BORI 486 of 1887-91 DD [description of manuscript] [author] [commentator] Haravijaya [title of commentary] Sanskrit in Devanāgarī Script HV-only Digital unclear [record of ownership] [how it was acquired] Peter Pasedach
atha| sa| manthagirau| sakalartubhi|r nijanijaprasavojjvalayā| śriyā| || sama|myugapat a'sevi| kadācid |upāśrito|=avalaṃbitaḥ girijayā| 'rijayānaghadordrumaḥ| 1 madhupa |rāji |parājita |mānai |jana manaḥ | sumanaḥ | surabhiśriyam| abhṛta| vāritaja=vārida=viplavāṃ| sphuṭita|tāmra |tatā|mravanaṃñ jagat|2 druta|m apāsya| yamena| niṣevitām| 'bhinavotkataye |iva divākaraḥ| diśa|m 'śiśriyad| aiḍaviḍāśrayām| ' sumatāṃprāṇināṃ| sumatāṃ| vidadhat| sthitim | 3 sthitim| a'dhur madhurām| a'valaṃbitasta vakadarpaṇapallavapāṇayaḥ| satilakojjvalapattralatā=tilakai surubhedair ujjvalapatrābhiś ca lajābhiḥ tilakaś citrakaḥ patralatāḥ patrabhaṃgāḥ=| girer a'vanayo| vanayogakṛtaśriyaḥ |4 kṛtakuśeśayinīrucayo| madhuvyatikarād| a'bhimantharagāminaḥ| madhuliho| divasā|ś ca| vadhū|r vyadhuḥ paravatīrparataṃtrāḥ| a'vatīrṇamanobhavāḥ| 5 |dhruva||sphuṭa|m a'nekarasābhyavahārataḥ| kṛtarasāyanasaṃgrahasusthitā| madhulihām| a'sukhāyatasukham acabhrat | saṃhati|r vṛtimatī|tim| a'tya| kṛtasthitiḥ| 6 madhurayā| parapuṣṭagirā| śanaiḥ| savayase|iva| sametya| madhuśriyā| mṛgadṛśo| ghaṭitāāḥ| saha| vallaiabhai|r mudam| a'dhu|r damadhuryamanohṛtāḥ| 7 surabhitāṃ| da|dhati| pramadānvito| navamadhūpahitatviṣi | caṇpake| surataharmya| ivā| ''racitasthiti|r navaratām varatāṃ | madhupo| 'nvabhūt| 8 kusumitā| girikānanabhūmayaḥ| kisalayādharakhaṃḍanalālasaiḥ| parabhṛtaiḥ| śradadhāyiṣata| priyāḥ| sumadanā| madanāditaṣaṭpadāḥ | 9 madhurajṛṃbhaṇavibhramamādhavīmadhurasāsavapānamadotkaṭāḥ| madhuliho| vyathayaṃtu| malīmasāḥ| smarasahā| rasahāsalpasavatīḥ| striyaḥ| 10 dadhadu|idaṃ citapakṣmakabhāmaratvaṃrālatāṃ| kuravakastavako| madhubodhitaḥ| tad| a'samaṃjasam|eṣa| dunoti| yac|chucitayā| citayāpravṛru| 'pi| viyoginīḥ 11| tad| a'bhidhāya| tam| ā''naya| satvaraṃ| madhuravādini| tat|tad |iti| striyaḥ| rasaniyuktasakhīvacanāgatapriyatamāyatamā| ''na|muco | 'bhavan| 12

tilakam

jaraḍharpakajabījasamatviṣo| madhu| nipātu|ma||le|bhi |prajagalbhire| madhuliho| virahe| kṛtadiṅmukhavyavadhayo| vadhayogakṛtaḥ| striyaḥ | 13 surabhimāsi| kadācid| a'nujjhitā| jaḍatayā | 'pi navāliśatānvitāḥ| śamavatām| a'pi| tāmarasākarāḥ| sthiratarā| ratarāgakṛto | 'bhavan| 14 mṛgadṛśo| malayānilanirdhute| sapadi| mānarajasya| 'pi | sāgasaḥ| na|dayitān| a'bhicukrudhu|ra|rjitasmaratayā | ratayānasamutsukāḥ| 15 sarasa|manthar||atā| 'mara || 'dara||bhrama |ra|sari|jja |layā| nalinī| madhau| jaladhidevatayā| sadṛśīṃ| śriyaṃ sphuṭatarāgatarāgarucir|dadhau| 16 caramapādavidhūtarajaḥ kaṇaprakaradhūsarapakṣatisaṃpātaḥ (?)puṭaḥ| nyaviśatā| 'nugiraṃgirisamīpe| kamalākarān |rasamanāḥ| sama'nādam| a'livrajaḥ | 17 taralapallavatāmrakarā| babhau| samadhum|'ullasitabhramarotpalam| kusumakośamcaṣakaṃ|iivā| 'narpayituṃ| latā| vivalitāsamukhaṃ parivṛtā balitāpahṛtas|taroḥ| 18 bhramarapaṃktinibhena| manasvinībhrukuṭibandha| ivā|''galito| 'bhavat| kamalabhūmiṣu| mānahatisphuṭaprasarakesaraketuśate| madhau 19 śiśirabhāsi| cireṇa| dinaśriyā| kṛtasamāgamavighna| upāgate | kaluṣatā| ''pi| mukhe| madhusaṃgamān|na | niśayā|'niśayā| |pitamānayā| 20 sarabhasaṃ| śayanīya| ivo|'ttaracchadakṛtatviṣi| pītamadhūtkaṭaiḥ| madhukarair|vinipatya| sajātibhiḥsabhārṣaiḥ| sarasijorasi | joṣamjoṣamsukhaṃ| a'vasthitam| 21 nidhuvanāvasare| kamitur|vadhūr| a'hṛta | kuṭṭamitena| bhṛśaṃ| manaḥ| taralalocananirjitavisphuratkuvalayā| valayāvaliśobhinī| 22 smarasakhasya| padaṃ| surabher|iva| stanavatīpuvatiḥ| dadhatī| saptamīmanatsamamīmanat | alakadeśaniveśaparisphurannavayavāvayavābharaṇaśriyam| 23 vidadhataḥ| pathikakṣapaṇaṃ prati| smṛtibhuvo| nijaśaktyupabṛṃhaṇam| dadhur| a'hāryataṭāḥparnata| sahakāritām| a'navamāśreṣṭhāḥ navamādhavasaṃginaḥ|24 alibhiraṃ| 'janadhūlimalīmasaiḥ| smarabalair| iiva| kaṃkaṭitairsasaśrāhaiḥ| vṛte| maruti| saurabhaśālini|| 'bhavan |sarati| ke| ratikelirasākulaā|25 vikacapattrapuṭaṃ| surabhiśriyaḥ| sarasavibhramakāṃcanapaṃkajam| vyadhita| caṇpakam| uunmadanā| vadhū | rasakalā|sakalālikulāravaiḥ| 26 rabhasayogagatāḥ| pathikā| gṛhān| madhukarāṃjanacūrṇavaśīkṛtāḥ| mumudire| pariraṃbhasukhocchvasannijavadhūjavadhūtatanuklamāḥ| 27 śivapurīm|i iva| śaivala|sacchriyaṃ|| niviśamānam| a'nargalam| a'bjinīm| bhramarayugmam| a'vekṣya| na|| priyair | yuvatayo| vata yogam| uupāyayuḥ | 28 madhukarāṃjanabindumanoramaprakaṭapattralatābharaṇojjvalāḥ| na| surabhā| 'vabhavann| a'timuktakavra tatayo2 tatayogaguṇaśriyaḥ| 29 mukhanilīnaśi¦līmukhacūcukaṃ| kamalinīmukulāṃburuhastanam| vyadadarat|kamite| iva| na| rāguvān |dinakaro| na| karotkarakoṭibhiḥ|30 smaramataṃgajadānajalacchaṭāvipinavāridhividrumavibhragesadhye (?)| bhramarasaṃhatir|āvi|ravīprakaro cakārabhavatpracapalā |carpalā śatarau| śriyam|31 animiṣākṣivilokitavibhramaā| surabhim| unmanaso| 'navamālikām| suravadhūm| iva| vīkṣya| manobhuvo| 'ñgu(?)nayaḥ navaśamā| vaśam| ā''śu | madhau| bhramarayayuḥ| 32 suparimṛṣṭakapolatalasphuranmaṇikarālitakāṃcanakuṃḍalaḥutkṛta(?)lalāṭāṃ ca| na| khalu| bhīrujano| 'nvabhavan |madhau| na| samado| samadolanavibhramamsamaṃ dontāvilāsaṃ 33 smaram| 'dīdipad| ūrdhvavilocanaṃ| puraripor | iva| yac|chikhipiṃgalam| sphuṭa|m|ad|aśokam | udīkṣya| tadutsukā| na| kam | i| kamitāram| 'laṃ | vadhūḥ| 34 vidhutapakṣmarajaḥ kapiśabhramatbhramarasaṃhatim| a'bjamukhāśriyam sacaṭulātilakāmsacaṭulātilakām=suparṇaśṛṅkhalāvaddhonānāṃ ratnavibhraṇitaḥ lalāṭalaṃ vyalaṃkāraś caṭulā tilakaḥ smṛtaḥ| iiva padminī | ghanarasā|narasārthahṛdāsarvajanamanoharā| ''dadhau 35

vasantavarṇanamāṣaḍha

śucidināgatir| ā''plutiśītalāḥ| sarasacandanapaṃkabhṛto| 'karot| priyasakhī| iva| vataṃsitamallikāḥ| stanavatīr|navatīvratanuklamāḥ | 36 spṛśati| tigmarucau| kakubhaḥ| karair| dayitaye | iva| vijṛmbhitatāpayā| atanumānaparigrahayā| sthitaṃ| rucirayā| cirayāyidinaśriyā| 37 sarasacaṃdanapaṃkavilepanā| kṛśatanur| dadhatī| sajalārdratām| priyatamā 'rahitā| 'pi| viyoginīsthitim|i i'timitākṣarasatkathā| 38 dinapateḥ| kṣitim| uttapataḥ| punar| vikaṭaṭaṃkanikuṭṭanaghaṭṭitam | galati| dhāma| kim| etad| iiti | bhra|maṃ| bhṛtavatī| raītavatīgamitā janatā| klamam | 39 rucirayā| girikānanamaṃḍalī| śriyam| a'dattatarāṃ | smaradīpikā| sapadi| mallikayā| racitasthitir|na| na | ghanā| 'naghanādavihaṃgamāḥ|| 40 ghaṭitaṣaṭpadapeṭakapāṭalāpaṭalasaṃpuṭamukulapāṭanapāṭavam| sphuṭayatā navabandhurruciṃra| asaurabhaprasaratā| saratā| marutā | dadhe| 41 jitam| a'haṃ| sukumāratayā| 'nayā| praticikīrṣu| śirīṣam| ii| īkṣitam| atiruṣe| iva| viyogavatī śucaṃ| sarasahāsadalaṃ| sad|a'saṃbhayat 42

iti grīṣmaḥ

dadhati| yatra| payodharapaṃktayo| giriśakaṃṭharuciṃ| jalamaṃtharāḥ | sa| kṛtapānthavadhūjanavepathū| rasamayaḥ| samayaḥ| sma | vijṛmbhate| 43 aśamayac|cirasaṃbhṛtam| a'mbhasā| manasi | mānakalaṃkam| api| striyāḥ| adhidharitri| payodharadhoraṇī| kimu| rajo|murajor jitagarjitā |44 bhuvanasaṃvananā'tanubhasmabhiḥ|vaśIkaraṇa|kāmkuṭajakesaradhūlikaṇaiḥ |ś citāḥ| surabhayo| marutaḥ| kṛtakāminīsmaravikāravikāsam| a' siṣuḥbahuḥ(?)| 45 vidadhatā|prathapatā|| navacaṃdra|ā''ṃchi tāmtagatāṃ||a' 'nukṛtasmaravairitanuṃ| śriyam| phaṇibhujāmaphareṇe(?)| samaye| gurutāṃḍavavyasaninā saninādaghyanegrāsārthaṃ|| sthitambhramaṇaṃ| 46 prakaṭajātiśarīraruco=jāt|yāmālatyāśarīraruk pāsām| dadhur| vanabhuvo | 'ṃtaramārgagatāṃgarutaptadeśa| śriyam| bharagalanmakarandakaṇacchaṭākavalanāvalanākulaṣaṭpadāḥ| 47 vikaṭamekalahemalatāspadāṃviṃdhya| ruciratām| a'cirārcir | a'cūcurat| sajalameghagat| ā''śu| manasvinījanatayā| natayā | 'sakṛd| īīkṣitā 48 smṛtibhuvo| nijakārmukakarṣaṇaklamaviniḥśvasitair| iiva| mārutaiḥ| mṛgadṛśām| upavallabham| uullasatpulakatā| 'lakatāṃḍavikairnartakaiḥ| dadhe| 49 sphuritaśakraśarāsanariṇāhārapuktena kalayatā| caturaṅgabalaśriyam| ka| iva| te| 'nuṛtorjitabhūbhṛtā| ghanacayena| ca| ye| na| vaśīkṛtāḥ| 50 saharigopakam| aiaikṣata| bhūtalaṃ| vraja|mahiṣamṛṃga||m ivāṃ 'citalāṃgalikaṃ| janaḥ| kṣaṇarucāṃ| samaye| samadadhvanaddhanavare| 'navareṇuhṛti| kṣiteḥ| 51 nabhasi=śvācaṇeṃtarite ca=| ketakacandradalojjvale| kuṭajapuṣpacayena| vikāsinā| himavipāṃḍuruco| uḍugaṇāyitaṃ| kalayatā| '' layatām| a'noḥ| śriyaḥ| 51 vi¯kira| vāri vilolaya| vidyuto| nabhasi| garja| tiraskuru| di|ktaktaṭān| iti| ghano| viyutām| a'kṛtā ''caran| na navaśān| navaśān|tiparāṅmukhīm| 53 avasare| malino| 'py upakārakaḥu kvacid | itī| iva ravais | taruṇān | bhraman| stanitabhītaipuraṃdhrinigū 167 hanasthitimatosukhitān| 'timato| 'bhidadhau| ghanaḥ| 54 navadaladvayaśobhi| ghanāgamaśriya| iv| ā''bharaṇaṃ | śravaṇāśrayam| vyadhita| hāri| kadaṃbam| 'pi striyaḥ| smaravaśā ravaśāliśilīmukham| 55 ghanatamasy a'balāḥ| samavartinā| dadṛśire| virahaglapitā | na| yāḥ| jagati|| iva| darśayituṃ| taḍit| praviralā| ''vir| a' lātanibhāulmuka 'bhavat| 56 sphuṭatarā'|''mala|kanda|la |sacchriyaḥ| pratidiśaṃ| kamalinya| ivā| ''babhuḥ| madhukarair| vikasadgirimallikāśabalitā| valitā| vanarājayaḥ| 57 kuṭajakandalanīpasiliṃdhrajāṃ| surabhitāṃ| dadhadaṃ|budamārutaḥ| vyadhita| roṣarajaḥprasarojjhitā| na| na| vadhūr| navadhūrgatamanmathāḥparadhārādhirūḍha| 58 smṛtibhuvo| virahe| navamālatīmukulamudgara| eva| vadhūr| vyadhāt| sphuṭam| a'paścimaghātavimūrchitā| madarasā''dara| sārava|ṣaṭpadāḥ| 59 ahariradāgra| ivo| utthitakālike=merāpaṅktiḥ andaṃnnapotānacihnaṃ ca=| glagla|pitamānatamā| nabhasi| sthite| kam| iiva| nāma| na| bāhulatāṃtataraṃ priyatamā| ''yatamā| ''nayadī| īpsitam 60

itivarṣāvarṇanam

sphuritacārutayā| 'paghanaśriyā| hṛdayanandanaśobhanave| iṣayā| dayitaye| iva| janaḥ| śaradā| ''śrito| mudam| a'laṃ| damalaṃghanam| ā''carat 61 drutagatipravaṇā|sturagā| iva| klamabhṛto| divasā| dhutakaṃdharāḥ=kaṃ jalaṃ dhārayaṃtīti kaṃdharā meghāḥ=| śaradṛtor| dadhatīṃ| śriyam| ūūhi re| kamalakomalakorakahastatām| 62 patati| vṛṣṭir| a'sau| mayi|| 'dhunā dinakarātapasevanalālasam| iti| vikāsam| a'gād| iiva| ciṃtayaś| ciram| uudāramudā| yutam| a'mbujam 63 jaladakālaniśāpagame| sphuratsphuṭatarāmalacaṃdra|ka|| 'jitaiḥ| kvacid| a'vāpyata| cittra| śikhaṃḍibhir||na| rucirā| rucir| ā''kaluṣīkṛtaiḥ| 64 gaganam| īīyivadgataṃ ā'' plavanakriyāsamabhihārampaunaḥ punyaṃ| ii| 'bumucāṃ| jalaiḥ| abhṛta| candramasā| samam| uuccakair| a'| vikalaṃ| vikalaṃkatayā| śriyam| 65 bhuvanatāpavighātaviparyayasthitivilakṣataye| iva| vipāṃḍavaḥ| śaradi| nūnam| a'yukchadak| ā''nanair| a'samahāsam| a'hāsiṣatā| 'ṃbudāḥ 66 asalilāhimaśītamahāhradāḥ| śaśabhṛto| janatādavathuchidaḥ saṃtāpaḥ| kumudaṣaṇḍagataṃ| madhupāyinām| a'dalayan| dalayaṃtraṇam| a'ṃśavaḥ 67 sthagayituṃ| pratikūlavilokanāḥ| kusumitāḥ| kakubho| na| viyoginām| kamaladhūli|mudā| ''nayatā| 'dhikastavanato| vanato| 'nilasaṃhatiḥ 68 rucir| a'tanyata| nirjhariṇītaṭaiḥ| śakunipādahataiḥ| galitāṃbubhiḥ| nakhapadāṃkanirambarasundarījaghanajā| ghanajālatiraskṛtau| 69 kusumam| ā''rtavam| uudvahad| uucchavasan| madhu|karīr| acitasthiti| kānanam| na| navam| ā''ttavatāṃ| madhupāyinām| a'lasatā| lasatām| a'bhavat| kvacit 70 na| khalu| bāṇagaṇena| śarā| 'sanaśriyam| ṛtor| dadhatā| vitathākhyatā| priyaviyuktapuraṃdhrimanobhidā| balavatā| 'lavatāpakṛtā| dadhe| 71 sthitir| 'vāpi| rasakriyaye| iva| ca| sphuṭatarāgam| aśodhitatārayā| kṣapitakālikacaṃdraruco| ullasatkamalayā| 'malayā| śaradaḥ| śriyā| 72 prasṛtamandasamīrahatikvaṇatkaṇiśarāśiśarajjayaghoṣaṇām| ciram| iva| vyadhitā| 'vanimaṃḍalaṃ| sakalamaṃ| kalamandraravākulam| 73 śaradi| haṃsagaṇasya| kuṭambinīrasavirasavitīrṇabisasya| riraṃsayā| samavagāḍhum| a'dhautavinirmalaṃ| navasaro| a'vasaro| a'ticirād| a'bhūt 74 salilatonmadahaṃsaravākulo| bhavanamārga| ivā| 'timanoharaḥ| abhṛta| niṣkuṭajāṃ| śriyam| uuccakaiḥ| sa samayo| 'samayogaśaśiprabhaḥ| 75 madhupa.śāvam| a' pāyayaẖ=δpāyayām āsa=to| uccakair| a'viśadāravam| a'ṃkavivartinam| stanam| iva| stavakaṃ| vratatiḥ| sravannijarasaṃ| jarasaṃ| vyatipetuṣī=jarām atikrāṃtā| 76 sarabhasātmapuraḥ sarasārasīrasabharāplutasārasarāsitam| sarasakesaratāmarasaṃ| saraḥ| sarasatāṃ| rasatām| a'lināṃ| vyadhāt| 77 prakaṭatālalayaṃ| śukavāraṇe| kalamagopavadhūnavagītakam| mṛgagaṇasya| manaḥ| śrutam| ā''kṣipat| pracurasasyarasasya| jighatsataḥ| 78 srutamado| girikānanavartmani| pratikarī| iti| karīrakulākule| marud| a'yukchadasaurabhasaṃbhṛtaḥ| kṣubhitatābhitatān| a'kṛta| dvipān| 79

itiśaradvarṇanam

himaṛtau| nalinī| nalinānanaśriyam| uudūḍhamanoramakarṇikām| tuhinareṇujarāgam aviplavair| vimalitām| a'titāpakṛtaṃ| dadhau| 80 atanuśītapariplavabhītitaḥ| sahimamārutavellitayā| babhau| sapariraṃbha| ivo| upavanadrumaś| caturayā| ''turayā| latayā| kṛtaḥ| 81 maruti| vāti| tuṣārakaṇākule| kamitur| ā''hitasītkṛtavibhramā| abhimukhaṃ| valati sma| dhutasphuratkaratalā| ratalālasayā| vadhūḥ| 82

itihemantavarṇanam

samaya| eva| guṇo| 'py| uupayujyate| sapariraṃbharuciṃ| dayitaṃ| striyāḥ| stanayugoṣmabharaḥ| śiśirāgame| yad| a'karod| a'karoṣṇimagopatau| 83 aviralaṃ| ghanasāracayairkarpū(?)ra| iiva sphuṭitapuṣpaparāgakadaṃbakaiḥ| kirayati sma| mukhāny| a'bhito| diśām| a'navarośreṣṭhaḥ| navarodhramahīruhaḥ| 84 sthagitadiṅmukhahaimarajaḥplutaṃ| madhukaraḥ| kamalākam| a'tyajat tyajati| kaḥ| prakṛtopakṛtiṃ| janaḥ| sapadi|| ''padi| nāma| malīmasaḥ| 85 apaciteṣu| pareṣv| a'viṣaṇṇatām| uupagataṃ| kuṣumeṣv| a'ham| uutthitam| tapasi| kundam| ii| iiva hasatvikasat| kvaṇanmadhukarālikarālitam| a'bhyadhāt| 86 dayitakaṇṭhagatā| api| visphurannavalavaṃgasamīrahatāḥ| striyaḥ| himaṛtor| uudakaṃṭhiṣato| uudayād| a'raśanai| a'raśanairamaṃdaṃ| jaghanaiś| citāḥ| 87 priyaviyuktavadhūsamayaiḥ| samaṃ| śiśiravāyubhir| eetya| vikaṃpitāḥ| kusumitāḥ| phalinītatayo| babhur| madhura|sādhu|rasārthimadhuvratāḥ| 88 agaṇitaprasavāṃtaraviplavavyatikaraḥ| sphuṭasaurabham| ā''śritaḥ| alir| a'maṃsta| mahattapasaḥ| phalaṃ| navalaṃnavaṃgatavaṃ| gahane| gireḥ| 89 dhṛtagurūṣmapayodharamaṃḍalīnibiḍapīḍitavallabhavakṣasām| kṣaṇadayā| sudṛśāṃ| suratotsavakṣamatayā| matayā| ratir| ā''dadhe| 90 smṛtibhuvā| hṛdi| śalya| ivā| 'rpite| dadhati| dārḍhyam| a'tīva| ca| khadire=khadirakīlake| na| rajanīrajanīcarayoṣitā| jagati|| virahe| 'vacakhādiregraplāḥ| 91 mṛgadṛśām| a'bhavat| saha vallabhair| a'samahāsa|ratā| 'lavalīlata| śriyam| a'dhān| madhunā| kṛtaṣaṭ| padīrasamahā| saratā| lavalīlatā 92 kopaḥ| ka| eva| dayite| tam| iih| ā''nayes| tv'a- m| ā''liṃ| ga| 'navam| amandarasānun|īi|ti| ten| ā''gatena| lalanā| gamitā| prasāda- m| ā''liṃgatā| navam| a'mandarasā| 'nunītianutapaḥ 93 lakṣmīr| vahaṃtam| ṛtubhir| nagam| ity| uudaṃśu- ratnastha..līvikasit|ā 'mala| kesar|ā 'gambakula vṛttam| draṣṭuṃ| prabhur| niragamal|lulite| salīla- m| īīṣat| spṛśan|irisutām| a'lake| sarāgam| 94

iti śrī haravijaye ṛtuvarṇano nāma tṛtīyaḥ sargaḥ 3