[floral] || cha ||
atha sa maṃthagirau sakalartubhir nijanijaprasavojjvalayā śriyā|
samam asevi kadācid apāśrito girijayārijayānaghadordrumaḥ||
madhupa rāji parājita māni¦nī jana manaḥ sumanaḥ surabhi śriyam|
ābhṛta vāritavarijaviplavaṃ sphuṭitatāmratatāmravaṇaṃ jagat||
drutam apāsya yamena niṣevitām abhinavotkatayeva divākaraḥ|
diśam a
śiśriyad aiḍaviḍāśrayām asumatāṃ sumatāṃ vidadhat sthitim||
sthitim adhur madhurām avalaṃvitastavakadarppaṇapallavapāṇayaḥ|
satilakojjvalapattralatā girer avanayo¦ vanayogakṛtāśriyaḥ||
kṛtakuśeśayinīrucayo madhuvyatikarād abhimaṃtharagāminaḥ|
madhuliho divasāś ca vadhūr vyadhuḥ paravatīr avatīrṇṇamanobhavāḥ||
sphuṭam anekarasābhyavahārataḥ kṛtarasāyanasaṃgrahasusthitāḥ|
madhulihām asukhāyata saṃhatir dhṛtimatītim atītya kṛtisthitiḥ||
madhurayā parapuṣṭagirā sanaiḥ sava¦
yaseva sametya madhuśriyā|
mṛgadṛśo ghaṭitāḥ saha vallabhair mudam adhur damadhuryamanohṛtaḥ||
surabhitāṃ dadhati pramadānvito navamadhūpahitatviṣi caṃpake|
surataharmya i¦vāracitasthitir navaratāṃ baratāṃ madhupo 'nvabhūt||
kusumitā girikānanabhūmayaḥ kisalayādharakhaṃḍajalālasaiḥ|
parabhṛtaiḥ sradadhāyiṣa priyāḥ samadanā madanāditaṣadyadāḥ||
madhurajṛṃbhaṇavibhramamādhavīmadhurasāsavapānamadotkaṭāḥ|
madhuliho vyathayaṃta malīmasāḥ smarasahā rasahāvavātī striyaḥ||10
dadha
dudaṃcitapakṣmakarālatāṃ kuravakastavako madhuvodhitaḥ|
tadasamaṃjasam eṣa dunoti yac chucitayā citayāpi viyoginīḥ||
tad abhivāya tamānaya satvaraṃ madhura¦vādini tattad iti striyaḥ |
rasaniyuktasakhīvacanāgatapriyatamāyatamānamuco bhavan||
jaraṭhapaṃkajavījasamatviṣo madhu nipānam abhiprajagalbhire|
madhuliho virahe kṛtadiṅmukhavyavadhayo vadhayogakṛtastriyaḥ||
surabhimāsi kadācid anujjhitā jaḍatayāpi navāliśatānvitā|
samavatām api tāmarasākarāḥ¦
sthiratarā ratarāgakṛto vabhuḥ||
mṛgadṛśo malayānilanirdhute sapadi mānarajasy api sāgasaḥ|
na dayitān abhicukrudhurūrjjitasmaratayā ratayānasamutsukāḥ||
sarasamaṃtharatāmarasādarabhramarasajjalayā nalinī madhau|
jaladhidevatayā sadṛśīṃ śriyaṃ sphuṭatarāgatarāgarucir dabau||15||
caramapādavidhūtarajaḥ kaṇaprakaradhūsarapakṣatisaṃpuṭaḥ|
nyaviśatānugiraṃ kamalākarā꣹nrasamanāḥ samanādamalivrajaḥ||
taralapallavatāmrakarā vabhau samadhum ullasitabhramarotpalam|
kusumakośam ivārpayituṃ latā vivalitā valitāpahṛtas taroḥ||
bhramarapaṃ¦ktinibhena manasvinībhrukuṭibandha ivāgalito 'bhavat|
kamalabhūmiṣu mānahatisphuṭaprasarakesaraketuśate madhau||
śiśirabhāsi cireṇa dinaśriyā kṛ¦tasamāgamavighna upāgate|
kaluṣatāpi mukhe madhusaṃgamān na niśayāniśayāpitamānayā||20
sarabhasaṃ śayanīya ivottaracchadakṛtatviṣi pītamadhūtkaṭaiḥ|
madhukarair vvini
patya sajānibhiḥ sarasi jorasi joṣam avasthitaṃ||
nidhuvanāvasare kamitur vvadhūr ahṛti kuṭṭimitena bhṛśaṃ manaḥ|
taralalocananirjjitavisphuratkuvalayā valayāva¦liśobhinī||
smarasakhasya padaṃ surabher iva stanavatī dadhatī samamīmanat|
alakadeśaniveśaparisphuratnavayavāvayavābharaṇaśriyaṃ||
vidadhataḥ pathikakṣapaṇaṃ prati smṛtibhuvo nijaśaktyupavṛṃhaṇaṃ|
dadhur ahāryatayaḥ sahakāritamanavamā navamādhavasaṅginaḥ||
alibhir aṃjanadhūlimalīmasaiḥ smarabalair iva kaṃṭa¦
kitair vṛte|
maruti saurabhasālini nābhavan sarati ke ratikelirasākulāḥ||
vikacapatrapuṭaṃ surabhiśriyaḥ sarasavibhramakāṃcanapaṃkajaṃ|
vyadhita campakam unmadanā vadhū| rasakalāsakalālikulāravaiḥ||
sarabhasopagatāḥ pathikā gṛhāt madhukarāṃjanacūrṇṇavaśīkṛtāḥ|
mumudire parirambhasukhāsvasan nijavadhūjavadhūtatanuklamāḥ||
śivapurīm iva saivalasacchriyaṃ nirasamānam anargalam abjinīm |
bhramarayugmam avekṣya na kāḥ priyaiḥ yuvatayo bata yogam upāyayuḥ||
mukhanilī¦
naśilīmukhacūcukaṃ kamalinīmukulāṃburuhastanaṃ|
adadarat kamiteva na rāgvān dinakaro na karotkaṭakoṭibhiḥ||
smaramataṃgajadānajalacchaṭāvipinavāridhividrumavibhrame|
bhramarasaṃhatir āviravībhavat pracapalā ca palāsatarau śriyam||30||
animiṣākṣivilokitavibhramāṃ surabhim unmanaso navamālikām|
suravadhūm iva vī¦kṣya manobhuvo navaśamā vaśam āśu madhau yayuḥ||
aparimṛṣṭakapolatalasphuranmaṇikarālitakāṃcanakuṃḍalaḥ|
na khalu bhīrujano nvabhavan madhau na samado samadolanavibhramaṃ||
smaram adīdipad ūrdhvavilocanaṃ | purariporiva yacchikhipiṅgalaṃ|
sphuṭadalokam udīkṣya tadutsukā na kamitā kamitāramalaṃ vadhūḥ||
vidhutapakṣmarajaḥ kapiśabhramabhramara¦saṃhatim abjamukhāśriyam|
sacaṭulātilakām iva padminī ghanarasā narasārthahṛdā dadhau||
vasantaḥ||
rucidināgatir utplutiśītalāḥ sarasacaṃdanapaṃkabhṛto karot|
priyasakhīva vataṃsitamallikās stanavatīrnnavatīvratanuklamāḥ||
spṛśati tigmarucau kakubhaḥ karair dayitayeva vijṛṃbhitatāpayā|
ananumānaparigrahayā sthitaṃ ru
cirayā cirayāyidinaśriyā||
sarasacandanapaṃkavilepanā kṛśatanur dadhatī sajalārdratām|
priyatamārahitāpi viyoginīsthitimitātimitākṣarasaṃkathā||
di¦napateḥ kṣitim uttapataḥ punar vikaṭaṭaṃkanikuṭṭanaghaṭṭitam|
galati dhāma kim etad iti bhramaṃ bhṛtavatītavatī janatā klamam||
rucirayā girikānanamaṇḍalī śriyam adhattatarāṃ smaradīpikā|
sapadi mallikayā racitasthitinna na ghanānaghanādavihaṃgamāḥ||
ghaṭidataṣaṭpadapeṭakapāṭalāpaṭala꣹
saṃpuṭapāṭanapāṭavam|
sphuṭayatā navabaṃdhurasaurabhaprasaratā saratā marutā dadhe||40||
jitamahaṃ sukumāratayānayā praticikīrṣu śirīṣamitīkṣitam|
atiruṣeva viyogavatīṃ śūcaṃ sarasahāsadalaṃ sadalambhayāt||
grīṣmaḥ
dadhati yatra payodharapaṃktayo giriśakaṃṭharuciṃ jalamaṃtharāḥ|
sa kṛtapārthavadhūjanavepathū rasamayaḥ samayaḥ sma vijṛmbhate||꣹
asamayac cirasaṃbhṛtam aṃbhasā manasi mānakalaṃkam api striyāḥ|
adhidaritri payodharadhoraṇī kimu rajo murajorjitagarjitā||
bhuvanasaṃvanāanātanubhasmabhiḥ kuṭajakesaradhūlikaṇaiś citāḥ|
surabhayo marutaḥ kṛtakāminīsmaravikāravikāśam avāsiṣuḥ||45||
prathayatā navacandrakalāṃchitāmanukṛtasmaravairitanuṃ śriyam||
phaṇibhujā samaye gurutāṇḍavavyasaninā saninādaghane sthitam|||
prakaṭajāniśarīraruco dadhur navabhuvo ṃtaramārgagatāṃ śriyam||
bharagalanmakaraṃdakaṇacchaṭākavalanāvalanākulasaṭpadā✗ḥ||
vikaṭamekalahemalatāspadāṃ ruciratām acirārcir acūcurat|
sajalameghagatāsu manasvinījanatayānatayāsakṛd īkṣitā||
smṛtibhuvo nijakārmukakarṣaṇaklamaviniḥśvasitair iva mārutaiḥ|
mṛgadṛśām upavallabham ullasatpulakatālakatāṃḍavikair dadhe||
sphuritaśakraśarāsanahāriṇā kalayatā caturaṅgabalaśriyam|
ka¦ iva te nukṛtorjjitabhūbhṛtā ghanacayena ca ye na vaśīkṛtāḥ||
saharigopakam aikṣata bhūtalaṃ vrajam ivāṃcitalāṃgalikaṃ janaḥ|
kṣaṇarucāṃ samaye samadadhvanaddhanavare navare¦
ṇuhṛti kṣiteḥ||50
nabhasi ketakacandradalojjvale kuṭajapuṣpacayena vikāśinā|
himavipāṃḍurucoḍugaṇāyitaṃ kalayatālayatāmatanoḥ śriyaḥ||
vikira vā¦ri vilolaya vidyute nabhasi garjja tiraskuru diktaṭān|
iti ghano viyutāmakṛtācaranna navaśān navasāṃtiparāṅmukhīṃ||
avasare malino py upakārakaḥ || kvacid itīva ravais taruṇān bhraman|
stanitabhītapuraṃdhrinigūhanasthitimato timato bhidadhe ghanaḥ||
navadaladvayaśobhi ghanāgamaśriya ivābharaṇaṃ śravaṇāśrayaṃ|
vyadhita hā
ri kadambam api striyaḥ | smaravaśā ravaśāliśilīmukhaṃ||
ghanatamasyabalāḥ samavarttinā dadṛśire virahaglapitā na yāḥ|
jagati tā iva darśayituṃ taḍitpraviralāvi¦ralātanibhābhavat||
sphuṭatarāmalakaṃdalasacchriyaḥ pratidiśaṃ kamalinya ivābabhuḥ|
madhukarair vvikaśadgirimallikāśabalitā valitā girirājayaḥ||
kuṭajakaṃdalanīpaśilīṃdrajāṃ surabhitāṃ dadhadaṃbudamārutaḥ|
vyadhita roṣarajaḥprasarojjhitā na na vadhū na vadhūr gatamanmathāḥ||
smṛtibhuvo virahe navamālatīkusumam udgara e
va vadhūr vyadhān|
sphuṭam apaścimaghātavimūrcchitāḥ madarasādarasāravaṣaṭpadaḥ||
hariradāgra ivotthitakālike glapitamānatamā nabhasi sthite|
kam iva nāma na¦ bāhulatāṃtaraṃ priyatamāyatamānayadīpsitam||
varṣāḥ
sphuritacārutarāpaghanaśriyā hṛdayanaṃdanaśobhanaveṣayā|
dayitayeva janaḥ saradāśrito mudamalaṃ damalaṃghanam ācarat||
drutagatipravaṇāsturagā iva klamabhṛto divasā dhutakaṃdharāḥ|
saradṛto dadhatīṃ śriyam ūhire kamalakomalakorakahastatāṃ||
patati vṛṣṭir a¦
sau mayi nādhunā dinakarātapasevanalālasaṃ|
iti vikāśam agād iva cintayac ciram udāram udāyutam aṃbujaṃ||
jaladakālaniśāpagame sphuratsphuṭatarāmalacaṃdrakarājitaiḥ|
kvacid avāpyata citraśikhaṇḍibhiḥr nna rucirā rucirākaluṣīkṛtaiḥ||
gaganam īyivad āplavanakriyāsamabhihāram ivāṃbumucāṃ jalaiḥ|
abhṛta candramasā samam uccakair avikalaṃ vikalaṃkatayā śriyam||
bhuvanatāpavighātaviparyayasthitivilakṣitayeva vipāṇḍavaḥ|
saradi nūnam ayucchadakānanair asanahāsamahā
siṣatāṃbudāḥ||
asalilāhimaśītamahāhradāḥ śaśabhṛto janatādavathucchidaḥ|
kumudakhaṃḍagataṃ madhupāyinām adalayadalayaṃtraṇam aṃśavaḥ||67
sthagayituṃ¦ pratikūlavilokanāḥ kusumitāḥ kakubho nu viyoginām|
kamaladhūlimudānayatādhikastavanato vanato nilasaṃhatiḥ||
ruciraracyata nirjhari¦ṇītaṭaiḥ śakunipādahatair galitāmbubhiḥ|꣹
nakhapadāṃkaniraṃbarasuṃdarījaghanajā ghanajālatiraskṛtau||
kusumamārttavam udvahaducchvasanmadhukarī racitasthiti kānanaṃ|
na navam āttavatāṃ madhupāyinām alasatā lasatām abha¦vat kvacit||
na khalu bāṇagaṇena śarāsanaśriyam ṛtor dadhato vitathākhyatā|
priyaviyuktapuraṃdhrimanobhidā balavatālavatāpakṛtā dadhe||71
sthitir avāpi rasakriyayeva ca sphuṭatarāgamaśodhitatārayā|
kṣapitakālikacaṃdrarucocchvasatkamalayāmalayā śaradaḥ śriyā||
prasṛtamaṃdasamīrahatikvaṇatkaṇiśarāśisarajjayaghoṣaṇāṃ|
ciram i
va vyadhitāvanimaṃḍalaṃ sakalamaṃ kalamaṃdaravākulam||
saradi haṃsagaṇasya kuṭumbinīrasavitīrṇṇabisasya riraṃsayā|
samavagāḍhum adhautavinirmmalaṃ navasaro vasaro ticirād abhūt||
sulalitonmadahaṃsaravākulo bhavanamārga ivātimanoharaḥ|
abhṛta niṣkuṭajāṃ śriyam uccakaiḥ sa samayo samayogaśaśiprabhaḥ||
madhupaśāvam adhāpayad uccakaiḥr avisadāravam aṃkavivarttinam|
stanam iva stakaṃ vratati sravan nijarasaṃ jarasaṃ vyatipetuṣī||
sarabhasam madhurasvarasārasīrasabharaplutasārasarāsitam|
saralakesaratāmarasaṃsaras sa¦
rasatāṃ rasatāmalināṃ vyadhāt||
prakaṭatālalayaṃ śukavāraṇe kalam agopavadhūn avagītakam|
mṛgagaṇasya manaḥ śrutam ākṣipat pracurasasya rasasya jighatsataḥ||
srutamado girikānanavartmani pratikarīrti karīrakulākule|
marudayukchadasaurasasaṃbhṛtaḥ kṣubhitatābhitatānakṛta dvipān||
śarat ||
himaṛtau nalinī nalinānanaśri¦yam udūḍhamanoramakarṇikā|
tuhinareṇujarāgam avibhramair vvimalitāmalitāpakṛtaṃ dadhau||80||
atanuśītapariplavabhītitaḥ sahimamārutavellitayā babhau|
sapariraṃbha ivopava¦
nadrumaś caturayāturayā latayā kṛtaḥ||
maruti vāti tuṣārakaṇākule kamitur āhitasītkṛtavibhramā|
abhimukhaṃ valati sma dhutasphuratkaratalā ratalālasayā vadhūḥ||
samaya eva guṇo hy upayujyate sapariraṃbharuciṃ dayitaṃ striyāḥ|
stanayugoṣmabharaḥ śiśir āgame yad akarod akaroṣṇimagopatau||
aviralaṃ ghanasaracayair iva sphuṭitapuṣpaparāgakadaṃbakaiḥ|
churayati sma mukhāny abhito diśām anavaro navarodhramahīruhaḥ||
sthagitadiṅmukhahaimarajaḥ plutaṃ madhukaraḥ kamalākaram atyajat|
tyajati kaḥ prakṛtopa¦
꣹kṛtiṃ janaḥ sapadi nāpadi nāma malīmasaḥ||
apaciteṣu pareṣv aviṣaṇṇatām upagataṃ kuṣumeṣv aham utthitaṃ|
tapasi kuṃdam itīva hasat kaṇan madhukarālikarālitam abhyadhāt||
dayitakaṃṭhagatā api visphuṭannavalavaṃgasamīrahatāḥ striyaḥ|
himaṛtor udakaṃṭhiṣatodayād araśanai raśanair jaghanaiś citāḥ||
priyavimuktavadhūhṛdayaiḥ samaṃ śiśiravāyubhir etya vikampitāḥ|
kusumitāḥ phalinītatayo babhur mmadhurasādhurasārthimadhruvatāḥ||
agaṇitaprasavāṃtaraviplavavyatikaraḥ
꣹sphuṭasaurabham āśritaḥ|
alir amaṃsta mahattapasaḥ phalaṃ navalavaṃgalavaṃ gahane gireḥ||
dhṛtagurūṣmapayodharamaṃḍalīnibiḍapīḍitavallabhavakṣasāṃ|
kṣaṇadayā sudṛśāṃ suratotsavakṣamatayā matayā ratir ādadhe||90
smṛtibhuvā hṛdi śalya ivārppite | dadhati dārḍhyamatīva ca khādire|
na rajanīrajanīcarayoṣitā ꣹ jagati¦ kā virahe vacakhādire||
mṛgadṛśām abhavat saha vallabhair asamahāsaratā lavalīlata|
śriyam adhān madhunā kṛtaṣaṭpadīrasamahā saratā lavalīlatā||
kopaḥ ka eva dayite¦ tamihānayestva-
māliṃ gatā navamamaṃdarasānunīti|
tenāgatena gamitā lalanā prasāda-
māliṃgatā navamamaṃdarasānunīti||
lakṣmīṃ vahaṃtam ṛtubhir nnagam ity udagra-
ratnasthalīvikasitām alake¦
śarāgam|
draṣṭuṃ vibhur nniragamallalite salīla-
m īśaḥ spṛśan girim utām alake sarāgaṃ||94
haravijaye mahākāvye ratnākarasya kṛtau tṛtīyaḥ sarggaḥ||