SN 757 SN 757 [description of manuscript] [author] [commentator] Haravijaya [title of commentary] [Sanskrit in Latin script.] Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

|| śrīsarasvatyai namaḥ || ||

krīḍārasena sa kadācid athādhisānu līlāvalambitahimāsutatārakādrisutākarāgraḥ pratyagrakāñcanalatāñcitasanniveśa- m ākrīḍamaṇḍapam adamaṇḍayad aśmadhāmnaḥ||1|| tasmin kṛtāsanaparigraham adrirāja- kanyānukūlarasadigdhakathāvidagdham| anyonyaghaṭṭanavicūrṇitaratnabandha- hemāṅgadās tam amarādhibhuvo dhijagmuḥ||2|| vellajjaṭāpaṭalaśevalavallarīkāṃ cūḍendukhaṇḍakuṭilorumṛṇāladaṇḍām| ākāśasindhum avataṃsakapālahaṃsa- hāsām amī dadhatam aikṣiṣatainam ārāt||3|| karṇāvataṃsaghaṭṭitotphaṇadandaśūka- phūtkāramārutaparāhatalocanotthaiḥ| riktīkṛtāṃ śikhikaṇaprakarais satoṣa- gaurīkṣitāṃ suranadīṃ śirasā vahantam||4|| cūḍāgatena jaḍadīdhitinā tanutva- m āseduṣā sarabhasaṃ pravivikṣuṇārāt| bhāsvallalāṭataṭanākatalārkabimba- m adhyāsyamānam iva bibhratam ūrdhvacakṣuḥ||5|| śailātmajāvadanacandramasaḥ kathaṃ nu lekhāpi me na sadṛśī śaśinā saśokam| ūrdhvekṣaṇotthaśikhinīva nipitsunettha- m adhyāsitonnatalalāṭataṭopakaṇṭham||6|| stambheramājinagalatkṣatajānuseka- sampāditāruṇarucā kvacid uttamāṅge|| tāmbūlanāgaparipāṭalayeva danta- paṅktyā virājitakirīṭakapālakhaṇḍam 7 jyotsnārucāmbaram alaṃ vimalaṃ diśanta- m induṃ nidhāya mukuṭe dayitāyamānam| tallāñchanacchavim ivātanukālakūṭa- cchāyācchalena dadhataṃ pṛthukaṇṭhalagnām 8 saṃhārakālakavalīkṛtasaptalokā- m ambhotibhārabharamantharameghanīlām| kaṇṭhāntarālaparivartanipītadhūma- vartitviṣaṃ vighaṣamayīṃ dadhataṃ ca lekhām||9|| preṅkhankarālamaṇiśaṅkhasahasraśāra- hāroragendraphaṇabhaṅguravīcicakram kaṇṭhasthitotkaṭaviṣaṅkaṭakālakūṭa- kūṭaprabhāprakarakūrmagṛhaṃ vahantam||10 bhasmāṅgarāgadhavalaṃ parapuṣṭapiñcha- cchāyāṅgadoragaphanaṇākulitāṃsakūṭam aurvāgnidhūmamalinīkṛtavīcibhaṅga- dugdhormimālisadṛśīṃ śriyam āśrayantam||11|| keyūrapannagaviniśśvasitāhatāṃsa- kūṭotthitena navadhūlanabhasmanoccaiḥ sāvartacakram upari bhramatendubimba- saṃvāditām upagatena virājamānam||12|| gambhīrakaṇṭhakuharāspadakālakūṭa- niryatprabhādhikamalīm asabhogihāram| vakṣasthalaṃ tuhinaśailaśilāviśāla- m ālambhinīlanalinasrag ivodvahantam||13|| aṅkāśrayāṃ rucirakāñcanabhaṅgapiṅga- cchāyābhirāmavapuṣaṃ himaśailakanyām kurvantam añjanamalīmasakālakūṭa- kaṇṭhaprabhābhir abhitaḥ punar eva kālīm||14|| saṃvījyamānam asakṛt kakudopadhāna- baddhāspada dviguṇitonnatabāhudaṇḍam lāṅgūlacāmarakarālaśikhāmarudbhi- r udbhinnabhaktimanaseva kakudmatocchaiḥ 15 sevānatāmaragaṇādhipaprpārijāta- karṇāvataṃsasurabhīkṛtam aṅghriyugmam gandhānubandhimadhupapratibimbalakṣma- śārodarair nakhaśaśiprakarair dadhānam||16|| dantaprabhādalitakaṇṭhaviṣāndhakāra- cchāyasya sannidhijuṣaḥ karivaktramūrteḥ || ūrdhvekṣaṇānalaruco ghanacīnapiṣṭa- dhūlicchaṭā iva mukhe viniveśayantam 17

kulakam

tasmai praṇamya maṇimauliviṭaṅkakoṭi- ṭaṅkāhatikuṇitakāñcanapādapīṭham śailādinā nataśirassu nivediteṣu teṣūcitāsanaparigrahanirvṛteṣu||18|| ājajñighnire svaraviśeṣakṛtāsthamārga- citrapracārayati pāṇilayābhirāmāḥ| vispaṣṭavādyavidhayaḥ karaṇānubandha- bhājaḥ krameṇa murajāḥ sphuṭamārjanāṅkāḥ||19||

yugmam

atra pāṭhāntaram||

ājajñighnire tha murajāḥ pravibhaktamārga| citrapracāra|yati|pāṇi|layaprapañcāḥ| saṃmārjanā|karaṇayogavibhaktamārga- cetoharābhinavavādyavidhivyavasthāḥ||20|| nandīśanirdalakarāhatapuṣkareṣu mandraṃ dhvanatsu murajeṣu vibhajya taṇḍuḥ| āsāriteṣu parikalpitasaptabheda- paryāptaśobham atha tāṇḍavam abhyagāyat||21|| kroḍīkṛtādritanayāḥ śaśikhaṇḍamauli- maulāpadānaviṣayastuti mātaras tat|| līlālalāmalulitābhinayaprapañca- saṃcāracāru rasabhāvadṛśo bhininyuḥ||22|| āpītapāṭalasitetararakugaura- dehatviṣo lalitanartanavibhramasthāḥ bhremur gaṇādhipatayo bhinayakriyāsu mūrtā rasā iva pariṣkṛtaraṅgaśīrṣāḥ||23|| teṣāṃ puraḥ puraripau viṣamaprayoga- nṛttopadeśarabhasāt svayam ujjihāne| pātālarandhram abhavan natabhūmipīṭha- niṣpiṣṭaśeṣaphaṇaratnakaṇāvakīrṇam||24|| so bhyutthito bhuvanam ākulayāṃ cakāra vispaṣṭadṛṣṭatimiravyapalīnahaṃsam līlāvarāha iva dhūtajaṭāsaṭāgra- viṣpandisindhujalasīkaradurdinārdram 25 bhasmāṅgarāgadhavaleṣu bhujeṣu tasya kalmāṣayatsu gaganaṃ karavartanābhiḥ| śubhrābhrarājicakitāḥ paripuñjyamāna- picchāvacūlavapuṣaḥ| śikhino| vidadruḥ||26|| gāḍhāṅgadoragaphaṇāmaṇiraśmirāga- rugṇāndhakāranikarāparipārśvabhūmeḥ| śailasya bhāskararucām avadhes tadīya- bāhudrumais sapadi cukṣubhidire śmakūṭāḥ||27 vikṣiptabāhunivahasya vihasya dikṣu tasyāṅ gahārakaraṇakramakampimūrdhnaḥ agrātipātisalilā surasindhur āpa- c cīnāṃśukojjvalatiraskariṇī vilāsam||28|| agne ninartiṣata eva vilocanāgni- r asyāśu piñjaritadiṅ mukhacakrabālaiḥ| tigmāṃśubहimbakaṭakapratibaddhavṛtti- rm arcirbhir ātapatiraskariṇīṃ nirāsthāt29|| ākṣipyamāṇaāstimāna(?)vividhābhinayaprabandha- sandarśanārtham iva sarvadiśāṃ purastāt vispaṣṭarecakarayākulabāhudaṇḍa- piṣṭādrikūṭanikarān akarot sa mārgān||30|| tasyāṅ gahāravalitāt anunṛttahasta- bhasmāṅgarāgadhavalonnatapīnabāhoḥ| sāvartacakravikaṭormighaṭāsahasra- saṅkīrṇadugdhajaladhipratirūpam āsīt||31|| vistāriśālikanakācalabījakośa- cakrasya nṛttavalanāsu sahasrasaṃkhyaiḥ sphullajjapāruṇatalair bhuvanāravinda- kośasya pattrapaṭalāyitam asya hastaiḥ||32|| pīnāṃsakūṭaghaṭitaṃ galakālakūṭa- cchāyāniśāmunusaraṇārtham i| 'bhyupetam teno|ttamāṅgavidhutiślathamaulibandha- visrastam| induśakalaṃ bibharāṃ babhūve||33|| tasyo|rdhvalocanamarīcimato viśīrṇa- piṅgatviṣaḥ ciram| a'bhāvitarāṃ2| purastāt| ābaddhanattanatayā| vikasatkarāla- raktāṅgulīdalakulaiḥ| karapadmaṣaṇḍaiḥ2||33 sandehitā| dhavalabhāsmanadhūlidigdha- taddordrumānilarayoddhatavīcibhaṅgāḥ| dugdhodadher nabhasi| paprathire muhūrta- m| ā''liṅgitātanutarotkalilehagaḥ(?)kābhragaṅgāḥ||35|| pātālaveśmagatabandhudidṛkṣayeva vikṣipyamāṇamaṇibandhanabaddhasaṃsthāḥ| tasya vyadhuḥ phaṇabhṛtaḥ phaṇacakramukta- phūtkāramārutavikīrṇajalān payodhīn||36|| vyaktān gahārakaraṇakramakīryamāṇa- dordaṇḍamaṇḍalatayā bibharāṃ cakāra| saṃhāramārutavikampitakalpavṛkṣa- kailāsaśailasadṛśīṃ śriyam indumauliḥ||37|| tena vyadhīyatatarām iva vellitāgra- dordaṇḍabhasmakaṇarājibhir ujjvalābhiḥ nirmitsyamānanijavṛttabharābhiyoga- yogyān tarālabhuvanān tarasūtrapātaḥ||38|| ābaddhanartanakarāṅgulikoṭibhāga- niṣṭhyūtadīdhitiśikhālikhitācchalekham tasyābhavat sphurad anekasahasrasaṅkhya- jihmāmṛtāṃśukalikāṅkam ivāntarikṣam||39|| uddhāmarecakarayabhramaṃ ṇānubandha- saṃbandhabudbudhakaṇākulasiddhasindhuḥgaṅgā lakṣmīm anujjhitakirātadaśāvanaddha- nāgendrakañcuka ivāsya babhāra jūṭaḥ||40|| tadbāhughūrṇanavalanmṛgarājikṛtti- vajrāśriśādhārātanakhakoṭinipātabhītaiḥ| digdantibhis tvaritakuñcitajānuparva- kharvībhavadvikaṭakumbhataṭair niṣede||41|| tasyāṅ gahārakaraṇākulabāhuṣaṇḍa- daṇḍāspadā sapadi kesarirājakṛttiḥ| tārāś cakarna karajaiś cuḍḍulīrtalkākaḍāra- cūḍājuṣaḥ priyam ivoḍupateś cikīrṣuḥ||42|| dordaṇḍamārutavighaṭṭitaśailakūṭa- dhūlicchaṭāpaṭaladhūsaram| uuṣṇadhāmnaḥ|| uddhūlanonmṛditabhasmarajobhir aiccha- d īśaḥ pramārṣṭum iva bimbatalātmadarśam43|| lakṣmīpater iva nirargaladaṇḍapāda- śākhāgrakoṭighaṭitaḥ kṣaṇam uṣṇaraśmiḥ| tasyā|babhāv| a'dhinabho| rghajalāvasakta- padmāsanānamitaratnakamaṇḍaluśrīḥ|||44|| tasyāstarīṣata navābhinayakriyāsu dikcakravālam abhitaḥ sthagitāntarikṣāḥ| ambhodhimārgagamanābhimukhāś śirastha- sindhupravāhavivahā iva bāhudaṇḍāḥ|45|| tena vyalokyata valadbhujadaṇḍaṣaṇḍa- caṇḍānilāhativighaṭṭanaviprakīrṇam prabhraṣṭam ambaratalād vidhutottamāṅga- visrastaśekharakapāladhiyendubimbam||46|| brahmāsanāmbunaham āhitasarvaloka- kampe vibhoḥ śiśirakāla ivānukāre|| paryantabāhuvanadhūlanabhasmadhūli- nīhārapātadalitacchadaśobham āsīt||47|| graivīyakoragaphaṇāmaṇicakravāla- sandhyāruṇoḍuśabalaṃ sthagayāṃ cakāra|| diṅmaṇḍalaṃ pralayakālaniśeva tasya kaṇṭhaprabhā timiranīlaruciḥ sphurantī48 cūḍājaḍāṃśur api jyaṭajaṭānikuñja- baddhāspadaḥ pratidiśaṃ sucirād avāpa| ārabdhanartanakarānilaghaṭṭamāna- tārāpurandhriparirambhasukhāni śaṃbhoḥ||49|| līlāvadhūtaśiraso sya valajjaṭāgra- viṣpandisāndrasalilokṣitakoṭibhāgāt uccaṇḍatāṇḍavarasasya vinirjagāma mandākinī madhuripor iva daṇḍapādāt||50|| tasyāśuśoṇitam ivojjagarur gariṣṭha- dordaṇḍaghātavidhurā girayas tadānīm udvartanānilarayotthitadhātavīya- dhūlicchaṭāruṇitanirjharavīcibhaṅgāḥ ||51|| tena vyadhāyiṣata bāhuvanaprakoṣṭha- baddhāsitoragaphaṇāmaṇirāgapiṅgāḥ saṃhārakālarabhasotthitadhūmadaṇḍa- kalmāṣitānalaśikhā iva digvibhāgāḥ||52|| tasyādhinṛttam analojjvaladṛṣṭipāta- lakṣyīkṛteṣu phaṇino maṇibandhaneṣu| tattāpakhedaparivartanalakṣyamāṇa- pītodarāḥ kanakakambuvilāsam āpuḥ||53 sānandanandikaratāḍitapuṣkarāgra- cetoharāṅkikapayodharanādahṛṣṭaḥ| vispaṣṭarecakarayaḥ kalayāṃ cakāra līlāṃ sa mecakagalaḥ sphuṭacandrakaśrīḥ||54|| vartanābhir abhito lalitāṅgahāra- śobhā manoharaparikramatāṃ vahantī| ceto jahāra dayitā rasabhāvahṛdya- rūpā kriyā puraripoḥ śubhahastadṛṣṭiḥ 55|| dordaṇḍaṣaṇḍavaṃlanāny atisaṅkaṭatva- m utprekṣya no vidadhire kakubhāṃ purastāt vinyastamandacaraṇaṃ paricakrame ca bhūmaṇḍalaṃ vidalatīti dayānubandhāt 56 brahmāṇḍakarparaparisphuṭanābhisandhe- r ūrdhve vṛraśyata tathā na ca daṇḍapādaḥ itthaṃ na śītakiraṇābharaṇasya nṛtta m ādhāradurbalatayā savilāsam āsīt 57

yugmam

kukṣipraviṣṭasuranirjhariṇītaraṅga- jhāṅkāratāraninadair nṛkapālapaṅktiḥ| nṛttakriyāsu vidadhāv iva sādhuvādam asyottamāṅgabhuvi sātiśayāsv amandam ||58|| ālokitas tuhinaśailabhuvā sahāsa- m ākṛṣya śekharaśaśāṅkakalāṃ smarāreḥ| nṛtyan vidūṣakabhuvaṃ bhujagāriketu- r agre cakāra kuṭilonnatadaṇḍakāṣṭham ||59|| etāni tāni talapuṣpapuṭādikāni cetoharāṇi karaṇāni gaṇādhināthāḥ| ity aṅgahāravidhayaḥ sphuṭatatprapañca- yogāñcitaḥsthitibhṛtaḥ sthirahastamukhyāḥ ||60|| itthaṃ tridhātmakaraṇaṃ gaṇanāyakeṣu saṅkrāntim asya nayato rabhasena samyak paryāptadarśanasukhaṃ vinimeṣapakṣma- cakṣuḥsahasram abhavat spṛhaṇīyam endryaḥ ||61||

yugmam

āviṣkṛtānukṛtivibhramanāgavaktra- līlābhyudastakarakoṭivipāṭyamānaḥ| ambhobhṛtaḥ śiśirasīkarabinduvṛnda- niṣyandino bhinayajaṃ klamam asya jahruḥ||62 itthaṃ salīlam abhineyavijṛmbamāṇa- vispaṣṭabhāvarasavṛtti niṣevya nṛttam sārdhaṃ nyavartata gaṇair vibhur uttamāṅga- gaṅgātaraṅgakaṇasaṃhatibhinnakhedaḥ||63|| śailātmajāvijitatadgaṇakṛṣyamāṇa- vṛddhokṣaniṣṭhurakhurāhatartamandarādriḥ| tasya glahīkṛtavimugdhakirīṭacandra- khaṇḍaḥ kadācana durodaravibhramo bhūt||64|| iti samayam anaiṣīt tatra tās tāḥ sa ceṣṭā vidadhad acalakanyāviprayogānabhijñaḥ surapatibhir abhīkṣṇaṃ ratnapaṭṭāṅghripīṭhe- luṭhitamaṇikirīṭāṣṭāpadaiḥ sevyamānaḥ||65||

iti haravijaye mahākavye tāṇḍavavarṇano nāma dvitīyaḥ ||