Asiatic Society Mumbai 1241 DF [description of manuscript] [author] [commentator] Haravijaya [title of commentary] Sanskrit in Devanāgarī Script HV-only Digital unclear [record of ownership] [how it was acquired] Peter Pasedach
atha sa maṃthagirau sakalakartubhir nijanijaprasavojjalayā śriyā samam asevi kadācid upāśrito girijayārijayānaghadordrumaḥ 1 madhupa rāji parājita māninī jana ¦manas sumanaḥsurabhi śriyaṃ ābhṛta vāritavārijaviplavāṃ sphuṭita tāmra tatāmravaṇaṃ jagat_ 2 drutam apāsya yamena niṣevitām abhinavotkatayeva divākaraḥ diśam aśiśriyad aiḍuviḍāśrayām asumatāṃ sumatāṃ vidadhat_ sthitiṃ 3 sthitim adhur madhurām avalaṃbitastabakadarpaṇapallavapāṇayaḥ satilakojjvalapatralatā girer avanayo vanayogakṛtaśriyaḥ 4 kṛtakuśeśayainīrucayo madhuvyatikarād atimantharagāminaḥ madhuliho uttarārdhaṃ divasāś ca vadhūr vyadhuḥ paravatīr avatīrṇamanobhavāḥ pūrvārdhamkṛtakuśeśayinīrucayo madhukhyatikarātimaṃtharagāminaḥ 5|| sphuṭam anekarasābhyavahārataḥ kṛtarasāyanasaṃgrahasusthitā madhulihām asukhāyata saṃhatir vṛtimatītim atītya kṛtasthaitiḥ 6 madhurayā parapuṣṭagirā śanais savayaseva sametya madhuśriyā mṛgadṛśo ghaṭitāḥ saha vallabhair mudam adhur damadhuryamanohṛtaḥ 7 surabhitāṃ dadhati pramadānvito navamadhūpahitatviṣi caṃpake surataharmya ivāracitasthitir navaratāṃ baratāṃ madhupo 'nvabhūt_ 8 kusumitā girikānanabhūmayaḥ kisalayādharakhaṃḍanalālasaiḥ parabhṛtaiḥ śradadhāyiṣata priyāḥ samadanā madanāditaṣaṭpadāḥ 9 madhurajṛṃbhaṇavibhramamādhavīmadhurasāsavapānamadotkaṭāḥ madhuliho vyathayaṃtu malīmasāḥ smarasahā rasahāvavātīḥ striyaḥ 10 dadhadudaṃcitapakṣmakarālatāṃ kurabakastabako madhubodhitaḥ tadasamaṃjasameṣa dunoti yat_ śucitayā citayāpi viyoginīḥ 11 tadabhidhāya tamānaya satvaraṃ madhuravādini tattaditi striyaḥ rasaniyuktasakhīvacanāgatapriyatamāyatamānamuco 'bhavan_ 12

jaraḍhapaṃkajabījasamatviṣo madhu nipātum alaṃprajagal_bhire madhuliho virahe vatadiṃmukhavyavadhayo vadhayogakṛtaḥ striyāḥ surabhimāsi kadācidanujitā jaḍatayāpi navāliśatānvitāḥ śamavatām api tāmarasākarāḥ sthiratarā ratarāgakṛto 'bhavan_ 14 mṛgadṛśo malayānilanirdhute sapadi mānarajasy apai sāgasaḥ na dayitān abhicukrudhur ūrjitasmaratayā ratayānasamut_sukāḥ 15 sarasamaṃtharatāmarasādarabhramarasajjalayā nalinī madhau jaladhidevatayā sadṛśīṃ śriyaṃ sphuṭatarāgatarāgarucir dadhau 16 caramapādavidhūtarajaḥ kaṇaprakaradhūsarapakṣatisaṃpuṭaḥ nyaviśatānugiraṃ kamalākarānramasamanās samanādamalivrajaḥ 17 taralapallavatāmrakarā babhau masama¦dhum ullasitabhramarotpalaṃ kusumakośam ivārpayituṃ latā vivalitā balitāpahṛtastaroḥ 18 bhramarapaṃktinibhena manasvainībhrukuṭibaṃdha ivāgalito 'bhavat_ kamalabhūmiṣu mānahatisphuṭaprasarakesaraketuśate madhau 19 śiśirabhāsi cireṇa dinaśriyā kṛtasamāgamavighna upāgate kaluṣatāpi mukhe madhusaṃgamān na niśayāniśayāpi tamānayā 20 sarabhasaṃ śayanīya ivotaracchadakṛtatviṣi pītamadhūtkaṭaiḥ madhukarair vinipatya sajātibhiḥ sarasijorasi joṣam avasthitaṃ 21 nidhuvatāvasare kamitur vadhūr ahṛta kuṭṭuamitena bhṛśaṃ manaḥ taralalocananirjitavisphurat_kuvalayā valayāvaliśobhinī 22 smarasakhasya padaṃ surabher iva stanavatī dadhatī samamīmanat_ alakadeśaniveśaparisphurannavayavāvayavābharaṇāṃ śriyaṃ 23 vidadhataḥ pathikakṣapaṇaṃ prati smṛtibhuvo nijaśaktyupabṛṃhaṇaṃ dadhurahāryataṭās sahakāritāmanavamā navamādhavasaṃginaḥ 24 alibhiraṃjanabiṃdumalīmasaiḥ smarabalair iva kaṃkaṭibhir vṛte maruti saurabhaśālini nābhavan sarati ke ratikelirasā¦kulāḥ 25 vikacapatrapuṭaṃ surabhiśriyas sarasavibhramakāṃcanapaṃkajam_ vyadhita caṃpakam unmadanā vadhū rasakalāsaka¦lālikulāravaiḥ rasabhayopagatāḥ pathikā gṛhān madhukarāṃjanacūrṇavaśīkṛtāḥ mumudire pariraṃbhasukhocchasannijavadhūjavadhūtatanuklamāḥ 26 śivapurīm iva śaivalasac_cchriyaṃ niviśamānamanargalamab_bjinīṃ bhramarayugm avekṣya na kāḥ priyairyuvatayo bata yogam upāyayuḥ 27 madhukarāṃjanabiṃdumanoramaprakaṭapatralatābharaṇojjvalāḥ na surabhāvabhavann atimuktakavratatayo tatayogaguṇaśriyaḥ 28 sukhanilīnaśilīmukhacūcukaṃ kamalinīsmukulāmburuhastanaṃ adadaratkamiteva na rāgavāṃdinakaro na karotstkarakoṭibhiḥ 29 smaramataṃgajadānajalacchaṭāvipinavāridhividrumavibhrame bhramarasaṃhatirāvirabhībhavat_pracapalā ca palāśatarau śriyaṃ 30 animiṣākṣivilokitavibhramāṃ surabhim unmanaso navamālikāṃ suravadhūm iva vīkṣya manobhuvo 'navaśamā vaśamāśu madhau yayuḥ suparimṛṣṭakapālatalasphuranmaṇikarālitakāṃcanakuṃḍalaḥ na khalua bhīrujano 'nvabhavanmadhau na samado samadolanavibhramaṃ 32 smaramadīdipadūrdhvavilocanaṃ puriaripor iva yacchikhipiṃgalaṃ sphuṭadaśokam avekṣya tadutsukā na kamitā kamitāramalaṃ vadhūḥ vidhutapakṣarajaḥ kapiśabhramadbhramarasaṃhatim abjamukhāśriyaṃ sacaṭulātilakām iva padminī ghanarasā narasārthahṛdā dadau 34

vasaṃtaḥ

śucidināgatir āplutiśītalās sarasacaṃdanapaṃkabhṛto 'karot_ priyasakhīva vataṃsitamallikāḥ stanavatīrnavatīvratanuklamāḥ 35 spṛśati tigmarucau kakubhaḥ karair dayitayeva vijṛṃbhitatāpayā atanumānaparigrahayā sthitaṃ rucirayā cirayāyidinaśriyā 36 sarasacaṃdanapaṃkavilepanā kṛśatanurdadhatī sajarlārdratāṃ priyatamārahitāpi viyoginīsthitimitātimitākṣarasatkathā 37 dinapateḥ kṣitimuttapataḥ punarvikaṭaṭaṃkanikuṭṭuanaghaṭṭitam_ galati dhāma kimetad iti bhramaṃ bhṛtavatītavatī janatā klamaṃ 38 rucirayā girikānanamaṃḍalī śriyamadhattatarāṃ smaradīpikā saṃpadi mallikayā racitasthitirna na ghanānaghanādavihaṃgamā ghaṭitaṣaṭ_padapeṭakapāṭalāpaṭalasaṃpuṭapāṭanapāṭavaṃ sphuṭayatā navavabaṃdhurasaurabhaprasaratā saratā marutā dadhe 40 jitamahaṃ sukumāratayānayā praticikīrṣu śirīṣamitīkṣitaṃ atiruṣeva viyogavatīṃ śucaṃ sarasahāsadalaṃ sadalaṃbhayat_ 41

grīṣmaḥ

dadhati yatra payodharapaṃktayo giriśakaṃṭharuciṃ jalamaṃtharāḥ sa kṛtapāṃthavadhūjanavepathū rasamayas samaya sma vijṛmbhate 42 aśamayaccirasaṃbhṛtam ambhasā manasi mānakalaṃkam api straiyāḥ adhidharitri payodharadhoraṇī kimu rajo murajorjitagarjitā bhuvanasaṃvananātanubhasmabhiḥ kuṭajakesaradhūlikaṇaiś citāḥ surabhayo marutaḥ kṛtakāminīsmaravikāravikāsam avāsiṣuḥ 44 prathayatā tanavacaṃdrakalāṃchitām anukṛtasmaravairitanuṃ śriyaṃ phaṇibhujā samaye gurutāṃḍavavyasaninā saninādadhate sthitaṃ 45 prakaṭajātiśarīraruco dadhur vanabhuvo 'ṃtaramārgagatāṃ śriyam bharagalanmakaraṃdakaṇacchaṭākavalanāvalanākulaṣaṭ_padāḥ 46 vikaṭamekalahemalatāspadāṃ ruciratāmacirārciracūcurat_ sajalameghagatāśu manasvinījanatayānatayāsuakṛdīkṣitā 47 smṛtibhuvo nijakārmukakarṣaṇaklamaviniḥśvasitair iva mārutaiḥ mṛgadṛśām upavallabham ullasatpulakatālakatāṃḍavikair dadhe 48 sphuritaśakraśarāsatanahāriṇā kalayatā caturaṃgabalaśriyaṃ ka iva te 'nukṛtorjitabhūbhṛtā ghanacayena ca ye na vaśīkṛtāḥ 49 saharigopakamaikṣata bhūtalaṃ vrajamivāṃcitalāṃgalikaṃ janaḥ kṣaṇarucāṃ samaye samadadhvanaddhanavare 'navareṇuhṛti kṣitaie 50 nabhasi ketakacaṃdradalojjvale kuṭajapuṣpacayena vikāsinā himavipāṃḍurucoḍugaṇāyitaṃ kalayatālayatām atanu śriyāḥ 51 vikira vāri vilolaya vidyutaṃ nabhasi garja tiraskuru diktaṭān_ iti ghano viyutāmakṛtācaranna navaśāṃ tanavaśāṃtiparāṃmukhīṃ 52 avasare malino 'py upakārakaḥ kvaciditīva ravais taruṇān_ bhraman_ stanitabhītapuraṃdhrinigūhanasthitimato 'tisamato 'bhidadhau ghanaḥ 53 navadaladvayaśobhi¦ghanāgamaśriya ivābharaṇaṃ śravaṇāśrayam_ vyadhita hāri kadaṃbam api striyaḥ smaravaśā ravaśāliśilīmukhaṃ cana tamasya balās samavartinā dadṛśire virahaglapitā na yāḥ jagati tā iva darśayituṃ taḍitpraviralāviralātanibhābhavat_ 55 sphuṭatarāmalakaṃdalasacchriyaḥ pratidiśaṃ kamalinya ivābabhuḥ madhukarair vikasadgirimalikāśabalitā valitā vanarājayaḥ 56 kuṭajakaṃdalanīpasiliṃdhrajāṃ surabhitāṃ dadhadambudamārutaḥ vyadhita roṣarajaḥprasaro 'ṃjhijjhitā na na vadhūrnavadhūrgatamanmathāḥ 57 smṛtibhuvo virahe navamālatīmukulamudgara eva vadhūrvyadhāt_ sphuṭamapaścimaghātavimūrchitā samadarasādarasāravaṣaṭ_padaḥ 58 hariradāgra ivotthitakālike glapitamānatamā nabhasi ṣthisthite kamiva nāma na bāhulatāṃtaraṃ priyatamāyatamānayadīpsitaṃ 59

varṣāḥ

sphuritacārutayāpacaghanaśriyā hṛdayanaṃdanaśobhanaveśayā dayitayeva janaḥ śaradāśrito mudamalaṃ damalaṃghanam ācarat_ 60 drutagatipravaṇāsturagā iva klamabhṛto divasā dhutakaṃdharāḥ śaraddadṛtordadhatīṃ śriyam ūhire kamalakomalakorakahastatāṃ 61 patati vṛṣṭirasau mayi nādhunā dinakarātapasevanalālasaṃ iti vikāsamagād iva ciṃtayacciramudāramudā yutamaṃbujaṃ 62 jaladakālatniśāpagame sphurat_sphuṭatarāmalacaṃdrakarājitaiḥ kvacidavāpyata citraśikhaṃḍibhirna rucirā rucirākaluṣīkṛtaiḥ 63 gaganamīyivadāpluvanakriyāsamabhihāram ivāṃbumucāṃ jalaiḥ abhṛta caṃdramasā samamuccakair avikalaṃ vikalaṃkatayā śriyaṃ 64 bhuvanatāpavighātaviparyayasthitivilakṣatayeva vipāṃḍavaḥ śaradi nūnamayukchadakānanairasamahāsamahāsiṣatāṃbudāḥ 565 asalilāhimaśīta¦mahāhradāḥ śaśabhṛto janatādavathuchidaḥ kumudaṣaṃḍagataṃ madhupāyināmadalayaṃdalayaṃtraṇamaṃśavaḥ 66 sthagayituṃ pratikūlavilokanāḥ kusumitāḥ kakubho 'nuviyogināṃ kamaladhūlimudānayatādhikastavanato vanato 'nilasaṃhatiḥ 67 ruciratanyata nirjhariṇītaṭaiḥ śakunipādahatair galitāmbubhiḥ nakṣakhapadāṃkaniraṃbarasuṃdarījaghanajā ghanajālatirasskṛtau 68 kusumamārtavamudvahaducchvasanmadhukarīracitasthiti kānanaṃ na navamāttavatāṃ madhupāyaināmalasatā lasatā¦m abhavat_ kvacit_ 69 na khalu bāṇagaṇena śarāsanaśriyam ṛtor dadhato vitathākhyatā priyaviyuktapuran_dhrimanobhidā balavatālavatāpakṛtā dadhe 70 sthitiravāpi rasakriyayeva ca sphuṭatarāgamaśodhitatārayā kṣapittakālikacaṃ¦drarucollasatkamalayāmalayā śaradaḥ śriyā 71 prasṛtamaṃdasamīrahartikvaṇat_kaṇiśarāśiśarajjayaghoṣaṇāṃ ciram iva vyadhitāvanimaṃḍalaṃ sakalamaṃ kalamaṃdraravākulaṃ 72 śaradi haṃsagaṇasya kuṭuṃbinīrasavitīrṇabisasya riraṃsa samavagāḍhumadhautavinirmalaṃ navasaro 'vasaro 'ticirādabhūt_ 73 salalitonmadahaṃsaravākulo bhavanamārga ivātimanoharaḥ abhṛta niṣkuṭajāṃ śriyamuccakais sa samayo 'samayogaśaśiprabhaḥ 74 madhupaśāvamadhāpayatoccakairaviśadāravamaṃkavivartinam_ stanam iva stabakaṃ vratatis sravannijarasaṃ jarasaṃ vyatipetuṣī 75 sarabhasātsapuras sarasārasīrasabharāplutasārasarāsitaṃ sarasakesaratāmarasaṃ saras sarasatāṃ rasatām alināṃ vyadhāt_ 76 prakaṭatālalayaṃ pruśukavāraṇe kalamagopavadhūr navagītakaṃ mṛgagaṇasya manaḥ śrutamākṣipat_pracurasasyarasasya jighat_sataḥ 77 srutamado girikānanavartmani pratikarīti karīrakulākule marudayukchadasaurabhasaṃbhṛtaḥ kṣubhitatābhitatānakṛta dvipān_ 78

śarat_

himaṛtau nalinī nalinānataśriyamadūḍhamanoramakarṇikāṃ tuhinareṇujarāgam avibhramair vimalitāmalitāpakṛtaṃ dadhau 79 atanuśītapariplavabhītitaḥ sahimamārutavellitayā babhau sapariraṃbha ivopavanadrumaś caturayāturayā latayā kṛtaḥ 80 maruti vāti tuṣārakaṇākule kamiturāhitasīt_kṛtavibhramā abhimukhaṃ valati sma dhutasphuratkaratalā ratalālasayā vadhūḥ 81

hemaṃtaḥ

samaya eva guṇo 'py upayyujyate sapariraṃbharuciṃ dayitaṃ striyāḥ stanayugoṣmabharaḥ śiśirāgame yadakarodakaroṣṇimagopatau 82 aviralaṃ ghanasaracayair iva sphuṭitapuṣpaparāgakadaṃbakaiḥ churayati sma mukhānyabhito dṛśāmanavaro navarodhramahīruhaḥ 83 sthagitadiṃmukhahaimarajaḥplutaṃ madhukaraḥ kamalākaramatyajat_ tyajati kaḥ prakṛtopakṛtiṃ janas sapadi nāpadi nāma malīmasaḥ 84 apaciteṣu pareṣv aviṣaṇṇatām upagataṃ kusumeṣv aham utthitaṃ tapasi kuṃdam itīva hasat_kvaṇanmadhukarālikarālitam abhyadhāt_ 85 dayitakaṃṭhagatā api visphuṭannavalavaṃgasamīrahatāḥ striyaḥ himaṛtorudakaṃṭhiṣatodayādaraśanai raśanair jaghanaiś citāḥ 86 priyaviyuktava¦dhūhṛdayaiḥ samaṃ śiśiravāyubhir etya vikaṃpitāḥ kusumitāḥ phalinatinītatayo babhuūr madhurasādhurasārthimadhuvratāḥ 87 agaṇitaprasavāṃtaraviplavavyatikaraḥ sphuṭasaurabham āśritaḥ aliramaṃsta mahattapasaḥ phalaṃ navalavaṃgalavaṃ gahane gireḥ 88 dhṛtagurūṣmapayodharamaṃḍalīnibiḍapīḍitavallabhavakṣasām_ kṣaṇadayā sudṛśāṃ suratotsavakṣamatayā matayā ratirādadhe 89 smṛtibhuvā hṛdi śalya ivārpite dadhati dārḍhyamatīva ca khadire na rajanīrajanīcarayoṣitā jagati kā virahe 'vacakhādire 90 mṛgadṛśāmabhavatsaha vallabhairasamahāsaratālavalīlatā śriyamadhāṃn_madhunā kṛtaṣaṭ_padīrasamahā saratā lavalīlatā 91 kopaḥ| ka eva| dayite| tam| ihā|''nayes| tvam| āliṃ| gatā|' 'navamamaṃdarasānunī|ti tenā|'gatena| lalanā| gamitā| prasāda|m āliṃgatā| navam|'asuṃdare|maṃdarasānunīti 92 lakṣmīṃ vahaṃtamṛtubhir nagamityudaṃśu- ratnasthalīvikasitāmalakesarāgaṃ draṣṭuṃ¦ vibhurniragamallulite salīlam īṣan_ mṛṣangirisutāmalake sarāgam 93

iti śrīratnākaraviracite haravijaye mahākāvye ṛtuvarṇanaṃ nāma tṛtīyaḥ sargaḥ 3||