Haravijaya Oxford UK Bodleian Library Stein Or.d.72 Or.d.72 Stein Or.d.72 is a fragment of 13 folios. It contains Ratnākara Alaka (?) Haravijaya <!-- rubric, incipit, explicit, and finalRubric are given as examples --> <textLang mainLang="sa-Shrd">[Sanskrit in Śāradā script.]</textLang> <!-- @mainLang can be "sa-Deva", "sa-Mlym", "sa-Telu", "sa-Newa", etc. See ISO 15924 for more details. --> </msItem> </msContents> <physDesc> <objectDesc form="e-text"> <!-- @form can be "pothi", "book", scroll", etc. --> <supportDesc material="birch bark">birch bark</supportDesc> </objectDesc> </physDesc> <history> <origin> <origDate calendar="CE" when="unclear">unclear</origDate> <!-- calendar can be "Vikrama", "Śaka", etc. Dates can be approximate or exact. --> <origPlace xml:lang="en"/> </origin> <provenance>[record of ownership]</provenance> <acquisition>[how it was acquired]</acquisition> </history> </msDesc> </sourceDesc> </fileDesc> <revisionDesc> <change when="2020-09-26"> <persName>Peter Pasedach</persName> </change> </revisionDesc> </teiHeader> <text xml:lang="sa-Latn"> <body> <div xmlns="http://www.tei-c.org/ns/1.0" n="03" type="chapter"> <lg type="verse" xml:id="HV_03_1"> <l><lb n="12"/><gap reason="damaged" unit="akṣara" quantity="5"/>girau sakalakartubhir nijanija<note place="above"><unclear>nijanijāni ca tatā</unclear></note>prasavojjvalayā śriyā|</l> <l>samam ase<lb n="13"/><gap reason="damaged" unit="akṣara" quantity="2"/>dācid upāstito girijayā<note place="above">gauryā</note>rijayānagha<note place="above"><unclear>te goparahita</unclear></note>dordrumaḥ<note place="above">yasya saḥ</note>||</l> </lg> <lg type="verse" xml:id="HV_03_2"> <l>madhuparāji<lb n="14"/>parājitamāninījanamanassumanassurabhiśriyam_</l> <l>abhṛta vāritavā<lb n="15"/>rijaviplavāṃ sphuṭitatāmratatāmravaṇaṃ<note place="above">sphuṭitāni bhinnāni tāmrāṇi tatāni āmravanāni cūtakavanāni</note> jagat_||2||</l> </lg> <lg type="verse" xml:id="HV_03_3"> <l>drutam apāsya<note place="above">diśam</note> yamena ni<lb n="16"/>ṣevitām abhinavotkatayeva<note place="above">utkaṇṭhatā anurāgas teneva</note> divākaraḥ</l> <l>diśam aśiśriyad aiḍaviḍāśrayā<lb n="17"/><gap reason="damaged" unit="akṣara" quantity="7"/> vidadhat sthitim_||</l> </lg> <lg type="verse" xml:id="HV_03_4"> <l>sthitim adhur madhurām<note place="below">samīcīṃ</note> avalambita<pb n="17B"/>stabakadarpaṇa<note place="above">ka eva ādarśaḥ</note>pallavapāṇayaḥ<note place="above"><unclear>vā eva hastāḥ</unclear></note></l> <l>sa<note place="above">saha</note>tila<note place="above">vṛkṣa</note>kojjva<gap reason="damaged" unit="akṣara" quantity="9"/>nayo <lb n="2"/>vanayogakṛtaśriyaḥ||</l> </lg> <lg type="verse" xml:id="HV_03_5"> <l>kṛta<note place="above">tā</note>kuśeśayi<gap reason="damaged" unit="akṣara" quantity="7"/>tikarād ati<lb n="3"/>mantharagāminaḥ</l> <l>madhuliho<note place="above">1</note> divasāś<note place="above">1</note> ca vadhūr<note place="above"><unclear/></note> vyadhuḫ<note place="above"><unclear/></note> pa<gap reason="damaged" unit="akṣara" quantity="3"/>r<note place="above"><gap/>tāḥ</note> avatīrṇa<note place="above"><unclear>avagataḥ</unclear></note>mano<lb n="4"/>bhavāḥ||5||</l> </lg> <lg type="verse" xml:id="HV_03_6"> <l>sphuṭam anekarasābhyavahāra<note place="above">grasanaṃ</note>taẖ kṛtarasāyanasa<gap reason="damaged" unit="akṣara" quantity="3"/>sthitā</l> <l>madhu<lb n="5"/>lihām asukhāya<add><unsure>ta</unsure></add><note place="above">1</note>ṇṭhata saṃhatiḥ<note place="above">1</note> dhṛtimatītim<note place="above">gatiṃ</note> atītya <gap reason="damaged" unit="akṣara" quantity="2"/>sthitiḥ||</l> </lg> <p xml:id="HV-72-note-03_6">anekasya kusumauṣadhisaṃ<lb/>bandhino rasyasyāsvādarāt kṛtaḥ<lb/>gorasāyanasaṃgrahaḥ pānaṃ te<lb/>na susthitā śobhanam ā<unclear>sitoktā</unclear><lb/>anekarasābhyavahārato rasā<lb/>yanānām aṇya iti <lb/>yadi vā rasāyanamātra madhu<lb/> tatsañcayena susthitā sampū<lb/>rṇodaratayā manāg api cali<lb/>tum aśaktā rasābhyavahāre<lb/>ṇa sukham anvabhūd ity <unclear>arthaḥ</unclear></p> <lg type="verse" xml:id="HV_03_7"> <l>ma<lb n="6"/>dhurayā parapuṣṭagi<note place="above"><unclear>kayā</unclear></note>rā śanais savayaseva<note place="above">saha vayasā vartate sakhyā</note> sametya<note place="above">āgatya</note> ma<gap reason="damaged" unit="akṣara" quantity="3"/></l> <l>mṛgadṛ<lb n="7"/>śo<note place="above"><unclear>kīXlāḥ</unclear></note> ghaṭitās<note place="above">militaḥ</note> saha<note place="above"><unclear>kasmāt</unclear></note> vallabhair mudam<note place="above">2</note> adhur<note place="above"><unclear>X</unclear></note> damadhurya<note place="above"><unclear>śāṃcaraṃ dārayati</unclear></note><gap reason="damaged" unit="akṣara" quantity="4"/>||7||</l> </lg> <lg type="verse" xml:id="HV_03_8"> <l><gap reason="damaged" unit="akṣara" quantity="4"/><lb n="8"/>rabhitāṃ dadhati pramadānvito navamadhūpahitatviṣi <gap reason="damaged" unit="akṣara" quantity="1"/>mpake</l> <l>su<lb n="9"/>rataharmya ivāracitasthitir navaratām<note place="above">navaratāṃ navasurataṃ <unclear>tuXnaṃ</unclear></note> varatāṃ<note place="above">2</note> mudhu<gap reason="damaged" unit="akṣara" quantity="1"/> nvabhūt_|<note place="above"><unclear>rajasvalā ca śvyatā</unclear></note></l> </lg> <lg type="verse" xml:id="HV_03_9"> <l><lb n="10"/>kusumitā girikānanabhūmayaẖ<note place="above"><unclear>2</unclear></note> kisalayādhara<note place="above">palāśāni eva oṣṭhāni</note>kha<gap reason="damaged" unit="akṣara" quantity="5"/></l> <l><lb n="11"/>para<note place="above">1</note>bhṛtaiś śradadhāyiṣata<note place="above">stutavanta<supplied>ḥ</supplied><lb/>2</note> priyās<note place="above">prītihetavaḥ|</note> samadanā<note place="above">madanākhyastabakā kāma<add>ḥ</add> ca</note> madanāditaṣaṭpa<gap reason="damaged" unit="akṣara" quantity="1"/><note place="above"><unclear>darpaṇamakharadṛtaḥ</unclear></note></l> </lg> <lg type="verse" xml:id="HV_03_10"> <l><lb n="12"/>mudhurajṛmbhaṇa<note place="above"><unclear>ṇana</unclear></note>vibhramamādhavī<note place="above"><unclear>sādāso lataramyaḥ</unclear></note>madhurasā<note place="above">sa eva ma<choice><orig>dhyaṃ</orig><corr>dyaṃ</corr></choice></note>savapānam<note place="above"><unclear>nanena</unclear></note>adotkaṭāḥ<note place="above"><unclear>mado tena utkaṇṭhaḥ</unclear></note></l> <l>madhuliho vya<lb n="13"/>thayantu malīmasāḥ smarasahā<note place="above">smarasya sahas samucita<add>ḥ</add>taruṇīty arthaḥ</note> rasahāsavātīs<note place="above"><unclear>sa eva</unclear></note> striyaḥ||</l> </lg> <lg type="verse" xml:id="HV_03_11"> <l>dadhaduda<lb n="14"/>ñcitapakṣma<note place="above">kesaraiḥ</note>karālatāṃ<note place="above">vyāptiḥ</note> kurabaka<note place="above"><unclear>1</unclear></note>stabako madhubodhitaḥ</l> <l>tad<note place="above">1</note> asamañjasam eṣa<note place="above"><unclear>XXX</unclear></note> <lb n="15"/>dhunoti<note place="above"><unclear>XXX</unclear></note> yac chucitayā<note place="above">upalakṣitaḥ</note> citayā<note place="above">pravṛddhayā</note>pi viyoginīḥ<note place="above"><unclear>2</unclear></note>||</l> </lg> <lg type="verse" xml:id="HV_03_12"> <l>tad<note place="above">tat tasmāt <unclear>kānaṇārthaḥ</unclear></note> abhidhāya tam<note place="above">tattad bahuvidhasu<gap reason="damaged"/></note> ā<lb n="16"/>naya<note place="above">tvaṃ</note> satvaram_ madhuravādini tat tad iti <gap reason="damaged" unit="akṣara" quantity="2"/></l> <l><pb n="18a"/><gap reason="damaged" unit="akṣara" quantity="9"/><add>ta</add>priyatamāyatamānamuco<note place="above"><unclear>tam</unclear>priyatamas tasmin_ āyatamānaṃ mucanti tā <unclear>babhūva</unclear> </note> 'bhavan_||</l> </lg> <p xml:id="HV_03_12p">tilakam_</p> <!-- <lg type="verse" xml:id="HV_03_13"> <pb n="32" /> <l>jaraṭhapaṅkajabījasamatviṣo madhu nipātumabhiprajagalbhire|</l> <l>madhuliho virahe kṛtadiṅmukhavyavadhayo vadhayogakṛtaḥ striyaḥ||13||</l> </lg> <lg type="verse" xml:id="HV_03_14"> <l>surabhimāsi kadācidanujjhitā jaḍatayāpi navāliśatānvitāḥ|</l> <l>śamavatāmapi tāmarasākarāḥ sthiratarā ratarāgakṛto 'bhavan||14||</l> </lg> --> <lg type="verse" xml:id="HV_03_17"> <l>mṛga<note place="above"><unclear>1</unclear></note>dṛśo malayānilanirdhute sapadi māna<note place="above"><unclear>na eva rajatamikā</unclear></note>rajasy api sāgasaḥ <note place="above">aparādhasahitān<lb/>aparādhasahitān api</note></l> <l><lb n="6"/>na dayitān abhicukkrudhur<note place="above"><unclear>na akopa</unclear></note> ūrji<add>ta</add>smaratayā ratayāna<note place="above">sambhoga<unclear>ṃ</unclear>gamane</note>samutsukāḥ||17||</l> </lg> <!-- <lg type="verse" xml:id="HV_03_15"> <l>sarasamantharatāmarasādarabhramarasajjalayā nalinī madhau|</l> <l>jaladhidevatayā sadṛśīṃ śriyaṃ sphuṭatarāgatarāgarucirdadhau||15||</l> </lg> --> <lg type="verse" xml:id="HV_03_16"> <l>caramapāda<note place="above">paścātpādena</note>vidhūtarajaẖkaṇaprakaradhūsarapa<lb n="9"/>kṣati<note place="above"><unclear>pakṣavāṭikā</unclear></note>saṃpuṭaḥ</l> <l>nyaviśatānugiriṃ kamalākarān<note place="above"><unclear>sarān_ sarān_</unclear></note> rasa<note place="above">adane<lb/>adane</note>manas sama<note place="above"><unclear>kathaṃ</unclear></note>nādam ali<lb n="10"/><unclear>vra</unclear>jaḥ<note place="above">1</note> |</l> </lg> <lg type="verse" xml:id="HV_03_18"> <l>taralapalla<add>va</add>tāmrakarā babhau samadhum ullasita<note place="above"><unclear>ra eva <gap/>lāni yasya taṃ</unclear></note>bhramarotpalam_</l> <l>kusu<lb n="11"/>makośam ivārpayituṃ latā<note place="above"><unclear>laṃjikā</unclear></note> vivalitā<note place="above"><unclear>XXnasahitā</unclear></note> balitāpahṛtas<note place="above"><unclear>latā nāpaharati</unclear></note> taroḥ||</l> </lg> <lg type="verse" xml:id="HV_03_19"> <l>bhrama<add>ra</add>paṃkti<lb n="12"/>nibhena manasvinībhrukuṭabandha ivāgalito bhavat_</l> <l>kamalabhūmiṣu mānaha<lb n="13"/>tisphuṭaprasarakesaraketuśate madhau ||</l> </lg> <lg type="verse" xml:id="HV_03_20"> <l>śiśirabhāsi cireṇa dinaśriyā <lb n="14"/> kṛtasamāgamavighna upāgate </l> <l>kaluṣatāpi mukhe madhusaṃgamān na niśa<lb n="14"/>yāniśayāpitamānayā||</l> </lg> <lg type="verse" xml:id="HV_03_21"> <l>sarabhasaṃ śayanīya ivottaracchadakṛtatviṣi <lb n="15"/> pītamadhūtkaṭaiḥ</l> <l>madhukarair vinipatya sa<unclear>ṭā</unclear>nibhis sarasijorasi joṣama<lb n="16"/>mavasthitam_||</l> </lg> <!-- <lg type="verse" xml:id="HV_03_22"> <l>nidhuvanāvasare kamiturvadhūrahṛta kuṭṭamitena bhṛśaṃ manaḥ|</l> <l>taralalocananirjitavisphuratkuvalayā valayāvaliśobhinī||22||</l> </lg> <lg type="verse" xml:id="HV_03_23"> <l>smarasakhasya padaṃ surabheriva stanavatī dadhatī samamīmanat|</l> <l>alakadeśaniveśaparisphurannavayavāvayavābharaṇaśriyam||23||</l> </lg> <lg type="verse" xml:id="HV_03_24"> <l>vidadhataḥ pathikakṣapaṇaṃ prati smṛtibhuvo nijaśaktyupabṛṃhaṇam|</l> <l>dadhurahāryataṭāḥ sahakāritāmanavamā navamādhavasaṅginaḥ||24||</l> </lg> <lg type="verse" xml:id="HV_03_25"> <l>alibhirañjanabindumalīmasaiḥ smarabalairiva kaṅkaṭitairvṛte|</l> <l>maruti saurabhaśālini nābhavansarati ke ratikelirasākulāḥ||25||</l> </lg> <lg type="verse" xml:id="HV_03_26"> <l>vikacapattrapuṭaṃ surabhiśriyaḥ sarasavibhramakāñcanapaṅkajam|</l> <l>vyadhita campakam unmadanā vadhū rasakalāsakalālikulāravaiḥ||26||</l> </lg> <lg type="verse" xml:id="HV_03_27"> <l>rasabhayopagatāḥ pathikā gṛhān madhukarāñjanacūrṇavaśīkṛtāḥ|</l> <l>mumudire parirambhasokhocchvasannijavadhūjavadhūtatanuklamāḥ||27||</l> </lg> <pb n="34" /> <lg type="verse" xml:id="HV_03_28"> <l>śivapurīmiva śaivalasacchriyaṃ niviśamānamanargalamabjinīm</l> <l>bhramarayugmamavekṣya na ka priyairyuvatayo bata yogamupāyayuḥ||28||</l> </lg> <lg type="verse" xml:id="HV_03_29"> <l>madhukarāñjanabindumanoramaprakaṭapattralatābharaṇojjvalāḥ|</l> <l>na surabhāvabhavannatimuktakavratatayo tatayogaguṇaśriyaḥ||29||</l> </lg> <lg type="verse" xml:id="HV_03_30"> <l>mukhanilīnaśilīmukhacūcukaṃ kamalinīmukulamburuhastanam|</l> <l>adadaratkamiteva na rāgvāndinakaro na karotkarakoṭibhiḥ||30||</l> </lg> <lg type="verse" xml:id="HV_03_31"> <l>smaramataṅgajadānajalacchaṭāvipinavāridhividrumavibhrage|</l> <l>bhramarasaṃhatirāviravībhavatpracapalā ca palāśatarau śriyam||3||</l> </lg> <lg type="verse" xml:id="HV_03_32"> <l>animiṣākṣivilokitavibhramāṃ surabhimunmanaso navamālikām|</l> <l>suravadhūmiva vīkṣya manobhuvo 'navaśamā vaśamāśu madhau yayuḥ||32||</l> </lg> <lg type="verse" xml:id="HV_03_33"> <l>suparimṛṣṭakapolatalasphuranmaṇikarālitakāñcanakuṇḍalaḥ|</l> <l>na khalua bhīrujano 'nvabhavanmadhau na samado 'samadolanavibhramam||33||</l> </lg> <lg type="verse" xml:id="HV_03_34"> <l>smaramadīdipadūrdhvavilocanaṃ purariporiva yacchikhipiṅgalam|</l> <l>sphuṭadaśokamudīkṣya tadutsukā na kamitā kamitāramalaṃ vadhūḥ||34||</l> </lg> <pb n="35" /> <lg type="verse" xml:id="HV_03_35"> <l>vidhutapakṣmarajaḥ kapiśabhramabhramarasaṃhatimabjamukhāśriyam|</l> <l>sacaṭulātilakāmiva padminī ghanarasa narasārthahṛdā dadhau||35||</l> </lg> <p xml:id="HV_03_35p">[iti vasantaḥ]</p> <lg type="verse" xml:id="HV_03_36"> <l>śucidināgatirāplutiśītalāḥ sarasacandanapaṅkabhṛto 'karot|</l> <l>priyasakhīva vataṃsitamallikāḥ stanavatīrnavatīvratanuklamāḥ||36||</l> </lg> <lg type="verse" xml:id="HV_03_37"> <l>spṛśati tigmarucau kakubhaḥ karairdayitameva vijṛmbhitatāpayā|</l> <l>atanumānaparigrahayā sthitaṃ rucirayā cirayāyidinaśriyā||37||</l> </lg> <lg type="verse" xml:id="HV_03_38"> <l>sarasacandanapaṅkavilepanā kṛśatanurdadhatī sajalārdratām|</l> <l>priyatamārahitāpi viyoginīsthitimitātimitākṣarasatkathā||38||</l> </lg> <lg type="verse" xml:id="HV_03_39"> <l>dinapateḥ kṣitimuttapataḥ punarvikaṭaṭaṅkanikuṭṭanaghaṭṭitam|</l> <l>galati dhāma kimetaditi bhramaṃ bhṛtavatītavatī janatā klamam||39||</l> </lg> <pb n="36" /> <lg type="verse" xml:id="HV_03_40"> <l>rucirayā girikānanamaṇḍalī śriyamadhattatarāṃ smaradīpikā|</l> <l>rāpadi mallikayā racitasthitirna na ghanānaghanādavihaṃgamā||40||</l> </lg> <lg type="verse" xml:id="HV_03_41"> <l>ghaṭitaṣaṭpadapeṭakapāṭalāpaṭalasaṃpuṭapāṭanapāṭavam|</l> <l>sphuṭatayā navabandhurasasurabhaprasaratā saratā marutā dadhe||4||</l> </lg> <lg type="verse" xml:id="HV_03_42"> <l>jitamahaṃ sukumāratayānayā praticikīrṣu śirīṣamitīkṣitam|</l> <l>atiruṣeva viyogavatīṃ śūcaṃ sarasahāsadalaṃ sadalambhayāt||42||</l> </lg> <p xml:id="HV_03_42p">[iti grīṣmaḥ]</p> <lg type="verse" xml:id="HV_03_43"> <l>dadhati yatra payodharapaṅktayo giriśakaṇṭharuciṃ jalamantharāḥ|</l> <l>sa kṛtapānthavdhūjanavepathu rasamayaḥ samayaḥ sma vijṛmbhate||43||</l> </lg> <lg type="verse" xml:id="HV_03_44"> <l>aśamayaccirasaṃbhṛtamambhasās manasi mānakalaṅkamapi striyāḥ|</l> <l>adhidaritri payodharadhoraṇī kimu rajo murajorjitagarjitā||44||</l> </lg> <lg type="verse" xml:id="HV_03_45"> <l>bhuvanasaṃvananātanubhasmabhiḥ kuṭajakesaradhūlikaṇaiścitāḥ|</l> <l>surabhyo marutaḥ kṛtakāminīsmaravikāravikāsamavāsiṣuḥ||45||</l> </lg> <lg type="verse" xml:id="HV_03_46"> <l>vidadhatā navacandrakalāñchitāmanukṛtasmaravairitanuṃ śriyam|</l> <l>phaṇibhujā samaye gurutāṇḍavavyasaninā saninādadhate sthitam||46||</l> </lg> <lg type="verse" xml:id="HV_03_47"> <l>prakaṭajātiśarīraruco dadhurvanabhuvo 'ntaramārgagatāṃ śriyam|</l> <l>bharagalanmakarandakaṇacchaṭākavalanāvalanakulaṣaṭpadāḥ||47||</l> </lg> <pb n="37" /> <lg type="verse" xml:id="HV_03_48"> <l>vikaṭamekalahemalatāspadāṃ ruciratāmacirārciracūcurat|</l> <l>sajalameghagatāśu manasvinījanatayānatayāsakṛdīkṣitā||48||</l> </lg> <lg type="verse" xml:id="HV_03_49"> <l>smṛtibhuvo nijakārmukakarṣaṇaklamaviniḥśvasitairiva mārutaiḥ|</l> <l>mṛgadṛśāmupavallabhamullasatpulakatālakatāṇḍavikairdadhe||49||</l> </lg> <lg type="verse" xml:id="HV_03_50"> <l>sphuritaśakraśarāsanahāriṇā kalayatā caturaṅgabalaśriyam|</l> <l>ka iva te 'nuṛtorjitabhūbhṛtā ghanacayena ca ye na vaśīkṛtāḥ||50||</l> </lg> <lg type="verse" xml:id="HV_03_51"> <l>saharigopakamaikṣata bhūtalaṃ vrajamivāñcitalāṅgalikaṃ janaḥ|</l> <l>kṣaṇarucāṃ samaye samadadhvanaddhanavare 'navareṇuhṛti kṣiteḥ||51||</l> </lg> <lg type="verse" xml:id="HV_03_52"> <l>nabhasi ketakacandradalojjvale kuṭajapuṣpacayena vikāsinā|</l> <l>himavipāṇḍurucoḍugaṇāyitaṃ kalayatālayatāmānoḥ śriyaḥ||52||</l> </lg> <lg type="verse" xml:id="HV_03_53"> <l>vikira vāri vilolaya vidyuto nabhasi garja tiraskuru diktaṭān|</l> <l>iti ghano viyutāmakṛtācaranna navaśāṃ navaśāntiparāṅmukhīm||53||</l> </lg> <pb n="38" /> <lg type="verse" xml:id="HV_03_54"> <l>avasare malino 'pyupakārakaḥ kvaciditīva ravaistaruṇānbhraman|</l> <l>stanitabhītapuraṃdhrinigūhanasthitimato 'timato 'bhidadhau ghanaḥ||54||</l> </lg> <lg type="verse" xml:id="HV_03_55"> <l>navadaladvayaśobhi dhanāgamaśriya ivābharaṇaṃ śravaṇāśrayam|</l> <l>vyadhita hāri kadambamapi striyaḥ smaravśā ravaśāliśilīmukham||55||</l> </lg> <lg type="verse" xml:id="HV_03_56"> <l>dhanatamasyabalāḥ samavartinā dadṛśire virahaglapitā na yāḥ|</l> <l>jagati tā iva darśayituṃ taḍitpraviralāviralātanibhābhavat||56||</l> </lg> <lg type="verse" xml:id="HV_03_57"> <l>sphuṭatarāmalakandalasacchriyaḥ pratidiśaṃ kamalinya ivābabhuḥ|</l> <l>madhukaraurvakasadgirimallikāśabalitā valitā vanarājayaḥ||57||</l> </lg> <lg type="verse" xml:id="HV_03_58"> <l>kuṭajakandalanīpaśilīndhrajāṃ surabhitāṃ dadhadambudamārutaḥ|</l> <l>vyadhita roṣarajaḥprasarojjhitā na na vadhūrnavadhūrgatamanmathāḥ||58||</l> </lg> <lg type="verse" xml:id="HV_03_59"> <l>smṛtibhuvo virahe navamālatīmukulamudgara eva vadhūrvyadhāt|</l> <l>sphuṭamapaścimaghātavimūrchitā madarasādarasāravaṣaṭpadāḥ||59||</l> </lg> <lg type="verse" xml:id="HV_03_60"> <l>hariradāgra ivotthitakalike glapitamānatamā nabhasi sthite|</l> <l>kamiva nāma na bāhulatāntatraṃ priyatamāyatamānayadīpsitam||60||</l> </lg> <p xml:id="HV_03_60p">[iti varṣāḥ]</p> <lg type="verse" xml:id="HV_03_61"> <l>sphuritacārutarāpaghanaśriyā hṛdayanandanaśobhanaveṣayā|</l> <l>dayitayeva janaḥ śaradāśrito mudamalaṃ damalaṅghanamācarat||61||</l> </lg> <pb n="39" /> <lg type="verse" xml:id="HV_03_62"> <l>drutagatipravaṇāsturagā iva klamabhṛto divasā dhutakaṃdharāḥ|</l> <l>śaradṛtor dadhatīṃ śriyam ūhire kamalakomalakorakahastatām||62||</l> </lg> <lg type="verse" xml:id="HV_03_63"> <l>patati ṛṣṭirasau mayi nādhunā dinakarātapasevanalālasam|</l> <l>iti vikāsamagādiva cintayacciramudāramudā yutamambujam||63||</l> </lg> <lg type="verse" xml:id="HV_03_64"> <l>jaladakālaniśāpagame sphuratsphuṭatarāmalacandrakarājitaiḥ|</l> <l>kvacidavāpyata citraśikhaṇḍibhirna rucirā rucirākaluṣīkṛtaiḥ||64||</l> </lg> <lg type="verse" xml:id="HV_03_65"> <l>gaganamīyivadāplavanakriyāsamabhihāramivāmbumucāṃ jalaiḥ|</l> <l>abhṛta candramasā samamuccakairavikalaṃ vikalaṅkatayā śriyam||65||</l> </lg> <lg type="verse" xml:id="HV_03_66"> <l>bhuvanatāpavighātaviparyayasthitivilakṣatayeva vipāṇḍavaḥ|</l> <l>śaradi nūnamayukchadakānanairasamahāsamahāsiṣatāmbudāḥ||66||</l> </lg> <lg type="verse" xml:id="HV_03_67"> <l>asalilāhimaśītamahāhradāḥ śaśabhṛto janatādavathuchidaḥ|</l> <l>kumudakhaṇḍagataṃ madhupāyināmadalayandalayantraṇamaṃśavaḥ||67||</l> </lg> <lg type="verse" xml:id="HV_03_68"> <l>sthagayituṃ pratikūlavilokanāḥ kusumitāḥ kakubho na viyoginām|</l> <l>kamaladhūlimudānayatādhikastavanato vanato 'nilasaṃhatiḥ||68||</l> </lg> <pb n="40" /> <lg type="verse" xml:id="HV_03_69"> <l>ruciratanyata nirjhariṇītaṭaiḥ śakunipādahatairgalitāmbubhiḥ|</l> <l>nakhapadāṅkanirambarasundarījaghanajā ghanajālatiraskṛtau||69||</l> </lg> <lg type="verse" xml:id="HV_03_70"> <l>kusumamārtavamudvahaducchavasanmadhukarīracitasthiti kānanam|</l> <l>na navamāttavatāṃ madhupāyināmalasatā lasatāmabhavatkvacit||70||</l> </lg> <lg type="verse" xml:id="HV_03_71"> <l>na khalu bāṇagaṇena śarāsanaśriyam ṛtor dadhatā vitathākhyatā|</l> <l>priyaviyuktapuraṃdhrimanobhidā balavatālavatāpakṛtā dadhe||71||</l> </lg> <lg type="verse" xml:id="HV_03_72"> <l>sthitiravāpi rasakriyayeva ca sphuṭatarāgamaśodhitatārayā|</l> <l>kṣapitakālikacandrarucollasatkamalayāmalayā śaradaḥ śriyā||72||</l> </lg> <lg type="verse" xml:id="HV_03_73"> <l>prasṛtamandasamīrahatikvaṇatkaṇiśarāśiśarajjayaghoṣaṇām|</l> <l>ciramiva vyadhitāvanimaṇḍalaṃ sakalamaṃ kalamandraravākulam||73||</l> </lg> <lg type="verse" xml:id="HV_03_74"> <l>śaradi haṃsagaṇasya kuṭumbinīrasavitīrṇabisasya riraṃsayā|</l> <l>samavagāḍhumadhautavinirmalaṃ navasaro 'vasaro 'ticirādabhūt||74||</l> </lg> <lg type="verse" xml:id="HV_03_75"> <l>salilatonmadahaṃsaravākulo bhavanamārga ivātimanoharaḥ|</l> <l>abhṛta niṣkuṭajāṃ śriyamuccakaiḥ sa samayo 'samayogaśaśiprabhaḥ||75||</l> </lg> <pb n="41" /> <lg type="verse" xml:id="HV_03_76"> <l>madhupaśāvamapāyayaduccakairaviśadāravamaṅkavivartinam|</l> <l>stanamiva stabakaṃ vratatiḥ sravannijarasaṃ jarasaṃ vyatipetuṣī||76||</l> </lg> <lg type="verse" xml:id="HV_03_77"> <l>sarabhasātmapuraḥ sarasārasīrasabharāplutasārasarāsitam|</l> <l>sarasakesaratāmasaraṃ saraḥ sarasatāmalināṃ rasatāṃ vyadhāt||77||</l> </lg> <lg type="verse" xml:id="HV_03_78"> <l>prakaṭatālalayaṃ śukavāraṇe kalamagopavadhūnavagītakam|</l> <l>mṛgagaṇasya manaḥ śrutamākṣipatpracurasasyarasasya jighatsataḥ||78||</l> </lg> <lg type="verse" xml:id="HV_03_79"> <l>srutamado girikānanavartmani pratikarīti karīrakulākule|</l> <l>marudayukchadasaurabhasaṃbhṛtaḥ kṣubhitatābhitatanakṛta dvipān||79||</l> </lg> <p xml:id="HV_03_79p">[iti śarat]</p> <lg type="verse" xml:id="HV_03_80"> <l>himaṛtau nalinī nalinānanaśriyamudūḍhamanoramakarṇikām|</l> <l>tuhinareṇujarāgamaviplavairvimalitāpakṛtaṃ dadhau||80||</l> </lg> <lg type="verse" xml:id="HV_03_81"> <l>atanuśītapariplavabhītitaḥ sahimamārutavellitayā babhau|</l> <l>saparirambha ivopavanadrumaścaturayāturayā latayā kṛtaḥ||81||</l> </lg> <pb n="42" /> <lg type="verse" xml:id="HV_03_82"> <l>maruti vāti tuṣārakaṇākule kamiturāhitasītkṛtavibhramā|</l> <l>abhimukhaṃ valati sma dhutasphuratkaratalā ratalālasayā vadhūḥ||82||</l> </lg> <p xml:id="HV_03_82p">[iti hemantaḥ]</p> <lg type="verse" xml:id="HV_03_83"> <l>samaya eva guṇo 'pyupayujyate saparirambharuciṃ dayitaṃ striyāḥ|</l> <l>stanayugoṣmabharaḥ śiśirāgame yadakarodakaroṣṇimagopatau||83||</l> </lg> <lg type="verse" xml:id="HV_03_84"> <l>aviralaṃ ghanasaracayairiva sphuṭitapuṣpaparāgakadambakaiḥ|</l> <l>churayati sma mukhānyabhito diśāmanavaro navarodhramahīruhaḥ||84||</l> </lg> <lg type="verse" xml:id="HV_03_85"> <l>sthagitadiṅmukhahaimarajaḥplutaṃ madhukaraḥ kamalākaragatyajat|</l> <l>tyajati kaḥ prakṛtopakṛtiṃ janaḥ sapadi nāpadi nāma malīmasaḥ||85||</l> </lg> <lg type="verse" xml:id="HV_03_86"> <l>apaciteṣu pareṣu viṣaṇṇatāmupagtaṃ kuṣumeṣvahamutthitam|</l> <l>tapasi kundamitīva hasatkvaṇanmadhukarālikarālitamabhyadhāt||86||</l> </lg> <lg type="verse" xml:id="HV_03_87"> <l>dayitakaṇṭhagatā api visphuṭannavalavaṅgasamīrahatāḥ striyaḥ|</l> <l>himaṛtorudakaṇṭhiṣatodayādaraśanai raśnairjaghanaiścitāḥ||87||</l> </lg> <lg type="verse" xml:id="HV_03_88"> <l>priyaviyuktavadhūhṛdayaiḥ samaṃ śiśiravāyubhiretya vikampitāḥ|</l> <l>kusumitāḥ phalinītatayo babhurmadhurasādhurasārthimadhruvatāḥ||88||</l> </lg> <lg type="verse" xml:id="HV_03_89"> <l>agaṇitaprasavāntaraviplavavyatikaraḥ sphuṭasaurabhamāśritaḥ|</l> <l>aliramaṃsta mahattapasaḥ phalaṃ navalavaṅgalavaṃ gahane gireḥ||89||</l> </lg> <lg type="verse" xml:id="HV_03_90"> <l>dhṛtagurūṣmapayodharamaṇḍalīnibiḍapīḍitavallabhavakṣasām|</l> <l>kṣaṇadayā sudṛśāṃ suratotsavakṣamatayā matayā ratirādadhe||90||</l> </lg> <pb n="43" /> <lg type="verse" xml:id="HV_03_91"> <l>smṛtibhuvā hṛdi śalya ivārpite dadhati dārḍhyamatīva ca khadire|</l> <l>na rajanīrajanīcarayoṣitā jagati kā virahe 'vacakhādire||91||</l> </lg> <lg type="verse" xml:id="HV_03_92"> <l>mṛgadṛśāmabhavatsaha vallabhairasamahāsaratālavalīlata|</l> <l>śriyamadhānmadhunā kṛtaṣaṭpadīrasamahā saratā lavalīlatā||92||</l> </lg> <lg type="verse" xml:id="HV_03_93"> <l>kopaḥ ka eva dayite tamihānayestva-</l> <l>māliṃ gatā navamamandarasānunīti|</l> <l>tenāgatena lalanā gamitā prasāda-</l> <l>māliṅgatā navamamandarasānunīti||93||</l> </lg> <lg type="verse" xml:id="HV_03_94"> <l>lakṣmīṃ vahantamṛtubhirnagamityudaṃśu-</l> <l>ratnasthalīvikasitāmalakesarāgam|</l> <l>draṣṭuṃ prabhurniragamallulite salīla-</l> <l>mīṣatspaṣṭaśangirisutāmalake sarāgam||94||</l> </lg> <p> iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye ṛtuvarṇano nāma tṛtīyaḥ sargaḥ| </p> --> </div> </body> </text> </TEI>