atha| sa| manthagirau| sakalartubhi|r
nijanijaprasavojjvalayā| śriyā| ||
sama|myugapat a'sevi| kadācid
|upāśrito|=avalaṃbitaḥ
girijayā| 'rijayānaghadordrumaḥ| 1
madhupa |rāji |parājita |mānainī |jana manaḥ | sumanaḥ | surabhi
śriyam|
abhṛta| vāritaja=vārida=viplavāṃ| sphuṭita|tāmra
|tatā|mravanaṃñ jagat|2
druta|m apāsya| yamena| niṣevitām| 'bhinavotkataye
|i
va divākaraḥ|
diśa|m 'śiśriyad| aiḍaviḍāśrayām| '
sumatāṃprāṇināṃ| sumatāṃ| vidadhat| sthitim
| 3
sthitim| a'dhur madhurām| a'valaṃbitasta
vakadarpaṇapallavapāṇayaḥ|
satilakojjvalapattralatā=tilakai surubhedair ujjvalapatrābhiś ca lajābhiḥ tilakaś citrakaḥ patralatāḥ patrabhaṃgāḥ=| girer a'vanayo| vanayogakṛtaśriyaḥ |4
kṛtakuśeśa
yinīrucayo| madhuvyatikarād| a'bhimantharagāminaḥ|
madhuliho| divasā|ś ca| vadhū|r vyadhuḥ
paravatīrparataṃtrāḥ| a'vatīrṇamanobhavāḥ|
5
|dhruva||sphuṭa|m
a'nekarasābhyavahārataḥ| kṛtarasāyanasaṃgrahasusthitā|
madhulihām| a'sukhāyatasukham acabhrat |
saṃhati|r vṛtimatī||ītim|
a'tī
tya| kṛtasthitiḥ| 6
madhurayā| parapuṣṭagirā| śanaiḥ|
savayase|iva| sametya| madhuśriyā|
mṛgadṛśo| ghaṭitāāḥ| saha|
vallaiabhai|r mudam|
a'
dhu|r damadhuryamanohṛtāḥ| 7
surabhitāṃ| da|dhati| pramadānvito| navamadhūpahitatviṣi
| caṇpake|
surataharmya| ivā| ''racitasthi
ti|r navaratām varatāṃ
| madhupo| 'nvabhūt| 8
kusumitā| girikānanabhūmayaḥ| kisalayādharakhaṃḍanalālasaiḥ|
parabhṛtaiḥ| śra
dadhāyiṣata| priyāḥ| sumadanā| madanāditaṣaṭpadāḥ
| 9
madhurajṛṃbhaṇavibhramamādhavīmadhurasāsavapānamadotkaṭāḥ|
madhuliho| vyathayaṃtu| malīmasāḥ| smarasahā|
rasahāsalpasavatīḥ| striyaḥ| 10
dadhadu|idaṃ citapakṣmakabhāmaratvaṃrālatāṃ| kuravakastavako|
madhubodhitaḥ|
tad| a'samaṃjasam|eṣa| dunoti|
yac|chucitayā| citayāpravṛruyā|
'pi| viyoginīḥ 11|
tad| a'bhidhāya| tam|
ā''naya| satvaraṃ| madhuravā
dini| tat|tad
|iti| striyaḥ|
rasaniyuktasakhīvacanāgatapriyatamāyatamā| ''na|muco
| 'bhavan| 12
tilakam
jaraḍharpakajabījasama
tviṣo| madhu|
nipātu|ma||le|bhi
|prajagalbhire|
madhuliho| virahe| kṛtadiṅmukhavyavadhayo| vadhayogakṛtaḥ| striyaḥ
| 13
surabhimā
si| kadācid| a'nujjhitā| jaḍatayā
| 'pi navāliśatānvitāḥ|
śamavatām| a'pi| tāmarasākarāḥ| sthiratarā| ratarāgakṛto
| '
bhavan| 14
mṛgadṛśo| malayānilanirdhute| sapadi| mānarajasya| 'pi
| sāgasaḥ|
na|dayitān| a'bhicukrudhurū|ra|rjitasmaratayā
|
ratayānasamutsukāḥ| 15
sarasa|manthar||atā| 'mara
|sā| 'dara||bhrama
|ra|sari|jja
|layā| nalinī| madhau|
jaladhidevatayā| sadṛśīṃ| śri
yaṃ sphuṭatarāgatarāgarucir|dadhau|
16
caramapādavidhūtarajaḥ kaṇaprakaradhūsarapakṣatisaṃpātaḥ (?)puṭaḥ|
nyaviśatā| 'nugiraṃgirisamīpe| ka
malākarān
|rasamanāḥ| sama'nādam| a'livrajaḥ
| 17
taralapallavatāmrakarā| babhau| samadhum|'ullasitabhramarotpalam|
kusuma
kośamcaṣakaṃ|iivā|
'narpayituṃ| latā|
vivalitāsamukhaṃ parivṛtā balitāpahṛtas|taroḥ| 18
bhramarapaṃktinibhena| manasvinībhrukuṭibandha| ivā|''galito|
'bhavat|
kamalabhūmiṣu| mānahatisphuṭaprasarakesaraketuśate| madhau 19
śiśirabhāsi| cireṇa| dinaśriyā| kṛtasamāgama
vighna| upāgate
|
kaluṣatā| ''pi| mukhe| madhusaṃgamān|na
| niśayā|'niśayā|
|pitamānayā| 20
sarabhasaṃ| śayanīya| ivo|'ttaracchadakṛtatviṣi|
pītamadhūtkaṭaiḥ|
madhukarair|vinipatya| sajātibhiḥsabhārṣaiḥ| sarasijorasi
| joṣamjoṣamsukhaṃ| a'vasthitam|
21
nidhuvanāvasare| kamitur|va
dhūr| a'hṛta
| kuṭṭamitena| bhṛśaṃ| manaḥ|
taralalocananirjitavisphuratkuvalayā| valayāvaliśobhinī| 22
smarasakhasya|
padaṃ| surabher|iva|
stanavatīpuvatiḥ| dadhatī| saptamīmanatsamamīmanat
|
alakadeśaniveśaparisphurannavayavāvayavābharaṇaśriyam| 23
vidadhataḥ| pathikakṣapaṇaṃ prati| smṛtibhuvo| nijaśaktyupabṛṃhaṇam|
dadhur| a'hāryataṭāḥparnata| sahakāritām|
a'navamāśreṣṭhāḥ nava
mādhavasaṃginaḥ|24
alibhiraṃ| 'janadhūlimalīmasaiḥ| smarabalair| iiva|
kaṃkaṭitairsasaśrāhaiḥ| vṛte|
maruti| saurabhaśālini| nā| 'bha
van
|sarati| ke| ratikelirasākulaāḥ
|25
vikacapattrapuṭaṃ| surabhiśriyaḥ| sarasavibhramakāṃcanapaṃkajam|
vyadhita| ca
ṇpakam| uunmadanā| vadhū
| rasakalā|sakalālikulāravaiḥ| 26
rabhasayogagatāḥ| pathikā| gṛhān| madhukarāṃjanacūrṇa
vaśīkṛtāḥ|
mumudire| pariraṃbhasukhocchvasannijavadhūjavadhūtatanuklamāḥ| 27
śivapurīm|i iva| śaivala|sacchriyaṃ||
niviśamānam| a'nargalam|
a'bjinīm|
bhramarayugmam| a'vekṣya| na| kā| priyair
| yuvatayo| vata yogam| uupāyayuḥ
| 28
madhukarāṃjanabinduma
noramaprakaṭapattralatābharaṇojjvalāḥ|
na| surabhā| 'vabhavann|
a'timuktakavra tatayo2 tatayogaguṇaśriyaḥ| 29
mukhanilīnaśi¦
līmukhacūcukaṃ| kamalinīmukulāṃburuhastanam|
vyadadarat|kamite| iva| na| rāguvān
|dinakaro| na| karotkarakoṭibhiḥ|
30
smaramataṃgajadānajalacchaṭāvipinavāridhividrumavibhragesadhye (?)|
bhramarasaṃhatir|āvi|ravīprakaro cakārabhavatpracapalā
|carpalā śatarau| śriyam|31
animiṣākṣivilokitavibhramaāṃ| surabhim| unmanaso|
'navamālikām|
suravadhūm| iva| vīkṣya| manobhuvo|
'ñgu(?)nayaḥ navaśamā|
vaśam| ā''śu
| madhau| bhramarayayuḥ| 32
suparimṛṣṭakapolatalasphuranmaṇikarālitakāṃcanakuṃḍalaḥutkṛta(?)lalāṭāṃ ca|
na| khalu| bhīrujano| 'nvabha
van
|madhau| na| samado|
samadolanavibhramamsamaṃ dontāvilāsaṃ 33
smaram| 'dīdipad| ūrdhvavilocanaṃ| puraripor
| iva| yac|chikhipiṃgalam|
sphuṭa|m|ad|aśokam
| udīkṣya| tadutsukā| na| kam
| itā| kamitāram| 'laṃ
| vadhūḥ| 34
vidhutapakṣmarajaḥ kapiśabhramatbhramarasaṃ
hatim| a'bjamukhāśriyam
sacaṭulātilakāmsacaṭulātilakām=
suparṇaśṛṅkhalāvaddhonānāṃ ra
tnavibhraṇitaḥ lalāṭalaṃ vyalaṃ
kāraś caṭulā tilakaḥ smṛtaḥ| iiva padminī
| ghanarasā|narasārthahṛdāsarvajanamanoharā| ''dadhau
35
vasantavarṇanamāṣaḍha
śu
cidināgatir| ā''plutiśītalāḥ| sarasacandanapaṃkabhṛto|
'karot|
priyasakhī| iva| vataṃsitamallikāḥ| stanavatīr|navatīvratanuklamāḥ
| 36
spṛśati| tigmarucau| kakubhaḥ| karair| dayitaye
| iva| vijṛmbhitatāpayā|
atanumānaparigrahayā| sthitaṃ| rucirayā| cirayāyidinaśriyā|
37
sarasacaṃdanapaṃkavilepanā| kṛśatanur| dadhatī| sajalārdratām|
priyatamā 'rahitā| 'pi| viyoginīsthitim|i
itā 'timitā
kṣarasatkathā| 38
dinapateḥ| kṣitim| uttapataḥ| punar| vikaṭaṭaṃkanikuṭṭanaghaṭṭitam
|
galati| dhāma| kim| etad| iiti
| bhra|maṃ| bhṛ
tavatī|
raītavatīgamitā janatā| klamam
| 39
rucirayā| girikānanamaṃḍalī| śriyam| a'dattatarāṃ
| smaradīpikā|
sapadi| mallikayā|
racitasthitir|na| na
| ghanā| 'naghanādavihaṃgamāḥ|| 40
ghaṭitaṣaṭpadapeṭakapāṭalāpaṭalasaṃpuṭamukulapāṭanapāṭavam|
sphuṭa
yatā navabandhurruciṃra| asaurabhaprasaratā| saratā| marutā
| dadhe| 41
jitam| a'haṃ| sukumāratayā|
'nayā| praticikīrṣu| śirīṣam| ii
tī
| īkṣitam|
atiruṣe| iva| viyogavatī śucaṃ| sarasahāsadalaṃ|
sad|a'saṃbhayat 42
iti grīṣmaḥ
dadhati| yatra| payodharapaṃktayo| gi
riśakaṃṭharuciṃ| jalamaṃtharāḥ
|
sa| kṛtapānthavadhūjanavepathū| rasamayaḥ| samayaḥ| sma
| vijṛmbhate| 43
aśamayac|cirasaṃbhṛta
m| a'mbhasā| manasi
| mānakalaṃkam| api| striyāḥ|
adhidharitri| payodharadhoraṇī| kimu| rajo|murajor jitagarjitā
|ḥ44
bhuvanasaṃ
vananā'tanubhasmabhiḥ|vaśIkaraṇa|kāmkuṭajakesaradhūlikaṇaiḥ
|ś citāḥ|
surabhayo| marutaḥ| kṛtakāminīsmaravikāravikāsam| a'vā
siṣuḥbahuḥ(?)| 45
vidadhatā|prathapatā|| navacaṃdra|ā''ṃchi
tāmtagatāṃ||a'
'nukṛtasmaravairitanuṃ| śriyam|
phaṇibhujāmaphareṇe(?)| samaye| gurutāṃḍavavyasaninā
saninādaghyanegrāsārthaṃ|| sthitambhramaṇaṃ|
46
prakaṭajātiśarīraruco=jāt|yāmālatyāśarīraruk pāsām| dadhur| vanabhuvo
| 'ṃtaramārgagatāṃgarutaptadeśa| śriyam|
bharagalanmakarandakaṇa
cchaṭākavalanāvalanākulaṣaṭpadāḥ| 47
vikaṭamekalahemalatāspadāṃviṃdhya| ruciratām| a'cirārcir
| a'cūcurat|
saja
lameghagat| ā''śu| manasvinījanatayā| natayā
| 'sakṛd| īīkṣitā 48
smṛtibhuvo| nijakārmukakarṣaṇaklamaviniḥśva
sitair| iiva|
mārutaiḥ|
mṛgadṛśām| upavallabham| uullasatpulakatā|
'lakatāṃḍavikairnartakaiḥ| dadhe| 49
sphuritaśakraśarāsanahā
riṇāhārapuktena kalayatā| caturaṅgabalaśriyam|
ka| iva| te| 'nuṛtorjitabhūbhṛtā|
ghanacayena| ca| ye| na| vaśīkṛtāḥ|
50
sahari
gopakam| aiaikṣata| bhūtalaṃ|
vraja|mahiṣamṛṃga||m ivāṃ 'citalāṃgalikaṃ| janaḥ|
kṣaṇarucāṃ| samaye| samadadhvanaddhanavare| 'navareṇuhṛti|
kṣiteḥ| 51
na
bhasi=śvācaṇeṃtarite ca=| ketakacandradalojjvale| kuṭajapuṣpacayena|
vikāsinā|
himavipāṃḍuruco| uḍugaṇāyitaṃ| kalayatā| ''
layatām| a'noḥ|
śriyaḥ|
51
vi¯kira| vāri vilolaya| vidyuto|
nabhasi| garja| tiraskuru|
di|ktaktaṭān|
iti| ghano| viyutām| a'kṛtā
''caran| na navaśān|
nava
śān|tiparāṅmukhīm| 53
avasare| malino| 'py upakārakaḥu kvacid |
itī| iva ravais | taruṇān | bhraman|
stanitabhītaipuraṃdhrinigū 167 hanasthitimatosukhitān|
'timato| 'bhidadhau| ghanaḥ| 54
navadaladvayaśobhi| ghanāgamaśriya| iv| ā''bharaṇaṃ
| śravaṇāśrayam|
vyadhita| hāri|
kadaṃbam| 'pi
striyaḥ| smaravaśā ravaśāliśilīmukham| 55
ghanatamasy a'balāḥ| samavartinā| dadṛśire| virahaglapitā
| na| yāḥ|
jagati| tā| iva| darśayituṃ|
taḍit| praviralā| ''vir| a'
lātanibhāulmuka 'bhavat| 56
sphuṭatarā'|''mala|kanda|la
|sacchriyaḥ| pratidiśaṃ| kama
linya|
ivā| ''babhuḥ|
madhukarair| vikasadgirimallikāśabalitā| valitā|
vanarājayaḥ| 57
kuṭajakandalanīpasiliṃdhrajāṃ| surabhitāṃ|
dadhadaṃ|budamārutaḥ|
vyadhita| roṣarajaḥprasarojjhitā| na| na|
vadhūr| navadhūrgatamanmathāḥparadhārādhirūḍha| 58
smṛtibhuvo| virahe| navamālatī
mukulamudgara| eva|
vadhūr| vyadhāt|
sphuṭam| a'paścimaghātavimūrchitā| madarasā''dara|
sārava|ṣaṭpadāḥ| 59
ahāhariradāgra| ivo|
utthi
takālike=
merāpaṅktiḥ andaṃnnapotāna
cihnaṃ ca=|
glagla|pitamānatamā| nabhasi| sthite|
kam| iiva| nāma|
na| bāhulatāṃtataraṃ priyatamā| ''yatamā|
''nayadī| īpsitam 60
itivarṣā
varṇanam
sphuritacārutayā| 'paghanaśriyā| hṛdayanandanaśobhanave| iṣayā|
dayitaye| iva| janaḥ| śaradā|
''śrito| mudam| a'laṃ|
da
malaṃghanam| ā''carat 61
drutagatipravaṇā|sturagā| iva| klamabhṛto|
divasā| dhutakaṃdharāḥ=kaṃ jalaṃ dhārayaṃtīti kaṃdharā meghāḥ=|
śaradṛtor| dadhatīṃ| śriyam| ūūhi
re| kamalakomalakorakahastatām| 62
patati| vṛṣṭir| a'sau|
mayi| nā| 'dhunā dinakarātapasevanalālasam|
iti| vikāsam| a'gād|
iiva| ciṃtayaṃś| ciram|
uudāramudā| yutam| a'mbujam
63
jaladakālaniśāpagame| sphuratsphuṭatarāmalacaṃdra|ka|rā|
'jitaiḥ|
kva
cid| a'vāpyata| cittra|
śikhaṃḍibhir||na| rucirā| rucir|
ā''kaluṣīkṛtaiḥ| 64
gaganam| īīyivadgataṃ
ā'' plavanakriyāsamabhihārampaunaḥ punyaṃ|
iivā| 'ṃ
bumucāṃ|
jalaiḥ|
abhṛta| candramasā| samam|
uuccakair| a'|
vikalaṃ| vikalaṃkatayā| śriyam| 65
bhuvanatāpavighātaviparyayasthiti
vilakṣataye| iva| vipāṃḍavaḥ|
śaradi| nūnam| a'yukchadak|
ā''nanair| a'samahāsam|
a'hāsiṣatā| 'ṃbudāḥ 66
asalilāhimaśītamahā
hradāḥ| śaśabhṛto| janatādavathuchidaḥ saṃtāpaḥ|
kumudaṣaṇḍagataṃ| madhupāyinām| a'dalayan|
dalayaṃtraṇam| a'ṃśavaḥ 67
sthagayituṃ| pratikū
lavilokanāḥ| kusumitāḥ| kakubho|
na| viyoginām|
kamaladhūli|mudā| ''nayatā|
'dhikastavanato| vanato| 'nilasaṃhatiḥ 68
rucir| a'tanyata| nirjhariṇītaṭaiḥ|
śakunipādahataiḥ| galitāṃbubhiḥ|
nakhapadāṃkanirambarasundarījaghanajā| ghanajāla
tiraskṛtau| 69
kusumam| ā''rtavam|
uudvahad| uucchavasan|
madhu|karīr| acitasthiti| kānanam|
na| navam| ā''ttavatāṃ|
madhupāyinām| a'
lasatā|
lasatām| a'bhavat| kvacit 70
na| khalu| bāṇagaṇena| śarā|
'sanaśriyam| ṛtor| dadhatā| vitathākhyatā|
priyaviyuktapuraṃ
dhrimanobhidā| balavatā| 'lavatāpakṛtā|
dadhe| 71
sthitir| 'vāpi| rasakriyaye|
iva| ca| sphuṭatarāgam| aśodhitatārayā|
kṣapitakālikacaṃdraruco| ullasatkamalayā| 'malayā|
śaradaḥ| śriyā| 72
prasṛtamandasamīrahatikvaṇatkaṇiśarāśiśarajja
yaghoṣaṇām|
ciram| iva| vyadhitā| 'vanimaṃḍalaṃ|
sakalamaṃ| kalamandraravākulam| 73
śaradi| haṃsagaṇasya| kuṭambinīrasavi
nīrasavitīrṇabisasya|
riraṃsayā|
samavagāḍhum| a'dhautavinirmalaṃ| navasaro|
a'vasaro| a'ticirād|
a'bhūt 74
salilatonmadahaṃ
saravākulo| bhavanamārga| ivā|
'timanoharaḥ|
abhṛta| niṣkuṭajāṃ| śriyam|
uuccakaiḥ| sa samayo|
'samayogaśaśiprabhaḥ| 75
madhupa.śāvam| a'
pāyayaẖ=δpāyayām āsa=to|
uccakair| a'viśadāravam|
a'ṃkavivartinam|
stanam| iva| stavakaṃ|
vratatiḥ| sravannijarasaṃ| jarasaṃ|
vya
tipetuṣī=jarām atikrāṃtā| 76
sarabhasātmapuraḥ sarasārasīrasabharāplutasārasarāsitam|
sarasakesaratāmarasaṃ| saraḥ| sarasatāṃ| ra
satām|
a'lināṃ| vyadhāt| 77
prakaṭatālalayaṃ| śukavāraṇe| kalamagopavadhūnavagītakam|
mṛgagaṇasya| manaḥ| śrutam|
ā''kṣipat| pracurasasyarasasya| jighatsataḥ| 78
srutamado| girikānanavartmani| pratikarī| iti|
karīrakulākule|
maru
d| a'yukchadasaurabhasaṃbhṛtaḥ| kṣubhitatābhitatān|
a'kṛta| dvipān| 79
itiśaradvarṇanam
himaṛtau| nalinī| nalinānana
śriyam|
uudūḍhamanoramakarṇikām|
tuhinareṇujarāgam aviplavair| vimalitām| a'titāpakṛtaṃ|
dadhau| 80
atanuśīta
pariplavabhītitaḥ| sahimamārutavellitayā| babhau|
sapariraṃbha| ivo| upavanadrumaś| caturayā|
''turayā| latayā| kṛtaḥ| 81
maruti| vāti| tuṣārakaṇākule| kamitur|
ā''hitasītkṛtavibhramā|
abhimukhaṃ| valati sma| dhutasphuratkaratalā| ratalālasayā|
vadhūḥ| 82
itihemantavarṇanam
samaya| eva| guṇo| 'py|
uupayujyate| sapariraṃbharuciṃ| dayitaṃ|
striyāḥ|
stanayugoṣmabharaḥ| śiśi
rāgame| yad|
a'karod| a'karoṣṇimagopatau|
83
aviralaṃ| ghanasāracayairkarpū(?)ra| iiva
sphuṭitapuṣpaparāgakadaṃbakaiḥ|
kirayati
sma| mukhāny| a'bhito|
diśām| a'navarośreṣṭhaḥ|
navarodhramahīruhaḥ| 84
sthagitadiṅmukhahaimarajaḥplutaṃ| madhukaraḥ| kamalākam|
a'
tyajat
tyajati| kaḥ| prakṛtopakṛtiṃ| janaḥ|
sapadi| nā| ''padi| nāma|
malīmasaḥ| 85
apaciteṣu| pareṣv| a'viṣaṇṇatām|
uupaga
taṃ| kuṣumeṣv|
a'ham| uutthitam|
tapasi| kundam| iitī|
iiva hasatvikasat| kvaṇanmadhukarālikarālitam|
a'bhyadhāt| 86
dayitakaṇṭha
gatā| api| visphurannavalavaṃgasamīrahatāḥ| striyaḥ|
himaṛtor| uudakaṃṭhiṣato|
uudayād| a'raśanai|
a'raśanairamaṃdaṃ| jaghanaiś|
citāḥ| 87
priyaviyuktavadhūsamayaiḥ| samaṃ| śiśiravāyubhir|
eetya| vikaṃpitāḥ|
kusumitāḥ| phalinītatayo| babhur|
madhura|sādhu|rasā
rthimadhuvratāḥ| 88
agaṇitaprasavāṃtaraviplavavyatikaraḥ| sphuṭasaurabham| ā''śritaḥ|
alir| a'maṃsta| mahattapasaḥ|
phalaṃ| na
valaṃnavaṃgatavaṃ| gahane|
gireḥ| 89
dhṛtagurūṣmapayodharamaṃḍalīnibiḍapīḍitavallabhavakṣasām|
kṣaṇadayā| sudṛśāṃ| suratotsavakṣamatayā| matayā|
ratir| ā''dadhe| 90
smṛtibhuvā| hṛdi| śalya| ivā|
'rpite| dadhati| dārḍhyam|
a'tīva| ca|
khadire=khadirakīlake|
na| rajanīra
janīcarayoṣitā| jagati| kā|
virahe| 'vacakhādiregraplāḥ| 91
mṛgadṛśām| a'bhavat| saha vallabhair|
a'samahāsa|ratā| 'lavalīlata|
śriyam| a'dhān| madhunā|
kṛtaṣaṭ| padīrasamahā| saratā| lavalīlatā 92
kopaḥ| ka| eva| dayite|
tam| iih|
ā''nayes| tv'a-
m| ā''liṃ| ga
tā|
'navam|
amandarasānun|īi|ti|
ten| ā''gatena| lalanā|
gamitā| prasāda-
m| ā''liṃgatā| navam|
a'mandarasā| 'nunītianutapaḥ 93
lakṣmī
r| vahaṃtam| ṛtubhir| nagam|
ity| uudaṃśu-
ratnastha..līvikasit|ā 'mala|
kesar|ā 'gambakula vṛttam|
draṣṭuṃ| prabhur| niragamal|lulite| salīla-
m| īī
ṣat|
spṛśan|irisutām| a'lake|
sarāgam| 94
iti śrī haravijaye ṛtuvarṇano nāma tṛtīyaḥ sargaḥ 3