14
yasya randhramaruto vidhṛ
tāsyena vāsukinā mathanakhedād a'pāyiṣata
pītāḥ rasanā jihvā 14
yasyā|''cakāsati| taṭī
bhuvi| nīlagaṃṇḍa-
śailā| nijacchaviviluptaravi
prakāśāḥ|
kṣīrāmbudher| mathanasaṃbhṛtakālakūṭa-
piṇḍā| ivo|ddhatataraṃgaśatavyudastāḥ| 15
nīlā indranīlā
maṇyantarāṇīti kecit_ gaṇḍaśailāḥ pṛthū
palāḥ 15
ścotatsu|
kaṃdharadarīnikarān| praviśya|
dugdhārṇavotthitasudhā
rasaśīkareṣu|
ambhobhṛtaḥ| prakaṭapattrapuṭālavālaṃ-
līlāṃ| dadhuḥ| kṛtapadā| yadupatyakāsu| 16
pattrapuṭā eva ālavālaṃ sekasalilādhāraḥ upatyakāḥ
parvatasyāsannabhāgāḥ upādhibhyāṃ tyakann āsannārūḍha
yoḥ 16
kurvanti|
yasya| kaṭakeṣv|' amalaiendranīla-
ratnasthalāny| u udadhimaṃ
thavighūrṇitasya|
vyāvṛttilolaśikharāgravipā
ṭyamāna-
tārāpathaskhalitakhāaṃḍaśatānukāram| 17
kaṭako madhyadeśaḥ 17
daṃṣṭrāgṛhītagurusaṃbhramabhūtadhātrī-
paryastakāta
ratarekṣaṇapātapītam|
yacchṛṃganirjharalajalastru
mtibhin| dadhāva|
pātālapaṃkakaluṣaṃ| vapur|' ādiko
laḥ| 18
ādikolaḥ ā
divarāhaḥ 18
sthūleṃdranīlakaṭakapratibimbyamānam|'
ā
bhāti| yasya| śaśalakṣmaniruddhamadhyam|
kṣīroda
kūrmapatipṛṣṭham| i ivā|''dikola-
vinyastapādaśabalī
kṛtam| i indubimbam| 19
yasyā|'ndhakāranikurambabhi
do| nitamba-
sīmni| prabhāprakāaraśāritadigvibhāgā
n|
dṛṣṭvā| maṇīn| grahavimugdhamanā| niśāsu|
saṃcārāa|
eva| dṛśam| āśu| karoti| bāhyaḥ| || 20
sīmā avadhiḥ graheṣu vimugdhaṃ gra
hā ete syur iti vipralabdhaṃ mano yasya sa bāhyas tad a'
paricito loko niścayotpādanāya saṃcāra eva dṛ
śaṃ karoti ete maṇaya iti gatāv eva dṛśam a'rpayati
anyasya viśeṣasyā'bhāvād ityarthaḥ 1920
yo| bījayann| i iva| niṣaṇṇarathaṃ| taṭeṣu|
śūnyāmbarabhramaṇa
khinnam|' aśītaraśmim|
ābhāti| dūragatakaṃdhararandhravā
ta-
pātabhramīvalitavāridatālavṛntaiḥ| 21
vātasya pātenā'bhigatyā bhramī bhrāṃtis tadvalitair jala
davyajanaiḥ sūryam iva samāśvāsayann ābhāti prati
bhāsate 21
preṅkhatka
rālakuruviṃdaśilā| nitamba-
baddhāspadaṃ| kṣaṇam|' aśī
tamarīcibimbam|
yasya| tviṣā|'numimate sadṛśatva
m|' āptam|'
ūṣmāyamāṇam|' adhisānu| kṛtapratiṣṭhāḥ| 22
kuruvindaḥ padmarāgabhedaḥ tviṣā tulya
tvam āptam a'pi ravim a'numimate tarkayanti ūṣmāya
māṇatvāt_ ūṣmāṇam udvamann ūṣmāyamāṇaḥ bāṣpo
ṣmabhyām udvamana iti kyaṅ_ 22
spaṣṭābhilakṣyaramaṇīyakuśaprasūtir|'
avyāhatā|
muniniketakṛtāspadaśrīḥ|
sānusthitir| ja
nakarājasute|'va| bhāsva-
daṅkollapallavatayā| śri
yam|' etiya| yasya| 23
kuśā darbhāḥ kuśa
ś ca sītāsutaḥ na vibhiḥ pakṣibhir āhatāḥ kṣuṇṇāḥ
samunnatatvāt_ nāsti ca vyāhataṃ śīlabhramo yasyāḥ
muniniketaiḥ saṃketaiḥ kṛtā āspadānāṃ gṛhāṇāṃ samṛddhir yasyām_ mu
ninikete vālmīkigṛhe kṛtā āspadasya sthiteḥ śobhā yayā bhā
svantaḥ aṅkollānāṃ nicolākhyatarūṇāṃ pallavā yatra bhāsvaty aṅke ca u
llapallavaḥ sutas tadbhāvena 23
naktaṃ| vilagnadhavalagrahacakṛravā
la-
durlakṣyasaurabhamabharānumitātmarūpaiḥ|
abhyāna
taḥ| kusumarāśibhir| u ucchvasadbhir|'
ābhānti| yasya| ka|
ṭake| kaladhautoavallyaḥ| 24
saurabhyasya bharād a'numitaṃ svarūpaṃ ye
ṣām_ 24
saṃkrīḍateo| vikaṭara
tnaśilāsu| cakra-
cītkāratāraravapūritadikpura
stāt|
yasyā|'dhisānu| ravikūbariṇo| mabhavaṃti|
moghī|
kṛtas tava giraḥ| khalu| vālakhilyāḥ| 25
saṃkrīḍataḥ kūjataḥ samo kūjane iti kūjane pratiṣedhā
t krīḍo 'nusamparibhyaś cety ātmanepadā'bhāvaḥ kūbari
ṇo rathasya bālakhilyā maharṣayaḥ brahmaṇaḥ putrāḥ 25
aāsannabhā
num|' asitopalajālanaddha-
sopānatīranalinīnata
nāgayūtham|
nākādhirūḍhanavanīlatamālavallī-
baddhāndhakāragahanātanusānukuṃjam| ||
bhāṣāsa
māveśaḥ 27 ||
ābaddhavāsukiphaṇāgaṇa^hūphū^tkṛ|
tāgni-
tāpasphuṭadvikaṭakoṭiśikhāśmakūṭam| |
kodaṃḍam| i indumukuṭaḥ| svabharakṣamaṃ| yam|'
ādā^ya| dā^navapurīḥ|
kila| nirbibheda| 27 ||
koṭiśikhāsu śṛṃgāgreṣu aśmakūṭāḥ pāṣāṇarāśayaḥ
indumukuṭo haraḥ 27
yugalakam ||
bhettuṃ| purā| pura
purīḥ| parameśvareṇa|
bāṇāsaneīkṛtatanuḥ| pratanoty|' a
bhikhyām|
yo|' dyāpy|' amuktabhujagādhipadīrghabhoga-
jyā
bandhabaṃdhura| iva| strutanirjharāmbhāḥ| 28
sṛtanirjharajalatvād a'dyāpi amuktena
jyābandhena rucira ivaḥ 28
cāpatmanaḥ
śaśikalābharaṇārpadhabhāga-
lagnādrijākarasaroja
niviṣṭamuṣṭeḥ
yasyoragādhipaguṇena ghanā|'bhyaghānai
tatkambupaṃktir|' avanaddhatalāyamānā 29
kambur valayaḥ 29
bhartuḥ| sthi
tā|'rpadhavapuṣi| sphuṭagāḍhabaṃdha-
tāsmyatphaṇīndraphaṇaphū
tkṛtakātarā|'spi|
muṣṇigrahaṃ| girisutā| ślathayan| na|
yasya|
bhāvānuraktahṛdayaḥ| kurute| na| kiṃ| vā| 30
u
ttāpitāaḥ| pralayakālavijṛmbhamāṇa-
saṃrambhaka
rka^śa^kṛśāṇuśikhāsahasraiḥ|
nirvāpayann| i iva| ni|
tambabhuvo| vibhāti|
yo|' dyāpi| kaṃdharamukhaskhalai
tainr| marudbhiḥ| 31
nirvāpayan_ śītalīkurvan_ mukhaṃ vadanam a'pi 31
vispaṣṭadarṃtarucayaḥ| pṛthugāaṃḍaśai
la-
śobhā| nitāntavikaṭonnatavaṃśakuṃjāḥ|
ya|
syā|'bhirāmaguṇatāṃ| dadhati| pradeśaās|
sajjāṭavīra
ṇahitā| gaṇayūthapāś| ca| 32
vispaṣṭā
danteṣu pāṣāṇeṣu śikharasannikṛṣṭeṣu bahirnirgataprada
laneṣu ca dyutir yeṣāṃ gaṇḍaśailāḥ sthūlopalāḥ gaṇḍāv eva
śailau kaṭhinonnatatvāt_ vaṃśo veṇuḥ pṛṣṭhanāḍī ca kuñjo ha
nur a'pi sadbhir jāṭair latānāṃ mūlānāṃ vā samūhaiḥ vīraṇaiḥ
śākaviśeṣais tṛṇaviśeṣair vā hitāḥ prītisahitās tā
n vā hitā gatāḥ hi gatau vṛddhau ca sajjebhyo 'ṭavīraṇebhyaś ca
hitāḥ kṛtopakṛtayaḥ gajayūthapāḥ mahāgajāḥ 32
yasyo| utpatan| prati|
dinaṃ| saviśeṣam| e eva|
nā|'laṃ| vilaṃghayitum| u unna
tiśāli| śṛṃgam|
āyāsitāruṇakarordhva
vikṛṣyamāṇa-
preṃkhatkhalīnamukhavājira
tho| vivasvān| |||| 33 ||
khalīnaṃ kavikā|| || 33 ||
yasyā|'cakāsati| ni^rargala
nīrabhāra-
bhūribhramadbhramaramecakāameghacakruāḥ|
adyā|'
pi| lokaparivartadaśākṛṣāṇu-
dhūmākulā| iva| guhā
gṛharaṃdhrabhāgāḥ| 34
nirargalo niṣpratibandhaḥ 334
mecakaṃ kṛṣṇam_ lokaparivartadaśā kalpāntaḥ 34
līlāvilolakalakaṃṭhavi|
haṃgakeli-
kolāhalākulakulāyakulāmalāṃke|
kakkolakandakadalīlavalīlavaṃga-
mālālalā
majalamañjulakūlakacche| 35
kuloāyo nīḍam_ āmalādyās tarulatābhedāḥ 35
bhāṣaāsamāveśaḥ ||
yasmin| salīlam|' asitonnatagaṃḍaśaila-
nāgaḥ| karo
ti| vikarālakarāvamarṣāt|
raktātapābhinavapa|
llavabhaṃgam|' arka-
bimbālavālavalayasya| dinadrumasya| 36
karā raśmayaḥ karāś ca hastāḥ 36
yo|' bhraṅkaśaṃ| śikharam| u utkaṭapadmarāga-
ratnaprabhāpaṭala
pāṭalitaṃ| bibharti|
saudāmanīkapilakesara
mālabhāri|
nlīlāsratapattragagano
tpalanāladaṃḍam| 37
abhraṅkaṣaṃ nabhaḥ
spṛk_ sarvakūlābhrakarīṣeṣu kaṣa iti khaś_ mālabhā
rīti iṣṭakeṣīkāmālānāṃ cittatūlabhāriṣv iti hra
svaḥ 37
yasya| prabhāvipulahārahitai|
s stanāgraiḥ|
ślāghyā| tribhir| valimukhaiḥ| kṛtamadhyaśo
bhaaiḥ|
lakṣmīṃ| puraṃdhrijanatā| maṇimaṃḍitai| eti|
sādhuśthi
tiś| ca| munibhiḥ| kaṭakāntareṣu| 38
prabhayā vipulair hārair hitaiḥ sukhahetubhiḥ
prabhāviṇā ca pulahākhyena muninā'rahitais tribhir va
līnāṃ tvaksaṃkocānāṃ mukhair a'graiḥ ślāghyā teṣāṃ mano
haratvāt_ ślāghyaś cāttrir nāma munir yeṣām_ vali
mukhaiś ca pariṇāmavaśād valīvadanaiḥ madhyam uudaram a'
bhyantaraṃ ca 38
pāścā^tyabhāga
m|' avalokayatāṃ| śaśāṃka-
bimbāasya| lakṣma|malaśūnya
tayā| parītam|
utsaṃgasaṃgimṛgatā|''gamikatvam| e e|
ti|
tuṃgeṣu| yasya| śikhareṣu kṛtāspadānām|||| | 39 |
śailādir nandī
utsaṃgasaṃgī madhyalagno mṛgo yeṣāṃ tadbhāvaḥ śaśāṅkasyā''
gamikatvam eti āptopadeśād a'vagamyate āgamo 'syā
stīti āgamikaḥ ata iniṭhanau 39
ākṣipta
cetasam|' anuttarasānutarṣa-
saṃccāṣaṃkāntaracitasthi
tikesaraughaiḥ|
uttaṃsanīlanalinair| i iva| yo| bibha|
rti|
lakṣmīṃ| nitambavalayaiḥ| sapalāśacakraiḥ| 40
anuttareṣv a'tyu
ttameṣu sānuṣu tarṣo bhramaṇarucir yeṣāṃ taiḥ sadbhiś cāṣai
r vihaṃgamabhedaiḥ kāntaṃ kṛtvā racitasthitayaḥ kesaraughāḥ
kiṃjalkasaṃhatayo yeṣām_ citā vyāptā palāśāḥ kiṃ
śukāḥ pallavāni ca 40
ya
syo| upāntagataṃ| niśāsu| na| yataḥ śyāmāśmaraśmi
cchaṭā-
santānaiḥ| śiśiratviṣaḥ| puṭakinīpattraśrai
yaṃ| maṃḍalam|
cakre| ratnataṭeṣu| kānanabhuvaś| cūḍāśa
śāṃkaprabhā-
saṃkocapraviluptapaṃkajavanacchāyā
bhramaṃ| dhurjaṭiḥ| 41 ||:
śaśāṃkarucikṛtena saṃkoce
na vicchinnamalinaśobhā vanabhuvo yasya śaṃbhuḥ paribhra
mann a'karot_ śyāmāśmānaḥ indranīlāḥ puṭakinī
padminī 41
iti ratnākaraviracite
haravijaye mahākāvye maṃdaravalaṇaneo nāma catuḥ
rthas sargaḥ 4 ||