Viṣamapadoddyota Pune Maharashtra India DC(A) Provisionary Edition Ratnākara Alaka Haravijaya Viṣamapadoddyota [Sanskrit in Latin script.] HVVU-only Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

sa devo mandarācale girijayāvalambito yugapad eva sarvartubhir asevyata| prasavāḥ kusumāni| arīṇāṃ vijetṛtvād anaghā adhicchahdmacāriṇo 'pratihatā vā bhujataravo yasya 1

madhupānāṃ rājibhiḥ parājitamanasvinīmanasaḥ sumanasaḥ puṣpāṇi tatra tādṛśaṃ jagat surabher vasantasya śobhām avahat_ sumanobhiḥ surabhis svāmodo jagac chriyaṃ dadhe iti vā yojanā| viplavo bādhaḥ sphuṭitāni bhinnāni vibhāṣauṣadhiītyādinātra nakārasya ṇakāraḥ 2

yamena sevitā dig da¦kṣiṇā tām apāsya raviḥ aiḍabiḍo dhanadaḥ āśrayaḥ patir yasyāstāṃ diśam uttaraām_ aśiśrayat_ sevitavān_ utkaṃṭhatānurāgas tenaiva utsuko hi kāmī tayā yameneva kenacid adhiṣṭhitāṃ yuvatim utsṛjya kasyacid artheśvarasya ramaṇīṃ pratipadyate asumatāṃ prāṇināṃ sumatāṃ atīva śītoṣṇayor abhaād atyaṃtarucitām 3

tilakais tarubhedair ujjvalapatrābhiś ca latābhis sahavartamānā giribhuvo ramyāṃ sthitim adhārayan_ vanāni kānanāni jalāni vā tilakaś citrakaḥ patralatāḥ patrabhaṃgāḥ tatsahitāś ca kāminyo manoharasthitayaḥ vanānām atra kāmitā pratīyate samāsokti¦vaśāt 4

rucir abhilāṣaḥ kāṃtiś ca madhuḥ puṣparaso madhuś ca vasaṃtaḥ avatīrṇamanobhavatvāt paravatīḥ paratantrā 5

madhuliho bhramarāḥ teṣāṃ saṃhatir asukhāyata sukham anvabhūt_ sukhādibhyaḥ kartṛvedanāyāṃ kyaṅ¯¯kusumauṣadhisaṃbaṃdhino rasasya¯¯saṃgrahaḥ pānaṃ tena susthitā śobhanam āsitā| uktaṃ ca| anekaraso vyavahāro rasāya¯¯jāmātā ca 6

kusumitā rajasvalā api priyāḥ prītihetavaḥ madanaś ca kāmaḥ parabhṛtāḥ pareṇa poṣitāḥ pṛthagjanā api madena udbha mukharīkṛtāḥ 8 madhuretyādiviśeṣakam_ itirasena visṛṣṭāyā savayaso vacanenāgate priyatame viṣaye āyataṃ mānaṃ muṃcaṃti yās tathāvidhā yoṣito babhūvaḥ 9

mādhavī atilatmamuktakalatā malīsasāḥ pāpāḥ smarasya samās samucitāḥ taruṇīr ity arthaḥ 10

pakṣmabhiḥ kesaraiḥ karālatā vyāptir bhāsuratvaṃ vā śucitayāpy upalakṣito yad eṣaḥ vākas tāpayati tad ayuktaṃ viśadātmatvāt_ paropatāpanābhāvāt_ citayā pravṛddhayā pakṣmātni netralomāny api karālaṃ bhīṣaṇam api madhu madyam api 11

tat tat tasmāt tat tad dhahuvidham u taṃ dayitaṃ satvaram ānaya tana vayaṃ kālakṣepāasahiṣṇava iti bhāvaḥ 12

paṃkajabījaṃ padmākṣaḥ vyavadhir ācchādanam_ striyā virahe sati vadhayogakṛto ghātakaḥ hananāś ca madhyadyapānaprāgalbhyaṃ malinātmanāṃ sāhasaṃ kiyat 13

jaḍatayā maunena na tyaktāḥ bāliśatayā ca maugdhyena na saṃhitā iti virodhaḥ jaḍatayā śaityenānaāpākṛtaā navāni ca tāni aliśatāni tair anvitāḥ

¯¯riṇā¯cir yasyāḥ iti cārthadvāreṇa viśeṣaṇam 14

caramaḥ paścimaḥ saṃpuṭaḥ dvayam_ anugiraṃ girisamīpe gireś ca msenakasyeti ṭac_ rase madhuni mano yasya sa| samanādaṃ tulyadhvaniṃ kṛtvā 17

kusumam eva kośaḥ caṣakaṃ tvam eva taror nnāyakabhūtasyārpayituṃ latā vivalitā saṃmukhaṃ parivṛttā madhu makarandaḥ surā ca balo haladharaḥ tāpaḥ kāmajvaro 'pi 18

kesarā¦ṇi bakulāny eva ketv anāṃ dhvajānāṃ śatāni yasmin 19

madhor vasaṃtasya saṃgamān niśayā mukhe prārambhe kaluṣatā nāpi na prāptā tadā diśām atiśayena vaiśadyāt_ aniśaṃ sadā yāpitam ativāhitaṃ mānaṃ parimāṇaṃ dairghyaṃ yathā vasaṃte rātrīṇāṃ tānavotpatteḥ kāminī dvitīyakāminyā kṛtaśamanavighnatvāt_ cireṇāpi samāgate preyasi na vadane kāluṣyam āpnoti madyasaṃparkāt_ madhu madyamapi| māno 'bhimāno 'pi 20

sarasijānāmurasimadhye bhramarair joṣam avasthitam_ sukhena viśrāṃtam | uttaraścacchadaḥ praścacchadapaṭaḥ sajānibhis sabhāryaiḥ jāyāyā niṅ 21

kuṭṭamitākhyena ceṣṭitena manaḥ kāṃtasya vadhūr ahṛta samāvarjayat_' prāṇeśagāḍhabhujapāśanipīḍitānām uddāmaharṣabharanirbharamānasānām_ hī duḥkhayasy alam alaṃ dṛḍhamūḍhavākyais saukhye 'pi duḥkha iva kuṭṭamitaṃ vadaṃti 22

stanavatī yuvatiḥ sā smarasyāsau sakheti vasaṃtasya saṃsthitim iva samamīmanat_ saṃmānayāmāsa yato navo yasyāvayava ekadeśo 'ṃkura evābharaṇaṃ yatra tādṛśīṃ śriyaṃ dhārayaṃtī 23

ahāryā girayas teṣāṃ bhavasya śakter upacayaṃ kurvaṃtaḥ tathā pathikānāṃ hananaṃ kurvāṇasya kusumeṣoś śaktipoṣaṇaṃ prati sahakāritāṃ sahāyatvam udavahan_ sahakāriṇo hi pratyayāḥ prakriyāṃtarasyopādānabhūtasya kāryaṃ prati śaktim upacinvaṃti bījasyeva jalādayo 'navamāḥ śreṣṭhāḥ mādhavo vasaṃtaḥ 24

janā ratikrīḍārasena vyākulā bubhūvuḥ kaṭaṃkiṅkaṭitaiḥ sasannāhaiḥ 25

¯¯kiṃjalkāsvādanena kalaiḥ madhurair asakalaiḥ cāvyaktaśrutibhir alināṃ ravaiś pa2ca1kākhyaṃ kusumaṃ samudgatamadanā yoṣitaś cakāra 26

rabhasā tvarā madhukarā evāñjanamayaṃ vaśīkaraṇaprakāraḥ nijābhir vadhūbhiḥ javena dhūtas tiraskṛtaḥ śarīraśramo yeṣām 27

śaivalena śevālena satī śobhanā śaivaiḥ ca śivabhaktair lasaṃtī śrīr yasyāḥ bateti vismaye 28

atimuktakavratatayo tatayogā guṇaśrīr yāsāṃ tādṛśyo nābhavan_ saṃvistīrṇaguṇāśrīyogā babhūvur ity arthaḥ prakaṭapatralatāḥ śākhā evābharaṇaṃ tenojjvalā ramyāḥ patralatābhir ābharaṇaiś ca ujjvalā vitataguṇaśobhāś ca yoṣito bhavaṃti 29

kāṃte satimukha adadarat_ bibheda atsmṛhṛtvarapratha¯¯sparśam ity abhyāsakāryam adaṃtādeśaḥ rāgo 'nuraktir api karaḥ pāṇir api 30

palāśaḥ kiṃśukaḥ tatra bhramarāṇāṃ saṃhati capalatvam abhikhyām āvirabībhavat_ prakaṭīcakāra vibhramaḥ sadṛśaḥ 31

anavaḥ ciramaruūḍhaḥ śamo yeṣāṃ munayaḥ kāmasya vaśaṃ yayuḥ animiṣair animīladbhir akṣibhir ālokito vīnāṃ pakṣiṇāṃ bhramarāṇāṃ bhramo yasyāṃ animiṣaś cākṣṇor darśanasya vilāso yasyāḥ navamālikā saptalā 31 anavaṃ cotkṛṣṭamalikāa lalāṭaṃ yasyāḥ 312

bhīravo yoṣitas tāsāṃ janaḥ samadatvād asamaṃ dolatanavibhramaṃ dolāvilāsaṃ na nānvabhavad api tv anubhūtavān eva parispaṣṭaṃ spaṣṭam 33

adidīpad iti dīpanaṃ prabodhanaṃ dahanaṃ ca śikhī vahniḥ tadvat tena ca piṃgalaṃ kapiśam vadhū kamitāraṃ kāmukaṃ na kamitā kaṃ na prāptā nāsau vallabho babhūva yaḥ priyayā na yuktua ity arthaḥ 34

suvarṇaśṛṃkhalābaddho nānāratnavibhūṣitaḥ lalāṭalaṃbyalaṃkāraś caṭulātilakaḥ smṛtaḥ| raso makarandaṃ jalaṃ vā narasārthahṛt_ sarvajanamanoramā 35

śucir āṣāḍho māsaḥ āpluti stānaṃ vataṃsitā śekharīkṛtvā mallikā kusumabhedo yābhiḥ yāsāṃ vā vaṣṭi bhāgurirallopam avāpyor upasargayor ity avaśabdākāralopaḥ 36

karāḥ pāṇayo 'pi tāpaḥ khedo 'pi mānaṃ dairghyam atimānaś ca cirayāyīni dināni graiṣmikā vāsarāḥ atra tigmaruceḥ kakubhāṃ kāmitā pratīyate liṃgaviśeṣopādānāt_| yathā| sarale saha vāsaraśriyā nibhṛtaṃ kvāpi gataḥ sa bhāskaraḥ vada tena vinābjinī kathaṃ kṣaṇadām adya natāṃygi neṣyatīti| evaṃ dinaśriyo 'pi nāyikātvapratipatau yathoktahaimasaṃbhavatīti dayintayety upamānapadam apuṣṭārtham iti sahṛdayāḥ 37

priyatamasahitāpi kṛśāṃgī virahiṇyāḥ sthitimitā prāptā jalārdrā jalakūtaṃklinnaṃ vasanam atimitākṣarā svalpavarṇā 38

ṭaṃkanikuṭṭanena śakāhatyā ghaṭṭitaṃ calitaṃ raviḥ kila purā priyatamātnurodhena duḥsahataraṃ svadhāma tvaṣṭuṣ ṭaṃkena śātayāmāsa janatā klamam itavatī gamitā 39

dīpikā lohādimayī dīpikādhārabhūtā yaṣṭir api mallikātailabhājanam api ghano 'naghaś ca nirdoṣo nādaḥ kvaṇitaṃ yeṣām 40

bandhuro ruciraḥ saurabhaprasaro yasya tadbhāvaḥ prasaratā bhāvena vṛtā peṭakaḥ samūhaḥ pāṭalaḥ puṣpabhedaḥ saṃpuṭā mukulāḥ 41

itīva ruṣā pratikartukāmaṃ śairīṣaṃ vā kusumam īkṣitaṃ sadālokitamātraṃ virahiṇīṃ śokam alaṃbhayat prāpayāmāsa sarasaḥ pratyagro hāsas tadgedo yeṣāṃ dhara42

giriśo haraḥ girau ḍaś chaṃdasīti pratyayadvāreṇa chaṃdasi niyamatvād giriśaśabdasya bhāṣāyāṃ prayogaḥ pramādajaḥ rasaḥ salilaṃ rāgaś ca tanmayaḥ samayo varṣārātraḥ 43

payodharāṇāṃ dhoraṇī paṃktiḥ kimu bhuvi rajo nāśamayad iti najñña atra sāmarthyalabhyaḥ 44

saṃvanarna vaśīkaraṇaṃ atanu kāmaḥ| asiṣur vavuḥ 55

saninādāḥ payomuco yatra tasmin kāle mayūreṇa nṛttavyasanavatā sthitaṃ navaiś caṃdrakaiḥ pakṣair lāṃchitā lakṣitā caṃdrasya ca kalayā āchiñchitā saṃgatā 56

aṃtaramārgo gahanaḥ pradeśaḥ udgatāṃ śriyaṃ vanabhuvo 'vahan_ jātir mālatī tayā śarīraruk_ svarūpaśobhā prakaṭā yāsām tathā jātayaḥ śuddhavikṛtabhedetnāṣṭādaśa ṣāḍgīṣaḍgamadhyamachamāprabhṛtayaḥ tatsvarūpasyeva ca rug yāsāṃ tāsām eva ca viśeṣāṃtaramārgo bhavati dviśruti adhikayor niṣādagāṃdhārayor yathāṃtaraṃ kākalyatarasvarasaṃjñatvakalpatnāt_ kavalanā ghāgrāsaḥ tadarthaṃ valanā paribhramaṇaṃ 57

mekalo vindhyaḥ tena meghasya sāmyam asitavarṇatvāt_ acirārciḥ saudāmanī ānatayā punaḥpunar ullasanena dauḥsthityam asm❝¯¯su na janayitavyam ity āśayena prahvayā 48

alakānāṃ tāṃḍavikair nartakaiḥ 49

śakradhanur manohareṇa gavalasya ca mahiṣaśṛṃgasya śyāmatayā śobhāṃ gṛhṇatā ca ghanānāṃ cayena bhūbhṛteva caturaṃ kṛtvā na ye vaśīkṛtās te ka iva janā na kecit_ rājā spunar atargharatnayogena sphuṭiteṃdradhanuryo hāras tardvadvān_ caturaṃgasya balasya hastyaśvarathapattilakṣaṇasya sainyasya śobhāṃ kalayati 50

harigopā iṃdragopākhyāḥ prāṇinaḥ harigopaś ca goparuūpadhārī viṣṇuḥ vrajo gavāṃ nivāsaḥ aṃcitāḥ śreṣṭhā lāṃgalikā auṣadhiviśeṣaḥ yatra aṃcitaś ca pūjito lāṃgalī haladharo yatra anavo reṇuḥ cirasaṃcitaṃ rajaḥ 51

atano kāmasya bahalāyāś ca śriya ālayitvaṃ kalayatā gṛhṇatā kuṭajākhyakusumanicayena nakṣatragaṇavad ācaritaṃ nabhasi śrāvaṇe 'ṃtarikṣe ca caṃdrākārair dalaiḥ pallavaiḥ caṃdrasya ca dalena khaṃḍenojjvale rucire 512

vāri vikara jalaṃ vikirann ityādikam ācarañ jalado vidyutāṃ viyoginīṃ na navaśām api tv āyattām eva cakāra vikiretyādau samuccaye nyatarasyām iti loṭ_ hirādeśaś ca ācarann iti sāmānyavacanasyānuprayogaḥ samuccaye sāmānyavacanapsyeti 523

nigūhanena sthitimataḥ sukhitān ittham iva ravais taruṇānambudo 'bhyadhāt_ atimato 'tīvābhipretaḥ samāgamakāraṇatvāt 534

alātam ulmukaṃ tatsadṛśī taḍid āvirabhavat prakaṭībabhūva samavartī yamaḥ 556

āmalais tarubhedaiḥ kandalair latāviśaiṣaiḥḥ satī śobhanā amalaiś ca kandair bisair anyair vā mūlair lasaṃtī śrīr yāsāṃ girimallikā kuṭajaṃ tacchabalatvād bhramarair valitā veṣṭitāḥ 5

navo dhūrgataś ca paradhārādhirūḍhaḥ kāmo yāsāṃ tathāvidhā vadhūratrapavanaś cakāraiva kuṭajādayo vārṣikāḥ kusumaviśeṣāḥ 57

mālatīkusumam eva mudgaraḥ praharaṇaviśeṣaḥ sa eva smṛtibhuvaḥ sakāśād āgatenāpaścimena prahārāṃtarāpekṣaṇā prahāreṇa mūrchitā yoṣitaś cakāra mālatīkusumam eva kāmasya mudgara iti na yuktaṃ mudgaraśabdasyātra sāpekṣayā samāsāprasaṃgān_ madarase madajanake madhuny ādaraḥ saṃbhramo yeṣāṃ tathāvidhāḥ sāravāś ca bhramarā yasmin 58

āyataṃ bhujalatāmadhyaṃ priyatamā kamīpsitaṃ priyaṃ nānayat_ sarvam eva nijā vadhūḥ pariṣaṣvaje| harir aśvaḥ rado daṃtaḥ kālikā meghapaṃktiḥ aśvānāṃ vayovijñānacihnaṃ ca māna eva tamo mālinyahetutvāt 59

śaradā hetunā mudam ā¦śrito janaḥ subhatarāṃ damasya śāṃter laṃghanam akarot_ amapaghanā megharahitā apaghanāś cāṃgāni| hṛdayahāriśobho¯¯nava iṣa āśvayujo yasyāṃ hṛdayanaṃdanaś ca śobhano veśo yasyāḥ veśo yasya veśo veśa ākalpa ity arthāṃtaraṃ 60

kamalānāṃ komalaṃ kuḍmalaṃ janānāṃ haste yatra tadbhāvaṃ dadhatīṃ śriyaṃ śaraddivasā ūhire dadhuḥ turagā iva tair api kamalahastā śrīr uhyate tatsannidhau śriyaḥ sthānādi| kaṃ jalaṃ śiraś ca| dhārayaṃtīti kaṃdharā jalabhṛtaḥ grīvāś ca| saṃjñāyāṃ bhṛtṛvṛjidhārisaṃhitapidama iti khac 61

udārayā mudā yuktam itīva citaṃyaj jalajamātapasevāsaspṛhaṃ vyakasat 62

candrakai rājitāḥ śobhitās taiś citraiḥ śikhaṃḍibhir mayūrai rucirā rucir nālabhyata citraśikhaṃḍinaś ca saptarṣayaḥ taiś caṃdrakarair ajitair api niśāpagame na dīpyate 63

īyivat gatam| samabhihāraḥ paunaḥpunyaṃ kānanaiḥ

ayundakānāṃ vā ātananair mukhai rasamahāsaṃ kṛtvā niyatam aṃbudā ahāsiṣata vayam adhunā tāpopaghātapaṭavo mana yūyam itīva vikasvaratvena hasitā ity arthaḥ hāso vikāsaḥ ahāsiṣattety avayāvṛṣṭity upadhāvṛddhir ātmanepadaviṣayatvāc ciṇvadbhāvāprasaṃgāc ca tasmāt kānanakartṛko 'samo hāso yatra tathā kṛtvā aha kaṣṭam āsiṣateti yojyaṃ 65

caṃdrāṃśavo bhramarāṇāṃ kumudeṣu dalayaṃtraṇaṃ patrataṃbaṃdham adalayan bibhiduḥ davathuḥ saṃtāpaḥ 65

adhikastavanato ramyatayā bahalastutibhājo vanataḥ kānanāj jalād vā kamalarajo vātānāṃ kusumitatvād viruddhadarśanā diśaḥ pidhātum iva kusumitā rajasvalā api nuśabda ivārthe 66

ghanānāṃ jālasthatiraskṛrtir aṃtardhānaṃ yatra tasyāṃ śaradi nadītaṭair jaghanajā kāṃtir atanyata śakunayaḥ khagāḥ 67

uchvasan madhu makarandaṃ yatra karīraiś ca tarubhedaiḥ citā vyāptā sthitir yasya tādṛśaṃ vanaṃ gṛhītavatāṃ bhramarāṇām alasatā kvacin nāsīt_ kusumam apy uchvasad vikasvaraṃ madhukarībhyaś ca racitasthiti kṛtāvasthānaṃ ṛtuḥ prāpto 'syārtavam ṛtor aṇṇ ity aṇ_ lasatāṃ krīḍatāṃ 68

vitathā niṣphalā ākhyā pratītir yeṣāṃ tadbhāvo bāṇākhyakusumasamūhena śaratsaṃbaṃdhinā dhṛto viyoginīmanobhedanāt_ bāṇāś ca śarāḥ sū¦kṣmaśaravyabhedakā vitathapratītayo na bhavaṃti śarā asanāś ca tarubhedāḥ śarāsanaṃ ca dhanuḥ alavaṃ prabhūtaṃ tāpaṃ karoti yas tena 69

rasaḥ pārataṃdaṃ tatkriyā dhātuvādaḥ tayeva śearacchriyā sthitir avāpi madaṃ nibaddhaṃ āgamaḥ pravṛttiḥ śāsaṃpradāyaś ca tārā nakṣatrāṇi tāraṃ ca rūpyaṃ kālikā kalaṃko vyājaś ca tāmrādikṛtaḥ caṃdraḥ śaśī ca suvarṇaṃ ca kamalāni padmāni kamalā ca lakṣmīḥ 70

kaṇiśaṃ milat_ kama2la1śālibhedaḥ kalo manoharo mandraḥ ca manoharo yo ravas tenākulaṃ kṛtvā 71

navaṃ saro viloḍayituṃ haṃsānāṃ ghanasyāvasaraḥ prasaṃgaś cirād abhūt_ kuṭumbinyaḥ priyā haṃsyaḥ 71

niṣkuṭajā kuṭajarahitā kuṭajānāṃ vārṣikatvāt_ niṣkuṭā gṛhārāmāstebhyaś ca jātā asamo 'nanyasadṛśaḥ śaśiprabhā yoṣito 'pi śaśina iva prabhā yāsām iti kṛtvā 73

apāyayat pāyayāmāsa kvacid adhāpayateti pāṭhaḥ tatra pādiṣu dheṭa taupasaṃkhyānam iti nigaraṇeti prāptasya parasmaipadasya niṣedhāt kabhiprāye kriyāphale ṇicaś ceti taṅ_ raso madhu stanyaṃ ca jarasaṃ vyatipetuṣī jarām atikrāṃtā jarāyā jarasanyatarasyām iti jaras 74

sarabhasenātmanā hetunā puraḥsarāsu sārasīṣv anurāgabalena pūritā ye sārasā lakṣmaṇāp tvais tair mukharitaṃ saro bhramarāṇāṃ kvaṇatāṃ sarasatvam akarot_ raso rāgaḥ 75

tālāḥ karayoḥ parasparam abhighātāḥ teṣāṃ layaḥ śobhā śleṣo vā gītam eva gītaṃ gānam gītakaṃ ca madrakādiviśiṣṭaṃ gītaṃ prakaṭatālalayaṃ bhavati tatra tālāś capuṭacācapuṭādayaḥ teṣāṃ layo drutamadhyavilaṃbitabhedena tridhā kālāṃtarānuvṛttiḥ uktaṃ ca tālāḥ kālāṃtarastāyī drutamadhyavilaṃbitaḥ tridhā laya iti prokto badarāmalakabilvavad iti pracure sasye rasye raso yasya njighatsatas tad evātum icchataḥ 76

samadaḥ pratigajo 'treti bhrāṃtyā kṣubhitatā kṣobhas tayā vyāptān alinaḥ kuṃjarān akarot 77

himaṛtāv ity ṛtyaka iti prakṛtiḥ karṇikā bījakośaḥ karṇābharaṇaṃ ca karṇau ca śrotre vimalitā mṛditā dhavalitā ca ata evālināṃ tāpakṛt 78

śītabādhabhayenārttayeva latayā sāliṃganaḥ kṛtas taruḥ śuśubhe caturayā prauḍhayā 79

rate lālasā ruciḥ 80

nāsti karāṇāṃ muṣṇimā saṃtāpo yasya tādṛśo gopatir aṃśumān yatra 81

ghanasāraṃ karpūraṃ mukhāni vadanāny api anavaraḥ śreṣṭhaḥ 82

haimaṃ tuhinasaṃbaṃdhi kamalākaraḥ śrīprado 'pi āpadi malinaḥ ko nāma prakarṣeṇa kṛtopakāram api na muṃcati praṇayaprakṛtim iti pāṭhe snehakāraṇam ity arthaḥ 83

kvaṇatāṃ bhramarāṇāṃ paṃktyābhivyāptatvād ittham iva kundaṃ tapasi māghe 'bhyadhāt_ hasad vikasat 84

himartor udayād aśanair amaṃdam aṃganā udakaṃṭhiṣata sotkaṃṭhā jātā lavaṃgaṃ puṣpabhedaḥ araśanaiḥ śītavaśān mekhalāśūnyaiḥ 85

phalinī priyaṃgulatā sādhuḥ śreṣṭhaḥ madhuvratā bhramarāḥ 86

girigahane bhramaro lavaṃgasya lavam āśritaḥ tapaso māghasya phalaṃ tam evājñāsīt_ girigahanasthaś ca munis tapaso vratasya phalaṃ dvandvasahiṣṇutādi samanubhavati prasavo janmāpi saurabhaṃ yaśo 'pi 87

kṣaṇadā rātriḥ tasyāḥ suratotsave kṣamatvaṃ dīrghataratvāt 88

rajanī eva rākṣasī tayā ca kā yoṣito nāvacakhādire sarvā eva grastāḥ khādiraṃ śalyaṃ khadiradārumayaḥ kīlakaḥ 89

nāsti lavaḥ chedo yasyās tādṛśī līlā yasya tadbhāvo yoṣitām āsīt_ asamahāsam asādhāraṇahasitaṃ rataṃ nidhuvanaṃ yasyāṃ sā madhunā mpuṣparasena saratā pravahatā kṛtaḥ ṣaṭpadīnāṃ rasamaho rāgotsavo yayā sā lavalīnāma latā ca śuśubhe 90

dayitaṃ prati na kopo yuktas tam ānaya tvam ity āśayeva yoṣid anavame śreṣṭhe mandarasya sānuny āliṃ gatā sakhīṃ jagāma navam aprathamam amaṃdarasā bahalānurāgā anunītiś ca prārthanā yatra tathā kṛtvā ca tenāliṃgatā saṃpariṣv ajamānena sā prasāditā 91

sthalīṣu vikasitā amalāḥ kesarāgā bakulataravo yasya taṃ giriṃ draṣṭuṃ sarāgamalake gauṃrī spṛśann īśvaro viniryayau lulite kuṭilīkṛte 94

iti śrīharavijayaviṣamapadodyote tṛtīyaḥ sargaḥ 3