atha sa maṃthagirau sakalakartubhir nijanijaprasa
vojjalayā śriyā
samam asevi kadācid upāśrito girijayārijayānaghadordrumaḥ 1
madhupa rāji parājita māninī jana ¦manas sumanaḥsurabhi śriyaṃ
ābhṛta vāritavārijaviplavāṃ sphuṭita tāmra tatāmravaṇaṃ jagat_ 2
drutam apāsya yamena niṣe
vitām abhinavotkatayeva divākaraḥ
diśam aśiśriyad aiḍuviḍāśrayām asumatāṃ sumatāṃ vidadhat_ sthitiṃ 3
sthitim adhur madhu
rām avalaṃbitastabakadarpaṇapallavapāṇayaḥ
satilakojjvalapatralatā girer avanayo vanayogakṛtaśriyaḥ 4
kṛtakuśeśayainīrucayo madhuvyatikarād atimantharagāminaḥ
madhuliho uttarārdhaṃ
divasāś ca vadhūr vyadhuḥ paravatīr avatīrṇamanobhavāḥ pūrvārdhamkṛtakuśeśayinīrucayo madhukhyatikarātimaṃtharagāminaḥ 5||
sphuṭam anekarasābhyavahārataḥ kṛtarasāyanasaṃgrahasusthitā
madhulihām asukhāyata saṃhatir vṛtimatītim atītya kṛtasthai
tiḥ 6
madhurayā parapuṣṭagirā śanais savayaseva sametya madhuśriyā
mṛgadṛśo ghaṭitāḥ saha vallabhair mudam adhur damadhuryamanohṛ
taḥ 7
surabhitāṃ dadhati pramadānvito navamadhūpahitatviṣi caṃpake
surataharmya ivāracitasthitir navaratāṃ baratāṃ madhupo 'nva
bhṛūt_ 8
kusumitā girikānanabhūmayaḥ kisalayādharakhaṃḍanalālasaiḥ
parabhṛtaiḥ śradadhāyiṣata priyāḥ samadanā madanā
ditaṣaṭpadāḥ 9
madhurajṛṃbhaṇavibhramamādhavīmadhurasāsavapānamadotkaṭāḥ
madhuliho vyathayaṃtu malīmasāḥ smara
sahā rasahāvavātīḥ striyaḥ 10
dadhadudaṃcitapakṣmakarālatāṃ kurabakastabako madhubodhitaḥ
tadasamaṃjasameṣa dunoti ya
t_ śucitayā citayāpi viyoginīḥ 11
tadabhidhāya tamānaya satvaraṃ madhuravādini tattaditi striyaḥ
rasaniyuktasakhīva
canāgatapriyatamāyatamānamuco 'bhavan_ 12
jaraḍhapaṃkajabījasamatviṣo madhu nipātum alaṃprajagal_bhire
madhuliho virahe vatadiṃmukhavyavadhayo vadhayogakṛtaḥ striyāḥ
surabhimāsi kadācidanujitā jaḍatayāpi navāliśatānvitāḥ
śamavatām api tāmarasākarāḥ sthiratarā ratarāgakṛto 'bhavan_ 14
mṛgadṛśo malayānilanirdhute sapadi mānarajasy apai
sāgasaḥ
na dayitān abhicukrudhur ūrjitasmaratayā ratayānasamut_sukāḥ 15
sarasamaṃtharatāmarasādarabhramarasajjalayā
nalinī madhau
jaladhidevatayā sadṛśīṃ śriyaṃ sphuṭatarāgatarāgarucir dadhau 16
caramapādavidhūtarajaḥ kaṇaprakaradhūsa
rapakṣatisaṃpuṭaḥ
nyaviśatānugiraṃ kamalākarānramasamanās samanādamalivrajaḥ 17
taralapallavatāmrakarā babhau masama¦
dhum ullasitabhramarotpalaṃ
kusumakośam ivārpayituṃ latā vivalitā balitāpahṛtastaroḥ 18
bhramarapaṃktinibhena manasvai
nībhrukuṭibaṃdha ivāgalito 'bhavat_
kamalabhūmiṣu mānahatisphuṭaprasarakesaraketuśate madhau 19
śiśirabhāsi cire
ṇa dinaśriyā kṛtasamāgamavighna upāgate
kaluṣatāpi mukhe madhusaṃgamān na niśayāniśayāpi tamānayā 20
sarabhasaṃ
śayanīya ivotaracchadakṛtatviṣi pītamadhūtkaṭaiḥ
madhukarair vinipatya sajātibhiḥ sarasijorasi joṣam avasthitaṃ 21
ni
dhuvatāvasare kamitur vadhūr ahṛta kuṭṭuamitena bhṛśaṃ manaḥ
taralalocananirjitavisphurat_kuvalayā valayāvaliśobhinī 22
smarasakhasya padaṃ surabher iva stanavatī dadhatī samamīmanat_
alakadeśaniveśaparisphurannavayavāvayavābharaṇāṃ śriyaṃ 23
vidadhataḥ pathikakṣapaṇaṃ prati smṛtibhuvo nijaśaktyupabṛṃhaṇaṃ
dadhurahāryataṭās sahakāritāmanavamā navamādhavasaṃginaḥ 24
alibhiraṃjanabiṃdumalīmasaiḥ smarabalair iva kaṃkaṭibhir vṛte
maruti saurabhaśālini nābhavan sarati ke ratikelirasā¦
kulāḥ 25
vikacapatrapuṭaṃ surabhiśriyas sarasavibhramakāṃcanapaṃkajam_
vyadhita caṃpakam unmadanā vadhū rasakalāsaka¦
lālikulāravaiḥ
rasabhayopagatāḥ pathikā gṛhān madhukarāṃjanacūrṇavaśīkṛtāḥ
mumudire pariraṃbhasukhocchasannijava
dhūjavadhūtatanuklamāḥ 26
śivapurīm iva śaivalasac_cchriyaṃ niviśamānamanargalamab_bjinīṃ
bhramarayugm avekṣya na
kāḥ priyairyuvatayo bata yogam upāyayuḥ 27
madhukarāṃjanabiṃdumanoramaprakaṭapatralatābharaṇojjvalāḥ
na surabhāvabhava
nn atimuktakavratatayo tatayogaguṇaśriyaḥ 28
sukhanilīnaśilīmukhacūcukaṃ kamalinīsmukulāmburuhastanaṃ
adadaratkamiteva na rāgavāṃdinakaro na karotstkarakoṭibhiḥ 29
smaramataṃgajadānajalacchaṭāvipinavāridhividruma
vibhrame
bhramarasaṃhatirāvirabhībhavat_pracapalā ca palāśatarau śriyaṃ 30
animiṣākṣivilokitavibhramāṃ surabhim u
nmanaso navamālikāṃ
suravadhūm iva vīkṣya manobhuvo 'navaśamā vaśamāśu madhau yayuḥ
suparimṛṣṭakapālatalasphu
ranmaṇikarālitakāṃcanakuṃḍalaḥ
na khalua bhīrujano 'nvabhavanmadhau na samado samadolanavibhramaṃ 32
smaramadīdipa
dūrdhvavilocanaṃ puriaripor iva yacchikhipiṃgalaṃ
sphuṭadaśokam avekṣya tadutsukā na kamitā kamitāramalaṃ vadhūḥ
vidhu
tapakṣarajaḥ kapiśabhramadbhramarasaṃhatim abjamukhāśriyaṃ
sacaṭulātilakām iva padminī ghanarasā narasārthahṛdā dadau 34
vasaṃtaḥ
śucidināgatir āplutiśītalās sarasacaṃdanapaṃkabhṛto 'karot_
priyasakhīva vataṃsitamallikāḥ stanavatī
rnavatīvratanuklamāḥ 35
spṛśati tigmarucau kakubhaḥ karair dayitayeva vijṛṃbhitatāpayā
atanumānaparigrahayā sthi
taṃ rucirayā cirayāyidinaśriyā 36
sarasacaṃdanapaṃkavilepanā kṛśatanurdadhatī sajarlārdratāṃ
priyatamārahitāpi
viyoginīsthitimitātimitākṣarasatkathā 37
dinapateḥ kṣitimuttapataḥ punarvikaṭaṭaṃkanikuṭṭuanaghaṭṭitam_
ga
lati dhāma kimetad iti bhramaṃ bhṛtavatītavatī janatā klamaṃ 38
rucirayā girikānanamaṃḍalī śriyamadhattatarāṃ smaradī
pikā
saṃpadi mallikayā racitasthitirna na ghanānaghanādavihaṃgamā
ghaṭitaṣaṭ_padapeṭakapāṭalāpaṭalasaṃpuṭapāṭana
pāṭavaṃ
sphuṭayatā navavabaṃdhurasaurabhaprasaratā saratā marutā dadhe 40
jitamahaṃ sukumāratayānayā praticikīrṣu śi
rīṣamitīkṣitaṃ
atiruṣeva viyogavatīṃ śucaṃ sarasahāsadalaṃ sadalaṃbhayat_ 41
grīṣmaḥ
dadhati yatra payodharapaṃkta
yo giriśakaṃṭharuciṃ jalamaṃtharāḥ
sa kṛtapāṃthavadhūjanavepathū rasamayas samayaḥ sma vijṛmbhate 42
aśamayaccirasaṃbhṛ
tam ambhasā manasi mānakalaṃkam api straiyāḥ
adhidharitri payodharadhoraṇī kimu rajo murajorjitagarjitā
bhuvanasaṃva
nanātanubhasmabhiḥ kuṭajakesaradhūlikaṇaiś citāḥ
surabhayo marutaḥ kṛtakāminīsmaravikāravikāsam avāsiṣuḥ 44
prathayatā tanavacaṃdrakalāṃchitām anukṛtasmaravairitanuṃ śriyaṃ
phaṇibhujā samaye gurutāṃḍavavyasaninā saninādadhate sthitaṃ 45
prakaṭajātiśarīraruco dadhur vanabhuvo 'ṃtaramārgagatāṃ śriyam
bharagalanmakaraṃdakaṇacchaṭākavalanāvalanākulaṣaṭ_pa
dāḥ 46
vikaṭamekalahemalatāspadāṃ ruciratāmacirārciracūcurat_
sajalameghagatāśu manasvinījanatayānatayā
suakṛdīkṣitā 47
smṛtibhuvo nijakārmukakarṣaṇaklamaviniḥśvasitair iva mārutaiḥ
mṛgadṛśām upavallabham ullasa
tpulakatālakatāṃḍavikair dadhe 48
sphuritaśakraśarāsatanahāriṇā kalayatā caturaṃgabalaśriyaṃ
ka iva te 'nukṛtorji
tabhūbhṛtā ghanacayena ca ye na vaśīkṛtāḥ 49
saharigopakamaikṣata bhūtalaṃ vrajamivāṃcitalāṃgalikaṃ janaḥ
kṣaṇaru
cāṃ samaye samadadhvanaddhanavare 'navareṇuhṛti kṣitaieḥ 50
nabhasi ketakacaṃdradalojjvale kuṭajapuṣpacayena vikāsinā
himavipāṃḍurucoḍugaṇāyitaṃ kalayatālayatām atanu śriyāḥ 51
vikira vāri vilolaya vidyutaṃ nabhasi garja tirasku
ru diktaṭān_
iti ghano viyutāmakṛtācaranna navaśāṃ tanavaśāṃtiparāṃmukhīṃ 52
avasare malino 'py upakārakaḥ kvacidi
tīva ravais taruṇān_ bhraman_
stanitabhītapuraṃdhrinigūhanasthitimato 'tisamato 'bhidadhau ghanaḥ 53
navadaladvayaśobhi¦
ghanāgamaśriya ivābharaṇaṃ śravaṇāśrayam_
vyadhita hāri kadaṃbam api striyaḥ smaravaśā ravaśāliśilīmukhaṃ
cana tamasya
balās samavartinā dadṛśire virahaglapitā na yāḥ
jagati tā iva darśayituṃ taḍitpraviralāviralātanibhābhavat_ 55
sphuṭatarāmalakaṃdalasacchriyaḥ pratidiśaṃ kamalinya ivābabhuḥ
madhukarair vikasadgirimalikāśabalitā valitā vanarājayaḥ 56
kuṭajakaṃdalanīpasiliṃdhrajāṃ surabhitāṃ dadhadambudamārutaḥ
vyadhita roṣarajaḥprasaro 'ṃjhijjhitā na na vadhūrnava
dhūrgatamanmathāḥ 57
smṛtibhuvo virahe navamālatīmukulamudgara eva vadhūrvyadhāt_
sphuṭamapaścimaghātavimūrchitā
samadarasādarasāravaṣaṭ_padaḥ 58
hariradāgra ivotthitakālike glapitamānatamā nabhasi ṣthisthite
kamiva nāma na bāhula
tāṃtaraṃ priyatamāyatamānayadīpsitaṃ 59
varṣāḥ
sphuritacārutayāpacaghanaśriyā hṛdayanaṃdanaśobhanaveśayā
dayi
tayeva janaḥ śaradāśrito mudamalaṃ damalaṃghanam ācarat_ 60
drutagatipravaṇāsturagā iva klamabhṛto divasā dhutakaṃdharāḥ
śa
raddadṛtordadhatīṃ śriyam ūhire kamalakomalakorakahastatāṃ 61
patati vṛṣṭirasau mayi nādhunā dinakarātapasevanalā
lasaṃ
iti vikāsamagād iva ciṃtayacciramudāramudā yutamaṃbujaṃ 62
jaladakālatniśāparāgame sphurat_sphuṭatarāmalacaṃ
drakarājitaiḥ
kvacidavāpyata citraśikhaṃḍibhirna rucirā rucirākaluṣīkṛtaiḥ 63
gaganamīyivadāpluvanakriyāsama
bhihāram ivāṃbumucāṃ jalaiḥ
abhṛta caṃdramasā samamuccakair avikalaṃ vikalaṃkatayā śriyaṃ 64
bhuvanatāpavighātaviparyaya
sthitivilakṣatayeva vipāṃḍavaḥ
śaradi nūnamayukchadakānanairasamahāsamahāsiṣatāṃbudāḥ 565
asalilāhimaśīta¦
mahāhradāḥ śaśabhṛto janatādavathuchidaḥ
kumudaṣaṃḍagataṃ madhupāyināmadalayaṃdalayaṃtraṇamaṃśavaḥ 66
sthagayituṃ pra
tikūlavilokanāḥ kusumitāḥ kakubho 'nuviyogināṃ
kamaladhūlimudānayatādhikastavanato vanato 'nilasaṃhatiḥ 67
ruciratanyata nirjhariṇītaṭaiḥ śakunipādahatair galitāmbubhiḥ
nakṣakhapadāṃkaniraṃbarasuṃdarījaghanajā ghanajālatirasskṛ
tau 68
kusumamārtavamudvahaducchvasanmadhukarīracitasthiti kānanaṃ
na navamāttavatāṃ madhupāyaināmalasatā lasatā¦
m abhavat_ kvacit_ 69
na khalu bāṇagaṇena śarāsanaśriyam ṛtor dadhato vitathākhyatā
priyaviyuktapuran_dhrimanobhi
dā balavatālavatāpakṛtā dadhe 70
sthitiravāpi rasakriyayeva ca sphuṭatarāgamaśodhitatārayā
kṣapittakālikacaṃ¦
drarucollasatkamalayāmalayā śaradaḥ śriyā 71
prasṛtamaṃdasamīrahartikvaṇat_kaṇiśarāśiśarajjayaghoṣaṇāṃ
ciram iva vyadhitāvanimaṃḍalaṃ sakalamaṃ kalamaṃdraravākulaṃ 72
śaradi haṃsagaṇasya kuṭuṃbinīrasavitīrṇabisasya riraṃsa
yā
samavagāḍhumadhautavinirmalaṃ navasaro 'vasaro 'ticirādabhūt_ 73
salalitonmadahaṃsaravākulo bhavanamārga ivā
timanoharaḥ
abhṛta niṣkuṭajāṃ śriyamuccakais sa samayo 'samayogaśaśiprabhaḥ 74
madhupaśāvamadhāpayatoccakaira
viśadāravamaṃkavivartinam_
stanam iva stabakaṃ vratatis sravannijarasaṃ jarasaṃ vyatipetuṣī 75
sarabhasātsapuras sarasā
rasīrasabharāplutasārasarāsitaṃ
sarasakesaratāmarasaṃ saras sarasatāṃ rasatām alināṃ vyadhāt_ 76
prakaṭatālalayaṃ pruśuka
vāraṇe kalamagopavadhūr navagītakaṃ
mṛgagaṇasya manaḥ śrutamākṣipat_pracurasasyarasasya jighat_sataḥ 77
srutamado
girikānanavartmani pratikarīti karīrakulākule
marudayukchadasaurabhasaṃbhṛtaḥ kṣubhitatābhitatānakṛta dvipān_ 78
śarat_
himaṛtau nalinī nalinānataśriyamadūḍhamanoramakarṇikāṃ
tuhinareṇujarāgam avibhramair vimalitāma
litāpakṛtaṃ dadhau 79
atanuśītapariplavabhītitaḥ sahimamārutavellitayā babhau
sapariraṃbha ivopavanadrumaś catu
rayāturayā latayā kṛtaḥ 80
maruti vāti tuṣārakaṇākule kamiturāhitasīt_kṛtavibhramā
abhimukhaṃ valati sma
dhutasphuratkaratalā ratalālasayā vadhūḥ 81
hemaṃtaḥ
samaya eva guṇo 'py upayyujyate sapariraṃbharuciṃ dayitaṃ striyāḥ
stana
yugoṣmabharaḥ śiśirāgame yadakarodakaroṣṇimagopatau 82
aviralaṃ ghanasaracayair iva sphuṭitapuṣpaparāgakadaṃbakaiḥ
churayati sma mukhānyabhito dṛśāmanavaro navarodhramahīruhaḥ 83
sthagitadiṃmukhahaimarajaḥplutaṃ madhukaraḥ kamalākara
matyajat_
tyajati kaḥ prakṛtopakṛtiṃ janas sapadi nāpadi nāma malīmasaḥ 84
apaciteṣu pareṣv aviṣaṇṇatām upagataṃ
kusumeṣv aham utthitaṃ
tapasi kuṃdam itīva hasat_kvaṇanmadhukarālikarālitam abhyadhāt_ 85
dayitakaṃṭhagatā api vi
sphuṭannavalavaṃgasamīrahatāḥ striyaḥ
himaṛtorudakaṃṭhiṣatodayādaraśanai raśanair jaghanaiś citāḥ 86
priyaviyuktava¦
dhūhṛdayaiḥ samaṃ śiśiravāyubhir etya vikaṃpitāḥ
kusumitāḥ phalinatinītatayo babhuūr madhurasādhurasārthimadhuvratāḥ 87
a
gaṇitaprasavāṃtaraviplavavyatikaraḥ sphuṭasaurabham āśritaḥ
aliramaṃsta mahattapasaḥ phalaṃ navalavaṃgalavaṃ gahane gireḥ 88
dhṛtagurūṣmapayodharamaṃḍalīnibiḍapīḍitavallabhavakṣasām_
kṣaṇadayā sudṛśāṃ suratotsavakṣamatayā matayā ratirādadhe 89
smṛtibhuvā hṛdi śalya ivārpite dadhati dārḍhyamatīva ca khadire
na rajanīrajanīcarayoṣitā jagati kā virahe 'vacakhādi
re 90
mṛgadṛśāmabhavatsaha vallabhairasamahāsaratālavalīlatā
śriyamadhāṃn_madhunā kṛtaṣaṭ_padīrasamahā saratā lavalī
latā 91
kopaḥ| ka eva| dayite| tam|
ihā|''nayes| tvam|
āliṃ| gatā|' 'navamamaṃdarasānunī|ti
tenā|'gatena| lalanā| gamitā|
prasāda|
m
āliṃgatā| navam|'asuṃdare| sīmaṃdarasānunīti 92
lakṣmīṃ vahaṃtamṛtubhir nagamityudaṃśu-
ratnasthalīvikasitāmalakesarāgaṃ
draṣṭuṃ¦
vibhurniragamallulite salīlam
īṣan_ mṛṣangirisutāmalake sarāgam 93
iti śrīratnākaraviracite haravijaye mahā
kāvye ṛtuvarṇanaṃ nāma tṛtīyaḥ sargaḥ 3||