|| aśmadhāmno nagarasya sānuni sa devo līlāgṛham amaṇḍayat_ || praviśya bhrāja
yāmāsa
tasmin_ aśmakūṭaś śiloccayī himavān_ rasena digdhā cchuritā rasamayī
tyarthaḥ | amarādhibhuvaḥ surādhipāḥ amī surendrāḥ dūrād enaṃ dadṛśuḥ | iti paṃca
bhiḥ ślokaiḥ kulakam_
jaṭāmaṃḍalam eva śelālatā yasyāẖ kapālam eva haṃsaḥ sa
eva hāso yasyāẖ
karṇe vataṃsārthaṃ ghaṭitaḥ svayojitaḥ dandaśūkas sarpaḥ śikhi
naḥ kaṇā visphuliṅgāḥ tannikarais tanūkṛtām_ paritu
adhyāpitam abhimukhīkriyamāṇam_ ¯¯ || utprekṣā pravivikṣaṇeveti āsādita
vatā jaḍadīdhitihimāṃśur ardhvabimbaṃ punaḥ parituṣṭaye ¯¯¯¯ cakṣuśśālika
gagane rkabimbam_
tad ākārod vahanāl lekhāmīti ¯¯¯¯ nipatitukāmenaiva śaśi
nādhiṣṭhitalalāṭanika¯¯m_
stambaramā daji¯¯¯¯
jyotsnāyāḥ śobhayā vima
lam ambaram ākāśaṃ vasanaṃ ca bhagavato diśantaṃ kurvāṇaṃ
¯
maṇaya eva śaṃkhāḥ maṇa
yaś ca śaṃkhaś ceti dvandvaḥ maṇīnāṃ vā khaṃḍāḥ ekadeśāḥ bhaṃgurāḥ kuṭilāḥ viśaṃka
ṭo viśālaḥ | veś śālacchaṅkaṭacau kūṭa ucchrito rāśiḥ prabhāprakara eva kūrmagṛhaṃ
samudraḥ
parapuṣṭaḥ kokilas tasya pichākṣakalāpaḥ kūṭaṃ śikharaṃ ūrmimālī
samudraḥ
¯¯
¯
punar eva kālīṃ kṛṣṇāṃ svabhāvataḥ kila śailakanyā śyāmalavapus tamo
mahimnā tu tayā gaurīvyapadeśanibandhanaṃ gaurāṅgatvam upagatam ity āśayenātra punaḥ
śrutir upadhānaṃ
gaṃḍakam_ kakudmān_ haravṛṣabhaḥ
nakhā eva śaśinas teṣāṃ prakarai
ḫ prakṛṣṭair aṃśubhir upalakṣitaṃ caraṇayugalaṃ bibhrāṇam_
¯¯ karivaktramūrtir vināya
kaḥ karivakrā mūrtir yasyeti kṛtvā piṣṭaṃ sindhūram_
śilādasya muner apatyaṃ śailādi
r nandī tena murujā āṅkikādayaḥ puṣkarā ājaghnire prahatāḥ viṭaṅka unnato de
śaḥ tatkoṭir eva śastrakam_
svaraiḥ ṣaḍjādibhir mārjanaprasaṅge viśeṣekṛtā āsthā
sthitir yeṣu marujeṣu yad uktam_ gāndhāro vāmake kāryaḥ ṣaḍjo dakṣiṇapuṣkare
rdhvake paṃcamaś caiva m❝ryas tu svarās smṛtāḥ | ityādi mārgādayo vādyasyā dhananabhedās ta
tra mārgāḥ ālipt❝¯¯¯ukhavitastakāḥ | hastā nigṛhīto vanigṛhīto muktaś ce
ti prahāraśabdavācyatvena prasiddhāḥ samahastasvastikādaya ity anye samapracāre vi
ṣamapracāra iti pracāras samāḥ srotomukhaṃ gopucchākṛti¯¯¯¯¯¯ kaṭatava
rgam analahāś cante uktaṃ ca muninā bharatena kaṭarahaḍās tu dakṣiṇamukhe 'tra gahamā
ś ca vāmakair niyatāḥ ghadakārau cordhve khaṭhachaṭalāś ca syur āliṅge aāiīue
oaṃa iti svarā vyaṃjanais saha saṃyogaṃ
ko ¯¯¯ vargās trayo mīṭaṇanair viyuktāḥ rephe havalo lasakārasaṃjñe vādyeṣu yuktā
daśa ṣaṭ ca varṇā iti ca bāhulāḥ
rmārgaṃ tathaiva ca dvilomaṣaṭkāraṇakaṃ triyati trilayaṃ tathā
saṃyogaṃ tripāṇikam_ ebhiḫ prakārais saṃyuktaṃ vādyaṃ puṣkarajaṃ bhaved iti evaṃvi
dhā ca bhedā bahunā granthena lakṣitā bhavantīhiha tu samagralakṣaṇam ānetuṃ nahi pha
laṃ kiṃcit_ alpair vacobhir eṣā na ca śakyaṃ tattvam ākhyātam_ eṣām atas svarūpaṃ tata
eva yathāvad avadhāryam_
taṃtunāmā prathamatāṇḍavaṃ nāma gītakam ātmaproktam abhyagā
yat_ abhimukhaṃ gītavān_ puṣkaraṃ mukham_ vibhajya sukumārāvidyabhedena dvividham_
āsāriteṣu jyeṣṭhasaṃkhyam akaniṣṭhapūrveṣu ¯¯ṣu vikalpitā sapta āvāpaniṣkrāmanta
vikṣepra
sṛtādiṣu saptabhedeti kaṃcit paṭhanti tatrābhisṛtaṃ parisṛtaṃ pariveditam iti trī
ṇi abhisṛtādīni asau tu pāṭho bharatānusāreṇa asamaṃjasa iva lakṣyate tatrai
ṣā sapta bhedānām anukteḥ |
kroḍīkṛtaṃ garbhīkṛtaṃ ¯¯¯¯ aṅgāras sito hāsyaś ca kīrtitaḥ
kāpotaẖ karuṇaś caiva rakto raudraḫ prakīrtitaḥ |
ityādi pariṣkṛtaṃ maṇḍitaṃ raṅgasya śī
rṣaṃ śiraḫpīṭham ityarthaḥ | aci cīrṣa ityādau taddhite śirasaḥ śīrṣādeśavidhānā
t_ taddhitavirahād iha tatprayoge na prāpnotīti cet_ naitat_ vrīhyādiṣu śīrṣāt_
naña iti pāṭhād avasitam_ prātipādikam apy akārāntaḥ śīrṣaśabdo stīti nahi
pratyayasaviyoge tena śīrṣādeśo vidheyaḥ tasyāci śīrṣa ity anenaiva siddhatvā
t_ pratyayavidhānaṃ tu naña eva śīrṣādinidhanāv iti niyamārtham_
te vismayā
s saṃkīrṇās samuddhatā vā haṃsas sūryaḥ durdine ca prakaṭatimire haṃsā
vyapalīyante sindhus samudro pi
vartanā aṃgulīnām abhinayāḥ āveṣṭitodveṣṭi
tavyāvartitaparivartitākhyāḥ śikhino mayūrāḥ
bhāskararucām avadhiḥ śailo lo
kālokaḥ
aṅgahārās sthirahastādayo dvātriṃśadviśiṣṭakaraṇaniṣpādyāḥ ka
raṇāni cārīsthānakanṛttahastaniṣpādinīnāṃ mātṛkāṇāṃ samāyogāḥ talapu
ṣpapuṭādikam aṣṭottaraṃ śatam_ uktaṃ ca
va ca
ṣpattiẖ karaṇair yataḥ | iti ca
ātapa eva tiraskariṇī javanikā tā
m agre sya nayanānalatejobhir nirāsthat_ nicikṣepa asyates thuk_
ākṣipyamāṇaḥ
prastūyamānaḥ | recakaṃ ¯¯¯ṇam_ hastapādakaṭigrīvāsandhitayā catuṣprakāraḥ |
atra hastarecako gṛhyate bāhukarmaṇi tasyaiva saṃbhavān nṛttahastā
¯¯¯¯ pratirūpatā
sādṛśyam_
bhuvanam evārabindaṃ tadabhyantara
patayāvasthānāt_
marīcimān_ bhānuḥ
bhasma¯¯¯¯ dordrumā bhujataravas saṃdehitā
ẖ kim ete ¯¯¯sya dordrumās syur iti saṃśayaviṣayatāṃ nītā yais tādṛśās taraṅgabhaṅgāḥ |
kṣīrodasya nabhasi puputhire vātāhavatvād avartanta utkalikās taraṅgā utkaṇṭhāś ca
ma
ṇibandhakaṃ karaprakoṣṭhayos sandhideśaḥ
jihmāḥ kuṭilāḥ
kaṃcukaṃ tvak_
nakhanipā
tabhītatvād dikkujarair viṣedena viṣaṇṇam_
ātmada
rpo darpaṇaḥ
tasya saṃbandhino daṃḍapādasyāṅgulīprāntais saṃyukto raviḥ śuśubhe maṇimayaḥ
kamaṇḍalur iva so pi trailokyalaṃghanasamaye viṣṇoḥ daṇḍapādāṅgulīkoṭibhi
r upaśliṣṭaḥ
bhujadaṃḍas tasya dikcakram āstarīṣata stha¯¯m āsuḥ || atra liṅṇicor ā
rmaneṣu padeṣvitīṭ_ tasya ¯¯to neti dīrghaḥ
lokā bhuvanāni janāś ca anukāro nṛttam_
nīhāro himam_
grīvāyāṃ bhavo laṅkāro graiveyakaḥ | kukṣakukṣigrīvābhyocchvāsyalaṃkā
reṣv iti ḍhakañ_ maṇaya evoḍūni nakṣatrāṇi |
tasya bhujatarughātena nipīḍitā
girayaḥ raktam ivoddhavaman_ dhātavīyā gairikādidhātusambandhinī
vyadhāyiṣa
ta vihitāḥ syasicsīyur ityāditya
bandhayoḥ
kambavaẖ kaṭakāḥ |
āṅkiko harītakisadṛśo murujaḥ | uktaṃ ca harī
takyākṛtis tv aṅkyo yavamadhyas tathordhvakaḥ | āṅkikaś caiva gopuccha ākṛtyā samprakīrtita
iti | layas tatparatā mecakagalo nīlakaṇṭhaḥ śivo mayūraś ca candrakalpaś candro ma
yūrapiñchakaḥ ca
sā kriyā nṛttalakṣaṇāvartanābhiḫ pūrvoktābhiḥ cittam aharat_ da
yitā manojñā atha ca priyatamāvāś ca ratyādayo rasā bhāvāḥ rasasya ca śṛṃgārasya ca bhā
vāḥ hastāḫ patākādayo hastau ca karau dṛṣṭayaẖ kāntādyāḥ | dṛṣṭī ca nayane |
karparaṃ
kaṭaḥ vā abhisandhinākalanam_
¯¯¯
bhujagāriḥ mayūraḥ taddhvajaḥ kumāraḥ
vidūṣakākhyasya narmasuhṛdo bhūmikām abhinayann indukalām eva daṇḍākṛti
kāṣṭham akarot tasya daṇḍakāṣṭhahastatvāt_
vāme puṣpapuṭaḫ pārśve pādo gratalasaṃcaraḥ |
tathā ca sannataṃ pārśvaṃ talapuṣpapuṭo bhavet_ | sthirahasto mukhyaḫ prathamo yeṣāṃ te ṅgahāra
vidhayo vidhīyamānā aṅgahārahārāḫ prasāryotkṣipya ca | karau samapādaṃ prayojaye
t_ vyaṃsitāpasṛtaṃ savyaṃ hastam ūrdhvaṃ prasārayet_ | pratyālīḍhaṃ tataẖ kuryāt tathaiva ca niku
ṭṭakam_ ūrūddhṛtaṃ tataẖ kuryāt svastikotkṣiptam eva ca | nitambaṃ harihastaṃ ca kaṭīcchi
nnaṃ ca yogataḥ | sthirahasto bhaved eṣu hy aṅgahāro harapriyaḥ |
tridhā lāsyatāṇḍavami
śrabhedāt trividham ātmanaẖ karaṇaṃ nṛttaṃ saṃkrāntiṃ nayataḥ | atra karaṇaśabdaḥ ¯¯¯ā
dyajantaḥ |
āviṣkṛtā anukṛtir abhineyaṃ nāṭyam ityarthāntaram_ |
vṛttayo bhāratīprabhṛ
tayo vasthāviśeṣāḥ || uktaṃ ca
ttayo hy etās tāsu hy etatpratiṣṭhitam_ iti ||
aṣṭāpadaṃ
suvarṇam_ athavā maṇi
iti haravijaye viṣamapadoddyote dvitīyas sargaḥ ||