BORI 215 of 1875-76 DB [description of manuscript] [author] [commentator] Haravijaya [title of commentary] Sanskrit in Devanāgarī Script HV-only Digital unclear [record of ownership] [how it was acquired] Peter Pasedach
atha sa manthagirau sakalartubhir nijanijaprasavojjvalayā śriyā samam asevi kadācid upāśrito girijayārijayānaghadordrumaḥ 1 madhupa rāji parājita mānanī jana manaḥ sumanaḥ surabhi śriyam abhṛta vāritavarijaviplavā sphuṭitatāmratatāmravanaṃ jagat 2 drutam apāsya yamena niṣevitām abhinavotkatayeva divākaraḥ diśam aśiśriyad aiḍaviḍāśrayām asumatāṃ sumatāṃ vidadhat sthitim 3 sthitim adhur madhurām avalaṃbitastabakadarpaṇapallavapāṇayaḥ satilakojjvalapattralatā girer avanayo vanayogakṛtaśriyaḥ 4 kṛtakuśeśayinīrucayo madhuvyatikarād abhimantharagāminaḥ madhuliho divasāś ca vadhūr vyadhuḥ paravatīr avatīrṇamanobhavāḥ 5 dhruvam anekarasābhyavahārataḥ kṛtarasāyanasaṃgrahasusthitā madhulihām asukhāyata saṃhatir vṛtimatītim atītya kṛtasthitiḥ 6 madhurayā parapuṣṭagirā śanaiḥ savayaseva sametya madhuśriyā mṛgadṛśo ghaṭitā saha vallabhair mudam adhur damadhuryamanohṛtāḥ 7 surabhitāṃ dadhati pramadānvito navamadhūpahitatviṣi caṇyake surataharmya ivāracitasthitir navaratāṃ varatāṃ madhupo 'nvabhūt 8 kusumitā girikānanabhūmayaḥ kisalayādharakhaṃḍanalālasaiḥ parabhṛtaiḥ śradadhāyiṣata priyāḥ sumadanā madanāditaṣaṭpadāḥ 9 madhurajṛṃbhaṇavibhramamādhavīmadhurasāsavapānamadotkaṭāḥ madhuliho vyathayaṃtu malīmasāḥ smarasahā rasahāsavātīḥ striyaḥ 10 dadhadudaṃcitapakṣmakarālatāṃ kurabakastabako madhubodhitaḥ tadasamaṃjasameṣa dunoti yacchucitayā citayāpi viyoginīḥ 11 tadabhidhāya tamānaya satvaraṃ madhuravādini tat tad iti striyaḥ rasaniyuktasakhīvacanāgatapriyatamāyatamānasuco 'bhavan 12

tilakam ||

jaraḍhapaṃkajabījasamatviṣo madhu nipātum abhiprajagalbhire madhuliho virahe kṛtadiṅmukhavyavadhayo vadhayogakṛtaḥ striyaḥ 13 surabhimāsi kadācidanujjhitā jaḍatayāpi navāliśatānvitāḥ śamavatām api tāmarasākarāḥ sthiratarā ratarāgakṛto 'bhavan 14 mṛgadṛśo malayānilanirdhute sapadi mānarajasy api sāgasaḥ nadayitān abhicukrudhurūrjitasmaratayā ratayānasamutsukāḥ 15 sarasamantharatāmarasādarabhramarasajjalayā nalinī madhau jaladhidevatayā sadṛśīṃ śriyaṃ sphuṭatarāgatarāgarucir dadhau 16 caramapādavidhūtarajaḥ kaṇaprakaradhūsarapakṣatisaṃpuṭaḥ nyaviśatānugiraṃ kamalākarānrasamanāḥ samanādam alivrajaḥ 17 taralapallavatāmrakarā babhau samadhumullasitabhramarotpalam_ kusumakośam ivānayituṃ latā vivalitā valitāpahṛtastaroḥ 18 bhramarapaṃktinibhena manasvinībhrukuṭibandha ivāgalito 'bhavat_ kamalabhūmiṣu mānahatisphuṭaprasarakesaraketuśate madhau 19 śiśirabhāsi cireṇa dinaśriyā kṛtasamāgamavighna upāgate kaluṣatā''|pi mukhe madhusaṃgamān na niśayāniśayāpitamānayā 20 sarabhasaṃ śayanīya ivottaracchadakṛtatviṣi pītamadhūtkaṭaiḥ madhukarair vinipatya sajānibhiḥ sarasijorasi joṣam avasthitam 21 nidhuvanāvasare kamitur vadhūrahṛta kuṭṭamitena bhṛśaṃ manaḥ taralalocananirjitavisphuratkuvalayā valayāvaliśobhinī 22 smarasakhasya padaṃ surabher iva stanavatī dadhatī samamīmanat_ alakadeśaniveśaparisphurannavayāavāvayavābharaṇāśriyam 23 vidadhataḥ pathikakṣapaṇaṃ prati smṛtibhuvo nijaśaktyupabṛṃhaṇam_ dadhurahāryataṭāḥ sahakāritāmanavamā navamādhavasaṃginaḥ 24 alibhir aṃjanadhūlimalīmasaiḥ smarabalair iva kaṃkaṭitair vṛte maruti saurabhaśālini nābhavansarati ke ratikelirasākulaḥ 25 vikacapattrapuṭaṃ surabhiśriyaḥ sarasavibhramakāṃcanapaṃkajam_ vyadhita caṇyakam unmadanā vadhū rasakalāsakalālikulāravaiḥ 26 rabhasayogagatāḥ pathikā gṛhān madhukarāṃjanacūrṇavaśīkṛtāḥ maumudire pariraṃbhasukhocchvasannijavadhūjavadhūtatanuklamāḥ 27 śivapurīm iva śaivalasacchriyaṃ niviśamānamanargalam abjinīm bhramarayugmam avekṣya na kā priyair yuvatayo bata yogam upāyayuḥ 28 madhukarāṃjanabindumanoramaprakaṭapattralatābharaṇojjvalāḥ na surabhāvabhavann atimuktakavratatayo tatayogaguṇaśriyaḥ 29 mukhanilīnaśilīmukhacūcukaṃ kamalinīmukulāṃburuhastanam_ vyadadaratkamiteva na rāgvāndinakaro na karotkarakoṭibhiḥ 30 smaramataṃgajadānajalacchaṭāvipinavāridhividrumavibhrame bhramarasaṃhatirāviravībhavatpracapalā ca palāśatarau śriyam_ animiṣākṣivilokitavibhramaṃ surabhim aunmanaso navamālikām suravadhūm iva vīkṣya manobhuvo 'navaśamā vaśamāśu madhau yayuḥ 32 suparimṛṣṭakapolatalasphuranmaṇikarālitakāṃcanakuṃḍalaḥ na khalu bhīrujano 'nvabhavanmadhau na samado 'masamadolanavibhramam 33 smaramadaīdipadūrdhvavailocanaṃ puraripor iva yacchikhipiṃgalam_ sphuṭam aśokamudīkṣya tadutsakā na kamitā kamitāramalaṃ vadhūḥ 34 vidhutapakṣmarajaḥ kapiśabhramatbhramarasaṃhatim abjamukhaśriyam_ sacaṭulātilakām iva padminī ghanarasā narasārthahṛdā dadhau 35

vasaṃtavarṇanam_

śucidināgatir āplutiśītalāḥ sarasacandanapaṃkabhṛto 'karot_ priyasakhīva vataṃsitamallikāḥ stanavatīnavatīvratanuklamāḥ 36 spṛśati tigmarucau kakubhaḥ karair dayitayeva vijṛṃbhitatāpayā atanumānaparigrahayā sthitaṃ rucirayā cirayāyaidinaśriyā 37 sarasacaṃdanapaṃkavilepanā kṛśatanur dadhatī sajalārdratām_ priyatamārahitāpi viyoginīsthitimitāstimitākṣarasatkathā 38 dinapateḥ kṣitim uttapateḥ punarvikaṭaṭaṃkanikuanaghaṭitam_ galatai dhāma kim etad iti bhramaṃ bhṛtavatī|itavatī janatā klamam 39 rucirayā girikānanamaṃḍalī śriyamadattatarāṃ smaradīpikā sapadi mallikayā racitasthitirna na ghanānaghanādavihaṃgamāḥ 40 ghaṭitaṣaṭpadapeṭakapāṭalāpaṭalasaṃpuṭapāṭanapāṭavam_ sphuṭayatā navabandhurasaurabhaprasaratā saratā marutā dadhe 41 jitamahaṃ sukumāratayānayā praticikīrṣu śirīṣamaitīkṣitam_ atiruṣeva viyogavatī śūcaṃ sarasahāsadalaṃ sadalambhayat 42

iti grīṣmaḥ

dadhati yatra payodadharapaṃktayo giriśakaṃṭharuciṃ jalamaṃtharāḥ sa kṛtapānthavadhūjanavepa rasamayaḥ samayaḥ sma vijṛṃbhate 43 aśamayaccirasaṃbhṛtam ambhasā manasi mānakalaṃkam api striyāḥ adhidaritri payodharadhoraṇī kimu rajo murajorjitagarjitāḥ 44 bhuvanasaṃvananātanubhasmabhiḥ kuṭajakesaradhūlikaṇaiḥ citāḥ surabhayo marutaḥ kṛtakāminīsmaravikāravikāsamavāsiṣuḥ 45 vidadhatā navacaṃdrakalāṃchitāmanukṛtasmaravairitanuśriyam_ phaṇibhujā samaye gurutāṃḍavavyasaninā saninādadhate sthitam 46 prakaṭajātiśarīraruco dadhurvanabhuvo 'ṃtaramārgagatāṃ śriyam_ bharagalanmakarandakaṇacchaṭākavalanāvalanākulaṣaṭpadāḥ 47 vikaṭamekalahemalatāspadāṃ ruciratāmacirārciracūcurat_ sajalameghagatāśu manasvinījanatayānatayāsahadīkṣitāḥ 48 smṛtibhuvo nijakārmukakarṣaṇaklamaviniḥśvasitair iva mārutaiḥ mṛgadṛśām upavallabham ullasatpulakatālakatāṃḍavikair dadhe 49 sphuritaśakraśarāsanahāriṇā kalayatā cacaturaṅgabalaśriyam_ ka iva te 'nukṛtorjitabhūbhṛtā ghanacayena ca ye na vaśīkṛtāḥ 50 saharigopakamaikṣata bhūtalaṃ vrajamivāṃcitalāṃgalikaṃ janaḥ kṣaṇarucāṃ samaye samadadhvanaddhanavare 'navareṇurati kṣiteḥ 51 nabhasi ketakacandradalojjvale kuṭajapuṣpacayena vikāsinā himavipāṃḍurucoḍugaṇāyitaṃ kalayatālayatāmatanoḥ śriyaḥ 52 vikira vāri vilolaya vidyuto nabhasi garja tiraskṛtakuru diktaṭān_ iti ghano viyutāmakṛtācaranna navaśā navaśāntiparāṅmukhīm 53 avasare malino 'py upakārakaḥ kvacid aitīva ravais taruṇān bhraman stanitabhītipuraṃdhrinigūhanasthitimato 'bhimato 'bhidadhau ghanaḥ 45 navadaladvayaśobhi ghanāgamaśriya ivābharaṇaṃ śravaṇāśrayam_ vyadhita hāri kadaṃbam api striyaḥ smaravaśā ravaśāliśilīmukham 55 ghanatamasyabalāḥ samavartinā dadṛśire virahaglapitā na yāḥ jagati tā iva darśayituṃ taḍitpraviraviratanibhābhavat 56 sphuṭatarāmalakandalasacchriyaḥ pratidiśaṃ kamalinya ivābabhuḥ madhukarairvikasadgirimallikāśabalitā valitā vanarājayaḥ 57 kuṭajakandalanīpamsiliṃdhrajāṃ surabhitāṃ dadhadaṃbudamārutāḥ vyadhita roṣarajaḥprasarojjhitā na na vadhūrnavadhūrgatamanmathāḥ 58 smṛtibhuvo virahe navamālatīsukulamudgara eva vadhūrvyadhāt_ sphuṭamapaścimaghātavimūrchitā sadarasādarasāravaṣaṭpadaṃ 59 hariradāgra ivotthitakālike glapitamānatamā nabhasi sthite kamiva nāma na bāhulatāṃtaraṃ priyatamāyatamānayadīpsitam 60

varṣāvarṇanam_

sphuritacārutayāpaghanaśriyā hṛdayanandanaśobhanaveśayā dayitayeva janaḥ śaradāśrito mudamalaṃ damalaṃghanam ācarat 61 drutagatipraṇavāsuvaṇāsturagā iva klamabhṛto divasā dhutakandharāḥ śaradṛtordadhatīṃ śriyam ūhire kamalakomalakorakahastatām 62 patati vṛṣṭirasau mayi nādhunā dinakarātapasevanalālasam_ iti vikāsamagād iva ciṃtayaṃś ciramudāramudā yutamambujam 63 jaladakālaniśāpagame sphuratsphuṭatarāmalacaṃdrakarājitaiḥ kvacidavāpyata cittraśikhaṃḍibhir na rucirā rucirākaluṣīkṛtaiḥ 64 gaganamīyivadāplavanakriyāsamabhihāram ivāṃbumucāṃ jalaiḥ abhṛta candramasā samamuccakairavikalaṃ vikalaṃkatayā śriyam 65 bhuvanatāpavighātaviparyayasthitivilakṣatayeva vipāṃḍavaḥ śaradi nūnam ayukchadakānanairasamahāsamahāsiṣatāṃbudāḥ 66 asalilāhimaśītamahāhradāḥ śaśabhṛto janatādavathucchidaḥ kumudaṣaṇḍagataṃ madhupāyinām adalayandalayaṃtraṇam aṃśavaḥ 67 sthagayituṃ pratikūlavilokanāḥ kusumitāḥ kakubho nu viyoginām_ kamaladhūlimudānayatādhikasuvanato vanato 'nilasaṃhatiḥ 68 ruciratanyata nirjhariṇītaṭaiḥ śakunipādahatair galitāṃbubhiḥ nakhapadāṃkanirambarasundarījaghanajā ghanajālatiraskṛtau 69 kusumamārtavamudvahaducchvasanmadhukarīracitasthiti kānanam_ na navamārtavatāṃ madhupāyināmalasatā lasatām abhavat kvacit 70 na khalu bāṇagaṇena śarāsanaśriyam ṛtor dadhatā vitathākhyatā priyaviyuktapuraṃdhrimanobhidā balavatā|'lavatāpakṛtā dadhe 71 sthitiravāpi rasakriyayeva ca sphuṭatarāgamaśodhitatārayā kṣapitakālikacaṃdrarucollasatkamalayāmalayā śaradaḥ śriyā 72 prasṛtamandasamīrahatikvaṇatkaṇiśarāśiśarajjayaghoṣaṇām_ ciram iva vyadhitāvanimaṃḍalaṃ sakalamaṃ kalamandraravākulam 73 śaradi haṃsagaṇasya kuṭambinīrasavitīrṇabisasya riraṃsayā samavagāḍhumadhautavinirmalaṃ navasaro 'vasaro 'ticairād abhūt 74 salilatonmadahaṃsaravākulo navasaro 'vasaro 'ticirād abhūt 74 salilatonmadahaṃsaravākulo bhavanamārga ivātimanoharaḥ abhṛta niṣkuṭakṣa śriyamuccakaiḥ sa samayo 'samayogaśaśiprabhaḥ 75 madhupaśāvamadhāpayatoccakairaviśadāravamaṃkavivartinam_ stanam iva stabakaṃ vratatiḥ sravannijarasaṃ jarasaṃ vyatipetuṣī 76 sarabhasātmapuraḥ sarasārasīrasabharāplutasārasarāsitam_ sarasakesaratāmarasaṃ saraḥ sarasatāṃ rasatām alināṃ vyadhāt 77 prakaṭatālalayaṃ śukavāraṇe kalamagopavadhūnavagītakam_ mṛgagaṇasya manaḥ śrutamākṣipatpracurasasyarasasya jighatsataḥ 78 srutamado girikānanavartmani pratikarīti karīrakulākule marudayukchadasaurabhasaṃbhṛtaḥ kṣubhitatābhitatānakṛta dvipān 79

śaradvarṇanam_

himaṛtau nalinī nalinānanaśriyamudūḍhamanoramakarṇikām_ tuhinareṇujarāgasaviplavair vimalitāmalitāpakṛtaṃ dadhau 80 atanuśītapariplavabhītitaḥ sahimamārutavellitayā babhau sapariraṃbha ivopavanadrumaś caturayāturayā latayā kṛtaḥ 81 maruti vāti tuṣārakaṇākule kamiturāhitasītkṛtavibhramā abhimukhaṃ valati sma dhutasphuratkaratalā ratalālasayā vadhūḥ 82

hemaṃtavarṇanam_

samaya eva guṇo 'py upayujyate sapariraṃbharuciṃ dayitaṃ striyāḥ stanayugoṣmabharaḥ śaiśirāgame yad akarod akarosmimagopatau 83 aviralaṃ ghanasaracayair iva sphuṭitapuṣpaparāgakadaṃbakaiḥ kairayati sma mukhānyabhito diśāmanavaro navarodhramahīruhaḥ 84 sthiagitadiṅmukhahaimarajaḥplutaṃ madhukaraḥ kamalākaragatyajat_ tyajati kaḥ prakṛtopakṛtiṃ janaḥ sapadi nāpadi nāma malīmasaḥ 85 apaciteṣu pareṣv aviṣaṇṇatām upagtaṃ kuṣumeṣv aham utthitam_ tapasi kundasitīva hasatkvaṇanmadhukarālikarālitam abhyadhāt 86 dayitakaṇṭhagatā api visphurannavalavaṃgasamīrahatāḥ striyaḥ himaṛtorudakaṃṭhiṣatodayādaraśanai raśnair jaghanaiś citāḥ 87 priyaviyuktavadhūsamayaiḥ samaṃ śaśiravāyubhir etya vikaṃpitāḥ kusumitāḥ phalinītatayo babhurmadhurasādhurasārthimadhuvratāḥ 88 agaṇitaprasavāṃtaraviplavavyatikarāaḥ sphuṭasaurabhamāśritaḥ aliramaṃsta mahattapasaḥ phalaṃ navalavaṃgalavaṃ gahane gireḥ 89 dhṛtagurūṣmapayodharamaṃḍalīnibiḍapīḍitavallabhavakṣasām_ kṣaṇadayā sudṛśāṃ suratotsavakṣamatayā matayā ratir ādadhe 90 smṛtibhuvā hṛdi śalya ivārpite dadhati dārḍhyamatīva ca khadire na rajanīrajanīcarayoṣitā jagati kā virahe 'vacakhādire 91 mṛgadṛśāmabhavatsaha vallabhairasamahāsaratālavalīlatā śriyamadhānmadhunā kṛtaṣaṭpadīrasamahā saratā lavalīlatā 92 kopaḥ ka eva dayite tamihānayestva- māliṃ gatā navamamandarasānunīti tenāgatena lalanā gamitā prasāda- māliṃgatā navamamandarasānunīti 93 lakṣmīṃ vahaṃtamṛtubhir nagamityudaṃśu- ratnasthalīvikasitāmalakesarāgam_ draṣṭuṃ prabhurniragamallulite salīla- mīṣatspṛśangirisutāmalake sarāgam 94

iti śrīharavijaye ṛtuvarṇano nāma tṛtīyaḥ sargaḥ ||3||