Stein 187 Śc [description of manuscript] [author] [commentator] Haravijaya [title of commentary] [Sanskrit in Latin script.] HV-only Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

śrī gaṇeśāya namaḥ|

atha sa manthagirau sakalakartubhir nijanijaprasavojjvalayā śriyā| samam asevi kadācid upāśrito girijayārijayānaghadordrumaḥ||1|| madhupa rāji parājita māninī jana manas sumanas surati śriyam| abhṛta vāritavarijaviplavāṃ sphuṭitatāmratatāmravaṇaṃ jagat||2|| drutam apāsya yamena niṣevitām abhinavotkatayeva divākaraḥ| diśam aśiśriyad aiḍaviḍāśrayām asumatāṃ sumatāṃ vidadhat sthitim||3|| sthitim adhur madhurām avalambitastabakadarpaṇapallavapāṇayaḥ| satilakojjvalapattralatā girer avanayo vanayogakṛtaśriyaḥ||4|| kṛtakuśeśayinīrucayo madhuvyatikarād abhimantharagāminaḥ| madhuliho divasāś ca vadhūr vyadhuḫ paravatīr avatīrṇamanobhavāḥ||5|| dhruvam anekarasābhyavahārataḥ kṛtarasāyanasaṅgrahasusthitā| madhulihām asukhāyata saṃhatir vṛtimatītim atītya kṛtasthitiḥ||6|| madhurayā parapuṣṭagirā śanais savayaseva sametya madhuśriyā| mṛgadṛśo ghaṭitās saha vallabhair mudam adhur damadhuryamanohṛtaḥ||7|| surabhitāṃ dadhati pramadānvito navamadhūpahitatviṣi campake| surataharmya ivāracitasthitir navaratām varatāṃ madhupo nvabhūt||8|| kusumitā girikānanabhūmayaḥ kisalayādharakhaṇḍanalālasaiḥ| parabhṛtaiś śradadhāyiṣata priyās samadanā madanāditaṣaṭpadāḥ||9|| madhurajṛmbhaṇavibhramamādhavīmadhurasāsavapānamadotkaṭāḥ| madhuliho vyathayantu malīmasās smarasahā rasahāsavātīs striyaḥ||10|| dadhadudañcitapakṣmakarālatāṃ kuravakastavako madhubodhitaḥ| tadasamañjasam eṣa dunoti yac chucitayā citayāpi viyoginīḥ||11|| tadabhidhāya tamānaya satvaraṃ madhurabādini tattad iti striyaḥ | rasaniyuktasakhīvacanāgatapriyatamāyatamānamuco bhavan||12||

tilakam

jaraḍhapaṅkajabījasamatviṣo madhu nipātum abhiprajagalbhire| madhuliho virahe kṛtadiṅmukhavyavadhayo vadhayogakṛtas striyaḥ||13|| surabhimāsi kadācid anujjhitā jaḍatayāpi navāliśatānvitāḥ| śamavatām api tāmarasākarās sthiratarā ratarāgakṛto bhavan||14|| mṛgadṛśo malayānilanirdhute sapadi mānarajasy api sāgasaḥ| nadayitān abhicukrudhurūrjitasmaratayā ratayānasamutsukāḥ||15|| sarasamantharatāmarasādarabhramarasajjalayā nalinī madhau| jaladhidevatayā sadṛśī śriyaṃ sphuṭatarāgatarāgaruciṃ dadhau||16|| caramapādavidhūtarajaḥ kaṇaprakaradhūsarapakṣatisampuṭaḥ| nyaviśat ānugiraṃ kamalākarān rasamanās samanādamalivrajaḥ||17|| taralapallavatāprakarā babhau samadhumullasitabhramarotpalam| kusumakośam ivānayituṃ latā vivalitā valitāpahṛtas taroḥ||18|| bhramarapaṅktinibhena manasvinībhrukuṭibandha ivāgalito bhavat| kamalabhūmiṣu mānahatisphuṭaprasarakesaraketuśate madhau||19|| śiśirabhāsi cireṇa dinaśriyā kṛtasamāgamavighna upāgate| kaluṣatāpi mukhe madhusaṅgamān na niśayāniśayāpi tamānayā||20|| sarabhasaṃ śayanīya ivottaracchadakṛtatviṣi pītamadhūtkaṭaiḥ| madhukarair vinipatya sajānibhis sarasijorasi joṣam avasthitam||21|| nidhuvanāvasare kamitur vadhūr ahṛta kuṭṭumitena bhṛśaṃ manaḥ| taralalocananirjitavisphuratkuvalayā valayāvaliśobhinī||22|| smarasakhasya padaṃ surabher iva stanavatī dadhatī samamīmanat| alakadeśaniveśaparisphurannavayāvayavābharaṇaśriyam||23|| vidadhataḫ pathikakṣapaṇaṃ prati smṛtibhuvo nijaśaktyupavṛṃhaṇam| dadhur ahāryataṭās sahakāritām anavamā navamādhavasaṅginaḥ||24|| alibhir añjanadhūlimalīmasais smarabalair iva kaṅkaṭitair vṛte| maruti saurabhaśālini nābhavan sarati ke ratikelirasākulāḥ||25|| vikacapattrapuṭaṃ surabhiśriyas sarasavibhramakāñcanapaṅkajam| vyadhita cāṭu[?]kam unmadanā vadhū rasakalāsakalālikulāravaiḥ||26|| rabhasayopagatāḫ pathikā gṛhān madhukarāñjanacūrṇavaśīkṛtāḥ| mumudire parirambhasukhocchvasannijavadhūjavadhūtatanuklamāḥ||27|| śivapurīm iva śaivalayacchriyaṃ niviśamānam anargalam abjinīm bhramarayugmam avekṣya na kaḥ priyair yuvatayo vata yogam upāyayuḥ||28|| madhukarāñjanabindumanoramaprakaṭapattralatābharaṇojjvalāḥ| na surabhāvabhavann atimuktakavratatayo tatayogaguṇaśriyaḥ||29|| mukhanilīnaśilīmukhacūcukaṃ kamalinīmukulāmburuhastanam| vyadadarat kamiteva na rāgavān dinakaro na karotkarakoṭibhiḥ||30|| smaramataṅgajadānajalacchaṭāvipinavāridhividrumavibhrame| bhramarasaṃhatir āvirabhībhavat pracapalā ca palāśatarau śriyam||31|| animiṣākṣivilokitavibhramaṃ surabhim unmanaso navamālikām| suravadhūm iva vīkṣya manobhuvo navaśamā vaśamāśu madhau yayuḥ||32|| suparimṛṣṭakapolatalasphuranmaṇikarālitakāñcanakuṇḍalaḥ| na khalua bhīrujano nvabhavan madhau na samado madadolanavibhramam||33|| smaram adīdīīpad ūrdhvavilocanaṃ puraripor iva yacchikhipiṅgalam| sphuṭam aśokam udīkṣya tadutsukā na kamitā kamitāramalaṃ vadhūḥ||34|| vidhutapakṣmarajaẖ kapiśabhramadbhramarasaṃhatim abjamukhaśriyam| sacaṭulātilakām iva padminī ghanarasā narasārthahṛdā madhau||35||

vasantavarṇanam||

śucidināgatir āplutiśītalās sarasacandanapaṅkabhṛto karot priyasakhīva vataṃsitamallikās stanavatīrnavatīvratanuklamāḥ||36|| spṛśati tigmarucau kakubhaẖ karair dayitam eva vijṛmbhitatāpayā| atanumānaparigrahayā sthitaṃ rucirayā cirayāyidinaśriyā||37|| sarasacandanapaṅkavilepanā kṛśatanur dadhatī sajalārdratām| priyatamārahitāpi viyoginīsthitimitās timitākṣarasatkathā||38|| dinapateḥ kṣitimuttapataḫ punar vikaṭaṭaṅkanikuṭṭanaghaṭṭitam| galati dhāma kim etad iti bhramaṃ bhṛtavatītavatī janatā klamam||39|| rucirayā girikānanamaṇḍalī śriyam adattatarāṃ smaradīpikā| sapadi mallikayā racitasthitirna na ghanānaghanādavihaṅgamā||40|| ghaṭitaṣaṭpadapeṭakapāṭalāpaṭalasaṃpuṭapāṭanapāṭavam| sphuṭatayā navabandhur asaurabhaprasaratā saratā marutā dadhe||41|| jitamahaṃ sukumāratayānayā praticikīrṣu śirīṣamitīkṣitam| atiruṣeva viyogavatīṃ śūcaṃ sarasahāsadalaṃ sadalambhayat||42||

grīṣmaḥ||

dadhati yatra payodharapaṅktayo giriśakaṇṭharuciṃ jalamantharāḥ| sa kṛtapānthavadhūjanavepathu rasamayas samayas sma vijṛmbhate||43|| aśamayaccirasambhṛtamambhasā| manasi mānakalaṅkam api striyāḥ| adhidharitri payodharadhoraṇī kimu rajo murajorjitagarjitā||44| bhuvanasaṃvananātanubhasmabhiẖ kuṭajakesaradhūlikaṇaiś citāḥ| surabhayo marutaḥ kṛtakāminīsmaravikāravikāsam avāsiṣuḥ||45|| vidadhatā navacandrakalāñchitāmanukṛtasmaravairitanuṃ śriyam|| phaṇibhujā samaye gurutāṇḍavavyasaninā saninādaghane sthitam||46|| prakaṭajātiśarīraruco dadhur vanabhuvo ntaramārgagatāṃ śriyam| bharagalanmakarandakaṇacchaṭākavalanāvalanākulaṣaṭpadāḥ||47|| vikaṭam ekalahemalatāspadāṃ ruciratām acirārcir acūcurat| sajalameghagatāśu manasvinījanatayānatayāsakṛd īkṣitā||48|| smṛtibhuvo nijakārmukakarṣaṇaklamaviniśśvasitairiva mārutaiḥ| mṛgadṛśām upavallabham ullasatpulakatālakatāṇḍavikair dadhe||49|| sphuritaśakraśarāsanahāriṇā kalayatā caturaṅgabalaśriyam| ka iva te nukṛtorjitabhūbhṛtā ghanacayena ca ye na vaśīkṛtāḥ||50|| saharigopakamaikṣata bhūtalaṃ vrajamivāñcitalāṅgalikaṃ janaḥ| kṣaṇarucāṃ samaye samadadhvanadghanavare navareṇurati kṣiteḥ||51|| nabhasi ketakacandradalojjvale kuṭajapuṣpacayena vikāsinā| himavipāṇḍurucoḍugaṇāyitaṃ kalayatālayatāmānoś śriyaḥ||52|| vikira vāri vilolaya vidyuto nabhasi garja tiraskṛta diktaṭān| iti ghano viyutāmakṛtācaran na navaśāṃ navaśāntiparāṅmukhīm||53|| avasare malino py upakārakāẖ kvacid itīva ravais taruṇān bhraman| stanitabhītapurandhrinigūhanasthitimato bhimato bhidadhau ghanaḥ||54|| navadaladvayaśobhi ghanāgamaśriya ivābharaṇaṃ śravaṇāśrayam| vyadhita hāri kadambam api striyas smaravaśā ravaśāliśilīmukham||55|| dhanatamasyabalās samavartinā dadṛśire virahaglapitā na yāḥ| jagati tā iva darśayituṃ taḍitpraviraṇāviralātanibhābhavat||56|| sphuṭatarāmalakandalasacchriyaḫ pratidiśaṃ kamalinya ivābabhuḥ| madhukarair vikasadgirimallikāśabalitā valitā vanarājayaḥ||57|| kuṭajakandalanīpaśilindhrajāṃ surabhitāṃ dadhadambudamārutāḥ| vyadhita roṣarajaḥprasarojjhitā na na vadhūr na vadhūr gatamanmathāḥ||58|| smṛtibhuvo virahe navamālatīmukulamudgara eva vadhūr vyadhāt| sphuṭam apaścimaghātavimūrchitā madarasādarasāravaṣaṭpadam||59|| hariradāgra ivotthitakālika glapitamānatamā nabhasi sthite| kam iva nāma na bāhulatāntaraṃ priyatamāyatamānayadīpsitam||60||

varṣāvarṇanam||

sphuritacārutayāpaghanaśriyā| hṛdayanandanaśobhanaveṣayā| dayitayeva janaś śaradāśrito mudamalaṃ damalaṅghanam ācarat||61|| drutagatipraṇavāsturagā iva klamabhṛto divasā dhutakandharāḥ| śaradṛtor dadhatīṃ śriyam ūhire kamalakomalakorakahastatān||62|| patati vṛṣṭir asau mayi nādhunā dinakarātapasevanalālasam| iti vikāsam agād iva cintayaṃś ciram udāram udāyutam ambujam||63|| jaladakālaniśāpagame sphuratsphuṭatarāmalacandrakarājitaiḥ| kvacid avāpyata citraśikhaṇḍibhir na rucirā rucirākaluṣīkṛtaiḥ||64|| gaganacīyivacāplavanakriyāsamabhihāram ivāmbumucāṃ jalaiḥ| abhṛta candramasā samam uccakair avikalaṃ vikalaṅkatayā śriyam||65|| bhuvanatāpavighātaviparyayasthitavilakṣatayeva vipāṇḍavaḥ| śaradi nūnam ayukchadakānanair asamahāsamahā siṣatāmbudāḥ||66|| asalilāhimaśītamahāhradāś śaśabhṛto janatādavathucchidaḥ| kumudaṣaṇḍagataṃ madhupāyinām adalayandalayantraṇamaṃśavaḥ||67|| sthagayituṃ pratikūlavilokanāḥ kusumitāẖ kakubho na viyoginām| kamaladhūlimudānayatādhikastavanato vanato nilasaṃhatiḥ||68|| ruciratanyata nirjhariṇītaṭaiś śakunipādahatair galitāmbubhiḥ| nakhapadāṅkanirambarasundarījaghanajā ghanajālatiraskṛtau||69|| kusumamārtavamudvahaducchvasan madhukarīracitasthiti kānanam| na navamāttavatāṃ madhupāyināmalasatā lasatām abhavat kvacit||70|| na khalu bāṇagaṇena śarāsanaśriyam ṛtor dadhato vitathākhyatā| priyaviyuktapurandhrimanobhidā balavatālavatāpakṛtā dadhe||71|| sthitir avāpi rasakriyayaiva ca sphuṭatarārgamaśodhitatārayā| kṣapitakālikacandrarucollasatkamalayāmalayā śaradaś śriyā||72|| prasṛtamandasamīrahatikvaṇatkaṇiśarāśiśarajjayaghoṣaṇām| ciram iva vyadhitāvanimaṇḍalaṃ sakalamaṃ kalamandraravākulam||73|| śaradi haṃsagaṇasya kuṭumbinīrasavitīrṇabisasya riraṃsayā| samavagāḍhum adhautavinirmalaṃ navasaro vasaro ticirād abhūt||74|| salalitonmadahaṃsaravākulo bhavanamārga ivātimanoharaḥ| abhṛta niṣkuṭajaṃ śriyam uccakais sa samayo samayogaśaśiprabhaḥ||745|| madhupaśāvam adhāpayatoccakair aviśadāravamaṅkavivartinam| stanam iva stavakaṃ vratatis sravan nijarasaṃ jarasaṃ vyatipetuṣī||76|| sarabhasātmapuras sarasārasīrasabharāplutasārasarāsitam| sarasakesaratām asaraṃ saras sararasatām alināṃ rasatāṃ vyadhāt||77|| prakaṭatālalayaṃ śukavāraṇe kalamagopavadhūnavagītakam| mṛgagaṇasya manas śrutam ākṣipat pracurasasya rasasya jighatsataḥ||78|| srutamado girikānanavartmani pratikarīti karīrakulākule| marudayukchadasaurabhasaṃbhṛtaḥ kṣubhitatābhihatān akṛta dvipān||79||

śaradvarṇanam||

himaṛtau nalinī nalinānanaśriyam udūḍhamanoramakarṇikām| tuhinareṇujarāgam aviplavair vimalitāpalitāpakṛtaṃ dadhau||80|| atanuśītapariplavabhītitas sahimamārutavellitayā babhau| saparirambha ivopavanadrumaś ca turayāturayā latayā kṛtaḥ||81|| maruti vāti tuṣārakaṇākule kamiturāhitasītkṛtavibhramā| abhimukhaṃ valati sma dhutasphuratkaratalā ratalālasayā vadhūḥ||82||

hemantavarṇanam

samaya eva guṇo py upayujyate saparirambharuciṃ dayitaṃ striyāḥ| stanayugoṣmabharaś śiśirāgame| yad akarod akaroṣṇimagopatau||83|| aviralaṃ ghanasāracayair iva sphuṭitapuṣpaparāgakadambakaiḥ| karayati sma mukhāny abhito diśām anavaro navarodramahīruhaḥ||84|| sthagitadiṅmukhahaimarajaḫ plutaṃ madhukarā kamalākarag atyajat| tyajati kaḥ prakṛtopakṛtiṃ janaḥ sapadi nāpadi nāma malīmasaḥ||85|| apaciteṣu pareṣu viṣaṇṇatām upagateaṃ kuṣumeṣv aham utthitam| tapasi kundam itīva hasatkvaṇan madhukarālikarālitam abhyadhāt||86|| dayitakaṇṭhagatā api visphuṭannavalavaṅgasamīrahatās striyaḥ| himaṛtor udakaṇṭhiṣatodayād araśanai raśanair jaghanaiś citāḥ||87|| priyaviyuktavadhūsamayais samaṃ śiśiravāyubhir etya vikampitāḥ| kusumitāḥ phalinītatayo babhur madhurasādhurasārthimadhuvṛtāḥ||88|| agaṇitaprasavāntaraviplavavyatikaraḥ sphuṭasaurabham āśritaḥ| alir amaṃsta mahattapasaḥ phalaṃ navalavaṅgalavaṃ gahane gireḥ||89|| dhṛtagurūṣmapayodharamaṇḍalīnibiḍapīḍitavallabhavakṣasām| kṣaṇadayā su|dṛśāṃ suratotsavakṣamatayā matayā ratir ādadhe||90|| smṛtibhuvā hṛdi śalya ivārpite dadhati dārḍhyamatīva ca khādire| na rajanīrajanīcarayoṣitā jagati kā virahe vacakhādire||91|| mṛgadṛśām abhavat saha vallabhair asamahāsaratālavalīlatā| śriyam adhān madhunā kṛtaṣaṭpadīrasamahā| saratā lavalīlatā||92|| kopaẖ ka eva dayite tamihānayestva- māliṅ gatā navamamandarasānunīti| tenāgatena lalanā gamitā prasāda- māliṅgatā navamamandarasānunīti||93|| lakṣmīvahantam ṛtubhir nagamityudaṃśu- ratnasthalīvikasitām alakesarāgam| draṣṭuṃ prabhur niragamallulite salīla- m īṣat spṛśangirisutām alake sarāgam||94||

iti śrī ratnākarakaṇṭhaviracite mahākāvye haravijaye ṛtuvarṇano nāma tritīyas sargaḥ|| ||