a
tha sa manthagirau sakalatubhir nijaprasavojjvalayā
śriyā
samam asevi kadācid upāśrito girijayā
rijayānaghadodrumāḥ||1||
madhupa rāji parājita mā
nanī jana manas sumanaḥ sumanas sarati śriyaṃ
abhra
ta vārijavimlavā sphuṭitāt tāmratatāmravanaṃ ja
gat|2|
drutam apāsya yamena niṣevitām abhinavo
tkatayevā divākaraḥ
diśam ataśiśriyad eḍavi
ḍāśrayāsasusatāṃ samatāṃ vidadhat sthitim|3|
sthi
timadhu dadhurām avalambitastabakadarpaṇapallavapā
ṇayaḥ
satilakojjvalapatratā girer avanayogakṛta
śriyaḥ|4|
kṛtakuśeśayinīṃ rucayo madhuvyatika
rād abhimaṃtharagāminaḥ
madhuliho divasāś ca va
dhūr vyadhuḥ paravatīrṇamanobhavāḥ 5
dhruvam anekarasā
bhyavahārataḥ kṛtarasāyanasaṃgrahasusthitā
madhuli
hā samukhāyata saṃhatir vṛtim atītim atītya kṛta.
sthitiḥ|6|
madhurayā parapuṣṭagirā śanais savaya
seva sametya madhuśriyā
mṛgadṛśo ghaṭitās saha va
llabhair mudam adhur damadhuryamanohṛtāḥ|7|
surabhitāṃ
dadhati pramadāṃnvito navamadhūpahitatviṣi caṃpake
surataharmya ivāracitasthitir navaratām baratāṃ madhupo
nvabhūt||8||
kutamitā girikānanabhūmayaḥ ki
m alayādharakhaṃḍanalālasaiḥ
parabhṛtaiḥ śraddhadhāyiṣya
ta priyāḥ sumadanā madanāditaṣaṭpadāḥ |9|
madhu
rajṛmbhaṇavibhramamādhavīmadhurasāsavapānamadotka
ṭāḥ
madhuliho vyathayaṃta malīmasāḥ smarasahā rasahāsavātīḥ striyāḥ 10
dadhadudaṃcitapakṣmakarālatāṃ
kurabakastabako madhubodhitaḥ
udamasaṃjasameṣa du
noti yaśchucitayā pi viyoginīḥ 11
tadabhidhāya
tasānaya satvaraṃ madhuravādini tattuditi striyaḥ
rasa
niyuktasakhīvacanāgatapriya umānasuśo bhavan
12||
tilakam||
jaraṭhapaṃkajabījasamatviṣo madhu ni
pātum abhiprajagalbhire
madhuliho virahe kṛtadiṃ
gakhavyavadhayo vadhayogakṛtaḥ striyaḥ |13|
surabhi
māsi kadācid anujjhitā jaḍatayāpi navāliśatā
nvitāḥ
śamavatām api tāmarasākarā sthiratarā ra
tarāgakṛto bhavan |14|
mṛgadṛśo malayānila
nirvate sapadi mānarajasy api sāgasaḥ
nadayitā
n abhiśukradhurūrjitaḥ suratayā ratayānasamutsu.
kāḥ 15|
sarasamantharatāmarasādarabhramarasajja.
layā nalinī madhau
jaladhidevatayā sadṛśī śri
yaṃ sphuratarāgatarāgaruciṃ dadhau |16|
caramapāda.
vidhūtarajaḥ kaṇaprakaradhūsarapakṣatisaṃpuṭāḥ
nya
viśatānugiraṃ kamalākarānrasamanāḥ samanād a
malivrajaḥ 17
taralapallavatā prakarā babhau sama
dhumullasitabhramarotpalam
kusumakośam ivāna
yituṃ latā vivalitā balitāpahṛtas taroḥ 18||
bhramarapaṃktinibhena manasvinī bhrukuṭibaṃdha i
vāgalito bhavat
kamalabhūmiṣu mānaharisphu
ṭaprasarakesaraketuśate madhau 19
śiśirabhā
si cireṇa dinaśriyā kṛtasamāgamavighna upā
gate
kaluṣutāpi mukhe madhumaṃgalamān na niśa
yāniśayāpitamānayā ||20||
sarabhasaṃ śayanī
ya ivotaracchadakṛtatviṣi pītamadhūtkaṭaiḥ
madhukarai vinipatra sajānibhis sarasijorasi joṣama.
vasthitaṃ 21
nidhuvanāvasare kamitur vadhūr ahṛta kuṃku
mitena bhraśaṃ manaḥ
taralalocananirjitavisphu
rat kuvalayā valayāvaliśobhinī 22
smarasaṃ
khasya padaṃ surabher iva stanavatī dadhatī samamīma
nat
alakadeśaniveśaparisphurannavayāvayavā
bharaṇā śriyam |23|
vidadhataḥ pathikakṣapaṇaṃ.
prati smṛtibhuvo nijaśaktyupabṛṃhaṇaṃ
dadhur ahārya
taṭās sahakāritām anavamā navamādhavasaṃginaḥ
24
alibhir aṃjanadhūlimalīmasaiḥ smarabalai
r iva kaṃkaṭikai vṛte
maruti saurabhaśālini nā
bhavat sarati ke ratikelirasākulāḥ 25
vikaca
patrapuṭaṃ surabhiśriyas sarasavibhramakāṃcanapaṃka
jam
vyadhita caṃpakam aṃmadanā vadhū rasakalāsaka
lālikulāravaiḥ 26
rabhasayopagatāḥ pathikā
gṛhān madhukarāṃjanacūrṇavaśīkṛtāḥ
mamudhire parai
rambhasakhoḥ cchvasannijavadhūjavadhūtatanuklamāḥ 27||
śivapurīm iva śailalasacchriyaṃ niviśamānamana
rgalasaḥ jinīṃ
bhramarayuramam avekṣya na kaḥ priyair yu
vatayogam upāyayuḥ |28|
madhukarāṃjanabiṃmumano
ramaprakaṭapattralatābharaṇojjvalāḥ
na surabhāvabha
vannatimuktakavratatayo tatayogaguṇaśriyaḥ 29
mukhanilīnaśilīmukhacūcukaṃ kamalinīmukta
lāṃburuhastanam
vyadadaratkamiteva na rāgavāṃdi
nakaro na karotkarakoṭibhiḥ 30
smarasataṃ guja
cānajalacchaṭāvipinivāridhividrumavibhrame
bhramarasaṃhatirāvairavībhavatpraśapalā ca palāśata
rau śriyam
animiṣākṣivilokitavibhramaṃ surabhim anmanaso navamālikāṃ
suravadhūm iva vīkṣya manobhu.
vo naśamā vaśamāśu madhau yayuḥ |32|
suparimṛṣṭakapo
latalasphuraṃ maṇikarālitakāṃcanakuṃḍalaḥ
na khalu
bhīrujano nvabhavaṃmadhau na samado madado na lanavibhramaṃ
33|
smaramadidipadūrdhvavilocanaṃ puraripor iva yacchai
khipiṃgalam
sphaṭam aśokamudīkṣya tadutsakā na kami
tā kamitāramalaṃ vadhūḥ |34|
vidhutapakṣmarajaḥ kapi
śabhramadbhramarasaṃhatim abjamukhaśriyaṃ
saśaṭulātila.kām iva padminī ghanarasārthahṛdām adhau |35|
vasantava
lunam
śucidināgatirāplutiśītalās sarasacaṃda
napaṃkabhyato karot
priyasakhīva vataṃsitamallikāḥ
stanavatīvratanuklamāḥ |36|
spṛśati tigmarucau¦
kakubhaḥ karaiḥ dayitayeva vijṛmbhitatāpayā
atanumā
naparigrahayā sthitaṃ rucirayā cirayāyidinaśriyā37|
sarasacaṃdanapaṃkavilepanā kṛśatanur dadhatī sajalā
dratām
priyatamārahitāpi viyoginīsthitimitās
timitākṣarasatkathā |38|
dinapetaḥ kṣitimuttapa.
teḥ punar vikaṭaṭaṃkanikuṃṭanaghaṃṭitaṃ
galati dhāma
kim etad iti bhṛmaṃ bhṛtavatītavatī janatā klamaṃ 39
rucirayā girikānanamaṃḍalī śriyamadatarāṃ smaradī
pikā
sapadi mallikayā racitasthitirna na ghanāna
ghanādavihaṃgamāḥ |40
ghaṭitaṣaṭpadapeṭakapāṭalā
paṭalasaṃpuṭapāṭanapāṭavam
sphuṭayatānuvabaṃdhura
saurabhaprasaratā saratā marutā dadhe |41|
jitamahaṃ
sukumāratayānayā priticikīrṣu śirīṣamitīkṣai
tam
atiruṣeva viyaugavaṃtī śucaṃ sarasahāsadalaṃ
sad alaṃbhayat |42|
iti grīṣmaḥ
dadhati yatra payo
darapaṃkuyo girisakaṃṭharuciṃ jalamakurāḥ
sa kṛtapārthavadhūjanavepathu rasamayas samayaḥ sma vijṛmbhate|43|
asamayaś cirasaṃbhyamambhasā manasi mānakalaṃkam api
striyāḥ
adhicaritri payodharacoraṇī kimu rajo mura
jorjitagarjitāḥ |44|
bhuvanasaṃvananātanubhasmabhiḥ
kuṭajakesaradhūliṇaiḥ śitāḥ
surabhayo marutaḥ kṛta
kāminīs saravikāravikāsam avāsiṣu |45|
vi
dadhatā navacaṃdrakalāṃcchitāmanukṛtasmaravairitanuṃ
śriyam
phaṇibhujā samaye gurutāṃḍavavyasaninā sani
nādaghane sthitaṃ |46|
prakaṭajātiśarīraruco dadhu
vanubhuvo ṃtamārgagatāṃ śriyaṃ
bharagalaṃmakaraṃdakaṇaṃḥ
cchaṭākavalanāvalunākulaṣaṭpadāḥ |47|
vika
ṭam ekalaphemalatāspadāṃ ruciratām acirāḥciracū.
curat
sajalameghagatāśu manasvinījanatayāna
tayāsakṛd īkṣitāḥ |48|
smṛtibhuvo nijakārmu
kakarṣaṇaklamaviniḥśvasitair iva mārutaiḥ
mṛgadṛ
śām upavallabham ullasatpullakatālakatāṃḍavikair dadhe
|49||
sphuritaśakraśarāsanahāriṇā kalayatā
śataraṃgabalaśriyam
ka iva te nuṛtorjitabhūbhṛtā ghana
cayena ca ye na vaśīkṛtāḥ |50|
saharigopakamai.
kṣata bhūtalaṃ vrajam ivāṃcitalāṃgalikaṃ janaḥ|
kṣaṇa
rucāṃ samaye samadaghvanaḥghanavare navareṇurati kṣitaiḥ
|51|
nabhasi ketakacaṃdradaloṃjjvalai kuṭajapuṣpaśa
yena vikāsinā
himavipāṃḍurucotugaṇāyitaṃ ka
layatām ato naḥ śriyāḥ |52|
vikaira vāri vilola
ya vidyuto nabhasi garja tiraskṛta dikuṭāṃ
iti ghano vai
yutāsakṛtācaran na navaśāṃ navaśāṃtiparāṃkhīm |53|
avasare malino py upakārakaḥ kucid atīva ravais taru
ṇāṃ bhraman
stanitabhītapuraṃdhrinigūhanasthitimato bhidadhau ghanaḥ |54|
navadaladvayaśobhi dhanāgama
śriya ivābharaṇaṃ śrayaṇāśrayam
vyadhita phāri kadaṃba
m api striyaḥ smaravaśā ravaśāliśilīmukhaṃ |55|
ghanatasasyabalās samavartinā dadṛśire virahaglapai
tā na yāḥ
jagati tā iva darśayituṃ taḍitpraviraṇāvai
ralātanibhābhavat |56|
sphaṭatarāmalakaṃdalasaḥ
cchriyaḥ pratidiśaṃ kamaliny avābabhuḥ
madhukairair vi
kasadgirimallikāśabalitā valitā vanarājayaḥ
57|
kuṭajakaṃmalanīpamiliṃdhrajāṃ surabhitāṃ da.
dhadaṃbudamārutaḥ
vidhita roṣarajaḥprasarojjhitā
na na vadhūr na vadhūr gatamaṃmathāḥ |58|
smṛtibhuvo vira
he navamālatīsukulamudgara eva vadhūr vyadhāt
sphuṭa
m apaścimaghātavimūrchitā sadarasādarasāravaṣaṭpa
dam 59
hariradāgra ivotthitakālika glapita
mānatamāṃ nabhasi sthite
kam iva nāma na bāhulatāṃta
taraṃ priyatamāyatamānayadīpsitam |60|
varṣāvarṇa
nam
sphuritacārutayāpaghanaśriyā hṛdayanaṃdana
śobhanaveśayā
diyaitayeva janaḥ śaradāśrito muda
malaṃ damalaṃghanam ācarat 61
drutagatipraṇavāpturagā
iva klamabhṛto divasā yutakaṃdharāḥ
śaradṛto dadhatīṃ
śriyam ūhire kamalakomalakarokahastatān 62
patati vṛṣṭir asau mayi nācunā dinakarātapasevanā
lālasaṃ
iti vikāsam agād iva ciṃtayaṃś ciram udā
ram udā yutam aṃbujam 63
jaladakālaniśāpagame
sphuratsphuṭatarāmalacaṃdrakarājitaiḥ
kvacid avāpya
ta citraśikhaṃḍibhir na rucirā rucirākaluṣīkṛ
taiḥ |64|
gaganacīyivacāplavanakriyāsamabhi.
hāram ivāmbumucāṃ jalaiḥ
abhyata caṃdramasā samamuścakair avikalaṃ vikalaṃkatayā śriyam |65|
bhuvanatā
pavighātaviparyayasthitavila¯¯tayeva vipāṃḍavaḥ
śaradi nūnam ayukchadakānanair asamahāsamahāsai
ṣatāmbudāḥ |66|
asalilāhimaśītamahāhṛdā
ś ca śabhṛto janatādavathuchidaḥ
kumudaṣaṃḍagataṃ madhu
pāyinām adalayaṃdalayaṃtraṇam aṃśavāḥ |67|
stha
yittaṃ pratikūlavilokalanāḥ kusumitāḥ kaku
bho nu viyogināṃ
kamaladhūlimudānayatādhika
sunavato vanato nilasaṃhatiḥ |68|
ruciratanyata
nirjhariṇītaṭaiḥ śakunipādahatair galitāṃbubhiḥ
nakhapadāṃkanir aṃbarasuṃdarījaghanajā ghajālati
raskṛtau |69|
kusumamāttavasatvahaduḥcchasaṃ ma.
dhukarīracitasthiti kānanam
na navam ārtavatāṃ ma
dhupāyinaramalasatā lasatām abhavat kvacit 70
na khala bāṇagaṇena śarāsanaśriyam ṛto dadhato
vitathākhyatā
priyaviyuktapuraṃdhrimanobhidā bala
vatālavatāpakṛtā dadhe |71|
sthiravāpi rasakriya
yeva ca sphuṭatarāgamaśodhitatārayā
kṣipitakā
likacaṃdrarucollasatkamalayāmalayā śaradaḥ śri
yā 72
prasṛtamaṃdasamīrahatikvaṇatkaṇiśarāśai
śarajjayaghoṣaṇām
śirasi va vyadhitāvanimaṃ
ḍalaṃ sakalamaṃ kalamaṃdraravākulaṃ 73
śaradi haṃsa
guṇasya kuṭuṃbinīrasavīrṇṇabisasya riraṃsayā
sama
vagāḍhumadhautavinirmalaṃ navasaro vasaro tiśirād a
bhūt |74|
salilatonmadahaṃsaravākulo bhavanamā
rga ivātimanoharaḥ
abhyata niṣkuṭajaṃ śriyam uccakaiḥ
sa samayo samayogaśaśiprabhaḥ |75|
madhupaśāvasa.
dhāyayatoś ca kair aviśadāravamaṃkavivartinaṃ
stanam aiva stabakaṃ vratatiḥ sravan nijarasaṃ jarasaṃ vyatipetuṣī
76||
sarabhasātmapuraḥ sarasārasīrasabharāplutasāra
sarāsitaṃ
sarasakesaratām aras sarasatām rasatāṃ¦
lināṃ vyadhāt 77
prakaṭatālalayaṃ śukavāraṇe
kalasagopavadhūnavagītakaṃ
mṛgagaṇasya manaḥ
śrutam ākṣipat pracurasasya rasasya jighatsataḥ |78|
sru
tamado girikānanavartmani pratikarīti karīraku
lākule
sarudayukchadasaurabhaṃbhrataḥ kṣubhitatābhi
hatānakṛta dvipān |79|
śaradvarṇanam
himada
tau nalinī nalinānanaśriyasudūḍhamanonrasaka
rṇikām
tuhinareṇujarāgasaviplavair vimalitā
malitāpakṛtaṃ dadhau 80
atanuśītapariplavabhīti
taḥ sahimamārutavallitadhā babhau
sapariraṃbha iva
nadrumaś caturayāturayā latayā kṛtaḥ |81|
sabhavati
vāti tuṣārakaṇākule kamiturāhitasītkṛtavi
bhramā
abhimukhaṃ valati sma dhutasphuratkaratalā ra
talālasayā vadhūḥ |82|
phemanuvarṇanam
samaya
eva guṇo py upadhujyate sapariraṃbharuciṃ dayitaṃ stri
yāḥ
stanayugoṣmabharaḥ śiśir āgame yad akarod a
karoṣṇimagopatau |83|
aviralaṃ ghanasāracayai.
r iva sphuṭitapuṣpaparāgakadaṃbakaiḥ
karayati sma mu
khāny abhito diśām anavare nāvarodramahīruhaḥ 84
sthagitadiṃmukhahaisarajaḥplutaṃ madhukarā kamalā|
karam atyajat
tyajati kaḥ prakṛtopakṛtiṃ janaḥ sa
padi nāpadi nāma malīmasaḥ |85|
apaciteṣu pa
reṣv aviṣaṃṇatām upagato kusumeṣv aham utthitaṃ
ta
pasi kuṃdasitīva hasatkvaṇaṃmadhukarālikarālai
tam abhyadhāt|86|
dayitakaṇṭha api visphurannava.gasamīrahatāḥ striyaḥ
himadatorudakaṭhiṣatoda.
yādaraśanai raśnair jaghanaiś citāḥ 87
priyaviyukta
vadhūsamayais samaṃ śiśiravāyubhir etya vikaṃpitāḥ
kusumitāḥ phalinītatayo babhumadhurasārthimadhuvra
tāḥ |88|
agaṇitaprasavāṃtaraviplavavyatikarāḥ
sphuṭasaurabham āśritaḥ
aliramaṃsta mahatapasaḥ pha
laṃ navalavaṃgalavaṃ gahanaṃ gireḥ |89|
dhṛtagurūṣma.
payodharamaṇḍalīnibiḍapīḍitavallabhavakṣasāṃ
kṣa
ṇadayā sudṛśāṃ saratotsavakṣamatayā matayā rati
r ādadhe |90
smṛtibhuvā hṛdi śalya ivārpite dadha
ti dārḍhyamatīva ca khadire
na rajanīrajanīcarayo
ṣitā jagati kā virahe vacakhādire 91
mṛgadṛ
śām abhavat saha vallabhair amasahāsaratālavalīla
tā
śriyam adhāṃ madhunā kṛtaṣaṭpadīrasamahā saratā
lavalīlatā |92|
kopaḥ ka eva dayite tamihā
nayestva-
māliṃ gatā navasamaṃdarasānv anīti
tenāga
tena lalanā gamitā prasāda-
m āliṃgatā navamamaṃda
rasānunīti |93|
lakṣmīvahaṃtam ṛtabhir nagam i
ty udaṃśu-
ratnasthalīvikisitām alakesarāgaṃ
dṛṣṭuṃ prabhur niragasallulite salīla-
m īṣat spṛ
śart girisutām alake sarāgamaṃ |94 || ||
iti śrī haravijaye tra ṛtuvarṇanoṃ nāma tṛtīyaḥ sargaḥ||3