BORI 227 of A 1882–83 DD(A) Provisionary Edition Ratnākara Alaka Haravijaya Viṣamapadoddyota [Sanskrit in Latin script.] HVVU-only Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

sa devo mandarācale girijayāvalambito yugapad eva sarvartubhir asevyata prasavāḥ kusumāni arīṇāṃ vijetṛtvād anaghā adhicchadmacāriṇo pratihatā vā bhujataravo yasya 1

madhupānāṃ rājibhiḥ parājitamanasvinīmanasaḥ sumanasaḥ puṣpāṇi tatra tādṛśaṃ jagat surabher vasantasya śobhām avahat sumanobhiḥ surabhis svāmodo jagac chriyaṃ dadhre iti vā yojanā viplavo bādhaḥ sphaṭitāni bhinnāni¯¯ tyādinātra nakārasya ṇakāraḥ 2

yamena sevitā dig dakṣiṇā tām apāsya raviḥ aiḍabiḍo dhanadaḥ āśrayaḥ patir yasyās tāṃ diśam uttaram aśiśrayat sevitavān utkaṇṭhatānurāga1s tenaiva utsuko hi kāmī tayā yameneva kenacid adhiṣṭhitāṃ yuvatim utsṛjya kasyācid artheśvarasya ramaṇīṃ pra1tipadyate asumatāṃ prāṇināṃ sumatāṃ atīva śītoṣṇayor abhad atyaṃtarucitām 3

tilakais tarubhedair ujvalapattrābhiś ca latābhis sahavartamānā giribhuvo ramyāṃ sthitim adhārayan vanāni kānanāni jalāni vā tilaka1ś citrakaḥ pattralatāḥ pattrabhaṃgāḥ tatsahitāś ca kāminyo manoharasthitayaḥ vanānām atra kāmitā pratīyate samāsoktivaśāt 4

rucir abhilāṣaḥ kāṃtiś ca madhuḥ puṣparaso madhuś ca vasaṃtaḥ avatīrṇamanobhavatvāt paravatīḥ parataṃtrā 5

madhuliho bhramarāḥ teṣāṃ saṃhatir asukhāyanā sukham anvabhūt. sukhādibhyaḥ kartṛvedanāyāṃ kyaṅ¯¯ kusumauṣadhisaṃbaṃdhito rasasya¯¯ saṃgrahaḥ pānaṃ tena susthitā śobhanam āstitā uktaṃ ca anekaraso vyavahāro rasāya¯¯ jāmātā ca 6

kusumitā rajasvalā api priyāḥ prītihetavaḥ madanaś ca kāmaḥ parabhātāḥ pareṇa poṣitā pṛthagjanā api madeta udbhaṭā mukharīkṛtāḥ 7

madhuretyādi viśeṣakam iti rasena visṛṣṭāyā savaya1so vacanenāgate priyatame viṣaye āyataṃ mānaṃ muṃcaṃti yās tathāvidhā yoṣito babhūvuḥ 9 mādhavī atilatmamukulatā malīmasāḥ pāpāḥ smarasya samās samunnitāḥ taruṇīr ity arthaḥ 10

pakṣmabhiḥ kesaraiḥ karālatā vyāptir bhāsuratvaṃ vā śucitayāpy upalakṣito yad eṣaḥ vākas tāpayati tad ayuktaṃ viṣadātmatvāt paropatāpanābhāvāt citayā pravṛddhayā pakṣmāni netralomāny api karālaṃ bhīṣaṇam api madhu madyam api 11

tat tat tasmāt tat tad bahuvidham u1ktvā taṃ dayitaṃ satvaram ānaya na vayaṃ kālakṣepasahiṣṇava iti bhāvaḥ 12

paṃkajabījaṃ padmākṣaḥ vyavadhir ācchādanam striyā virahe sati vadhayogakṛto ghātakaḥ strīhananāc ca madyapānaprāgalbhyaṃ malinātmanāṃ sāhasaṃ kiyat 13

jaḍatayā maunena na tyaktāḥ bāliśatayā ca maugdhyena na saṃhitā iti virodhaḥ jaḍatayā śaityenānapākṛtaḥ navāni ca tāni aliśatāni tair anvitāḥ

¯¯riṇācir yasyāḥ iti cārthadvāreṇa viśeṣaṇam 14

caramaḥ paścimaḥ saṃpuṭaḥ dvayam anugiraṃ girisamīpe gireś ca senakasyeti ṭac rase madhuni mano yasya sa samanādaṃ tulyadhvaniṃ kṛtvā 17

kusumam eva kośaḥ caṣakaṃ tam eva taror nnāyakabhūtasyārpayituṃ latā vivalitā sammukhaṃ parivṛttā madhu makarandaḥ surā ca balī haladharaḥ tāpaḥ kāmajvaro pi 18

kesarāṇi bakulāny eva ketūnāṃ dhvajānāṃ śatāni1 yasmin 19

madhor vasantasya saṃgamān niśayā mukhe prārambhe kaluṣatā nāpi na prāptā tadā diśām atiśayena vai1śadyāt aniśaṃ sadā yāpitam ativāhitaṃ mānaṃ parimāṇaṃ dairghyaṃ yathā vasaṃte rātrīṇāṃ tānavotpatteḥ kāminī dvitīyakāminyā kṛtaśamanavighnatvāt cireṇāpi samāgate preyasi na vadane kāluṣyam āpnoti madyasaṃparkāt | madhu madyam api māno bhimāno pi 20

sarasijānāmurasimadhye bhramarai joṣam avasthitaṃ sukhena viśrāṃtam uttaracchadaḥ ca pracchadapaṭaḥ satrānibhis sabhāryaiḥ jāyāyā niṅ 21

kuṭṭamitākhyena ceṣṭitena manaḥ kāṃtasya vadhūr ahṛta samāvarjayat prāṇeśagāḍhabhujapāśanipīḍitānām uddāmaharṣabharanirbharamānasānām hī duḥkhayasy alam alaṃ dṛḍhamūḍhavākyais saukhye pi duḥkha iva kuṭṭamitaṃ vadaṃti 22

stanavatī yuvatiḥ sā smarasyāsau1 sakheti vasaṃtasya saṃsthitim iva samamīmanat saṃmānayām āsa yato navo yavasyāvayava ekadeśo ṃkura evābharaṇaṃ yatra tādṛśīṃ śriyaṃ dhārayaṃtī 23

ahāryā girayas teṣāṃ bhavasya śakter upacayaṃ kurvaṃtaḥ tathā pathikānāṃ hananaṃ kurvāṇasya kusumeṣoś śaktipoṣaṇaṃ prati sahakāritāṃ sahāyatvam udavahan sahakāriṇo hi pratyayāḥ prakriyāṃtarasyopādānabhūtasya kāryaṃ prati śaktim upacinvaṃti bījasyeva jalādayo navamāḥ śreṣṭhāḥ mādhavo vasaṃtaḥ 24

janā ratikrīḍārasena vyākulā bubhūvuḥ kaṭaṃkitaiḥ sasannāhai 25

¯¯kiṃjalkāsvādanena kalaiḥ madhurair asakalaiḥ cāvyaktaśrutibhir alināṃ ravaiḥ paṃcakākhyaṃ kusumaṃ samudgatamadanā yoṣitaś cakāra 26

rabhasā1 tvarā madhukarā evāñjanamayaṃ vaśīkaraṇaprakāraḥ nijābhir vadhūbhiḥ javena dhūtas tiraskṛtaḥ śarīraśramo yeṣām 27

śaivalena śevalena satī śobhanā śevaiḥ ca śivabhaktair lasaṃtī śrīr yasyāḥ bateti vismaye 28

atimuktakavratatayo tatayogā guṇaśrīr yāsāṃ tādṛśyo nābhavat saṃvistīrṇaguṇaśrīyogā babhūvur ity arthaḥ prakaṭapattralatāḥ śākhā evābharaṇaṃ tenojjvalā ramyāḥ | pattralatābhir ābharaṇaiś ca ujjvalā vitataguṇaśobhāś ś ca yoṣito bhavaṃti 29

kāṃte satimukha adadarad bibheda atsmṛtvarapratha¯¯spaśam ity abhyāsakāryamadaṃtādeśaḥ rāgo nuraktir api karaḥ pāṇir api 30

palāśaḥ kiṃśukaḥ tatra bhramarāṇāṃ saṃhati capala tvam abhikhyām āvir abībhavat prakaṭīcakāra vibhramaḥ sadṛśaḥ 31

anavaḥ ciraprarūḍhaḥ śamo yeṣāṃ munayaḥ kāmasya vaśaṃ yayuḥ animiṣair animīladbhir akṣibhir ālokito vīnāṃ pakṣiṇāṃ bhramarāṇāṃ bhramo yasyām animiṣaś cākṣṇor darśanasya vilāso yasyāḥ navamālikā saptalā 31 anavaṃ cotkṛṣṭamalikāṃ lalāṭaṃ yasyāḥ 32

bhīravo yoṣitas tāsāṃ janaḥ samadatvād asamaṃ dolanavibhramaṃ dolāvilāsaṃ na nānvabhavat api1 tv anubhūtavān eva parispaṣṭaṃ spaṣṭam 33

adidīpad iti dīpanaṃ prabodhanaṃ dahanaṃ ca śikhī vahniḥ tadvat tena ca piṃgalaṃ kapiśam vadhū kamitāraṃ kāmukaṃ na kam itā kaṃ na prāptā nāsau vallabho babhūva yaḥ priyayā na yukta ity arthaḥ 34

suvarṇaśṛṃkhalābaddho nānāratnavibhūṣitaḥ lalāṭalaṃbyalaṃkāraś caṭulātilakaḥ smṛtaḥ | raso makarandaṃ jalaṃ tā narasārthahṛt sarvajanamanoramā 35

śucir āṣāḍho māsaḥ āpluti snānam vataṃsitā śekharīkṛtvā mallikā kusumabhedo yābhiḥ yāsāṃ vā vaṣṭi bhāgurirallopam avāpyorupasargayor ity avaśabdākāralopaḥ 36

karāḥ pāṇayo pi tāpaḥ khedo pi mānaṃ dairghyam atimānaś ca cirayāyīni dināni grai1ṣmikā vāsarāḥ atra tigmaruceḥ kakubhāṃ kāmitā pratīyate liṃgaviśeṣopādānāt yathā sarale saha1 vāsaraśriyā nibhṛtaṃ kvāpi gataḥ sa bhāskaraḥ vada tena vinābjinī kathaṃ kṣaṇadām adya natāṃgi niṣyatīti evaṃ dinaśriyo pi nāyikātvapratipatau yathokta haima saṃbhavatīti dayitayety upamānapadam apuṣṭārtham iti sahṛdayāḥ 37

priyatamasahitāpi kṛśāṃgī virahiṇyāḥ sthitimitā prāptā jalārdrā jalaplutaṃ vasanaṃ atimitākṣarā svalpavarṇā 38

ṭaṃkanikuṭṭhanena śastrakāhatyā ghaṭṭhitaṃ calitaṃ raviḥ kila purā priyatamānurodhena duḥsahataraṃ svadhāma tvaṣṭuṣ ṭaṃkena śātayām āsa janatā klamam itavatī gamitā 39

dīpikā lohādimayī dīpikādhārabhūtā yaṣṭir api mallikātailabhājanam api ghano naghaś ca nirdoṣo nādaḥ kvaṇitaṃ yeṣām 40

bandhuro ruciraḥ saurabhaprasaro yasya tadbhāvaḥ prasaratā bhāvena vṛtā peṭakaḥ samūhaḥ pāṭalaḥ puṣpabhedaḥ saṃpuṭā mukulāḥ 41

itīva ruṣā prati1kartukāmaṃ śirīṣaṃ vā kusumam īkṣitaṃ sadālokitamātraṃ virahiṇīṃ śokam alaṃbhayat prāpayām āsa sarasaḥ pratyagro hāsas tadgedo yeṣāṃ 42

giriśo haraḥ || girau ḍaś chaṃdasīti pratyayadvāreṇa cchaṃdasi niyamatvād giriśaśabdasya bhāṣāyāṃ prayogaḥ pramādajaḥ rasaḥ salilaṃ rāgaś ca tanmayaḥ samayo varṣārātraḥ 43

payodharāṇāṃ dhoraṇī paṃktiḥ kimu bhuvi rajo nāśamayad iti nañ atra sāmarthyalabhyaḥ 44

saṃvananaṃ vaśīkaraṇaṃ atanu kāmaḥ asiṣur vavu 45

saninādāḥ payomuco yatra tasmin kāle mayūreṇa nṛtavyasanavatā sthitaṃ navaiś caṃdrakaiḥ pakṣair lāṃchitā lakṣitā caṃdrasya ca kalayā āṃchitā saṃgatā 46

aṃtaramārgo gahanaḥ pradeśaḥ tadgatāṃ śriyaṃ vanabhuvo vahan jātir mālatī tayā śarīraruk svarūpaśobhā prakaṭā yāsām | tathā jātayaḥ śuddhavikṛtibhedenāṣṭādaśa ṣāḍjīṣaḍjamadhyamachamāprabhṛtayaḥ tatsvarūpasyeva ca rug yāsām tāsām eva ca viśeṣāṃtaramārgo bhavati dviśruti adhikayor niṣādagāṃdhārayor yathāṃtaraṃ kākalyatarasvarasaṃjñatvakalpanāt kavalanā grāsaḥ tadarthaṃ valanā paribhramaṇam 47

mekalo vindhyaḥ tena meghasya sāmyam asitavarṇatvāt acirārciḥ saudāmanī ānatayā punaḥpunar ullasanena dauḥsthityam asm❝¯¯su na janayitavyam ity āśayena prahvayā 48

ala1kānāṃ tāṃḍavikair nartakaiḥ 49

śakradhanur manohareṇa śavalasya ca mahiṣaśṛṃgasya śyāmatayā śobhāṃ gṛhṇatā ca ghanānāṃ cayena bhūbhṛtena caturaṃ kṛtvā na ye vaśīkṛtās te ka iva janā na kecit rājā punar anargharatnayogena sphuriteṃdradhanuryo hāras tadvat caturaṃgasya balasya hastyaśvarathapatilakṣaṇasya sainyasya śobhāṃ kalayati 49

harigopā iṃdragopākhyāḥ prāṇinaḥ harigopaś ca gorūpadhārī vrajo gavāṃ nivāsaḥ aṃcitāḥ śreṣṭhāḥ lāṃgalikā auṣadhiviśeṣāḥ yatra aṃcitaś ca pūjito lāṃgalī haladharo yatra anavo reṇuḥ cirasaṃcitaṃ rajaḥ 51

atano kāmasya bahalāyāś ca śriya ālayatvaṃ kalayatā gṛhṇatā kuṭajākhyakusumanicayena nakṣatragaṇavad ācaritaṃ nabhasi śrāvane ṃtarikṣe va || caṃdrākārair dalaiḥ pallavaiḥ caṃdrasya ca dalena khaṃḍenojjvale rucire 51

vāri vikara jalaṃ vikirann ityādikam ācaraj jalado viyutāṃ viyoginīṃ na navaśām api tv āyatām eva cakāra vikiretyādau samuccaye nyatarasyām iti loṭ hirādeśaś ca ācarann iti sāmānyavacanasyānuprayogaḥ samuccaye sā1mānyavacanasyaeti 52

nigūhanena sthitimataḥ sukhitān ittham iva ravais taruṇānaṃbudo bhyadhyāt abhimato tīvābhipretaḥ samāgamakāraṇatvāt 53

alātam ulmukaṃ tatsadṛśī taḍid āvir abhavat prakaṭībabhūva samavartī yamaḥ 55

āmalais tarubhdaiḥ kandalair latāviśeṣaiḥ satī śobhanā amalaiś ca kandair bisair anyair vā mūlair lasaṃtī śrīr yāsāṃ girimallikā kuṭajaṃ tacchabalatvād bhramarair valitā veṣṭitāḥ 56

navo dhūrgataś ca paradhārādhirūḍhaḥ kāmo yāsāṃ tathāvidhā vadhūr atrapavanaś cakāraiva kuṭajādayo vārṣikāḥ kusumaviśeṣāḥ 57

mālatīkusumam eva mudgaraḥ praharaṇaviśeṣaḥ sa eva smṛtibhuvaḥ sakāśād āgatenāpaścimena prahārāṃtarāpekṣaṇā prahāreṇa mūrchitā yoṣitaś cakāra mālatīkusumam eva kāmasya mudgara iti na yuktaṃ mudgaraśabdasyātra sāpekṣayā samāsāprasaṃgoṃn madarase madajanake madhuny ādaraḥ saṃbhramo yeṣāṃ tathāvidhāḥ sāravāś ca bhramarā yasmin 58

āyataṃ bhujalatāmadhyaṃ priyatamā kamīpsitaṃ priyaṃ nānayat sarvam eva nijā vadhūḥ pariṣaṣvaje harir aśvaḥ rado daṃtaḥ kālikā meghapaṃktiḥ aśvānāṃ vayovijñānacihnaṃ ca māna eva tamo mālinyahetutvāt 59

śaradā hetunā mudam āśrito janaḥ sutarāṃ damasya śāṃter laṃghanam akarot apaghanā megharahitā apaghanāś cāṃgāni hṛdayahāriśobhe¯¯nava iṣa āśvayujo yasyāṃ hṛdayanaṃdanaś ca śobhano veśo yasyāḥ veśo yasya veśo veśa ākalpa ity arthāṃtaraṃ 60

kamalānāṃ komalaṃ kutsalaṃ janānāṃ haste yatra tadbhāvaṃ dadhatīṃ śriyaṃ śaraddivasā ūhire dadhuḥ turagā iva tair api kamalaha1stā śrīr uhyate tatsannidhau śriyaḥ sthānādi kaṃ jalaṃ śiraś ca dhārayaṃtīti kaṃdharā jalabhṛtaḥ grīvāṃś ca saṃ1jñāyāṃ bhṛtṛvṛjidhārisaṃhitapidāma iti khac 61

udārayā mudā yuktam itīva citaṃyaj jalajamātapasevāsaspṛhaṃ vyakasat

caṃdrakai rājitāḥ śobhitās taiś citraiḥ śikhaṃḍibhir mayūrai rucirā rucir nālabhyata citraśikhaṃḍinaś ca saptarṣayaḥ taiś caṃdrakarair ajitair api niśāpagame na dīpyate 62

īyivad gataṃ samabhihāraḥ paunaḥpunyaṃ

kānanaiḥ ayukchadāḥ saptacchadās teṣāṃ kānanaiḥ ayukchundakānāṃ vā ānanair mukhai rasamahāsaṃ kṛtvā niyatam aṃbudā ahāsiṣata vayam adhunā tāpopaghātapaṭavo na yūyam itīva vikasvaratvena hasitā ity arthaḥ hāso vikāsaḥ ahāsiṣatety upadhāvṛddhi=tety avaṃdhāvṛṣṭir ātmanepadaviṣayatvāc ciṇvadbhāvāprasaṃgāc ca tasmāt kānanakartṛko samo hāso yatra tathā kṛtvā aha kaṣṭaṃ āsiṣateti yojyaṃ 64

caṃdrāṃśavo bhramarāṇāṃ kumudeṣu dalayaṃtraṇaṃ patrataṃ baṃdham adalayan bibhiduḥ davathuḥ saṃtāpaḥ 65

adhikastavanato ramyatayā bahalastutibhājo vanataḥ kānanāj jalād vā kamalarajo vātānāṃ kusumitatvād viruddhadarśanā diśaḥ pidhātum iva kusumitā rajasvalā api nuśabda ivārthe 66

ghanānāṃ jālasya tiraskṛtir aṃtardhānaṃ yatra tasyāṃ śaradi nadītaṭair jaghanajā kāṃtir atanyata śakunayā khagāḥ 67

ucchvasan madhu makarandaṃ yatra karīraiś ca tarubhedaiś citā vyāptā sthitir yasya tādṛśaṃ vanaṃ gṛhītavatāṃ bhramarāṇām alasatā kvacin nāsīt kusumam apy ucchvasad vikasvaraṃ madhukarībhyaś ca racitasthiti kṛtāvasthānaṃ ṛtuḥ prāpto syārtavaṃ ṛtor aṇṇiity aṇ lasatāṃ krīḍatāṃ 68

vitathā niṣphalā ākhyā pratītir yeṣāṃ tadbhāvo bāṇākhyakusumasamūhena śaratsaṃbaṃdhinā dhṛtse viyoginīmanobhedanāt bāṇāś ca śarāḥ sūkṣmaśaravyabhedakā vita1thapratītayo na bhavaṃti śarā asanāś ca tarubhedāḥ śarāsanaṃ ca dhanuḥ alavaṃ prabhūtaṃ tāpaṃ karoti yas tena 69

rasaḥ pārataṃdaṃ tatkriyā dhātuvādaḥ tayeva śaracchriyā sthitir avāpi madaṃ nibaddhaṃ āgamaḥ pravṛtiḥ śāstrasaṃpra1dāyaś ca tārā nakṣatrāṇi tāraṃ ca rūpyaṃ kālikā kālaṃko vyājaś ca tāmrādikṛtaḥ caṃdraḥ śaśī ca suvarṇaṃ || kamalāni padmāni kamalā ca lakṣmīḥ 70

kaṇiśaṃ milat kamalaḥ śālibhedaḥ kalo manoharo mandraḥ ca manoharo yo ravas tenākulaṃ kṛtvā 71 navaṃ saro viloḍayituṃ haṃsānāṃ ghaṇasyāvasaraḥ prasaṃgaś cirād abhūt kuṭuṃbinyaḥ priyā haṃsyaḥ 71

niṣkuṭajā kuṭajarahitā kuṭajānāṃ vārṣikatvāt niṣkuṭā gṛhārāmās tebhyaś ca jātā asamo nanyasadṛśaḥ śaśiprabhā yoṣito pi śaśina iva prabhā yāsām iti kṛtvā 73

apāyayat pāyayām āsa kvacid adhāpayateti pāṭhaḥ tatra pādiṣu dheṭa tapasaṃkhyānam iti nigaraṇeti prāptasya parasmaipadasya niṣedhāt ka1rtrābhiprāye kriyāphale ṇicaś ceti taṅ raso madhu stanyaṃ ca jarasaṃ vyatipetuṣī jarām atikrāṃtā jarāyā jarasanyatarasyām iti jaras 74

sarabhasenātmanā hetunā puraḥsarāsu sārasīṣv anurāgavalena pūritā ye sārasā lakṣmaṇās tair mukharitaṃ saro bhramarāṇāṃ kvaṇatāṃ sarasatvam akarot raso rāgaḥ 75

virāmalāḥ karayoḥ parasparam abhighātāḥ teṣāṃ layaḥ śobhā śleṣo vā gītam eva gītaṃ gānaṃ gītakaṃ ca madrakādiviśiṣṭaṃ gītaṃ prakaṭatālala1yaṃ bhavati tatra tālāś capuṭacācapuṭādayaḥ teṣāṃ layo drutamadhyavilaṃbitabhedena tridhā kālāṃtarānuvṛttiḥ uktaṃ ca tālāḥ kālāṃtarasthāyī drutamadhyavilaṃbitaḥ tridhā laya iti prokto badarāmalakabilvavad iti pracure sasye raso yasya jighatsatas tad evātum icchataḥ 76

samadaḥ pratigajo treti bhrāṃtyā kṣubhitatā kṣobhas tayā vyāptān alinaḥ kuṃjarān akarot 77

himaṛtāv iti ṛtyaka iti prakṛtiḥ karṇikā bījakośaḥ ka1rṇābharaṇaṃ ca karṇau ca śrotre vimalitā mṛditā dhavalitā ca ata evālināṃ tāpakṛt 78

śītabādhabhayenārtayeva latayā sāliṃganaḥ kṛtas taruḥ śuśubhe caturayā prauḍhayā 79

rate lālasā ruciḥ 80

nāsti karāṇām uṣṇimā saṃtāpo yasya tādṛśo gopatir aṃśumān yatra 81

ghanasāraṃ karpūraṃ mukhāni vadanāny api anavaraḥ śreṣṭhaḥ 82

haimaṃ tuhinasaṃbaṃdhi kamalākaraḥ śrīprado pi āpadi malinaḥ ko nāma prakarṣeṇa kṛtopakāram api na muṃcati praṇayaprakṛtim iti pāṭhe snehakāraṇam ity arthaḥ 83

kvaṇatāṃ bhramarāṇāṃ paṃktyābhivyāptatvād ittham iva kundaṃ tapasi māghe bhyadhāt hasad vikasat 84

himartor udayād aśanair amaṃdam aṃganā udakaṃṭhiṣata sotkaṃṭhā jātā lavaṃgaṃ puṣpabhedaḥ araśanaiḥ śītavaśān mekhalāśūnyaiḥ 85

phalinī priyaṃgulatā sādhuḥ śreṣṭhaḥ madhuvratā bhramarāḥ 86

girigahane bhramaro lavaṃgasya lavam āśritas tapaso māghasya phalaṃ tam evājñāsīt girigahanasthaś ca 1munis tapaso vratasya phalaṃ dvandvasahiṣṇutādi samanubhavati prasavo janmāpi saurabhaṃ yaśo pi 87

kṣaṇadā rātriḥ tasyāḥ suratotsave kṣamatvaṃ dīrghataratvāt 88

rajanī eva rākṣasī tayā ca kā yoṣito nāvacakhādire sarvā eva grastāḥ khādiraṃ śalyaṃ khadiradārumayaḥ kīlakaḥ 89

nāsti lavaḥ chedo yasyās tādṛśī līlā1 yasya tadbhāvo yoṣitām āsīt asamahāsam asādhāraṇahasitaṃ rataṃ nidhuvanaṃ yasyāṃ sā madhunā puṣparasena saratā pravahatā kṛtaḥ ṣaṭpadīnāṃ rasamaho rāgotsavo yayā sā lavalīnāma latā ca śuśubhe 90

dayitaṃ prati na kopo yuktas tam ānaya tvam ity āśayeva yoṣid anavame śreṣṭhe mandarasya sānuny āliṃ gatā sakhīṃ jagāma navam aprathama maṃdarasā bahalānurāgā anunītiś ca prārthanā yatra tathā kṛtvā ca tenāliṃgatā saṃpariṣv ajamānena sā prasāditā 91

sthalīṣu vikasitā amalāḥ kesarāgā bakulataravo yasya taṃ giriṃ draṣṭuṃ sarāgam alake gaurīṃ1 spṛśann īśvaro viniryayau lulite kuṭilīkṛte 94 ||

iti śrī haravijayaviṣamapadoddyote tṛtīyaḥ sargaḥ 3