tṛtīyaḥ sargaḥ |
sa devo mandarācale girijayāvalambito yugapad eva sarvartubhir asevyata | prasavāḥ kusumā
ni | arīṇāṃ vijetṛtvād anaghā acchadmacāriṇo 'pratihatā vā bhujataravo yasya || 1 ||
madhupānāṃ rājibhiḥ parājitamanasvinīmanasaḥ sumanasaḥ puṣpāṇi yatra tādṛśaṃ jagat surabher va
santasya śobhām avahat | sumanobhiḥ surabhi sāmodaṃ jagac chriyaṃ dadhre iti vā yojanā | vi
plavo bādhaḥ | sphuṭitāni bhinnāni | tatāny āmravaṇāni yatra | ‘vibhāṣauṣadhi—’ ityādi
nātra nakārasya ṇakāraḥ || 2 ||
yamena sevitā dig dakṣiṇā tām apāsya raviḥ aiḍaviḍo
dhanada āśrayaḥ patir yasyāstāṃ diśam uttarām aśiśriyat sevitavān_ | utkatānurāgas teneva |
utsuko hi kāmī yathā yameneva kenacid adhiṣṭhitāṃ yuvatim utsṛjya kasyacid artheśvarasya ramaṇīṃ
pratipadyate | asumatāṃ prāṇināṃ sumatāṃ atīva śītoṣṇayor abhāvād atyantarucitām || 3 ||
tilakais tarubhedair ujjvalapattrābhiś ca latābhiḥ sahavartamānā giribhuvo ramyāṃ sthitim adhāra
yan_ | vanāni kānanāni jalāni vā | tilakaś citrakaḥ | pattralatāḥ pattrabhaṅgāḥ | tatsa
hitāś ca kāminyo manoharasthitayaḥ | vanānām atra kāmitā pratīyate | samāsoktivaśāt_
|| 4 ||
rucir abhilāṣaḥ kāntiś ca | madhuḥ puṣparaso madhuś ca vasantaḥ | avatīrṇamanobhava
tvāt paravatīḥ paratantrāḥ || 5 ||
madhuliho bhramarās teṣāṃ saṃhatir asukhāyata sukham anvabhūt_ |
sukhādibhyaḥ kartṛvedanāyāṃ kyaṅ_ | kutaḥ | kusumauṣadhisaṃbandhino rasasya saṃgrahaḥ pānaṃ tena
susthitā śobhanam āsthitā | uktaṃ ca—‘anekaraso 'bhyavahāro rasāyanam_’ iti || 6 ||
7 ||
......varo jāmātā ca || 8 ||
kusumitā rajasvalā api priyāḥ prītihetavaḥ | madanaś ca kāmaḥ |
parabhṛtāḥ pareṇa poṣitāḥ pṛthagjanā api | madena nāditā mukharīkṛtāḥ ṣaṭ_padā bhramarā
viṭāś ca yābhis tāḥ || 9 ||
madhur ety ādiviśeṣakam_ | ratirasena visṛṣṭāyāḥ savayaso vaca
nenāgate priyatame viṣaye āyataṃ mānaṃ muñcanti yās tathāvidhā yoṣito babhūvuḥ | mādhavī
atimuktakalatā | malīmasāḥ pāpāḥ | smarasya sahāḥ samucitāḥ | taruṇīr ity arthaḥ || 10 ||
pakṣmabhiḥ kesaraiḥ karālatā vyāptir bhāsuratvaṃ vā | śucitayāpy upalakṣito yad eṣa stabakas tāpa
yati tad ayuktam_ | viśadātmatvāt paropatāpanābhāvāt_ | citayā pravṛddhayā | pakṣmāṇi netralo
māny api | karālaṃ bhīṣaṇam api | madhu madyam api || 11 ||
tat tasmāt tat tad bahuvidham uktvā taṃ
dayitaṃ satvaram ānaya | na vayaṃ kālakṣepasahiṣṇava iti bhāvaḥ || 12 ||
(tilakam_)
paṅkajabījaṃ padmākṣaḥ |
vyavadhir ācchādanam_ | striyā virahe sati vadhayogakṛto ghātukāḥ | strīhananāc ca madyapānaprā
galbhyaṃ malinātmanāṃ kiyat_ || 13 ||
jaḍatayā maunena na tyaktāḥ | bāliśatayā ca
maugdhyena na sahitā iti virodhaḥ | jaḍatayā śaityenānapākṛtāḥ | navāni ca tāny aliśa
tāni tair anvitāḥ ......riṇā...cir yasyā iti cārthadvāreṇa viśeṣaṇam_ || 14 ||
15 ||
caramaḥ paścimaḥ | saṃpuṭo dvayam_ | anugiraṃ girisamīpe | ‘gireś ca senakasya’ iti ṭac_ |
rase madhuni mano yasya saḥ | samanādaṃ tulyadhvaniṃ kṛtvā || 16 ||
17 ||
kusumam eva koṣaś caṣakaṃ
tam eva taror nāyakabhūtasyārpayituṃ latā vivalitā saṃmukhaṃ parivṛttā | madhu makarandaḥ surā ca |
balī haladharaḥ | tāpaḥ kāmajvaro 'pi || 18 ||
kesarāṇi bakulāny eva | ketūnāṃ dhvajānāṃ
śatāni yasmin_ || 19 ||
madhor vasantasya saṃgamān niśayā mukhe prārambhe kaluṣatā nāpi na
prāptā | tadā diśām atiśayena vaiśadyāt_ | aniśaṃ sadā yāpitam ativāhitaṃ mānaṃ parimāṇaṃ
dairghyaṃ yayā | vasante rātrīṇāṃ tānavotpatteḥ | kāminī dvitīyakāminyā kṛtaśamanavighnatvā
c cireṇāpi samāgate preyasi na vadane kāluṣyam āpnoti madyasaṃparkāt_ | madhu madyam api | mā
no 'bhimāno 'pi || 20 ||
sarasijānām urasimadhye bhramarair joṣam avasthitaṃ sukhaṃ viśrāntam_ |
uttaracchadaḥ pracchadapaṭaḥ | sajānibhiḥ sabhāryaiḥ | ‘jāyāyā niṅ_’ || 21 ||
kuṭṭamitā
khyena ceṣṭitena manaḥ kāntasya vadhūr ahṛta samāvarjayat_ | ‘prāṇeśagāḍhabhujapāśanipīḍitānā
m uddāmaharṣabharanirbharamānasānām_ | hī duḥkhayasy alam alaṃ dṛḍhamūḍhavākyaiḥ saukhye 'pi duḥkha iva
kuṭṭamitaṃ vadanti’ || 22 ||
stanavatī yuvatiḥ | sā smarasyāsau sakheti vasantasya
saṃsthitim iva samamīmanat saṃmānayāmāsa | yato navo yavasyāvayava ekadeśo 'ṅkura evā
bharaṇaṃ yatra tādṛśīṃ śriyaṃ dhārayantī || 23 ||
ahāryā girayas teṣāṃ [taṭāḥ] smṛtibhuvaḥ
kāmasya śakter upacayaṃ kurvantaḥ | tathā pathikānāṃ hananaṃ kurvāṇasya kusumeṣoḥ śaktipo
ṣaṇaṃ prati sahakāritāṃ sahāyatvam udavahan_ | sahakāriṇo hi pratyayāḥ prakriyāntarasyopā
dānabhūtasya kāryaṃ prati śaktim upacinvanti bījasyeva jalādayaḥ | anavamāḥ śreṣṭhāḥ |
mādhavo vasantaḥ || 24 ||
janā ratikrīḍārasena vyākulā babhūvuḥ | kaṅkaṭitaiḥ sasaṃ
nāhaiḥ || 25 ||
...kiṃjalkāsvādanena kalair madhurair asakalaiś cāvyaktaśrutibhir alinā ravaiś campa
kākhyaṃ kusumaṃ samudgatamadanā yoṣitaś cakāra || 26 ||
rabhasā tvarā | madhukarā evāñjana
mayaṃ vaśīkaraṇaprakāracūrṇam_ | nijābhir vadhūbhir javena dhūtas tiraskṛtaḥ śarīraśramo yeṣām_
|| 27 ||
śaivalena śevālena satī śobhanā, śaivaiś ca śivabhaktair lasantī śrīr yasyāḥ | bateti
vismaye || 28 ||
atimuktakavratatayo na tatayogā guṇaśrīr yāsāṃ tādṛśyo nābhavan_ |
saṃvistīrṇaguṇaśrīyogā babhūvur ity arthaḥ | prakaṭapattralatāḥ śākhā evābharaṇaṃ tenojjvalā
ramyāḥ | pattralatābhir ābharaṇaiś cojjvalā vitataguṇaśobhāś ca yoṣito bhavanti || 29 ||
kamitā kāntaḥ | adadarad bibheda | ‘atsmṛhṛtvaraprathamradastṝspaśām_‘ ity abhyāsakārya
m adantādeśaḥ | rāgo 'nuraktir api | karaḥ pāṇir api || 30 ||
palāśaḥ kiṃśukaḥ | tatra
bhramarāṇāṃ saṃhatiś capalā svām abhikhyām āvirabībhavat prakaṭīcakāra | vibhramaḥ sadṛśaḥ
|| 31 ||
anavaś ciraprarūḍhaḥ śamo yeṣāṃ te munayaḥ kāmasya vaśaṃ yayuḥ | animiṣair animī
ladbhir akṣibhir ālokito vīnāṃ pakṣiṇāṃ bhramarāṇāṃ bhramo yasyām_ | animiṣaś cākṣṇor da
śanasya vilāso yasyāḥ | navamālikā saptalā | anavamaṃ cotkṛṣṭam alikaṃ lalāṭaṃ
yasyāḥ || 32 ||
bhīravo yoṣitaḥ | tāsāṃ janaḥ samadatvād asamaṃ dolanavibhramaṃ dolā
vilāsaṃ na nānvabhavat_, api tu anubhūtavān eva | parimṛṣṭaṃ spṛṣṭam_ || 33 ||
adīdipa
d iti dīpanaṃ prabodhanaṃ dahanaṃ ca | śikhī vahniḥ | tadvat tena ca piṅgalaṃ kapiśam_ | vadhūḥ
kamitāraṃ kāmukaṃ na kaṃ itā kaṃ na prāptā | nāsau vallabho babhūva yaḥ priyayā na yukta
ity arthaḥ || 34 ||
‘suvarṇaśṛṅkhalābaddho nānāratnavibhūṣitaḥ | lalāṭalambyalaṃkāraś caṭulā
tilakaḥ smṛtaḥ ||’ raso makarando jalaṃ vā | narasārthahṛtsarvajanamanoramā || 35 ||
[iti vasantaḥ]
śucir āṣāḍho māsaḥ | āplutiḥ snānam_ | vataṃsitā śekharīkṛtā mallikā kusumabhedo yā
bhir yāsāṃ vā | ‘vaṣṭi bhāgurir allopam avāpyor upasargayoḥ’ ity avaśabdākāralopaḥ || 36 ||
karāḥ pāṇayo 'pi | tāpaḥ khedo 'pi | mānaṃ dairghyam abhimānaś ca | cirayāyīni dināni
graiṣmikā vāsarāḥ | a
nāt_ | yathā—‘sarale saha vāsaraśriyā nibhṛtaṃ kvāpi gataḥ sa bhāskaraḥ | vada tena vinā
bjinī kathaṃ kṣaṇadām adya natāṅgi neṣyati ||’ iti | evaṃ dinaśriyo 'pi nāyikātvapra
tītau yathoktam eva saṃbhavatīti dayitayety upamānapadam apuṣṭārtham iti sahṛdayāḥ || 37 ||
priyatamasahitāpi kṛśāṅgī virahiṇyāḥ sthitimitā prāptā | jalārdrā jala
atimitākṣarā svalpavarṇā || 38 ||
ṭaṅkanikuṭṭanena śastrakāhatyā ghaṭṭitaṃ calitam_ | raviḥ
kila purā priyatamānurodhena duḥsahataraṃ svadhāma tvaṣṭuṣ ṭaṅkena śātayāmāsa | janatā klama
m itavatī gatā || 39 ||
dīpikā lohādimayī dīpādhārabhūtā yaṣṭir api | mallikā
tailabhājanam api | ghano 'naghaś ca nādaḥ kvaṇitaṃ yeṣām_ || 40 ||
bandhuro ruciraḥ saurabhapra
saro yasya tadbhāvaḥ saratā vātena dhṛtā | peṭakaḥ samūhaḥ | pāṭalaḥ puṣpabhedaḥ | saṃpuṭā
mukulāḥ || 41 ||
itīva ruṣā pratikartukāmaṃ śirīṣaṃ nāma kusumam īkṣitaṃ sadālokita
mātraṃ sat_ virahiṇīṃ śokam alambhayat prāpayāmāsa | sarasaḥ pratyagro hāsa udbhedo yeṣām_
|| 42 ||
[iti grīṣmaḥ]
giriśo haraḥ | ‘girau ḍaś chandasi’ iti pratyayadvāreṇa cchandasi niyamitatvā
d giriśaśabdasya bhāṣāyāṃ prayogaḥ pramādajaḥ | rasaḥ salilaṃ rāgaś ca | tanmayaḥ samayo varṣā
rātraḥ || 43 ||
payodharāṇāṃ dhoraṇī paṅktiḥ | kimu bhuvi rajo nāśamayad iti nañ_ atra
sāmarthyalabhyaḥ || 44 ||
saṃvananaṃ vaśīkaraṇam_ | atanuḥ kāmaḥ | avāsiṣur vavuḥ || 45 ||
saninādāḥ payomuco yatra tasmin kāle mayūreṇa nṛttavyasanavatā sthitam_ | navaiś candrakaiḥ
picchair lāñchitā lakṣitā, candrasya ca kalayā āñchitā saṃgatā || 46 ||
āntara
mārgo gahanaḥ pradeśaḥ | tadgatāṃ śriyaṃ vanabhuvo 'vahan_ | jātir mālatī tayā śarīraruk_ svarū
paśobhā prakaṭā yāsām_ | tathā jātayaḥ śuddhavikṛtabhedenāṣṭādaśa ṣāḍ_jīṣaḍ_jamadhyamadhyamāpra
bhṛtayaḥ | tatsvarūpasyeva ca rug yāsām_ | tāsām eva ca viśeṣo 'ntaramārgo bhavati | dviśru
tyadhikayor niṣādagāndhārayor yathākramaṃ kākalyantarasvarasaṃjñatvakalpanāt_ | kavalanā grāsaḥ |
tadarthaṃ valanā paribhramaṇam_ || 47 ||
mekalo vindhyaḥ | tena meghasya sāmyam asitavarṇa
tvāt_ | acirārciḥ saudāmanī | ānatayā punaḥpunar ullasanena dausthityam asmāsu na jana
yitavyam ity āśayena prahvayā || 48 ||
alakānāṃ tāṇḍavikair nartakaiḥ || 49 ||
śakradha
nur manohareṇa, gavalasya ca mahiṣaśṛṅgasya śyāmatayā śobhāṃ gṛhṇatā ca, ghanānāṃ cayena
bhūbhṛteva caturaṃ kṛtvā na ye vaśīkṛtās te ka iva janāḥ | na kecit_ | rājā punar anargha
ratnayogena sphuritendradhanur yo hāras tadvān_ caturaṅgasya balasya hastyaśvarathapattilakṣaṇasya sai
nyasya śobhāṃ kalayati || 50 ||
harigopā indragopākhyāḥ prāṇinaḥ harigopaś ca go
parūpadhārī viṣṇuḥ | vrajo gavāṃ nivāsaḥ | añcitā śreṣṭhā lāṅgalikā oṣadhi
viśeṣo yatra | añcitaś ca pūjito lāṅgalī haladharo yatra | anavo reṇuś cirasaṃcitaṃ rajaḥ
|| 51 ||
atanoḥ kāmasya bahulāyāś ca śriya ālayatvaṃ kalayatā gṛhṇatā kuṭajākhyakusuma
nicayena nakṣatragaṇavad ācaritam_ | nabhasi śrāvaṇe 'ntarikṣe ca | candrākārair dalaiḥ pallavaiḥ,
candrasya ca dalena khaṇḍenojjvale rucire || 52 ||
vāri vikira jalaṃ vikirann ityā
dikam ācaran_ jalado viyutāṃ viyoginīṃ na navaśām_, api tv āyattām eva cakāra | vikire
tyādau ‘samuccaye 'nyatarasyām_’ iti loṭ_ | hirādeśaś ca | ācarann iti sāmānyavacanasyānu
prayogaḥ ‘samuccaye sāmānyavacanasya’ iti || 53 ||
nigūhanena sthitimataḥ sukhitān_
ittham iva ravais taruṇān ambudo 'bhyadhyāt_ | abhimato 'tīvābhipretaḥ | samāgamakāraṇatvāt_
|| 54 ||
55 ||
alātam ulmukam_ | tatsadṛśī taḍid āvirabhavat prakaṭībabhūva | samavartī yamaḥ
|| 56 ||
āmalais tarubhedaiḥ kandalaiś ca latāviśeṣaiḥ satī śobhanā śrīr yāsām_ | amalaiś ca
kandair bisair anyair vā mūlair lasantī śrīr yāsām_ | girimallikā kuṭajam_ | tacchabalitatvād bhra
marair valitā veṣṭitāḥ || 57 ||
navo dhūrgataś ca paradhārādhirūḍhaḥ kāmo yāsāṃ tathāvidhā
vadhūr abhrapavanaś cakāraiva | kuṭajādayo vārṣikāḥ kusumaviśeṣāḥ || 58 ||
mālatīkusuma
m eva mudgaraḥ praharaṇaviśeṣaḥ | sa eva smṛtibhuvaḥ sakāśād āgatena apaścimena prahārāntarā
pekṣiṇā prahāreṇa mūrchitā yoṣitaś cakāra | mālatīkusumam eva kāmasya mudgara iti tu na
yuktam_ | mudgaraśabdasyātra sāpekṣatayā samāsāprasaṅgāt_ | madarase madajanake madhuny ādaraḥ
saṃmramo yeṣāṃ tathāvidhāḥ sāravāś ca bhramarā yasmin_ || 59 ||
āyataṃ bhujalatāmadhyaṃ
priyatamā kam īpsitaṃ priyaṃ nānayat_ | sarvam eva nijā vadhūḥ pariṣasvaje | harir aśvaḥ | rado
dantaḥ | kālikā meghapaṅktiḥ, aśvānāṃ vayovijñānacihnaṃ ca | māna eva tamaḥ | māli
nyahetutvāt_ || 60 ||
[iti varṣāḥ]
śaradā hetunā mudam āśrito janaḥ sutarāṃ damasya śānter laṅghanam a
karot_ | apaghanā megharahitā | apaghanāś cāṅgāni | hṛdayahāriśobho nava iṣa āśvayujo
yasyām_ | hṛdayanandanaś ca śobhano veṣo yasyāḥ | veṣo veśa ākalpa ityarthāntaram_ || 61 ||
kamalānāṃ komalaṃ kuḍmalaṃ janānāṃ haste yatra tadbhāvaṃ dadhatīṃ śriyaṃ śaraddivasā ūhire
dadhuḥ | turagā iva | tair api kamalahastā śrīr uhyate | tatsaṃnidhau śriyaḥ sthānāt_ | kaṃ jalaṃ
śiraś ca dhārayantīti kaṃdharā jalabhṛto grīvāś ca | ‘saṃjñāyāṃ bhṛtṝvṛjidhārisahitapidamaḥ’
iti khac_ || 62 ||
udārayā mudā yuktam itīva cintayaj jalajamātapasevāsaspṛhaṃ vyakasat_
|| 63 ||
candrakai rājitāḥ śobhitās taiś citraiḥ śikhaṇḍibhir mayūrai rucirā rucir nāla
bhyata | citraśikhaṇḍinaś ca saptarṣayaḥ | taiś candrakarair ajitair api niśāpagame na dīpyate
|| 64 ||
īyivat_ gatam_ | samabhihāraḥ paunaḥpunyam_ | avikalaṃ samagram_ || 65 ||
tāpavighātasya viparyayo 'nyathātvam atrāparighātaḥ | tatsthityā vilakṣatā trapā | ayu
kchadāḥ saptacchadās teṣāṃ kānanaiḥ | ayukchadakānāṃ vā ānanair mukhai rasamahāsaṃ kṛtvā niya
tam ambudā ahāsiṣata | vayam adhunā tāpopaghātapaṭavaḥ, na yūyam itīva vikasvaratvena hasitā
ityarthaḥ | hāso vikāso hasanaṃ ca | ahāsiṣatety upadhāvṛddhir ātmanepadaviṣayatvāc ciṇva
dbhāvaprasaṅgāc ca | tasmāt kānanakartṛko 'samo hāso yatra tathā kṛtvā aha kaṣṭaṃ āsiṣate
ti yojyam_ || 66 ||
candrāṃśavo bhramarāṇāṃ kumudeṣu dalayantraṇaṃ pattrabandham adalayan bi
bhiduḥ | davathuḥ saṃtāpaḥ || 67 ||
adhikastavanato ramyatayā bahalastutibhājo vanataḥ
kānanāj jalād vā kamalarajo vātānāṃ samūhaḥ | kusumitatvād viruddhadarśanā diśaḥ pidhātu
m iva | kusumitā rajasvalā api | nuśabda ivārthe || 68 ||
ghanānāṃ jālasya tiraskṛ
tir antardhānaṃ yatra tasyāṃ śaradi nadītaṭair jaghanajā kāntir atanyata | śakunayaḥ khagāḥ
|| 69 ||
ucchvasan madhu makarandaṃ yatra, karīraiś ca tarubhedaiś citā vyāptā sthitir yasya tādṛśaṃ
vanaṃ gṛhītavatāṃ bhramarāṇām alasatā kvacin nāsīt_ | kasumam apy ucchvasad vikasvaraṃ madhukarībhyaś ca
racitasthiti kṛtāvasthānam_ | ṛtuḥ prāpto 'sya ārtavam_ | ‘ṝtor aṇ_’ ity aṇ_ | lasatāṃ
krīḍatām_ || 70 ||
vitathā niṣphalā ākhyā pratītir yeṣāṃ tadbhāvo bāṇākhyakusumasa
mūhena śaratsaṃbandhinā dhṛtaḥ | viyogimanobhedanāt_ | bāṇāś ca śarāḥ sūkṣmaśaravyabhedakā
vitathapratītayo na bhavanti | śarā asanāś ca tarubhedāḥ śarāsanaṃ ca dhanuḥ | alavaṃ
prabhūtaṃ tāpaṃ karoti yas tena || 71 ||
rasaḥ pāradaṃ tatkriyā dhātuvādas tayeva śaracchriyā
sthitir avāpi padaṃ nibaddham_ | āgamaḥ pravṛttiḥ śāstrasaṃpradāyaś ca | tārā nakṣatrāṇi
tāraṃ ca rūpyam_ | kālikā kalaṅko vyājaś ca (?) tāmrādikṛtaḥ | candraḥ śaśī suvarṇaṃ ca |
kamalāni padmāni, kamalā ca lakṣmīḥ || 72 ||
kaṇiśaṃ sasyamañjarī | kalamaḥ śāli
bhedaḥ | kalo manoharo mandraś ca yo ravas tenākulaṃ kṛtvā || 73 ||
navaṃ saro viloḍayituṃ
haṃsānāṃ gaṇasyāvasaraḥ prasaṅgaś cirād abhūt_ | kuṭumbinyaḥ priyā haṃsyaḥ || 74 ||
niṣku
ṭajāḥ kuṭajarahitāḥ | kuṭajānāṃ vārṣikatvāt_ | niṣkuṭā gṛhārāmās tebhyaś ca jātāḥ |
asamo 'nanyasadṛśaḥ | śaśiprabhā yoṣito 'pi | śaśinaḥ prabhā yāsām iti kṛtvā
|| 75 ||
apāyayat pāyayāmāsa | kvacit_ ‘adhāpayat_’ iti pāṭhaḥ | tatra ‘pādiṣu dheṭa
upasaṃkhyānam_’ iti ‘nigaraṇa—’ iti prāptasya parasmaipadasya niṣedhāt kartrābhiprāye kriyā
phale ‘ṇicaś ca’ iti taṅ_ | raso madhu stanyaṃ ca | jarasaṃ vyatipetuṣī jarām atikrāntā |
‘jarāyā jarasanyatarasyām_’ iti jaras_ || 76 ||
sarabhasenātmanā hetunā puraḥsarāsu
sārasīṣu anurāgabhareṇa pūritā ye sārasā lakṣmaṇās tair mukharitaṃ saro bhramarāṇāṃ kvaṇatāṃ
sarasatvam akarot_ | raso rāgaḥ || 77 ||
tālāḥ karayoḥ parasparam abhighātāḥ | teṣāṃ layaḥ
śobhā śleṣo vā | gītam eva gītakaṃ gānam_ | gītakaṃ madrakādiviśiṣṭaṃ gītaṃ prakaṭatālalayaṃ
bhavati | tatra tālāś cañcupuṭacācapuṭādayaḥ | teṣāṃ layo drutamadhyavilambitabhedena tridhā
kālāntarānuvṛttiḥ | uktaṃ ca—‘tālah kālāntarasthāyī drutamadhyavilambitaḥ | tridhā laya
iti prokto badarāmalabilvavat_ ||’ iti | pracure sasye raso yasya | jighatsatas tad evāttu
m icchataḥ || 78 ||
samadaḥ pratigajo 'treti bhrāntyā kṣubhitatā kṣobhas tayā vyāptān a
nilaḥ kuñjarān akarot_ || 79 ||
[iti śarat_]
himaṛtāv ity atra ‘ṛtyakaḥ’ iti prakṛtibhāvaḥ | karṇikā
bījakoṣaḥ karṇābharaṇaṃ ca | karṇau ca śrotre | vimalitā mṛditā dhavalitā ca | ata
evālināṃ tāpakṛt_ || 80 ||
śītabādhabhayenārtayeva latayā sāliṅganaḥ kṛtas taruḥ
śuśubhe | caturayā prauḍhayā || 81 ||
rate lālasā rucir yasyāḥ || 82 ||
[iti hemantaḥ]
nāsti karā
ṇām uṣṇimā saṃtāpo yasya tādṛśo gopatir aṃśumān yatra || 83 ||
ghanasāraṃ karpūram_ | mu
khāni vadanāny api | anavaraḥ śreṣṭhaḥ || 84 ||
haimaṃ tuhinasaṃbandhi | kamalākaraḥ śrī
prado 'pi | āpadi malinaḥ ko nāma prakarṣeṇa kṛtopakāram api na muñcati | ‘praṇayapra
kṛtiṃ’ iti pāṭhe snehakāraṇam ityarthaḥ || 85 ||
kvaṇatāṃ bhramarāṇāṃ paṅktyābhivyāptatvād i
ttham iva kundaṃ tapasi māghe 'bhyadhāt_ | hasad vikasat_ || 86 ||
himartor udayāt_ aśa
nair amandaṃ aṅganā udakaṇṭhiṣata sotkaṇṭhā jātāḥ | lavaṅgaṃ puṣpabhedaḥ | araśanaiḥ śītava
śān mekhalāśūnyaiḥ || 87 ||
phalinī priyaṃgulatā | sādhuḥ śreṣṭhaḥ | madhuvratā bhramarāḥ
|| 88 ||
girigahane bhramaro lavaṅgasya lavam āśritas tapaso māghasya phalaṃ tam evājñāsīt_ |
girigahanasthaś ca munis tapaso vratasya phalaṃ dvandvasahiṣṇutādi samanubhavati | prasavo ja
nmāpi | saurabhaṃ yaśo 'pi || 89 ||
kṣaṇadā rātriḥ | tasyāḥ suratotsave kṣamatvaṃ dīrgha
taratvāt_ || 90 ||
rajany eva rākṣasī tayā ca kā yoṣito nāvacakhādire | sarvā eva
grastāḥ | khādiraṃ śalyaṃ khadiradārumayaḥ kīlakaḥ || 91 ||
nāsti lavaś chedo yasyā
s tādṛśī līlā yasya tadbhāvo yoṣitām āsīt_ | asamahāsam asādhāraṇahasitaṃ rataṃ nidhu
vanaṃ yasyāṃ sā | madhunā puṣparasena | saratā pravahatā | kṛtaḥ ṣaṭ_padīnāṃ rasamaho rāgo
tsavo yayā sā lavalīnāma latā ca śuśubhe || 92 ||
‘dayitaṃ prati na kopo yuktaḥ, ta
m ānaya tvam_’ ity āśayena yoṣid anavame śreṣṭhe mandarasya sānuni āliṃ gatā sakhīṃ jagāma |
navam apūrvaṃ amandarasā bahalānurāgā anunītiḥ prārthanā yatra tathā kṛtvā ca tena āli
ṅgatā saṃpariṣv ajamānena sā prasāditā || 93 ||
sthalīṣu vikasitā amalāḥ kesarāgā
bakulataravo yasya taṃ giriṃ draṣṭuṃ sarāgamalake gaurīṃ spṛśann īśvaro viniryayau | lulite
kuṭilīkṛte || 94 ||
iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānaka
śrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye ṛtuvarṇano nāma
tṛtīyaḥ sargaḥ |
iti rājānakajayānakasūnor alakasya kṛtau haravijayaviṣamapado
ddyote tṛtīyaḥ sargaḥ ||