sa devo mandarācale girijayāva
lambito yugapad eva sarvartubhir asevyatah
1
madhupānāṃ rājibhiḥ parājitamanasvinīmanasaḥ sumanasaḥ puṣpāṇi tatra tādṛśaṃ jagat surabher vasantasya śobhām avahat_ sumanobhiḥ surabhi
s svāmodo jagac chriyaṃ dadhe iti vā yojanāi
yamena sevitā dig da¦
kṣiṇā tām apāsya raviḥ aiḍabiḍo dhanadaḥ āśrayaḥ patir yasyāstāṃ diśam uttaa
kāmī tayā yameneva kenacid adhiṣṭhitāṃ yuvatim utsṛjya kasyacid artheśvarasya ramaṇīṃ pratipadyate asumatāṃ prāṇināṃ sumatāṃ atīva śītoṣṇayor
aa
tilakais tarubhedair ujjvalapatrābhiś ca latābhis sahavartamānā giribhuvo ramyāṃ sthitim adhārayan_ vanāni kānanāni jalāni vā tilakaś citrakaḥ patralatāḥ patrabhaṃgāḥ tatsahitāś ca kāminyo manoharasthitayaḥ vanānām atra kāmitā pratīyate samāsokti¦
vaśāt 4
rucir abhilāṣaḥ kāṃtiś ca madhuḥ puṣparaso madhuś ca vasaṃtaḥ avatīrṇamanobhavatvāt paravatīḥ paratantrā 5
madhuliho bhramarāḥ teṣāṃ
saṃhatir asukhāyata sukham anvabhūt_ sukhādibhyaḥ kartṛvedanāyāṃ kyaṅ¯¯
bhanam āsitā
kusumitā rajasvalā api priyāḥ prītihetavaḥ madanaś ca kāmaḥ pa
rabhṛtāḥ pareṇa poṣitāḥ pṛthagjanā api madena udbha
te priyatame viṣaye āyataṃ mānaṃ muṃcaṃti yās tathāvidhā yoṣito babhūvaḥ 9
mādhavī atilatmamuk
mucitāḥ taruṇīr ity arthaḥ 10
pakṣmabhiḥ kesaraiḥ karālatā vyāptir bhāsuratvaṃ vā śucitayāpy upalakṣito yad eṣaḥ vākas tāpayati tad ayuktaṃ viśadā
tmatvāt_ paropatāpanābhāvāt_ citayā pravṛddhayā pakṣmāt
tat tat tasmāt tat tad dhahuvidham u
taṃ dayitaṃ satvaram ānaya taā
paṃkajabījaṃ padmākṣaḥ vyavadhir ācchādanam_ striyā virahe sati vadhayoga
kṛto ghātakaḥ hananāś ca madhya
jaḍatayā maunena na tyaktāḥ bāliśatayā ca maugdhyena na saṃhi
tā iti virodhaḥ jaḍatayā śaityenāaa
¯¯riṇā¯cir yasyāḥ iti cārthadvāreṇa viśeṣaṇam 14
cara
maḥ paścimaḥ saṃpuṭaḥ dvayam_ anugiraṃ girisamīpe gireś ca m
kusumam eva kośaḥ caṣakaṃ tvam eva taror nnāyakabhūtasyārpayituṃ latā vivalitā saṃmukhaṃ parivṛttā madhu makarandaḥ surā ca balo haladharaḥ tāpaḥ kāmajvaro 'pi 18
kesarā¦
ṇi bakulāny eva ketv anāṃ dhvajānāṃ śatāni yasmin 19
madhor vasaṃtasya saṃgamān niśayā mukhe prārambhe kaluṣatā nāpi na prāptā tadā diśām atiśayena vai
śadyāt_ aniśaṃ sadā yāpitam ativāhitaṃ mānaṃ parimāṇaṃ dairghyaṃ yathā vasaṃte rātrīṇāṃ tānavotpatteḥ kāminī dvitīyakāminyā kṛtaśamanavighnatvā
t_ cireṇāpi samāgate preyasi na vadane kāluṣyam āpnoti ma
sarasijānāmurasimadhye bhramarair jo
ṣam avasthitam_ sukhena viśrāṃtam | uttaraśca
kuṭṭamitākhyena ceṣṭitena manaḥ kāṃtasya va
dhūr ahṛta samāvarjayat_
'pi duḥkha iva kuṭṭamitaṃ vadaṃti 22
stanavatī yuvatiḥ sā smarasyāsau sakheti vasaṃtasya saṃsthitim iva samamīmanat_ saṃmānayāmāsa yato navo ya
syāvayava ekadeśo 'ṃkura evābharaṇaṃ yatra tādṛśīṃ śriyaṃ dhārayaṃtī 23
ahāryā girayas teṣāṃ bhavasya śakter upacayaṃ kurvaṃtaḥ tathā pathikānāṃ hana
naṃ kurvāṇasya kusumeṣoś śaktipoṣaṇaṃ prati sahakāritāṃ sahāyatvam udavahan_ sahakāriṇo hi pratyayāḥ prakriyāṃtarasyopādānabhūtasya kāryaṃ pra
ti śaktim upacinvaṃti bījasyeva jalādayo 'navamāḥ śreṣṭhāḥ mādhavo vasaṃtaḥ 24
janā ratikrīḍārasena vyākulā bubhūvuḥ kaṭaṃki
25
¯¯ṃ
ra
bhasā tvarā madhukarā evāñjanamayaṃ vaśīkaraṇaprakāraḥ nijābhir vadhūbhiḥ javena dhūtas tiraskṛtaḥ śarīraśramo yeṣām 27
śaivalena śevālena satī śobhanā śaivaiḥ ca śivabhaktaiḥr lasaṃtī śrīr yasyāḥ bateti vismaye 28
atimuktakavratatayo tatayogā guṇaśrīr yāsāṃ tādṛśyo nābhava
n_ saṃvistīrṇaguṇāśrīyogā babhūvur ity arthaḥ prakaṭapatralatāḥ śākhā evābharaṇaṃ tenojjvalā ramyāḥ patralatābhir ābharaṇaiś ca ujjvalā
vitataguṇaśobhāś ca yoṣito bhavaṃti 29
kāṃte satimukha adadarat_ bibheda atsmṛhṛtvarapratha¯¯
rāgo 'nuraktir api karaḥ pāṇir api 30
palāśaḥ kiṃśukaḥ tatra bhramarāṇāṃ saṃhati capalatvam abhikhyām āvirabībhavat_ prakaṭīcakāra vibhra
maḥ sadṛśaḥ 31
anavaḥ ciramau
bhramo yasyāṃ animiṣaś cākṣṇor darśanasya vilāso yasyāḥ navamālikā saptalā 31 anavaṃ
cotkṛṣṭamaliā1
bhīravo yo
ṣitas tāsāṃ janaḥ samadatvād asamaṃ dolata
adidīpad iti dīpa
naṃ prabodhanaṃ dahanaṃ ca śikhī vahniḥ tadvat tena ca piṃgalaṃ kapiśam vadhū kamitāraṃ kāmukaṃ na kamitā kaṃ na prāptā nāsau vallabho babhūva yaḥ priyayā na yuu
suvarṇaśṛṃkhalābaddho nānāratnavibhūṣitaḥ lalāṭalaṃbyalaṃkāraś caṭulātilakaḥ smṛtaḥ
t_ sarvajanamanoramā 35
śucir āṣāḍho māsaḥ āplutivā mallikā kusumabhedo yābhiḥ yāsāṃ vā vaṣṭi bhāgurirallopa
m avāpyor upasargayor ity avaśabdākāralopaḥ 36
karāḥ pāṇayo 'pi tāpaḥ khedo 'pi mānaṃ dairghyam atimānaś ca cirayāyīni dināni graiṣmikā vāsarāḥ
atra tigmaruceḥ kakubhāṃ kāmitā pratīyate liṃgaviśeṣopādānāt_yn
ṣṭārtham iti sahṛdayāḥ 37
priyatamasahitāpi kṛśāṃgī virahiṇyāḥ sthitimitā prāptā jalārdrā jalakūtaṃ
38
ṭaṃkanikuṭṭanena śakāhatyā ghaṭṭitaṃ calitaṃ raviḥ kila purā priyatamāt
mam itavatī gamitā 39
dīpikā lohādimayī dīpikādhārabhūtā yaṣṭir api mallikātailabhājanam api ghano 'naghaś ca nirdoṣo nādaḥ kvaṇitaṃ yeṣām
40
bandhuro ruciraḥ saurabhaprasaro yasya tadbhāvaḥ prasaratā bhāvena vṛtā peṭakaḥ samūhaḥ pāṭalaḥ puṣpabhedaḥ saṃpuṭā mukulāḥ 41
itīva ruṣā prati
kartukāmaṃ adhara
giriśo
haraḥ girau ḍaś chaṃdasīti pratyayadvāreṇa chaṃdasi niyamatvād giriśaśabdasya bhāṣāyāṃ prayogaḥ pramādajaḥ rasaḥ salilaṃ rāgaś ca tanmayaḥ samayo va
rṣārātraḥ 43
payodharāṇāṃ dhoraṇī paṃktiḥ kimu bhuvi rajo nāśamayad iti naj
saṃvanarna
siṣur vavuḥ
saninādāḥ payomuco yatra tasmin kāle mayūreṇa nṛttavyasanavatā sthitaṃ navaiś caṃdrakaiḥ pakṣair lāṃchitā lakṣitā caṃdrasya ca ka
layā āchi
aṃtaramārgo gahanaḥ pradeśaḥ udgatāṃ śriyaṃ vanabhuvo 'vahan_ jātir mālatī tayā śarīraruk_ svarūpaśobhā prakaṭā yāsām
tathā jātayaḥ śuddhavikṛtabhedet
dviśruti adhikayor niṣādagāṃdhārayor yathāṃtaraṃ kākalyatarasvarasaṃjñatvakalpatghā
mekalo vindhyaḥ tena meghasya sāmyam asitavarṇatvāt_ acirārciḥ saudāmanī ānatayā punaḥpunar ullasanena dauḥsthityam asm❝¯¯su na janayi
tavyam ity āśayena prahvayā 48
alakānāṃ tāṃḍavikair nartakaiḥ 49
śakradhanur manohareṇa gavalasya ca mahiṣaśṛṃgasya śyāmatayā śobhāṃ gṛ
hṇatā ca ghanānāṃ cayena bhūbhṛteva caturaṃ kṛtvā na ye vaśīkṛtās te ka iva janā na kecit_ rājā s
s
tardva
harigopā iṃdragopākhyāḥ prāṇinaḥ harigopaś ca gou
dhārī viṣṇuḥ vrajo gavāṃ nivāsaḥ aṃcitāḥ śreṣṭhā lāṃgalikā auṣadhiviśeṣaḥ yatra aṃcitaś ca pūjito lāṃgalī haladharo yatra anavo reṇuḥ
cirasaṃcitaṃ rajaḥ 51
atano
taṃ nabhasi śrāvaṇe 'ṃtarikṣe ca caṃdrākārair dalaiḥ pallavaiḥ caṃdrasya ca dalena khaṃḍenojjvale rucire 51
vāri vikara jalaṃ vikirann ityādikam ācarañ ja
lado vidyutāṃ viyoginīṃ na navaśām api tv āyattām eva cakāra vikiretyādau samuccaye nyatarasyām iti loṭ_ hirādeśaś ca ācarann iti sāmānya
vacanasyānuprayogaḥ samuccaye sāmānyavacanap2
nigūhanena sthitimataḥ sukhitān ittham iva ravais taruṇānambudo 'bhyadhāt_ ati
mato 'tīvābhipretaḥ samāgamakāraṇatvāt 53
alātam ulmukaṃ tatsadṛśī taḍid āvirabhavat prakaṭībabhūva samavartī yamaḥ 55
āmalais ta
rubhedaiḥ kandalair latāviśaiṣaiḥḥ satī śobhanā amalaiś ca kandair bisair anyair vā mūlair lasaṃtī śrīr yāsāṃ girimallikā kuṭajaṃ tacchabalatvād bhramarair valitā
veṣṭitāḥ 5
navo dhūrgataś ca paradhārādhirūḍhaḥ kāmo yāsāṃ tathāvidhā vadhūratrapavanaś cakāraiva kuṭajādayo vārṣikāḥ kusumaviśeṣāḥ 57
mālatīkusumam eva mudgaraḥ praharaṇaviśeṣaḥ sa eva smṛtibhuvaḥ sakāśād āgatenāpaścimena prahārāṃtarāpekṣaṇā prahāreṇa mūrchitā yoṣitaś cakā
ra mālatīkusumam eva kāmasya mudgara iti na yuktaṃ mudgaraśabdasyātra sāpekṣayā samāsāprasaṃgān_ madarase madajanake madhuny ādaraḥ saṃbhramo ye
ṣāṃ tathāvidhāḥ sāravāś ca bhramarā yasmin 58
āyataṃ bhujalatāmadhyaṃ priyatamā kamīpsitaṃ priyaṃ nānayat_ sarvam eva nijā vadhūḥ pariṣaṣva
je
śaradā hetunā mudam ā¦
śrito janaḥ subhama
hṛdayanaṃdanaś ca śobhano veśo yasyāḥ veśo yasya veśo veśa ākalpa ity arthāṃtaraṃ 60
kamalānāṃ komalaṃ kuḍmalaṃ janānāṃ haste yatra tadbhā
vaṃ dadhatīṃ śriyaṃ śaraddivasā ūhire dadhuḥ turagā iva tair api kamalahastā śrīr uhyate tatsannidhau śriyaḥ sthānādi
tīti kaṃdharā jalabhṛtaḥ grīvāś ca
udārayā mudā yuktam itīva citaṃyaj jalajamā
tapasevāsaspṛhaṃ vyakasat 62
candrakai rājitāḥ śobhitās taiś citraiḥ śikhaṃḍibhir mayūrai rucirā rucir nālabhyata citraśikhaṃḍinaś ca saptarṣa
yaḥ taiś caṃdrakarair ajitair api niśāpagame na dīpyate 63
īyivat gatam
ayundakānāṃ vā āta
rasamahāsaṃ kṛtvā niyatam aṃbudā ahāsiṣata vayam adhunā tāpopaghātapaṭavo
ma
ahāsiṣattety avayāvṛṣṭi
caṃdrāṃśavo bhramarāṇāṃ kumudeṣu dalayaṃtraṇaṃ patrataṃbaṃdham adalayan bibhiduḥ davathuḥ saṃtāpaḥ 65
adhikastavanato ramya
tayā bahalastutibhājo vanataḥ kānanāj jalād vā kamalarajo vātānāṃ kusumitatvād viruddhadarśanā diśaḥ pidhātum iva kusumitā rajasvalā
api nuśabda ivārthe 66
ghanānāṃ jālasthatiraskṛrtir aṃtardhānaṃ yatra tasyāṃ śaradi nadītaṭair jaghanajā kāṃtir atanyata śakunayaḥ khagāḥ 67
mam apy uchvasad vikasvaraṃ madhukarībhyaś ca racitasthiti kṛtāvasthānaṃ ṛtuḥ prāpto 'syārtavam ṛtor aṇṇ ity aṇ_ lasatāṃ krīḍatāṃ 68
vitathā
niṣphalā ākhyā pratītir yeṣāṃ tadbhāvo bāṇākhyakusumasamūhena śaratsaṃbaṃdhinā dhṛto viyoginīmanobhedanāt_ bāṇāś ca śarāḥ sū¦
kṣmaśaravyabhedakā vitathapratītayo na bhavaṃti śarā asanāś ca tarubhedāḥ śarāsanaṃ ca dhanuḥ alavaṃ prabhūtaṃ tāpaṃ karoti yas tena 69
ra
saḥ pārataṃe
kālikā kalaṃko vyājaś ca tāmrādikṛtaḥ caṃdraḥ śaśī ca suvarṇaṃ ca kamalāni padmāni kamalā ca lakṣmīḥ 70
kaṇiśaṃ milat_ kama
śālibhedaḥ kalo manoharo mandraḥ ca manoharo yo ravas tenākulaṃ kṛtvā 71
navaṃ saro viloḍayituṃ haṃsānāṃ ghanasyāvasaraḥ prasaṃgaś cirād abhūt_ ku
ṭumbinyaḥ priyā haṃsyaḥ 7
niṣkuṭajā kuṭajarahitā kuṭajānāṃ vārṣikatvāt_ niṣkuṭā gṛhārāmāstebhyaś ca jātā asamo 'nanyasadṛśaḥ śaśipra
bhā yoṣito 'pi śaśina iva prabhā yāsām iti kṛtvā 73
apāyayat pāyayāmāsa kvacid adhāpayateti pāṭhaḥ tatra pādiṣu dheṭa ta
jarasanyatarasyām iti jaras 74
sarabhasenātmanā hetunā puraḥsarāsu sārasīṣv anurāgabalena pūritā ye sārasā lakṣmaṇāp tvai
rāṇāṃ kvaṇa
tālāḥ karayoḥ parasparam abhighātāḥ teṣāṃ layaḥ śobhā śleṣo vā gītam eva gītaṃ gānam gītakaṃ ca
madrakādiviśiṣṭaṃ gītaṃ prakaṭatālalayaṃ bhavati tatra tālāś capuṭacācapuṭādayaḥ teṣāṃ layo drutamadhyavilaṃbitabhedena tridhā kālāṃtarānuvṛttiḥ
uktaṃ ca tālāḥ kālāṃtarastāyī drutamadhyavilaṃbitaḥ tridhā laya iti prokto badarāmalakabilvavad iti pracure sasye rasye raso yasya
n
tas tad evātum icchataḥ 76
samadaḥ pratigajo 'treti bhrāṃtyā kṣubhitatā kṣobhas tayā vyāptān alinaḥ kuṃjarān akarot 77
himaṛtāv ity ṛtya
ka iti prakṛtiḥ karṇikā bījakośaḥ karṇābharaṇaṃ ca karṇau ca śrotre vimalitā mṛditā dhavalitā ca ata evālināṃ tāpakṛt 78
śī
tabādhabhayenārttayeva latayā sāliṃganaḥ kṛtas taruḥ śuśubhe caturayā prauḍhayā 79
rate lālasā ruciḥ 80
nāsti karāṇāṃ muṣṇimā saṃtāpo ya
sya tādṛśo gopatir aṃśumān yatra 81
ghanasāraṃ karpūraṃ mukhāni vadanāny api anavaraḥ śreṣṭhaḥ 82
haimaṃ tuhinasaṃbaṃdhi kamalākaraḥ śrīprado
'pi āpadi malinaḥ ko nāma prakarṣeṇa kṛtopakāram api na muṃcati praṇayaprakṛtim iti pāṭhe snehakāraṇam ity arthaḥ 83
kvaṇatāṃ bhramarāṇāṃ
paṃktyābhivyāptatvād ittham iva kundaṃ tapasi māghe 'bhyadhāt_ hasad vikasat 84
himartor udayād aśanair amaṃdam aṃganā udakaṃṭhiṣata sotkaṃṭhā jā
tā lavaṃgaṃ puṣpabhedaḥ araśanaiḥ śītavaśān mekhalāśūnyaiḥ 85
phalinī priyaṃgulatā sādhuḥ śreṣṭhaḥ madhuvratā bhramarāḥ 86
girigahane bhramaro lavaṃgasya lavam āśritaḥ tapaso māghasya phalaṃ tam evājñāsīt_ girigahanasthaś ca munis tapaso vratasya phalaṃ dvandvasahiṣṇutādi samanubhava
ti prasavo janmāpi saurabhaṃ yaśo 'pi 87
kṣaṇadā rātriḥ tasyāḥ suratotsave kṣamatvaṃ dīrghataratvāt 88
rajanī eva rākṣasī tayā ca kā yo
ṣito nāvacakhādire sarvā eva grastāḥ khādiraṃ śalyaṃ khadiradārumayaḥ kīlakaḥ 89
nāsti lavaḥ chedo yasyās tādṛśī līlā yasya tadbhāvo yo
ṣitām āsīt_ asamahāsam asādhāraṇahasitaṃ rataṃ nidhuvanaṃ yasyāṃ sā madhunā m
tsavo yayā sā lavalīnāma latā ca śuśubhe 90
dayitaṃ prati na kopo yuktas tam ānaya tvam ity āśayeva yoṣid anavame śreṣṭhe mandarasya sānuny āliṃ
gatā sakhīṃ jagāma navam aprathamam amaṃdarasā bahalānurāgā anunītiś ca prārthanā yatra tathā kṛtvā ca tenāliṃgatā saṃpariṣv ajamānena sā prasāditā
91
sthalīṣu vikasitā amalāḥ kesarāgā bakulataravo yasya taṃ giriṃ draṣṭuṃ sarāgamalake gauṃrī spṛśann īśvaro viniryayau lulite kuṭilīkṛ
te 94
iti śrīharavijayaviṣamapa