Jinabhadrasurijñānabhaṇḍāra Jaisalmer 408 J Jaisalmer 408. XXX FIX HEADER XXX Ratnākara Haravijaya Sanskrit in Devanāgarī script. HV-only ba and va not distinguished. 1228 Patan Peter Pasedach

[floral] || cha ||

atha sa maṃthagirau sakalartubhir nijanijaprasavojjvalayā śriyā| samam asevi kadācid apāśrito girijayārijayānaghadordrumaḥ|| madhupa rāji parājita māni¦ jana manaḥ sumanaḥ surabhi śriyam| ābhṛta vāritavarijaviplavaṃ sphuṭitatāmratatāmravaṇaṃ jagat|| drutam apāsya yamena niṣevitām abhinavotkatayeva divākaraḥ| diśam aśiśriyad aiḍaviḍāśrayām asumatāṃ sumatāṃ vidadhat sthitim|| sthitim adhur madhurām avalaṃvitastavakadarppaṇapallavapāṇayaḥ| satilakojjvalapattralatā girer avanayo¦ vanayogakṛtāśriyaḥ|| kṛtakuśeśayinīrucayo madhuvyatikarād abhimaṃtharagāminaḥ| madhuliho divasāś ca vadhūr vyadhuḥ paravatīr avatīrṇṇamanobhavāḥ|| sphuṭam anekarasābhyavahārataḥ kṛtarasāyanasaṃgrahasusthitā| madhulihām asukhāyata saṃhatir dhṛtimatītim atītya kṛtisthitiḥ|| madhurayā parapuṣṭagirā sanaiḥ sava¦yaseva sametya madhuśriyā| mṛgadṛśo ghaṭitāḥ saha vallabhair mudam adhur damadhuryamanohṛtaḥ|| surabhitāṃ dadhati pramadānvito navamadhūpahitatviṣi caṃpake| surataharmya i¦vāracitasthitir navaratāṃ baratāṃ madhupo 'nvabhūt|| kusumitā girikānanabhūmayaḥ kisalayādharakhaṃḍajalālasaiḥ| parabhṛtaiḥ sradadhāyiṣa priyāḥ samadanā madanāditaṣadyadāḥ|| madhurajṛṃbhaṇavibhramamādhavīmadhurasāsavapānamadotkaṭāḥ| madhuliho vyathayaṃta malīmasāḥ smarasahā rasahāvavātī striyaḥ||10 dadhadudaṃcitapakṣmakarālatāṃ kuravakastavako madhuvodhitaḥ| tadasamaṃjasam eṣa dunoti yac chucitayā citayāpi viyoginīḥ|| tad abhivāya tamānaya satvaraṃ madhura¦vādini tattad iti striyaḥ | rasaniyuktasakhīvacanāgatapriyatamāyatamānamuco bhavan|| jaraṭhapaṃkajavījasamatviṣo madhu nipānam abhiprajagalbhire| madhuliho virahe kṛtadiṅmukhavyavadhayo vadhayogakṛtastriyaḥ|| surabhimāsi kadācid anujjhitā jaḍatayāpi navāliśatānvitā| samavatām api tāmarasākarāḥ¦ sthiratarā ratarāgakṛto vabhuḥ|| mṛgadṛśo malayānilanirdhute sapadi mānarajasy api sāgasaḥ| na dayitān abhicukrudhurūrjjitasmaratayā ratayānasamutsukāḥ|| sarasamaṃtharatāmarasādarabhramarasajjalayā nalinī madhau| jaladhidevatayā sadṛśīṃ śriyaṃ sphuṭatarāgatarāgarucir dabau||15|| caramapādavidhūtarajaḥ kaṇaprakaradhūsarapakṣatisaṃpuṭaḥ| nyaviśatānugiraṃ kamalākarā꣹nrasamanāḥ samanādamalivrajaḥ|| taralapallavatāmrakarā vabhau samadhum ullasitabhramarotpalam| kusumakośam ivārpayituṃ latā vivalitā valitāpahṛtas taroḥ|| bhramarapaṃ¦ktinibhena manasvinībhrukuṭibandha ivāgalito 'bhavat| kamalabhūmiṣu mānahatisphuṭaprasarakesaraketuśate madhau|| śiśirabhāsi cireṇa dinaśriyā kṛ¦tasamāgamavighna upāgate| kaluṣatāpi mukhe madhusaṃgamān na niśayāniśayāpitamānayā||20 sarabhasaṃ śayanīya ivottaracchadakṛtatviṣi pītamadhūtkaṭaiḥ| madhukarair vvinipatya sajānibhiḥ sarasi jorasi joṣam avasthitaṃ|| nidhuvanāvasare kamitur vvadhūr ahṛti kuṭṭimitena bhṛśaṃ manaḥ| taralalocananirjjitavisphuratkuvalayā valayāva¦liśobhinī|| smarasakhasya padaṃ surabher iva stanavatī dadhatī samamīmanat| alakadeśaniveśaparisphuratnavayavāvayavābharaṇaśriyaṃ|| vidadhataḥ pathikakṣapaṇaṃ prati smṛtibhuvo nijaśaktyupavṛṃhaṇaṃ| dadhur ahāryatayaḥ sahakāritamanavamā navamādhavasaṅginaḥ|| alibhir aṃjanadhūlimalīmasaiḥ smarabalair iva kaṃṭa¦kitair vṛte| maruti saurabhasālini nābhavan sarati ke ratikelirasākulāḥ|| vikacapatrapuṭaṃ surabhiśriyaḥ sarasavibhramakāṃcanapaṃkajaṃ| vyadhita campakam unmadanā vadhū| rasakalāsakalālikulāravaiḥ|| sarabhasopagatāḥ pathikā gṛhāt madhukarāṃjanacūrṇṇavaśīkṛtāḥ| mumudire parirambhasukhāsvasan nijavadhūjavadhūtatanuklamāḥ|| śivapurīm iva saivalasacchriyaṃ nirasamānam anargalam abjinīm | bhramarayugmam avekṣya na kāḥ priyaiḥ yuvatayo bata yogam upāyayuḥ|| mukhanilī¦naśilīmukhacūcukaṃ kamalinīmukulāṃburuhastanaṃ| adadarat kamiteva na rāgvān dinakaro na karotkaṭakoṭibhiḥ|| smaramataṃgajadānajalacchaṭāvipinavāridhividrumavibhrame| bhramarasaṃhatir āviravībhavat pracapalā ca palāsatarau śriyam||30|| animiṣākṣivilokitavibhramāṃ surabhim unmanaso navamālikām| suravadhūm iva vī¦kṣya manobhuvo navaśamā vaśam āśu madhau yayuḥ|| aparimṛṣṭakapolatalasphuranmaṇikarālitakāṃcanakuṃḍalaḥ| na khalu bhīrujano nvabhavan madhau na samado samadolanavibhramaṃ|| smaram adīdipad ūrdhvavilocanaṃ | purariporiva yacchikhipiṅgalaṃ| sphuṭadalokam udīkṣya tadutsukā na kamitā kamitāramalaṃ vadhūḥ|| vidhutapakṣmarajaḥ kapiśabhramabhramara¦saṃhatim abjamukhāśriyam| sacaṭulātilakām iva padminī ghanarasā narasārthahṛdā dadhau||

vasantaḥ||

rucidināgatir utplutiśītalāḥ sarasacaṃdanapaṃkabhṛto karot| priyasakhīva vataṃsitamallikās stanavatīrnnavatīvratanuklamāḥ|| spṛśati tigmarucau kakubhaḥ karair dayitayeva vijṛṃbhitatāpayā| ananumānaparigrahayā sthitaṃ rucirayā cirayāyidinaśriyā|| sarasacandanapaṃkavilepanā kṛśatanur dadhatī sajalārdratām| priyatamārahitāpi viyoginīsthitimitātimitākṣarasaṃkathā|| di¦napateḥ kṣitim uttapataḥ punar vikaṭaṭaṃkanikuṭṭanaghaṭṭitam| galati dhāma kim etad iti bhramaṃ bhṛtavatītavatī janatā klamam|| rucirayā girikānanamaṇḍalī śriyam adhattatarāṃ smaradīpikā| sapadi mallikayā racitasthitinna na ghanānaghanādavihaṃgamāḥ|| ghaṭidataṣaṭpadapeṭakapāṭalāpaṭala꣹saṃpuṭapāṭanapāṭavam| sphuṭayatā navabaṃdhurasaurabhaprasaratā saratā marutā dadhe||40|| jitamahaṃ sukumāratayānayā praticikīrṣu śirīṣamitīkṣitam| atiruṣeva viyogavatīṃ śūcaṃ sarasahāsadalaṃ sadalambhayāt||

grīṣmaḥ

dadhati yatra payodharapaṃktayo giriśakaṃṭharuciṃ jalamaṃtharāḥ| sa kṛtapārthavadhūjanavepathū rasamayaḥ samayaḥ sma vijṛmbhate||꣹ asamayac cirasaṃbhṛtam aṃbhasā manasi mānakalaṃkam api striyāḥ| adhidaritri payodharadhoraṇī kimu rajo murajorjitagarjitā|| bhuvanasaṃvanāanātanubhasmabhiḥ kuṭajakesaradhūlikaṇaiś citāḥ| surabhayo marutaḥ kṛtakāminīsmaravikāravikāśam avāsiṣuḥ||45|| prathayatā navacandrakalāṃchitāmanukṛtasmaravairitanuṃ śriyam|| phaṇibhujā samaye gurutāṇḍavavyasaninā saninādaghane sthitam||| prakaṭajāniśarīraruco dadhur navabhuvo ṃtaramārgagatāṃ śriyam|| bharagalanmakaraṃdakaṇacchaṭākavalanāvalanākulasaṭpadāḥ|| vikaṭamekalahemalatāspadāṃ ruciratām acirārcir acūcurat| sajalameghagatāsu manasvinījanatayānatayāsakṛd īkṣitā|| smṛtibhuvo nijakārmukakarṣaṇaklamaviniḥśvasitair iva mārutaiḥ| mṛgadṛśām upavallabham ullasatpulakatālakatāṃḍavikair dadhe|| sphuritaśakraśarāsanahāriṇā kalayatā caturaṅgabalaśriyam| ka¦ iva te nukṛtorjjitabhūbhṛtā ghanacayena ca ye na vaśīkṛtāḥ|| saharigopakam aikṣata bhūtalaṃ vrajam ivāṃcitalāṃgalikaṃ janaḥ| kṣaṇarucāṃ samaye samadadhvanaddhanavare navare¦ṇuhṛti kṣiteḥ||50 nabhasi ketakacandradalojjvale kuṭajapuṣpacayena vikāśinā| himavipāṃḍurucoḍugaṇāyitaṃ kalayatālayatāmatanoḥ śriyaḥ|| vikira vā¦ri vilolaya vidyute nabhasi garjja tiraskuru diktaṭān| iti ghano viyutāmakṛtācaranna navaśān navasāṃtiparāṅmukhīṃ|| avasare malino py upakārakaḥ || kvacid itīva ravais taruṇān bhraman| stanitabhītapuraṃdhrinigūhanasthitimato timato bhidadhe ghanaḥ|| navadaladvayaśobhi ghanāgamaśriya ivābharaṇaṃ śravaṇāśrayaṃ| vyadhita hāri kadambam api striyaḥ | smaravaśā ravaśāliśilīmukhaṃ|| ghanatamasyabalāḥ samavarttinā dadṛśire virahaglapitā na yāḥ| jagati tā iva darśayituṃ taḍitpraviralāvi¦ralātanibhābhavat|| sphuṭatarāmalakaṃdalasacchriyaḥ pratidiśaṃ kamalinya ivābabhuḥ| madhukarair vvikaśadgirimallikāśabalitā valitā girirājayaḥ|| kuṭajakaṃdalanīpaśilīṃdrajāṃ surabhitāṃ dadhadaṃbudamārutaḥ| vyadhita roṣarajaḥprasarojjhitā na na vadhū na vadhūr gatamanmathāḥ|| smṛtibhuvo virahe navamālatīkusumam udgara eva vadhūr vyadhān| sphuṭam apaścimaghātavimūrcchitāḥ madarasādarasāravaṣaṭpadaḥ|| hariradāgra ivotthitakālike glapitamānatamā nabhasi sthite| kam iva nāma na¦ bāhulatāṃtaraṃ priyatamāyatamānayadīpsitam||

varṣāḥ

sphuritacārutarāpaghanaśriyā hṛdayanaṃdanaśobhanaveṣayā| dayitayeva janaḥ saradāśrito mudamalaṃ damalaṃghanam ācarat|| drutagatipravaṇāsturagā iva klamabhṛto divasā dhutakaṃdharāḥ| saradṛto dadhatīṃ śriyam ūhire kamalakomalakorakahastatāṃ|| patati vṛṣṭir a¦sau mayi nādhunā dinakarātapasevanalālasaṃ| iti vikāśam agād iva cintayac ciram udāram udāyutam aṃbujaṃ|| jaladakālaniśāpagame sphuratsphuṭatarāmalacaṃdrakarājitaiḥ| kvacid avāpyata citraśikhaṇḍibhir nna rucirā rucirākaluṣīkṛtaiḥ|| gaganam īyivad āplavanakriyāsamabhihāram ivāṃbumucāṃ jalaiḥ| abhṛta candramasā samam uccakair avikalaṃ vikalaṃkatayā śriyam|| bhuvanatāpavighātaviparyayasthitivilakṣitayeva vipāṇḍavaḥ| saradi nūnam ayucchadakānanair asanahāsamahāsiṣatāṃbudāḥ|| asalilāhimaśītamahāhradāḥ śaśabhṛto janatādavathucchidaḥ| kumudakhaṃḍagataṃ madhupāyinām adalayadalayaṃtraṇam aṃśavaḥ||67 sthagayituṃ¦ pratikūlavilokanāḥ kusumitāḥ kakubho nu viyoginām| kamaladhūlimudānayatādhikastavanato vanato nilasaṃhatiḥ|| ruciraracyata nirjhari¦ṇītaṭaiḥ śakunipādahatair galitāmbubhiḥ|꣹ nakhapadāṃkaniraṃbarasuṃdarījaghanajā ghanajālatiraskṛtau|| kusumamārttavam udvahaducchvasanmadhukarī racitasthiti kānanaṃ| na navam āttavatāṃ madhupāyinām alasatā lasatām abha¦vat kvacit|| na khalu bāṇagaṇena śarāsanaśriyam ṛtor dadhato vitathākhyatā| priyaviyuktapuraṃdhrimanobhidā balavatālavatāpakṛtā dadhe||71 sthitir avāpi rasakriyayeva ca sphuṭatarāgamaśodhitatārayā| kṣapitakālikacaṃdrarucocchvasatkamalayāmalayā śaradaḥ śriyā|| prasṛtamaṃdasamīrahatikvaṇatkaṇiśarāśisarajjayaghoṣaṇāṃ| ciram iva vyadhitāvanimaṃḍalaṃ sakalamaṃ kalamaṃdaravākulam|| saradi haṃsagaṇasya kuṭumbinīrasavitīrṇṇabisasya riraṃsayā| samavagāḍhum adhautavinirmmalaṃ navasaro vasaro ticirād abhūt|| sulalitonmadahaṃsaravākulo bhavanamārga ivātimanoharaḥ| abhṛta niṣkuṭajāṃ śriyam uccakaiḥ sa samayo samayogaśaśiprabhaḥ|| madhupaśāvam adhāpayad uccakair avisadāravam aṃkavivarttinam| stanam iva stakaṃ vratati sravan nijarasaṃ jarasaṃ vyatipetuṣī|| sarabhasam madhurasvarasārasīrasabharaplutasārasarāsitam| saralakesaratāmarasaṃsaras sa¦rasatāṃ rasatāmalināṃ vyadhāt|| prakaṭatālalayaṃ śukavāraṇe kalam agopavadhūn avagītakam| mṛgagaṇasya manaḥ śrutam ākṣipat pracurasasya rasasya jighatsataḥ|| srutamado girikānanavartmani pratikarīrti karīrakulākule| marudayukchadasaurasasaṃbhṛtaḥ kṣubhitatābhitatānakṛta dvipān||

śarat ||

himaṛtau nalinī nalinānanaśri¦yam udūḍhamanoramakarṇikā| tuhinareṇujarāgam avibhramair vvimalitāmalitāpakṛtaṃ dadhau||80|| atanuśītapariplavabhītitaḥ sahimamārutavellitayā babhau| sapariraṃbha ivopava¦nadrumaś caturayāturayā latayā kṛtaḥ|| maruti vāti tuṣārakaṇākule kamitur āhitasītkṛtavibhramā| abhimukhaṃ valati sma dhutasphuratkaratalā ratalālasayā vadhūḥ|| samaya eva guṇo hy upayujyate sapariraṃbharuciṃ dayitaṃ striyāḥ| stanayugoṣmabharaḥ śiśir āgame yad akarod akaroṣṇimagopatau|| aviralaṃ ghanasaracayair iva sphuṭitapuṣpaparāgakadaṃbakaiḥ| churayati sma mukhāny abhito diśām anavaro navarodhramahīruhaḥ|| sthagitadiṅmukhahaimarajaḥ plutaṃ madhukaraḥ kamalākaram atyajat| tyajati kaḥ prakṛtopa¦꣹kṛtiṃ janaḥ sapadi nāpadi nāma malīmasaḥ|| apaciteṣu pareṣv aviṣaṇṇatām upagataṃ kuṣumeṣv aham utthitaṃ| tapasi kuṃdam itīva hasat kaṇan madhukarālikarālitam abhyadhāt|| dayitakaṃṭhagatā api visphuṭannavalavaṃgasamīrahatāḥ striyaḥ| himaṛtor udakaṃṭhiṣatodayād araśanai raśanair jaghanaiś citāḥ|| priyavimuktavadhūhṛdayaiḥ samaṃ śiśiravāyubhir etya vikampitāḥ| kusumitāḥ phalinītatayo babhur mmadhurasādhurasārthimadhruvatāḥ|| agaṇitaprasavāṃtaraviplavavyatikaraḥ ꣹sphuṭasaurabham āśritaḥ| alir amaṃsta mahattapasaḥ phalaṃ navalavaṃgalavaṃ gahane gireḥ|| dhṛtagurūṣmapayodharamaṃḍalīnibiḍapīḍitavallabhavakṣasāṃ| kṣaṇadayā sudṛśāṃ suratotsavakṣamatayā matayā ratir ādadhe||90 smṛtibhuvā hṛdi śalya ivārppite | dadhati dārḍhyamatīva ca khādire| na rajanīrajanīcarayoṣitā ꣹ jagati¦ kā virahe vacakhādire|| mṛgadṛśām abhavat saha vallabhair asamahāsaratā lavalīlata| śriyam adhān madhunā kṛtaṣaṭpadīrasamahā saratā lavalīlatā|| kopaḥ ka eva dayite¦ tamihānayestva- māliṃ gatā navamamaṃdarasānunīti| tenāgatena gamitā lalanā prasāda- māliṃgatā navamamaṃdarasānunīti|| lakṣmīṃ vahaṃtam ṛtubhir nnagam ity udagra- ratnasthalīvikasitām alake¦śarāgam| draṣṭuṃ vibhur nniragamallalite salīla- m īśaḥ spṛśan girim utām alake sarāgaṃ||94

haravijaye mahākāvye ratnākarasya kṛtau tṛtīyaḥ sarggaḥ||