śrī gaṇeśāya namaḥ|
atha sa manthagirau sakalakartubhir nijanijaprasavojjvalayā śriyā|
sama
m asevi kadācid upāśrito girijayārijayānaghadordrumaḥ||1||
ma
dhupa rāji parājita māninī jana manas sumanas surati śriyam|
abhṛta
vāritavarijaviplavāṃ sphuṭitatāmratatāmravaṇaṃ jagat||2||
drutam apā
sya yamena niṣevitām abhinavotkatayeva divākaraḥ|
diśam aśiśriyad aiḍa
viḍāśrayām asumatāṃ sumatāṃ vidadhat sthitim||3||
sthitim adhur madhurām a
valambitastabakadarpaṇapallavapāṇayaḥ|
satilakojjvalapattralatā
girer avanayo vanayogakṛtaśriyaḥ||4||
kṛtakuśeśayinīrucayo madhuvya
tikarād abhimantharagāminaḥ|
madhuliho divasāś ca vadhūr vyadhuḫ paravatīr a
vatīrṇamanobhavāḥ||5||
dhruvam anekarasābhyavahārataḥ kṛtarasāyanasaṅgra
hasusthitā|
madhulihām asukhāyata saṃhatir vṛtimatītim atītya kṛtasthi
tiḥ||6||
madhurayā parapuṣṭagirā śanais savayaseva sametya madhuśriyā|
mṛgadṛ
śo ghaṭitās saha vallabhair mudam adhur damadhuryamanohṛtaḥ||7||
surabhitāṃ dadhati
pramadānvito navamadhūpahitatviṣi campake|
surataharmya ivāracitasthitir navaratām varatāṃ madhupo nvabhūt||8||
kusumitā girikānanabhūmayaḥ kisala
yādharakhaṇḍanalālasaiḥ|
parabhṛtaiś śradadhāyiṣata priyās samadanā mada
nāditaṣaṭpadāḥ||9||
madhurajṛmbhaṇavibhramamādhavīmadhurasāsavapānama
dotkaṭāḥ|
madhuliho vyathayantu malīmasās smarasahā rasahāsavātīs striyaḥ||
10||
dadhadudañcitapakṣmakarālatāṃ kuravakastavako madhubodhitaḥ|
tadasa
mañjasam eṣa dunoti yac chucitayā citayāpi viyoginīḥ||11||
tadabhidhā
ya tamānaya satvaraṃ madhurabādini tattad iti striyaḥ |
rasaniyuktasakhīvacanāgata
priyatamāyatamānamuco bhavan||12||
tilakam
jaraḍhapaṅkajabījasama
tviṣo madhu nipātum abhiprajagalbhire|
madhuliho virahe kṛtadiṅmukhavyavadhayo vadha
yogakṛtas striyaḥ||13||
surabhimāsi kadācid anujjhitā jaḍata
yāpi navāliśatānvitāḥ|
śamavatām api tāmarasākarās sthiratarā ratarā
gakṛto bhavan||14||
mṛgadṛśo malayānilanirdhute sapadi mānarajasy api
sāgasaḥ|
nadayitān abhicukrudhurūrjitasmaratayā ratayānasamutsukāḥ||
15||
sarasamantharatāmarasādarabhramarasajjalayā nalinī madhau|
jaladhi
devatayā sadṛśī śriyaṃ sphuṭatarāgatarāgaruciṃ dadhau||16||
caramapādavi
dhūtarajaḥ kaṇaprakaradhūsarapakṣatisampuṭaḥ|
nyaviśat ānugiraṃ kamalāka
rān rasamanās samanādamalivrajaḥ||17||
taralapallavatāprakarā babhau sama
dhumullasitabhramarotpalam|
kusumakośam ivānayituṃ latā vivalitā va
litāpahṛtas taroḥ||18||
bhramarapaṅktinibhena manasvinībhrukuṭibandha ivā
galito bhavat|
kamalabhūmiṣu mānahatisphuṭaprasarakesaraketuśate ma
dhau||19||
śiśirabhāsi cireṇa dinaśriyā kṛtasamāgamavighna upāgate|
kaluṣatāpi mukhe madhusaṅgamān na niśayāniśayāpi tamānayā||20||
sa
rabhasaṃ śayanīya ivottaracchadakṛtatviṣi pītamadhūtkaṭaiḥ|
madhukarair vini
patya sajānibhis sarasijorasi joṣam avasthitam||21||
nidhuvanāvasare
kamitur vadhūr ahṛta kuṭṭumitena bhṛśaṃ manaḥ|
taralalocananirjitavisphuratkuvalayā valayāvaliśobhinī||22||
smarasakhasya padaṃ surabher iva stana
vatī dadhatī samamīmanat|
alakadeśaniveśaparisphurannavayāvayavābha
raṇaśriyam||23||
vidadhataḫ pathikakṣapaṇaṃ prati smṛtibhuvo nijaśaktyu
pavṛṃhaṇam|
dadhur ahāryataṭās sahakāritām anavamā navamādhavasaṅgi
naḥ||24||
alibhir añjanadhūlimalīmasais smarabalair iva kaṅkaṭitair vṛte|
maruti saurabhaśālini nābhavan sarati ke ratikelirasākulāḥ||25||
vi
kacapattrapuṭaṃ surabhiśriyas sarasavibhramakāñcanapaṅkajam|
vyadhita cāṭu[?]
kam unmadanā vadhū rasakalāsakalālikulāravaiḥ||26||
rabhasayopa
gatāḫ pathikā gṛhān madhukarāñjanacūrṇavaśīkṛtāḥ|
mumudire parirambha
sukhocchvasannijavadhūjavadhūtatanuklamāḥ||27||
śivapurīm iva śaivalayacchri
yaṃ niviśamānam anargalam abjinīm
bhramarayugmam avekṣya na kaḥ priyair yuva
tayo vata yogam upāyayuḥ||28||
madhukarāñjanabindumanoramaprakaṭa
pattralatābharaṇojjvalāḥ|
na surabhāvabhavann atimuktakavratatayo tatayoga
guṇaśriyaḥ||29||
mukhanilīnaśilīmukhacūcukaṃ kamalinīmuku
lāmburuhastanam|
vyadadarat kamiteva na rāgavān dinakaro na karotkarako
ṭibhiḥ||30||
smaramataṅgajadānajalacchaṭāvipinavāridhividrumavi
bhrame|
bhramarasaṃhatir āvirabhībhavat pracapalā ca palāśatarau śriyam||31||
animiṣākṣivilokitavibhramaṃ surabhim unmanaso navamālikām|
sura
vadhūm iva vīkṣya manobhuvo navaśamā vaśamāśu madhau yayuḥ||32||
suparimṛ
ṣṭakapolatalasphuranmaṇikarālitakāñcanakuṇḍalaḥ|
na khalua bhīruja
no nvabhavan madhau na samado madadolanavibhramam||33||
smaram adīdīīpad ū
rdhvavilocanaṃ puraripor iva yacchikhipiṅgalam|
sphuṭam aśokam udīkṣya tadu
tsukā na kamitā kamitāramalaṃ vadhūḥ||34||
vidhutapakṣmarajaẖ kapiśabhrama
dbhramarasaṃhatim abjamukhaśriyam|
sacaṭulātilakām iva padminī ghana
rasā narasārthahṛdā madhau||35||
vasantavarṇanam||
śucidināgatir āplutiśītalās sarasacandanapaṅkabhṛto karot
priyasakhīva vataṃsitamalli
kās stanavatīrnavatīvratanuklamāḥ||36||
spṛśati tigmarucau kakubhaẖ karai
r dayitam eva vijṛmbhitatāpayā|
atanumānaparigrahayā sthitaṃ rucira
yā cirayāyidinaśriyā||37||
sarasacandanapaṅkavilepanā kṛśatanur da
dhatī sajalārdratām|
priyatamārahitāpi viyoginīsthitimitās timi
tākṣarasatkathā||38||
dinapateḥ kṣitimuttapataḫ punar vikaṭaṭaṅkanikuṭṭa
naghaṭṭitam|
galati dhāma kim etad iti bhramaṃ bhṛtavatītavatī janatā
klamam||39||
rucirayā girikānanamaṇḍalī śriyam adattatarāṃ sma
radīpikā|
sapadi mallikayā racitasthitirna na ghanānaghanādavi
haṅgamā||40||
ghaṭitaṣaṭpadapeṭakapāṭalāpaṭalasaṃpuṭapāṭanapāṭa
vam|
sphuṭatayā navabandhur asaurabhaprasaratā saratā marutā dadhe||41||
ji
tamahaṃ sukumāratayānayā praticikīrṣu śirīṣamitīkṣitam|
atiruṣe
va viyogavatīṃ śūcaṃ sarasahāsadalaṃ sadalambhayat||42||
grīṣmaḥ||
dadha
ti yatra payodharapaṅktayo giriśakaṇṭharuciṃ jalamantharāḥ|
sa kṛtapānthava
dhūjanavepathu rasamayas samayas sma vijṛmbhate||43||
aśamayaccirasambhṛ
tamambhasā| manasi mānakalaṅkam api striyāḥ|
adhidharitri payodharadho
raṇī kimu rajo murajorjitagarjitā||44|
bhuvanasaṃvananātanubhasmabhi
ẖ kuṭajakesaradhūlikaṇaiś citāḥ|
surabhayo marutaḥ kṛtakāminīsmaravi
kāravikāsam avāsiṣuḥ||45||
vidadhatā navacandrakalāñchitāmanukṛta
smaravairitanuṃ śriyam||
phaṇibhujā samaye gurutāṇḍavavyasaninā saninā
daghane sthitam||46||
prakaṭajātiśarīraruco dadhur vanabhuvo ntaramārga
gatāṃ śriyam|
bharagalanmakarandakaṇacchaṭākavalanāvalanākulaṣa
ṭpadāḥ||47||
vikaṭam ekalahemalatāspadāṃ ruciratām acirārcir acū
curat|
sajalameghagatāśu manasvinījanatayānatayāsakṛd īkṣitā||48||
smṛtibhuvo nijakārmukakarṣaṇaklamaviniśśvasitairiva mārutaiḥ|
mṛga
dṛśām upavallabham ullasatpulakatālakatāṇḍavikair dadhe||49||
sphuri
taśakraśarāsanahāriṇā kalayatā caturaṅgabalaśriyam|
ka iva te nu
kṛtorjitabhūbhṛtā ghanacayena ca ye na vaśīkṛtāḥ||50||
saharigopakamai
kṣata bhūtalaṃ vrajamivāñcitalāṅgalikaṃ janaḥ|
kṣaṇarucāṃ samaye sa
madadhvanadghanavare navareṇurati kṣiteḥ||51||
nabhasi ketakacandradalo
jjvale kuṭajapuṣpacayena vikāsinā|
himavipāṇḍurucoḍugaṇā
yitaṃ kalayatālayatāmānoś śriyaḥ||52||
vikira vāri vilolaya
vidyuto nabhasi garja tiraskṛta diktaṭān|
iti ghano viyutāmakṛtācara
n na navaśāṃ navaśāntiparāṅmukhīm||53||
avasare malino py upakāra
kāẖ kvacid itīva ravais taruṇān bhraman|
stanitabhītapurandhrinigūhanasthiti
mato bhimato bhidadhau ghanaḥ||54||
navadaladvayaśobhi ghanāgamaśriya
ivābharaṇaṃ śravaṇāśrayam|
vyadhita hāri kadambam api striyas smaravaśā ra
vaśāliśilīmukham||55||
dhanatamasyabalās samavartinā dadṛśire
virahaglapitā na yāḥ|
jagati tā iva darśayituṃ taḍitpraviraṇāviralā
tanibhābhavat||56||
sphuṭatarāmalakandalasacchriyaḫ pratidiśaṃ kamali
nya ivābabhuḥ|
madhukarair vikasadgirimallikāśabalitā valitā vana
rājayaḥ||57||
kuṭajakandalanīpaśilindhrajāṃ surabhitāṃ dadhadambudamāru
tāḥ|
vyadhita roṣarajaḥprasarojjhitā na na vadhūr na vadhūr gatamanmathāḥ||58||
smṛ
tibhuvo virahe navamālatīmukulamudgara eva vadhūr vyadhāt|
sphuṭam apaścima
ghātavimūrchitā madarasādarasāravaṣaṭpadam||59||
hariradāgra ivo
tthitakālika glapitamānatamā nabhasi sthite|
kam iva nāma na bāhulatāntaraṃ
priyatamāyatamānayadīpsitam||60||
varṣāvarṇanam||
sphuritacāru
tayāpaghanaśriyā| hṛdayanandanaśobhanaveṣayā|
dayitayeva janaś śaradāśrito mudamalaṃ damalaṅghanam ācarat||61||
drutagatipraṇavāsturagā
iva klamabhṛto divasā dhutakandharāḥ|
śaradṛtor dadhatīṃ śriyam ūhire kamala
komalakorakahastatān||62||
patati vṛṣṭir asau mayi nādhunā dina
karātapasevanalālasam|
iti vikāsam agād iva cintayaṃś ciram u
dāram udāyutam ambujam||63||
jaladakālaniśāpagame sphuratsphu
ṭatarāmalacandrakarājitaiḥ|
kvacid avāpyata citraśikhaṇḍibhir na ruci
rā rucirākaluṣīkṛtaiḥ||64||
gaganacīyivacāplavanakriyāsamabhihā
ram ivāmbumucāṃ jalaiḥ|
abhṛta candramasā samam uccakair avikalaṃ vikala
ṅkatayā śriyam||65||
bhuvanatāpavighātaviparyayasthitavilakṣataye
va vipāṇḍavaḥ|
śaradi nūnam ayukchadakānanair asamahāsamahā siṣatā
mbudāḥ||66||
asalilāhimaśītamahāhradāś śaśabhṛto janatādavathu
cchidaḥ|
kumudaṣaṇḍagataṃ madhupāyinām adalayandalayantraṇamaṃśavaḥ||67||
sthagayituṃ pratikūlavilokanāḥ kusumitāẖ kakubho na viyoginām|
ka
maladhūlimudānayatādhikastavanato vanato nilasaṃhatiḥ||68||
ruci
ratanyata nirjhariṇītaṭaiś śakunipādahatair galitāmbubhiḥ|
nakhapadāṅka
nirambarasundarījaghanajā ghanajālatiraskṛtau||69||
kusumamārtavamu
dvahaducchvasan madhukarīracitasthiti kānanam|
na navamāttavatāṃ madhupāyi
nāmalasatā lasatām abhavat kvacit||70||
na khalu bāṇagaṇena śarāsana
śriyam ṛtor dadhato vitathākhyatā|
priyaviyuktapurandhrimanobhidā balavatā
lavatāpakṛtā dadhe||71||
sthitir avāpi rasakriyayaiva ca sphuṭatarārgama
śodhitatārayā|
kṣapitakālikacandrarucollasatkamalayāmalayā śara
daś śriyā||72||
prasṛtamandasamīrahatikvaṇatkaṇiśarāśiśarajjayagho
ṣaṇām|
ciram iva vyadhitāvanimaṇḍalaṃ sakalamaṃ kalamandraravākula
m||73||
śaradi haṃsagaṇasya kuṭumbinīrasavitīrṇabisasya riraṃsayā|
samavagāḍhum adhautavinirmalaṃ navasaro vasaro ticirād abhūt||74||
sa
lalitonmadahaṃsaravākulo bhavanamārga ivātimanoharaḥ|
abhṛta niṣku
ṭajaṃ śriyam uccakais sa samayo samayogaśaśiprabhaḥ||745||
madhupaśāva
m adhāpayatoccakair aviśadāravamaṅkavivartinam|
stanam iva stavakaṃ vrata
tis sravan nijarasaṃ jarasaṃ vyatipetuṣī||76||
sarabhasātmapuras sarasā
rasīrasabharāplutasārasarāsitam|
sarasakesaratām asaraṃ saras sa
rarasatām alināṃ rasatāṃ vyadhāt||77||
prakaṭatālalayaṃ śukavāraṇe ka
lamagopavadhūnavagītakam|
mṛgagaṇasya manas śrutam ākṣipat pracurasasya
rasasya jighatsataḥ||78||
srutamado girikānanavartmani pratikarīti karī
rakulākule|
marudayukchadasaurabhasaṃbhṛtaḥ kṣubhitatābhihatān akṛta dvi
pān||79||
śaradvarṇanam||
himaṛtau nalinī nalinānanaśriyam udūḍha
manoramakarṇikām|
tuhinareṇujarāgam aviplavair vimalitāpali
tāpakṛtaṃ dadhau||80||
atanuśītapariplavabhītitas sahimamārutavellita
yā babhau|
saparirambha ivopavanadrumaś ca turayāturayā latayā kṛtaḥ||81||
maruti vāti tuṣārakaṇākule kamiturāhitasītkṛtavibhramā|
abhimukhaṃ
valati sma dhutasphuratkaratalā ratalālasayā vadhūḥ||82||
hemantavarṇanam
samaya eva guṇo py upayujyate saparirambharuciṃ dayitaṃ striyāḥ|
stana
yugoṣmabharaś śiśirāgame| yad akarod akaroṣṇimagopatau||83||
avira
laṃ ghanasāracayair iva sphuṭitapuṣpaparāgakadambakaiḥ|
karayati sma mukhā
ny abhito diśām anavaro navarodramahīruhaḥ||84||
sthagitadiṅmukhahaimaraja
ḫ plutaṃ madhukarā kamalākarag atyajat|
tyajati kaḥ prakṛtopakṛtiṃ janaḥ sapa
di nāpadi nāma malīmasaḥ||85||
apaciteṣu pareṣu viṣaṇṇatām upagateaṃ
kuṣumeṣv aham utthitam|
tapasi kundam itīva hasatkvaṇan madhukarālika
rālitam abhyadhāt||86||
dayitakaṇṭhagatā api visphuṭannavalavaṅgasamīrahatās striyaḥ|
himaṛtor udakaṇṭhiṣatodayād araśanai raśanair jaghanai
ś citāḥ||87||
priyaviyuktavadhūsamayais samaṃ śiśiravāyubhir etya vika
mpitāḥ|
kusumitāḥ phalinītatayo babhur madhurasādhurasārthimadhuvṛtāḥ||88||
agaṇitaprasavāntaraviplavavyatikaraḥ sphuṭasaurabham āśritaḥ|
ali
r amaṃsta mahattapasaḥ phalaṃ navalavaṅgalavaṃ gahane gireḥ||89||
dhṛtagurū
ṣmapayodharamaṇḍalīnibiḍapīḍitavallabhavakṣasām|
kṣaṇadayā su|
dṛśāṃ suratotsavakṣamatayā matayā ratir ādadhe||90||
smṛtibhuvā hṛdi śalya
ivārpite dadhati dārḍhyamatīva ca khādire|
na rajanīrajanīcarayoṣitā
jagati kā virahe vacakhādire||91||
mṛgadṛśām abhavat saha vallabhair asa
mahāsaratālavalīlatā|
śriyam adhān madhunā kṛtaṣaṭpadīrasamahā| sara
tā lavalīlatā||92||
kopaẖ ka eva dayite tamihānayestva-
māliṅ gatā
navamamandarasānunīti|
tenāgatena lalanā gamitā prasāda-
māliṅgatā
navamamandarasānunīti||93||
lakṣmīvahantam ṛtubhir nagamityudaṃśu-
ratna
sthalīvikasitām alakesarāgam|
draṣṭuṃ prabhur niragamallulite salīla-
m īṣat spṛśangirisutām alake sarāgam||94||
iti śrī ratnākarakaṇṭha
viracite mahākāvye haravijaye ṛtuvarṇano nāma tritīyas sargaḥ|| ||