Jammu 494 Ga Jammu 494 Ga [description of manuscript] [author] [commentator] Haravijaya [title of commentary] Sanskrit in Devanāgarī Script HV-only Digital unclear [record of ownership] [how it was acquired] Peter Pasedach
atha sa manthagirau sakalatubhir nijaprasavojjvalayā śriyā samam asevi kadācid upāśrito girijayārijayānaghadodrumāḥ||1|| madhupa rāji parājita nanī jana manas sumanaḥ sumanas sarati śriyaṃ abhrata vārijavimlavā sphuṭitāt tāmratatāmravanaṃ jagat|2| drutam apāsya yamena niṣevitām abhinavotkatayevā divākaraḥ diśam ataśiśriyad eḍaviḍāśrayāsasusatāṃ samatāṃ vidadhat sthitim|3| sthitimadhu dadhurām avalambitastabakadarpaṇapallavapāṇayaḥ satilakojjvalapatratā girer avanayogakṛtaśriyaḥ|4| kṛtakuśeśayinīṃ rucayo madhuvyatikarād abhimaṃtharagāminaḥ madhuliho divasāś ca vadhūr vyadhuḥ paravatīrṇamanobhavāḥ 5 dhruvam anekarasābhyavahārataḥ kṛtarasāyanasaṃgrahasusthitā madhulihā samukhāyata saṃhatir vṛtim atītim atītya kṛta.sthitiḥ|6| madhurayā parapuṣṭagirā śanais savayaseva sametya madhuśriyā mṛgadṛśo ghaṭitās saha vallabhair mudam adhur damadhuryamanohṛtāḥ|7| surabhitāṃ dadhati pramadāṃnvito navamadhūpahitatviṣi caṃpake surataharmya ivāracitasthitir navaratām baratāṃ madhupo nvabhūt||8|| kutamitā girikānanabhūmayaḥ kim alayādharakhaṃḍanalālasaiḥ parabhṛtaiḥ śraddhadhāyiṣyata priyāḥ sumadanā madanāditaṣaṭpadāḥ |9| madhurajṛmbhaṇavibhramamādhavīmadhurasāsavapānamadotkaṭāḥ madhuliho vyathayaṃta malīmasāḥ smarasahā rasahāsavātīḥ striyāḥ 10 dadhadudaṃcitapakṣmakarālatāṃ kurabakastabako madhubodhitaḥ udamasaṃjasameṣa dunoti yaśchucitayā pi viyoginīḥ 11 tadabhidhāya tasānaya satvaraṃ madhuravādini tattuditi striyaḥ rasaniyuktasakhīvacanāgatapriya umānasuśo bhavan12||

tilakam||

jaraṭhapaṃkajabījasamatviṣo madhu nipātum abhiprajagalbhire madhuliho virahe kṛtadiṃgakhavyavadhayo vadhayogakṛta striyaḥ |13| surabhimāsi kadācid anujjhitā jaḍatayāpi navāliśatānvitāḥ śamavatām api tāmarasākarā sthiratarā ratarāgakṛto bhavan |14| mṛgadṛśo malayānilanirvate sapadi mānarajasy api sāgasaḥ nadayitān abhiśukradhurūrjitaḥ suratayā ratayānasamutsu.kāḥ 15| sarasamantharatāmarasādarabhramarasajja.layā nalinī madhau jaladhidevatayā sadṛśī śriyaṃ sphuratarāgatarāgaruciṃ dadhau |16| caramapāda.vidhūtarajaḥ kaṇaprakaradhūsarapakṣatisaṃpuṭāḥ nyaviśatānugiraṃ kamalākarānrasamanāḥ samanād amalivrajaḥ 17 taralapallavatā prakarā babhau samadhumullasitabhramarotpalam kusumakośam ivānayituṃ latā vivalitā balitāpahṛtas taroḥ 18|| bhramarapaṃktinibhena manasvinī bhrukuṭibaṃdha ivāgalito bhavat kamalabhūmiṣu mānaharisphuṭaprasarakesaraketuśate madhau 19 śiśirabhāsi cireṇa dinaśriyā kṛtasamāgamavighna upāgate kaluṣutāpi mukhe madhumaṃgalamān na niśayāniśayāpitamānayā ||20|| sarabhasaṃ śayanīya ivotaracchadakṛtatviṣi pītamadhūtkaṭaiḥ madhukarai vinipatra sajānibhis sarasijorasi joṣama.vasthitaṃ 21 nidhuvanāvasare kamitur vadhūr ahṛta kuṃkumitena bhraśaṃ manaḥ taralalocananirjitavisphurat kuvalayā valayāvaliśobhinī 22 smarasaṃkhasya padaṃ surabher iva stanavatī dadhatī samamīmanat alakadeśaniveśaparisphurannavayāvayavābharaṇā śriyam |23| vidadhataḥ pathikakṣapaṇaṃ. prati smṛtibhuvo nijaśaktyupabṛṃhaṇaṃ dadhur ahāryataṭās sahakāritām anavamā navamādhavasaṃginaḥ 24 alibhir aṃjanadhūlimalīmasaiḥ smarabalair iva kaṃkaṭikai vṛte maruti saurabhaśālini nābhavat sarati ke ratikelirasākulāḥ 25 vikacapatrapuṭaṃ surabhiśriyas sarasavibhramakāṃcanapaṃkajam vyadhita caṃpakam aṃmadanā vadhū rasakalāsakalālikulāravaiḥ 26 rabhasayopagatāḥ pathikā gṛhān madhukarāṃjanacūrṇavaśīkṛtāḥ mamudhire parairambhasakhoḥ cchvasannijavadhūjavadhūtatanuklamāḥ 27|| śivapurīm iva śailalasacchriyaṃ niviśamānamanargalasaḥ jinīṃ bhramarayuramam avekṣya na kaḥ priyair yuvatayogam upāyayuḥ |28| madhukarāṃjanabiṃmumanoramaprakaṭapattralatābharaṇojjvalāḥ na surabhāvabhavannatimuktakavratatayo tatayogaguṇaśriyaḥ 29 mukhanilīnaśilīmukhacūcukaṃ kamalinīmuktalāṃburuhastanam vyadadaratkamiteva na rāgavāṃdinakaro na karotkarakoṭibhiḥ 30 smarasataṃ gujacānajalacchaṭāvipinivāridhividrumavibhrame bhramarasaṃhatirāvairavībhavatpraśapalā ca palāśatarau śriyam animiṣākṣivilokitavibhramaṃ surabhim anmanaso navamālikāṃ suravadhūm iva vīkṣya manobhu.vo naśamā vaśamāśu madhau yayuḥ |32| suparimṛṣṭakapolatalasphuraṃ maṇikarālitakāṃcanakuṃḍalaḥ na khalu bhīrujano nvabhavaṃmadhau na samado madado na lanavibhramaṃ 33| smaramadidipadūrdhvavilocanaṃ puraripor iva yacchaikhipiṃgalam sphaṭam aśokamudīkṣya tadutsakā na kamitā kamitāramalaṃ vadhūḥ |34| vidhutapakṣmarajaḥ kapiśabhramadbhramarasaṃhatim abjamukhaśriyaṃ saśaṭulātila.kām iva padminī ghanarasārthahṛdām adhau |35|

vasantavalunam

śucidināgatirāplutiśītalās sarasacaṃdanapaṃkabhyato karot priyasakhīva vataṃsitamallikāḥ stanavatīvratanuklamāḥ |36| spṛśati tigmarucau¦ kakubhaḥ karaiḥ dayitayeva vijṛmbhitatāpayā atanumānaparigrahayā sthitaṃ rucirayā cirayāyidinaśriyā37| sarasacaṃdanapaṃkavilepanā kṛśatanur dadhatī sajalādratām priyatamārahitāpi viyoginīsthitimitās timitākṣarasatkathā |38| dinapetaḥ kṣitimuttapa.teḥ punar vikaṭaṭaṃkanikuṃṭanaghaṃṭitaṃ galati dhāma kim etad iti bhṛmaṃ bhṛtavatītavatī janatā klamaṃ 39 rucirayā girikānanamaṃḍalī śriyamadatarāṃ smaradīpikā sapadi mallikayā racitasthitirna na ghanānaghanādavihaṃgamāḥ |40 ghaṭitaṣaṭpadapeṭakapāṭalāpaṭalasaṃpuṭapāṭanapāṭavam sphuṭayatānuvabaṃdhurasaurabhaprasaratā saratā marutā dadhe |41| jitamahaṃ sukumāratayānayā priticikīrṣu śirīṣamitīkṣaitam atiruṣeva viyaugavaṃtī śucaṃ sarasahāsadalaṃ sad alaṃbhayat |42|

iti grīṣmaḥ

dadhati yatra payodarapaṃkuyo girisakaṃṭharuciṃ jalamakurāḥ sa kṛtapārthavadhūjanavepathu rasamayas samayaḥ sma vijṛmbhate|43| asamayaś cirasaṃbhyamambhasā manasi mānakalaṃkam api striyāḥ adhicaritri payodharacoraṇī kimu rajo murajorjitagarjitāḥ |44| bhuvanasaṃvananātanubhasmabhiḥ kuṭajakesaradhūliṇaiḥ śitāḥ surabhayo marutaḥ kṛtakāminīs saravikāravikāsam avāsiṣu |45| vidadhatā navacaṃdrakalāṃcchitāmanukṛtasmaravairitanuṃ śriyam phaṇibhujā samaye gurutāṃḍavavyasaninā saninādaghane sthitaṃ |46| prakaṭajātiśarīraruco dadhuvanubhuvo ṃtamārgagatāṃ śriyaṃ bharagalaṃmakaraṃdakaṇaṃḥcchaṭākavalanāvalunākulaṣaṭpadāḥ |47| vikaṭam ekalaphemalatāspadāṃ ruciratām acirāḥciracū.curat sajalameghagatāśu manasvinījanatayānatayāsakṛd īkṣitāḥ |48| smṛtibhuvo nijakārmukakarṣaṇaklamaviniḥśvasitair iva mārutaiḥ mṛgadṛśām upavallabham ullasatpullakatālakatāṃḍavikair dadhe |49|| sphuritaśakraśarāsanahāriṇā kalayatā śataraṃgabalaśriyam ka iva te nuṛtorjitabhūbhṛtā ghanacayena ca ye na vaśīkṛtāḥ |50| saharigopakamai.kṣata bhūtalaṃ vrajam ivāṃcitalāṃgalikaṃ janaḥ| kṣaṇarucāṃ samaye samadaghvanaḥghanavare navareṇurati kṣitaiḥ |51| nabhasi ketakacaṃdradaloṃjjvalai kuṭajapuṣpaśayena vikāsinā himavipāṃḍurucotugaṇāyitaṃ kalayatām ato naḥ śriyāḥ |52| vikaira vāri vilolaya vidyuto nabhasi garja tiraskṛta dikuṭāṃ iti ghano vaiyutāsakṛtācaran na navaśāṃ navaśāṃtiparāṃkhīm |53| avasare malino py upakārakaḥ kucid atīva ravais taruṇāṃ bhraman stanitabhītapuraṃdhrinigūhanasthitimato bhidadhau ghanaḥ |54| navadaladvayaśobhi dhanāgamaśriya ivābharaṇaṃ śrayaṇāśrayam vyadhita phāri kadaṃbam api striyaḥ smaravaśā ravaśāliśilīmukhaṃ |55| ghanatasasyabalās samavartinā dadṛśire virahaglapaitā na yāḥ jagati tā iva darśayituṃ taḍitpraviraṇāvairalātanibhābhavat |56| sphaṭatarāmalakaṃdalasaḥcchriyaḥ pratidiśaṃ kamaliny avābabhuḥ madhukairair vikasadgirimallikāśabalitā valitā vanarājayaḥ 57| kuṭajakaṃmalanīpamiliṃdhrajāṃ surabhitāṃ da.dhadaṃbudamārutaḥ vidhita roṣarajaḥprasarojjhitā na na vadhūr na vadhūr gatamaṃmathāḥ |58| smṛtibhuvo virahe navamālatīsukulamudgara eva vadhūr vyadhāt sphuṭam apaścimaghātavimūrchitā sadarasādarasāravaṣaṭpadam 59 hariradāgra ivotthitakālika glapitamānatamāṃ nabhasi sthite kam iva nāma na bāhulatāṃtataraṃ priyatamāyatamānayadīpsitam |60|

varṣāvarṇanam

sphuritacārutayāpaghanaśriyā hṛdayanaṃdanaśobhanaveśayā diyaitayeva janaḥ śaradāśrito mudamalaṃ damalaṃghanam ācarat 61 drutagatipraṇavāpturagā iva klamabhṛto divasā yutakaṃdharāḥ śaradṛto dadhatīṃ śriyam ūhire kamalakomalakarokahastatān 62 patati vṛṣṭir asau mayi nācunā dinakarātapasevanālālasaṃ iti vikāsam agād iva ciṃtayaṃś ciram udāram udā yutam aṃbujam 63 jaladakālaniśāpagame sphuratsphuṭatarāmalacaṃdrakarājitaiḥ kvacid avāpyata citraśikhaṃḍibhir na rucirā rucirākaluṣīkṛtaiḥ |64| gaganacīyivacāplavanakriyāsamabhi.hāram ivāmbumucāṃ jalaiḥ abhyata caṃdramasā samamuścakair avikalaṃ vikalaṃkatayā śriyam |65| bhuvanatāpavighātaviparyayasthitavila¯¯tayeva vipāṃḍavaḥ śaradi nūnam ayukchadakānanair asamahāsamahāsaiṣatāmbudāḥ |66| asalilāhimaśītamahāhṛdāś ca śabhṛto janatādavathuchidaḥ kumudaṣaṃḍagataṃ madhupāyinām adalayaṃdalayaṃtraṇam aṃśavāḥ |67| sthayittaṃ pratikūlavilokalanāḥ kusumitāḥ kakubho nu viyogināṃ kamaladhūlimudānayatādhikasunavato vanato nilasaṃhatiḥ |68| ruciratanyata nirjhariṇītaṭaiḥ śakunipādahatair galitāṃbubhiḥ nakhapadāṃkanir aṃbarasuṃdarījaghanajā ghajālatiraskṛtau |69| kusumamāttavasatvahaduḥcchasaṃ ma.dhukarīracitasthiti kānanam na navam ārtavatāṃ madhupāyinaramalasatā lasatām abhavat kvacit 70 na khala bāṇagaṇena śarāsanaśriyam ṛto dadhato vitathākhyatā priyaviyuktapuraṃdhrimanobhidā balavatālavatāpakṛtā dadhe |71| sthiravāpi rasakriyayeva ca sphuṭatarāgamaśodhitatārayā kṣipitakālikacaṃdrarucollasatkamalayāmalayā śaradaḥ śriyā 72 prasṛtamaṃdasamīrahatikvaṇatkaṇiśarāśaiśarajjayaghoṣaṇām śirasi va vyadhitāvanimaṃḍalaṃ sakalamaṃ kalamaṃdraravākulaṃ 73 śaradi haṃsaguṇasya kuṭuṃbinīrasavīrṇṇabisasya riraṃsayā samavagāḍhumadhautavinirmalaṃ navasaro vasaro tiśirād abhūt |74| salilatonmadahaṃsaravākulo bhavanamārga ivātimanoharaḥ abhyata niṣkuṭajaṃ śriyam uccakaiḥ sa samayo samayogaśaśiprabhaḥ |75| madhupaśāvasa.dhāyayatoś ca kair aviśadāravamaṃkavivartinaṃ stanam aiva stabakaṃ vratatiḥ sravan nijarasaṃ jarasaṃ vyatipetuṣī 76|| sarabhasātmapuraḥ sarasārasīrasabharāplutasārasarāsitaṃ sarasakesaratām aras sarasatām rasatāṃ¦ lināṃ vyadhāt 77 prakaṭatālalayaṃ śukavāraṇe kalasagopavadhūnavagītakaṃ mṛgagaṇasya manaḥ śrutam ākṣipat pracurasasya rasasya jighatsataḥ |78| srutamado girikānanavartmani pratikarīti karīrakulākule sarudayukchadasaurabhaṃbhrataḥ kṣubhitatābhihatānakṛta dvipān |79|

śaradvarṇanam

himadatau nalinī nalinānanaśriyasudūḍhamanonrasakarṇikām tuhinareṇujarāgasaviplavair vimalitāmalitāpakṛtaṃ dadhau 80 atanuśītapariplavabhītitaḥ sahimamārutavallitadhā babhau sapariraṃbha iva nadrumaś caturayāturayā latayā kṛtaḥ |81| sabhavati vāti tuṣārakaṇākule kamiturāhitasītkṛtavibhramā abhimukhaṃ valati sma dhutasphuratkaratalā ratalālasayā vadhūḥ |82|

phemanuvarṇanam

samaya eva guṇo py upadhujyate sapariraṃbharuciṃ dayitaṃ striyāḥ stanayugoṣmabharaḥ śiśir āgame yad akarod akaroṣṇimagopatau |83| aviralaṃ ghanasāracayai.r iva sphuṭitapuṣpaparāgakadaṃbakaiḥ karayati sma mukhāny abhito diśām anavare nāvarodramahīruhaḥ 84 sthagitadiṃmukhahaisarajaḥplutaṃ madhukarā kamalā|karam atyajat tyajati kaḥ prakṛtopakṛtiṃ janaḥ sapadi nāpadi nāma malīmasaḥ |85| apaciteṣu pareṣv aviṣaṃṇatām upagato kusumeṣv aham utthitaṃ tapasi kuṃdasitīva hasatkvaṇaṃmadhukarālikarālaitam abhyadhāt|86| dayitakaṇṭha api visphurannava.gasamīrahatāḥ striyaḥ himadatorudakaṭhiṣatoda.yādaraśanai raśnair jaghanaiś citāḥ 87 priyaviyuktavadhūsamayais samaṃ śiśiravāyubhir etya vikaṃpitāḥ kusumitāḥ phalinītatayo babhumadhurasārthimadhuvratāḥ |88| agaṇitaprasavāṃtaraviplavavyatikarāḥ sphuṭasaurabham āśritaḥ aliramaṃsta mahatapasaḥ phalaṃ navalavaṃgalavaṃ gahanaṃ gireḥ |89| dhṛtagurūṣma.payodharamaṇḍalīnibiḍapīḍitavallabhavakṣasāṃ kṣaṇadayā sudṛśāṃ saratotsavakṣamatayā matayā ratir ādadhe |90 smṛtibhuvā hṛdi śalya ivārpite dadhati dārḍhyamatīva ca khadire na rajanīrajanīcarayoṣitā jagati kā virahe vacakhādire 91 mṛgadṛśām abhavat saha vallabhair amasahāsaratālavalīla śriyam adhāṃ madhunā kṛtaṣaṭpadīrasamahā saratā lavalīlatā |92| kopaḥ ka eva dayite tamihānayestva- māliṃ gatā navasamaṃdarasānv anīti tenāgatena lalanā gamitā prasāda- m āliṃgatā navamamaṃdarasānunīti |93| lakṣmīvahaṃtam ṛtabhir nagam ity udaṃśu- ratnasthalīvikisitām alakesarāgaṃ dṛṣṭuṃ prabhur niragasallulite salīla- m īṣat spṛśart girisutām alake sarāgamaṃ |94 || ||

iti śrī haravijaye tra ṛtuvarṇanoṃ nāma tṛtīyaḥ sargaḥ||3