sa devo mandarācale girijayāva
lambito yugapad eva sarvartubhir asevyata prasavāḥ kusumāni arīṇāṃ vijetṛtvād anaghā adhicchadmacāriṇo prati
hatā vā bhujataravo yasya 1
madhupānāṃ rājibhiḥ parājitamanasvinīmanasaḥ sumanasaḥ puṣpāṇi tatra tādṛśaṃ ja
gat surabher vasantasya śobhām avahat sumanobhiḥ surabhis svāmodo jagac chriyaṃ dadhre iti vā yojanā viplavo bā
dhaḥ sphaṭitāni bhinnāni
yamena sevitā dig dakṣiṇā tām apāsya
raviḥ aiḍabiḍo dhanadaḥ āśrayaḥ patir yasyās tāṃ diśam uttaram aśiśrayat sevitavān utkaṇṭhatānurāga
s tenaiva utsuko hi kāmī tayā yameneva kenacid adhiṣṭhitāṃ yuvatim utsṛjya kasyācid artheśvarasya ramaṇīṃ pra
tipadyate asumatāṃ prāṇināṃ sumatāṃ atīva śītoṣṇayor abhad atyaṃtarucitām 3
tilakais tarubhedair ujvalapa
ttrābhiś ca latābhis sahavartamānā giribhuvo ramyāṃ sthitim adhārayan vanāni kānanāni jalāni vā tilaka
vaśāt 4
rucir abhilāṣaḥ kāṃtiś ca madhuḥ puṣparaso madhuś ca vasaṃtaḥ avatīrṇamanobhavatvāt paravatīḥ parataṃtrā 5
madhuliho bhramarāḥ teṣāṃ saṃhatir asukhāyanā sukham anvabhūt
ṣadhisaṃbaṃdhito rasasya
kusumitā rajasvalā api priyāḥ prītihetavaḥ madanaś ca kāmaḥ parabhā
poṣitā pṛthagjanā api madeta udbhaṭā mukharīkṛtāḥ 7
madhuretyādi viśeṣakam iti rasena visṛṣṭāyā
so vacanenāgate priyatame viṣaye āyataṃ mānaṃ muṃcaṃti yās tathāvidhā yoṣito babhūvuḥ 9
mādhavī atila
kulatā malīmasāḥ pāpāḥ smarasya samās samunnitāḥ taruṇīr ity arthaḥ 10
pakṣmabhiḥ kesaraiḥ karālatā vyāptir bhā
suratvaṃ vā śucitayāpy upalakṣito yad eṣaḥ vākas tāpayati tad ayuktaṃ viṣadātmatvāt paropatāpanābhāvāt
citayā pravṛddhayā pakṣmāni netralomāny api karālaṃ bhīṣaṇam api madhu madyam api 11
tat tat tasmāt tat tad bahuvidham u
ktvā taṃ dayitaṃ satvaram ānaya na vayaṃ kālakṣepasahiṣṇava iti bhāvaḥ 12
paṃkajabījaṃ padmākṣaḥ vyavadhir ācchādanam
striyā virahe sati vadhayogakṛto ghātakaḥ strīhananāc ca madyapānaprāgalbhyaṃ malinātmanāṃ sāhasaṃ kiyat 13
jaḍa
tāni aliśatāni tair anvitāḥ
caramaḥ paścimaḥ
saṃpuṭaḥ dvayam anugiraṃ girisamīpe gireś ca senakasyeti ṭac rase madhuni mano yasya sa samanādaṃ tulyadhvaniṃ kṛ
tvā 17
kusumam eva kośaḥ caṣakaṃ tam eva taror nnāyakabhūtasyārpayituṃ latā vivalitā sammukhaṃ parivṛttā ma
dhu makarandaḥ surā ca balī haladharaḥ tāpaḥ kāmajvaro pi 18
kesarāṇi bakulāny eva ketūnāṃ dhvajānāṃ śatāni
yasmin 19
madhor vasantasya saṃgamān niśayā mukhe prārambhe kaluṣatā nāpi na prāptā tadā diśām atiśayena vai
śadyāt aniśaṃ sadā yāpitam ativāhitaṃ mānaṃ parimāṇaṃ dairghyaṃ yathā vasaṃte rātrīṇāṃ tānavotpatteḥ kāminī
dvitīyakāminyā kṛtaśamanavighnatvāt cireṇāpi samāgate preyasi na vadane kāluṣyam āpnoti madyasaṃparkā
t | madhu madyam api māno bhimāno pi 20
sarasijānāmurasimadhye bhramarai joṣam avasthitaṃ sukhena viśrāṃta
m uttaracchadaḥ ca pracchadapaṭaḥ satrānibhis sabhāryaiḥ jāyāyā niṅ 21
kuṭṭamitākhyena ceṣṭitena manaḥ kāṃtasya va
dhūr ahṛta samāvarjayat prāṇeśagāḍhabhujapāśanipīḍitānām uddāmaharṣabharanirbharamānasānām hī duḥkha
yasy alam alaṃ dṛḍhamūḍhavākyais saukhye pi duḥkha iva kuṭṭamitaṃ vadaṃti 22
stanavatī yuvatiḥ sā smarasyāsau
yatra tādṛśīṃ śriyaṃ dhārayaṃtī 23
ahāryā girayas teṣāṃ bhavasya śakter upacayaṃ kurvaṃtaḥ tathā pathikānāṃ hananaṃ
kurvāṇasya kusumeṣoś śaktipoṣaṇaṃ prati sahakāritāṃ sahāyatvam udavahan sahakāriṇo hi pratyayāḥ prakri
yāṃtarasyopādānabhūtasya kāryaṃ prati śaktim upacinvaṃti bījasyeva jalādayo navamāḥ śreṣṭhāḥ mādhavo vasaṃtaḥ
24
janā ratikrīḍārasena vyākulā bubhūvuḥ kaṭaṃkitaiḥ sasannāhai 25
rair asakalaiḥ cāvyaktaśrutibhir alināṃ ravaiḥ paṃcakākhyaṃ kusumaṃ samudgatamadanā yoṣitaś cakāra 26
rabhasā
tvarā madhukarā evāñjanamayaṃ vaśīkaraṇaprakāraḥ nijābhir vadhūbhiḥ javena dhūtas tiraskṛtaḥ śarīraśramo
yeṣām 27
śaivalena śevalena satī śobhanā śevaiḥ ca śivabhaktair lasaṃtī śrīr yasyāḥ bateti vismaye 28
ati
muktakavratatayo tatayogā guṇaśrīr yāsāṃ tādṛśyo nābhavat saṃvistīrṇaguṇaśrīyogā babhūvur ity arthaḥ
prakaṭapattralatāḥ śākhā evābharaṇaṃ tenojjvalā ramyāḥ | pattralatābhir ābharaṇaiś ca ujjvalā vitataguṇaśobhāś
ś ca yoṣito bhavaṃti 29
kāṃte satimukha adadarad bibheda atsmṛtvarapratha
kāryamadaṃtādeśaḥ rāgo nuraktir api karaḥ pāṇir api 30
palāśaḥ kiṃśukaḥ tatra bhramarāṇāṃ saṃhati capala
anavaḥ ciraprarūḍhaḥ śamo yeṣāṃ munayaḥ
kāmasya vaśaṃ yayuḥ animiṣair animīladbhir akṣibhir ālokito vīnāṃ pakṣiṇāṃ bhramarāṇāṃ bhramo yasyām
animiṣaś cākṣṇor darśanasya vilāso yasyāḥ navamālikā saptalā 31 anavaṃ cotkṛṣṭamalikāṃ lalā
ṭaṃ yasyāḥ 32
bhīravo yoṣitas tāsāṃ janaḥ samadatvād asamaṃ dolanavibhramaṃ dolāvilāsaṃ na nānvabhavat api
tv anubhūtavān eva parispaṣṭaṃ spaṣṭam 33
adidīpad iti dīpanaṃ prabodhanaṃ dahanaṃ ca śikhī vahniḥ tadvat tena ca
piṃgalaṃ kapiśam vadhū kamitāraṃ kāmukaṃ na kam itā kaṃ na prāptā nāsau vallabho babhūva yaḥ priyayā na yukta i
ty arthaḥ 34
suvarṇaśṛṃkhalābaddho nānāratnavibhūṣitaḥ lalāṭalaṃbyalaṃkāraś caṭulātilakaḥ smṛtaḥ |
raso makarandaṃ jalaṃ tā narasārthahṛt sarvajanamanoramā 35
śucir āṣāḍho māsaḥ āpluti snānam vataṃsi
tā śekharīkṛtvā mallikā kusumabhedo yābhiḥ yāsāṃ vā vaṣṭi bhāgurirallopam avāpyorupasargayor ity ava
śabdākāralopaḥ 36
karāḥ pāṇayo pi tāpaḥ khedo pi mānaṃ dairghyam atimānaś ca cirayāyīni dināni grai
ṣmikā vāsarāḥ atra tigmaruceḥ kakubhāṃ kāmitā pratīyate liṃgaviśeṣopādānāt yathā sarale saha
vāsaraśriyā nibhṛtaṃ kvāpi gataḥ sa bhāskaraḥ vada tena vinābjinī kathaṃ kṣaṇadām adya natāṃgi n
37
priyatamasahitāpi kṛśāṃgī virahiṇyāḥ sthitimitā prāptā jalārdrā jalaplutaṃ vasanaṃ atimitākṣarā svalpa
varṇā 38
ṭaṃkanikuṭṭhanena śastrakāhatyā ghaṭṭhitaṃ calitaṃ raviḥ kila purā priyatamānurodhena duḥsahataraṃ svadhāma
tvaṣṭuṣ ṭaṃkena śātayām āsa janatā klamam itavatī gamitā 39
dīpikā lohādimayī dīpikādhārabhūtā ya
ṣṭir api mallikātailabhājanam api ghano naghaś ca nirdoṣo nādaḥ kvaṇitaṃ yeṣām 40
bandhuro ruciraḥ saurabhaprasaro ya
sya tadbhāvaḥ prasaratā bhāvena vṛtā peṭakaḥ samūhaḥ pāṭalaḥ puṣpabhedaḥ saṃpuṭā mukulāḥ 41
itīva ruṣā prati
kartukāmaṃ śirīṣaṃ vā kusumam īkṣitaṃ sadālokitamātraṃ virahiṇīṃ śokam alaṃbhayat prāpayām āsa sarasaḥ
pratyagro hāsas tadgedo yeṣāṃ 42
giriśo haraḥ || girau ḍaś chaṃdasīti pratyayadvāreṇa cchaṃdasi niyamatvād giriśa
śabdasya bhāṣāyāṃ prayogaḥ pramādajaḥ rasaḥ salilaṃ rāgaś ca tanmayaḥ samayo varṣārātraḥ 43
payodharāṇāṃ dhoraṇī
paṃktiḥ kimu bhuvi rajo nāśamayad iti nañ atra sāmarthyalabhyaḥ 44
saṃvananaṃ vaśīkaraṇaṃ atanu kāmaḥ a
siṣur vavu 45
saninādāḥ payomuco yatra tasmin kāle mayūreṇa nṛtavyasanavatā sthitaṃ navaiś caṃdrakaiḥ pa
kṣair lāṃchitā lakṣitā caṃdrasya ca kalayā āṃchitā saṃgatā 46
aṃtaramārgo gahanaḥ pradeśaḥ tadgatāṃ śriyaṃ va
nāṣṭādaśa ṣāḍjīṣaḍjamadhyamachamāprabhṛtayaḥ tatsvarūpasyeva ca rug yāsām tāsām eva ca viśeṣāṃtaramārgo
bhavati dviśruti adhikayor niṣādagāṃdhārayor yathāṃtaraṃ kākalyatarasvarasaṃjñatvakalpanāt kavalanā grāsaḥ
tadarthaṃ valanā paribhramaṇam 47
mekalo vindhyaḥ tena meghasya sāmyam asitavarṇatvāt acirārciḥ saudāmanī
ānatayā punaḥpunar ullasanena dauḥsthityam asmā
ala
kānāṃ tāṃḍavikair nartakaiḥ 49
śakradhanur manohareṇa śavalasya ca mahiṣaśṛṃgasya śyāmatayā śobhāṃ gṛhṇatā ca
ghanānāṃ cayena bhūbhṛtena caturaṃ kṛtvā na ye vaśīkṛtās te ka iva janā na kecit rājā punar anargharatnayogena sphu
riteṃdradhanuryo hāras tadvat caturaṃgasya balasya hastyaśvarathapatilakṣaṇasya sainyasya śobhāṃ kalayati 49
harigopā iṃdragopākhyāḥ prāṇinaḥ harigopaś ca gorūpadhārī vrajo gavāṃ nivāsaḥ aṃcitāḥ śreṣṭhāḥ lāṃ
galikā auṣadhiviśeṣāḥ yatra aṃcitaś ca pūjito lāṃgalī haladharo yatra anavo reṇuḥ cirasaṃcitaṃ rajaḥ 51
atano kāmasya bahalāyāś ca śriya ālayatvaṃ kalayatā gṛhṇatā kuṭajākhyakusumanicayena nakṣatragaṇa
vad ācaritaṃ nabhasi śrāvane ṃtarikṣe va || caṃdrākārair dalaiḥ pallavaiḥ caṃdrasya ca dalena khaṃḍenojjvale rucire 51
kiretyādau samuccaye nyatarasyām iti loṭ hirādeśaś ca ācarann iti sāmānyavacanasyānuprayogaḥ samuccaye sā
mānyavacanasyaeti 52
nigūhanena sthitimataḥ sukhitān ittham iva ravais taruṇānaṃbudo bhyadhyāt abhimato tīvā
bhipretaḥ samāgamakāraṇatvāt 53
alātam ulmukaṃ tatsadṛśī taḍid āvir abhavat prakaṭībabhūva samavartī yamaḥ 55
āmalais tarubhdaiḥ kandalair latāviśeṣaiḥ satī śobhanā amalaiś ca kandair bisair anyair vā mūlair lasaṃtī śrīr yāsāṃ girima
llikā kuṭajaṃ tacchabalatvād bhramarair valitā veṣṭitāḥ 56
navo dhūrgataś ca paradhārādhirūḍhaḥ kāmo yāsāṃ tathāvidhā
vadhūr atrapavanaś cakāraiva kuṭajādayo vārṣikāḥ kusumaviśeṣāḥ 57
mālatīkusumam eva mudgaraḥ praharaṇaviśe
ṣaḥ sa eva smṛtibhuvaḥ sakāśād āgatenāpaścimena prahārāṃtarāpekṣaṇā prahāreṇa mūrchitā yoṣitaś cakāra mā
latīkusumam eva kāmasya mudgara iti na yuktaṃ mudgaraśabdasyātra sāpekṣayā samāsāprasaṃgoṃn madarase madaja
nake madhuny ādaraḥ saṃbhramo yeṣāṃ tathāvidhāḥ sāravāś ca bhramarā yasmin 58
āyataṃ bhujalatāmadhyaṃ priyatamā
kamīpsitaṃ priyaṃ nānayat sarvam eva nijā vadhūḥ pariṣaṣvaje harir aśvaḥ rado daṃtaḥ kālikā meghapaṃktiḥ aśvānāṃ
vayovijñānacihnaṃ ca māna eva tamo mālinyahetutvāt 59
śaradā hetunā mudam āśrito janaḥ sutarāṃ dama
jo yasyāṃ hṛdayanaṃdanaś ca śobhano veśo yasyāḥ veśo yasya veśo veśa ākalpa ity arthāṃtaraṃ 60
kamalānāṃ ko
malaṃ kutsalaṃ janānāṃ haste yatra tadbhāvaṃ dadhatīṃ śriyaṃ śaraddivasā ūhire dadhuḥ turagā iva tair api kamalaha
stā śrīr uhyate tatsannidhau śriyaḥ sthānādi kaṃ jalaṃ śiraś ca dhārayaṃtīti kaṃdharā jalabhṛtaḥ grīvāṃś ca saṃ
jñāyāṃ bhṛtṛvṛjidhārisaṃhitapidāma iti khac 61
udārayā mudā yuktam itīva citaṃyaj jalajamātapasevā
saspṛhaṃ vyakasat
caṃdrakai rājitāḥ śobhitās taiś citraiḥ śikhaṃḍibhir mayūrai rucirā rucir nālabhyata ci
traśikhaṃḍinaś ca saptarṣayaḥ taiś caṃdrakarair ajitair api niśāpagame na dīpyate 62
īyivad gataṃ samabhihāraḥ pau
naḥpunyaṃ
kānanaiḥ ayukchadāḥ saptacchadās teṣāṃ kānanaiḥ ayukchundakānāṃ vā ānanair mukhai rasamahāsaṃ kṛtvā niyatam aṃbudā ahāsiṣata va
yam adhunā tāpopaghātapaṭavo na yūyam itīva vikasvaratvena hasitā ity arthaḥ hāso vikāsaḥ ahāsiṣa
kṛtvā aha kaṣṭaṃ āsiṣateti yojyaṃ 64
caṃdrāṃśavo bhramarāṇāṃ kumudeṣu dalayaṃtraṇaṃ patrataṃ baṃdham ada
layan bibhiduḥ davathuḥ saṃtāpaḥ 65
adhikastavanato ramyatayā bahalastutibhājo vanataḥ kānanāj jalād vā
rthe 66
ghanānāṃ jālasya tiraskṛt
gāḥ 67
ucchvasan madhu makarandaṃ yatra karīraiś ca tarubhedaiś citā vyāptā sthitir yasya tādṛśaṃ vanaṃ gṛhītavatāṃ bhramarā
ṇām alasatā kvacin nāsīt kusumam apy ucchvasad vikasvaraṃ madhukarībhyaś ca racitasthit
prāpto syārtavaṃ ṛtor aṇṇiity aṇ lasatāṃ krīḍatāṃ 68
vitathā niṣphalā ākhyā pratītir yeṣāṃ tadbhāvo bāṇā
khyakusumasamūhena śaratsaṃbaṃdhinā dhṛtse viyoginīmanobhedanāt bāṇāś ca śarāḥ sūkṣmaśaravyabhedakā vita
thapratītayo na bhavaṃti śarā asanāś ca tarubhedāḥ śarāsanaṃ ca dhanuḥ alavaṃ prabhūtaṃ tāpaṃ karoti yas tena 69
ra
saḥ pārataṃ
dāyaś ca tārā nakṣatrāṇi tāraṃ ca rūpyaṃ kālikā kālaṃko vyājaś ca tāmrādikṛtaḥ caṃdraḥ śaśī ca suvarṇaṃ ||
kamalāni padmāni kamalā ca lakṣmīḥ 70
kaṇiśaṃ milat kamalaḥ śālibhedaḥ kalo manoharo mandraḥ ca ma
noharo yo ravas tenākulaṃ kṛtvā 71 navaṃ saro viloḍayituṃ haṃsānāṃ ghaṇasyāvasaraḥ prasaṃgaś cirād abhūt kuṭuṃ
binyaḥ priyā haṃsyaḥ 71
niṣkuṭajā kuṭajarahitā kuṭajānāṃ vārṣikatvāt niṣkuṭā gṛhārāmās tebhyaś ca jātā
apāyayat pāyayām āsa
kvacid adhāpayateti pāṭhaḥ tatra pādiṣu dheṭa tapasaṃkhyānam iti nigaraṇeti prāptasya parasmaipadasya niṣedhāt ka
rtrābhiprāye kriyāphale ṇicaś ceti taṅ raso madhu stanyaṃ ca jarasaṃ vyatipetuṣī jarām atikrāṃtā jarāyā ja
rasanyatarasyām iti jaras 74
lakṣmaṇās tair mukharitaṃ saro bhramarāṇāṃ kvaṇatāṃ sarasatvam akarot raso rāgaḥ 75
tā
ghātāḥ teṣāṃ layaḥ śobhā śleṣo vā gītam eva gītaṃ gānaṃ gītakaṃ ca madrakādiviśiṣṭaṃ gītaṃ prakaṭatālala
yaṃ bhavati tatra tālāś capuṭacācapuṭādayaḥ teṣāṃ layo drutamadhyavilaṃbitabhedena tridhā kālāṃtarānuvṛttiḥ
uktaṃ ca tālāḥ kālāṃtarasthāyī drutamadhyavilaṃbitaḥ tridhā laya iti prokto badarāmalakabilvavad iti
pracure sasye raso yasya jighatsatas tad evātum icchataḥ 76
samadaḥ pratigajo treti bhrāṃtyā kṣubhitatā kṣobhas ta
yā vyāptān alinaḥ kuṃjarān akarot 77
himaṛtāv iti ṛtyaka iti prakṛtiḥ karṇikā bījakośaḥ ka
rṇābharaṇaṃ ca karṇau ca śrotre vimalitā mṛditā dhavalitā ca ata evālināṃ tāpakṛt 78
śītabādhabha
yenārtayeva latayā sāliṃganaḥ kṛtas taruḥ śuśubhe caturayā prauḍhayā 79
rate lālasā ruciḥ 80
nāsti ka
ghanasāraṃ karpūraṃ mukhāni vadanāny api anavaraḥ śreṣṭhaḥ
82
haimaṃ tuhinasaṃbaṃdhi kamalākaraḥ śrīprado pi āpadi malinaḥ ko nāma prakarṣeṇa kṛtopakāram api na muṃca
ti praṇayaprakṛtim iti pāṭhe snehakāraṇam ity arthaḥ 83
kvaṇatāṃ bhramarāṇāṃ paṃktyābhivyāptatvād ittham iva kundaṃ
tapasi māghe bhyadhāt hasad vikasat 84
himartor udayād aśanair amaṃdam aṃganā udakaṃṭhiṣata sotkaṃṭhā jātā
lavaṃgaṃ puṣpabhedaḥ araśanaiḥ śītavaśān mekhalāśūnyaiḥ 85
phalinī priyaṃgulatā sādhuḥ śreṣṭhaḥ madhuvratā
bhramarāḥ 86
girigahane bhramaro lavaṃgasya lavam āśritas tapaso māghasya phalaṃ tam evājñāsīt girigahanasthaś ca
munis tapaso vratasya phalaṃ dvandvasahiṣṇutādi samanubhavati prasavo janmāpi saurabhaṃ yaśo pi 87
kṣaṇadā rā
triḥ tasyāḥ suratotsave kṣamatvaṃ dīrghataratvāt 88
rajanī eva rākṣasī tayā ca kā yoṣito nāvacakhādire
sarvā eva grastāḥ khādiraṃ śalyaṃ khadiradārumayaḥ kīlakaḥ 89
nāsti lavaḥ chedo yasyās tādṛśī līlā
yasya tadbhāvo yoṣitām āsīt asamahāsam asādhāraṇahasitaṃ rataṃ nidhuvanaṃ yasyāṃ sā madhunā puṣparasena
saratā pravahatā kṛtaḥ ṣaṭpadīnāṃ rasamaho rāgotsavo yayā sā lavalīnāma latā ca śuśubhe 90
dayitaṃ prati
na kopo yuktas tam ānaya tvam ity āśayeva yoṣid anavame śreṣṭhe mandarasya sānuny āliṃ gatā sakhīṃ jagāma navam a
prasāditā 91
sthalīṣu vikasitā amalāḥ kesarāgā bakulataravo yasya taṃ giriṃ draṣṭuṃ sarāgam alake gaurīṃ
spṛśann īśvaro viniryayau lulite kuṭilīkṛte 94 ||
iti śrī haravijayaviṣamapa