atha sa manthagirau sakalartubhir nijanijaprasavojjvalayā śriyā
samam asevi kadācid upāśri
to girijayārijayānaghadordrumaḥ 1
madhupa rāji parājita mānanī jana manaḥ sumanaḥ surabhi śriyam
a
bhṛta vāritavarijaviplavā sphuṭitatāmratatāmravanaṃ jagat 2
drutam apāsya yamena niṣevitām abhinavo
tkatayeva divākaraḥ
diśam aśiśriyad aiḍaviḍāśrayām asumatāṃ sumatāṃ vidadhat sthitim 3
sthitim adhur ma
dhurām avalaṃbitastabakadarpaṇapallavapāṇayaḥ
satilakojjvalapattralatā girer avanayo vanayogakṛtaśriyaḥ 4
kṛtakuśeśayinīrucayo madhuvyatikarād abhimantharagāminaḥ
madhuliho divasāś ca vadhūr vyadhuḥ paravatīr avatīrṇamano
bhavāḥ 5
dhruvam anekarasābhyavahārataḥ kṛtarasāyanasaṃgrahasusthitā
madhulihām asukhāyata saṃhatir vṛtima
tītim atītya kṛtasthitiḥ 6
madhurayā parapuṣṭagirā śanaiḥ savayaseva sametya madhuśriyā
mṛgadṛśo ghaṭitā
saha vallabhair mudam adhur damadhuryamanohṛtāḥ 7
surabhitāṃ dadhati pramadānvito navamadhūpahitatviṣi caṇyake
surataharmya ivāracitasthitir navaratāṃ varatāṃ madhupo 'nvabhūt 8
kusumitā girikānanabhūmayaḥ kisala
yādharakhaṃḍanalālasaiḥ
parabhṛtaiḥ śradadhāyiṣata priyāḥ sumadanā madanāditaṣaṭpadāḥ 9
madhurajṛṃbhaṇa
vibhramamādhavīmadhurasāsavapānamadotkaṭāḥ
madhuliho vyathayaṃtu malīmasāḥ smarasahā rasahāsavātīḥ
striyaḥ 10
dadhadudaṃcitapakṣmakarālatāṃ kurabakastabako madhubodhitaḥ
tadasamaṃjasameṣa dunoti yacchucita
yā citayāpi viyoginīḥ 11
tadabhidhāya tamānaya satvaraṃ madhuravādini tat tad iti striyaḥ
rasaniyuktasakhīvacanāgatapriyatamāyatamānasuco 'bhavan 12
tilakam ||
jaraḍhapaṃkajabījasamatviṣo madhu nipātum abhipra
jagalbhire
madhuliho virahe kṛtadiṅmukhavyavadhayo vadhayogakṛtaḥ striyaḥ 13
surabhimāsi kadācidanujjhitā
jaḍatayāpi navāliśatānvitāḥ
śamavatām api tāmarasākarāḥ sthiratarā ratarāgakṛto 'bhavan 14
mṛgadṛ
śo malayānilanirdhute sapadi mānarajasy api sāgasaḥ
nadayitān abhicukrudhurūrjitasmaratayā ratayānasamutsukāḥ 15
sarasamantharatāmarasādarabhramarasajjalayā nalinī madhau
jaladhidevatayā sadṛśīṃ śriyaṃ sphuṭatarāgatarāga
rucir dadhau 16
caramapādavidhūtarajaḥ kaṇaprakaradhūsarapakṣatisaṃpuṭaḥ
nyaviśatānugiraṃ kamalākarā
nrasamanāḥ samanādam alivrajaḥ 17
taralapallavatāmrakarā babhau samadhumullasitabhramarotpalam_
kusumako
śam ivānayituṃ latā vivalitā valitāpahṛtastaroḥ 18
bhramarapaṃktinibhena manasvinībhrukuṭibandha ivā
galito 'bhavat_
kamalabhūmiṣu mānahatisphuṭaprasarakesaraketuśate madhau 19
śiśirabhāsi cireṇa dinaśriyā kṛtasamāgamavighna upāgate
kaluṣatā''|pi mukhe madhusaṃgamān na niśayāniśayāpitamānayā 20
sarabhasaṃ śa
yanīya ivottaracchadakṛtatviṣi pītamadhūtkaṭaiḥ
madhukarair vinipatya sajānibhiḥ sarasijorasi joṣam ava
sthitam 21
nidhuvanāvasare kamitur vadhūrahṛta kuṭṭamitena bhṛśaṃ manaḥ
taralalocananirjitavisphuratkuva
layā valayāvaliśobhinī 22
smarasakhasya padaṃ surabher iva stanavatī dadhatī samamīmanat_
alakadeśani
veśaparisphurannavayāavāvayavābharaṇāśriyam 23
vidadhataḥ pathikakṣapaṇaṃ prati smṛtibhuvo nijaśaktyupabṛṃ
haṇam_
dadhurahāryataṭāḥ sahakāritāmanavamā navamādhavasaṃginaḥ 24
alibhir aṃjanadhūlimalīmasaiḥ
smarabalair iva kaṃkaṭitair vṛte
maruti saurabhaśālini nābhavansarati ke ratikelirasākulaḥ 25
vika
capattrapuṭaṃ surabhiśriyaḥ sarasavibhramakāṃcanapaṃkajam_
vyadhita caṇyakam unmadanā vadhū rasakalāsakalā
likulāravaiḥ 26
rabhasayogagatāḥ pathikā gṛhān madhukarāṃjanacūrṇavaśīkṛtāḥ
maumudire pariraṃbhasukhocchvasannijavadhūjavadhūtatanuklamāḥ 27
śivapurīm iva śaivalasacchriyaṃ niviśamānamanargalam abjinīm
bhramarayugmam avekṣya na kā priyair yuvatayo bata yogam upāyayuḥ 28
madhukarāṃjanabindumanoramaprakaṭapattrala
tābharaṇojjvalāḥ
na surabhāvabhavann atimuktakavratatayo tatayogaguṇaśriyaḥ 29
mukhanilīnaśilīmu
khacūcukaṃ kamalinīmukulāṃburuhastanam_
vyadadaratkamiteva na rāgvāndinakaro na karotkarakoṭibhiḥ 30
smaramataṃgajadānajalacchaṭāvipinavāridhividrumavibhrame
bhramarasaṃhatirāviravībhavatpracapalā ca palāśa
tarau śriyam_
animiṣākṣivilokitavibhramaṃ surabhim aunmanaso navamālikām
suravadhūm iva vīkṣya manobhu
vo 'navaśamā vaśamāśu madhau yayuḥ 32
suparimṛṣṭakapolatalasphuranmaṇikarālitakāṃcanakuṃḍalaḥ
na khalu
bhīrujano 'nvabhavanmadhau na samado 'masamadolanavibhramam 33
smaramadaīdipadūrdhvavailocanaṃ puraripor iva yacchikhi
piṃgalam_
sphuṭam aśokamudīkṣya tadutsakā na kamitā kamitāramalaṃ vadhūḥ 34
vidhutapakṣmarajaḥ kapiśabhramatbhramarasaṃhatim abjamukhaśriyam_
sacaṭulātilakām iva padminī ghanarasā narasārthahṛdā dadhau 35
vasaṃtavarṇanam_
śuci
dināgatir āplutiśītalāḥ sarasacandanapaṃkabhṛto 'karot_
priyasakhīva vataṃsitamallikāḥ stanavatīnavatīvra
tanuklamāḥ 36
spṛśati tigmarucau kakubhaḥ karair dayitayeva vijṛṃbhitatāpayā
atanumānaparigrahayā sthitaṃ
rucirayā cirayāyaidinaśriyā 37
sarasacaṃdanapaṃkavilepanā kṛśatanur dadhatī sajalārdratām_
priyatamārahi
tāpi viyoginīsthitimitāstimitākṣarasatkathā 38
dinapateḥ kṣitim uttapateḥ punarvikaṭaṭaṃkaniku
ṭṭanaghaṭṭitam_
galatai dhāma kim etad iti bhramaṃ bhṛtavatī|itavatī janatā klamam 39
rucirayā girikānana
maṃḍalī śriyamadattatarāṃ smaradīpikā
sapadi mallikayā racitasthitirna na ghanānaghanādavihaṃgamāḥ 40
ghaṭitaṣaṭpadapeṭakapāṭalāpaṭalasaṃpuṭapāṭanapāṭavam_
sphuṭayatā navabandhurasaurabhaprasaratā saratā
marutā dadhe 41
jitamahaṃ sukumāratayānayā praticikīrṣu śirīṣamaitīkṣitam_
atiruṣeva viyogavatīṃ śūcaṃ sarasahāsadalaṃ sadalambhayat 42
iti grīṣmaḥ
dadhati yatra payodadharapaṃktayo giriśakaṃṭharuciṃ jalamaṃtharāḥ
sa kṛtapānthavadhūjanavepa rasamayaḥ samayaḥ sma vijṛṃbhate 43
aśamayaccirasaṃbhṛtam ambhasā manasi mānaka
laṃkam api striyāḥ
adhidaritri payodharadhoraṇī kimu rajo murajorjitagarjitāḥ 44
bhuvanasaṃvananātanu
bhasmabhiḥ kuṭajakesaradhūlikaṇaiḥ citāḥ
surabhayo marutaḥ kṛtakāminīsmaravikāravikāsamavāsi
ṣuḥ 45
vidadhatā navacaṃdrakalāṃchitāmanukṛtasmaravairitanuśriyam_
phaṇibhujā samaye gurutāṃḍavavya
saninā saninādadhate sthitam 46
prakaṭajātiśarīraruco dadhurvanabhuvo 'ṃtaramārgagatāṃ śriyam_
bhara
galanmakarandakaṇacchaṭākavalanāvalanākulaṣaṭpadāḥ 47
vikaṭamekalahemalatāspadāṃ ruciratā
macirārciracūcurat_
sajalameghagatāśu manasvinījanatayānatayāsahadīkṣitāḥ 48
smṛtibhuvo nija
kārmukakarṣaṇaklamaviniḥśvasitair iva mārutaiḥ
mṛgadṛśām upavallabham ullasatpulakatālakatāṃḍavikair dadhe 49
sphuritaśakraśarāsanahāriṇā kalayatā cacaturaṅgabalaśriyam_
ka iva te 'nukṛtorjitabhūbhṛtā ghanacayena ca
ye na vaśīkṛtāḥ 50
saharigopakamaikṣata bhūtalaṃ vrajamivāṃcitalāṃgalikaṃ janaḥ
kṣaṇarucāṃ samaye samada
dhvanaddhanavare 'navareṇurati kṣiteḥ 51
nabhasi ketakacandradalojjvale kuṭajapuṣpacayena vikāsinā
himavi
pāṃḍurucoḍugaṇāyitaṃ kalayatālayatāmatanoḥ śriyaḥ 52
vikira vāri vilolaya vidyuto nabhasi garja
tiraskṛtakuru diktaṭān_
iti ghano viyutāmakṛtācaranna navaśā navaśāntiparāṅmukhīm 53
avasare malino 'py u
pakārakaḥ kvacid aitīva ravais taruṇān bhraman
stanitabhītipuraṃdhrinigūhanasthitimato 'bhimato 'bhidadhau gha
naḥ 45
navadaladvayaśobhi ghanāgamaśriya ivābharaṇaṃ śravaṇāśrayam_
vyadhita hāri kadaṃbam api striyaḥ
smaravaśā ravaśāliśilīmukham 55
ghanatamasyabalāḥ samavartinā dadṛśire virahaglapitā na yāḥ
jaga
ti tā iva darśayituṃ taḍitpraviraviratanibhābhavat 56
sphuṭatarāmalakandalasacchriyaḥ pratidiśaṃ kamalinya ivābabhuḥ
madhukarairvikasadgirimallikāśabalitā valitā vanarājayaḥ 57
kuṭajakandalanīpamsiliṃ
dhrajāṃ surabhitāṃ dadhadaṃbudamārutāḥ
vyadhita roṣarajaḥprasarojjhitā na na vadhūrnavadhūrgatamanmathāḥ 58
smṛtibhu
vo virahe navamālatīsukulamudgara eva vadhūrvyadhāt_
sphuṭamapaścimaghātavimūrchitā sadarasādarasāravaṣa
ṭpadaṃ 59
hariradāgra ivotthitakālike glapitamānatamā nabhasi sthite
kamiva nāma na bāhulatāṃtaraṃ priya
tamāyatamānayadīpsitam 60
varṣāvarṇanam_
sphuritacārutayāpaghanaśriyā hṛdayanandanaśobhanaveśayā
dayitayeva janaḥ śaradāśrito mudamalaṃ damalaṃghanam ācarat 61
drutagatipraṇavāsuvaṇāsturagā iva klamabhṛto di
vasā dhutakandharāḥ
śaradṛtordadhatīṃ śriyam ūhire kamalakomalakorakahastatām 62
patati vṛṣṭirasau
mayi nādhunā dinakarātapasevanalālasam_
iti vikāsamagād iva ciṃtayaṃś ciramudāramudā yutamambujam 63
jaladakālaniśāpagame sphuratsphuṭatarāmalacaṃdrakarājitaiḥ
kvacidavāpyata cittraśikhaṃḍibhir na rucirā rucirākaluṣīkṛtaiḥ 64
gaganamīyivadāplavanakriyāsamabhihāram ivāṃbumucāṃ jalaiḥ
abhṛta candramasā samamucca
kairavikalaṃ vikalaṃkatayā śriyam 65
bhuvanatāpavighātaviparyayasthitivilakṣatayeva vipāṃḍavaḥ
śaradi
nūnam ayukchadakānanairasamahāsamahāsiṣatāṃbudāḥ 66
asalilāhimaśītamahāhradāḥ śaśabhṛto janatā
davathucchidaḥ
kumudaṣaṇḍagataṃ madhupāyinām adalayandalayaṃtraṇam aṃśavaḥ 67
sthagayituṃ pratikūlaviloka
nāḥ kusumitāḥ kakubho nu viyoginām_
kamaladhūlimudānayatādhikasuvanato vanato 'nilasaṃhatiḥ 68
ruciratanyata nirjhariṇītaṭaiḥ śakunipādahatair galitāṃbubhiḥ
nakhapadāṃkanirambarasundarījaghanajā ghana
jālatiraskṛtau 69
kusumamārtavamudvahaducchvasanmadhukarīracitasthiti kānanam_
na navamārtavatāṃ madhu
pāyināmalasatā lasatām abhavat kvacit 70
na khalu bāṇagaṇena śarāsanaśriyam ṛtor dadhatā vitathākhyatā
priyaviyuktapuraṃdhrimanobhidā balavatā|'lavatāpakṛtā dadhe 71
sthitiravāpi rasakriyayeva ca sphuṭatarāgamaśodhitatārayā
kṣapitakālikacaṃdrarucollasatkamalayāmalayā śaradaḥ śriyā 72
prasṛtamandasamīrahatikvaṇatka
ṇiśarāśiśarajjayaghoṣaṇām_
ciram iva vyadhitāvanimaṃḍalaṃ sakalamaṃ kalamandraravākulam 73
śaradi haṃsaga
ṇasya kuṭambinīrasavitīrṇabisasya riraṃsayā
samavagāḍhumadhautavinirmalaṃ navasaro 'vasaro 'ticairād abhūt 74
salilatonmadahaṃsaravākulo navasaro 'vasaro 'ticirād abhūt 74 salilatonmadahaṃsaravākulo bhavanamārga
ivātimanoharaḥ
abhṛta niṣkuṭakṣajāṃ śriyamuccakaiḥ sa samayo 'samayogaśaśiprabhaḥ 75
madhupaśāvamadhāpaya
toccakairaviśadāravamaṃkavivartinam_
stanam iva stabakaṃ vratatiḥ sravannijarasaṃ jarasaṃ vyatipetuṣī 76
sa
rabhasātmapuraḥ sarasārasīrasabharāplutasārasarāsitam_
sarasakesaratāmarasaṃ saraḥ sarasatāṃ rasatām alināṃ vya
dhāt 77
prakaṭatālalayaṃ śukavāraṇe kalamagopavadhūnavagītakam_
mṛgagaṇasya manaḥ śrutamākṣipatpracura
sasyarasasya jighatsataḥ 78
srutamado girikānanavartmani pratikarīti karīrakulākule
marudayukchadasaurabhasaṃbhṛtaḥ kṣubhitatābhitatānakṛta dvipān 79
śaradvarṇanam_
himaṛtau nalinī nalinānanaśriyamudūḍhamanoramaka
rṇikām_
tuhinareṇujarāgasaviplavair vimalitāmalitāpakṛtaṃ dadhau 80
atanuśītapariplavabhītitaḥ sa
himamārutavellitayā babhau
sapariraṃbha ivopavanadrumaś caturayāturayā latayā kṛtaḥ 81
maruti vāti tuṣā
rakaṇākule kamiturāhitasītkṛtavibhramā
abhimukhaṃ valati sma dhutasphuratkaratalā ratalālasayā vadhūḥ 82
hemaṃtavarṇanam_
samaya eva guṇo 'py upayujyate sapariraṃbharuciṃ dayitaṃ striyāḥ
stanayugoṣmabharaḥ śaiśirāga
me yad akarod akarosmimagopatau 83
aviralaṃ ghanasaracayair iva sphuṭitapuṣpaparāgakadaṃbakaiḥ
kairayati sma
mukhānyabhito diśāmanavaro navarodhramahīruhaḥ 84
sthiagitadiṅmukhahaimarajaḥplutaṃ madhukaraḥ
kamalākara
gatyajat_
tyajati kaḥ prakṛtopakṛtiṃ janaḥ sapadi nāpadi nāma malīmasaḥ 85
apaciteṣu pareṣv aviṣaṇṇatā
m upagtaṃ kuṣumeṣv aham utthitam_
tapasi kundasitīva hasatkvaṇanmadhukarālikarālitam abhyadhāt 86
dayitakaṇṭhagatā api visphurannavalavaṃgasamīrahatāḥ striyaḥ
himaṛtorudakaṃṭhiṣatodayādaraśanai raśnair jaghanai
ś citāḥ 87
priyaviyuktavadhūsamayaiḥ samaṃ śaśiravāyubhir etya vikaṃpitāḥ
kusumitāḥ phalinītatayo babhurma
dhurasādhurasārthimadhuvratāḥ 88
agaṇitaprasavāṃtaraviplavavyatikarāaḥ sphuṭasaurabhamāśritaḥ
aliramaṃsta
mahattapasaḥ phalaṃ navalavaṃgalavaṃ gahane gireḥ 89
dhṛtagurūṣmapayodharamaṃḍalīnibiḍapīḍitavallabhavakṣasā
m_
kṣaṇadayā sudṛśāṃ suratotsavakṣamatayā matayā ratir ādadhe 90
smṛtibhuvā hṛdi śalya ivārpite dadhati dārḍhya
matīva ca khadire
na rajanīrajanīcarayoṣitā jagati kā virahe 'vacakhādire 91
mṛgadṛśāmabhavatsaha valla
bhairasamahāsaratālavalīlatā
śriyamadhānmadhunā kṛtaṣaṭpadīrasamahā saratā lavalīlatā 92
kopaḥ ka
eva dayite tamihānayestva-
māliṃ gatā navamamandarasānunīti
tenāgatena lalanā gamitā prasāda-
māliṃgatā nava
mamandarasānunīti 93
lakṣmīṃ vahaṃtamṛtubhir nagamityudaṃśu-
ratnasthalīvikasitāmalakesarāgam_
draṣṭuṃ prabhurniragamallulite salīla-
mīṣatspṛśangirisutāmalake sarāgam 94
iti śrīharavijaye ṛtuvarṇano nāma tṛtīyaḥ sa
rgaḥ ||3||