|| śrīsarasva
tyai namaḥ || ||
krīḍārasena sa kadācid athādhisānu
līlāvalambitahimāsutatārakādrisutākarāgraḥ
pratyagrakāñca
nalatāñcitasanniveśa-
m ākrīḍamaṇḍapam adamaṇḍaya
d aśmadhāmnaḥ||1||
tasmin kṛtāsanaparigraham adrirāja-
kanyānukūlarasadigdhakathāvidagdham|
anyonya
ghaṭṭanavicūrṇitaratnabandha-
hemāṅgadās tam amarādhi
bhuvo dhijagmuḥ||2||
vellajjaṭāpaṭalaśevalavalla
rīkāṃ
cūḍendukhaṇḍakuṭilorumṛṇāladaṇḍām|
ā
kāśasindhum avataṃsakapālahaṃsa-
hāsām amī dadhata
m aikṣiṣatainam ārāt||3||
karṇāvataṃsaghaṭṭitotpha
ṇadandaśūka-
phūtkāramārutaparāhatalocanotthaiḥ|
riktīkṛtāṃ śikhikaṇaprakarais satoṣa-
gaurīkṣitāṃ
suranadīṃ śirasā vahantam||4||
cūḍāgatena jaḍa
dīdhitinā tanutva-
m āseduṣā sarabhasaṃ pravivikṣuṇā
rāt|
bhāsvallalāṭataṭanākatalārkabimba-
m adhyāsya
mānam iva bibhratam ūrdhvacakṣuḥ||5||
śailātmajāvada
nacandramasaḥ kathaṃ nu
lekhāpi me na sadṛśī śaśinā
saśokam|
ūrdhvekṣaṇotthaśikhinīva nipitsunettha-
m adhyāsitonnatalalāṭataṭopakaṇṭham||6||
sta
mbheramājinagalatkṣatajānuseka-
sampāditāruṇa
rucā kvacid uttamāṅge||
tāmbūlanāgaparipāṭalaye
va danta-
paṅktyā virājitakirīṭakapālakhaṇḍam 7
jyotsnārucāmbaram alaṃ vimalaṃ diśanta-
m induṃ nidhāya
mukuṭe dayitāyamānam|
tallāñchanacchavim ivātanu
kālakūṭa-
cchāyācchalena dadhataṃ pṛthukaṇṭhalagnām 8
saṃhārakālakavalīkṛtasaptalokā-
m ambhotibhārabha
ramantharameghanīlām|
kaṇṭhāntarālaparivartanipī
tadhūma-
vartitviṣaṃ vighaṣamayīṃ dadhataṃ ca lekhām||9||
preṅkhankarālamaṇiśaṅkhasahasraśāra-
hāroragendraphaṇa
bhaṅguravīcicakram
kaṇṭhasthitotkaṭaviṣaṅkaṭa
kālakūṭa-
kūṭaprabhāprakarakūrmagṛhaṃ vahantam||10
bhasmāṅgarāgadhavalaṃ parapuṣṭapiñcha-
cchāyāṅgadoraga
phanaṇākulitāṃsakūṭam
aurvāgnidhūmamalinī
kṛtavīcibhaṅga-
dugdhormimālisadṛśīṃ śriyam āśra
yantam||11||
keyūrapannagaviniśśvasitāhatāṃsa-
kūṭotthitena navadhūlanabhasmanoccaiḥ
sāvartacakra
m upari bhramatendubimba-
saṃvāditām upagatena virā
jamānam||12||
gambhīrakaṇṭhakuharāspadakā
lakūṭa-
niryatprabhādhikamalīm asabhogihāram|
vakṣasthalaṃ tuhinaśailaśilāviśāla-
m ālambhinī
lanalinasrag ivodvahantam||13||
aṅkāśrayāṃ ru
cirakāñcanabhaṅgapiṅga-
cchāyābhirāmavapuṣaṃ hima
śailakanyām
kurvantam añjanamalīmasakālakūṭa-
kaṇṭhaprabhābhir abhitaḥ punar eva kālīm||14||
saṃvījyamānam asakṛt kakudopadhāna-
baddhāspada dvi
guṇitonnatabāhudaṇḍam
lāṅgūlacāmarakarāla
śikhāmarudbhi-
r udbhinnabhaktimanaseva kakudmatocchaiḥ 15
sevānatāmaragaṇādhipaprpārijāta-
karṇāvataṃsasu
rabhīkṛtam aṅghriyugmam
gandhānubandhimadhupapratibimba
lakṣma-
śārodarair nakhaśaśiprakarair dadhānam||16||
dantaprabhādalitakaṇṭhaviṣāndhakāra-
cchāyasya sanni
dhijuṣaḥ karivaktramūrteḥ ||
ūrdhvekṣaṇānalaruco
ghanacīnapiṣṭa-
dhūlicchaṭā iva mukhe viniveśayantam 17
kulakam
tasmai praṇamya maṇimauliviṭaṅkako
ṭi-
ṭaṅkāhatikuṇitakāñcanapādapīṭham
śai
lādinā nataśirassu nivediṣteṣu
teṣūcitāsanapa
rigrahanirvṛteṣu||18||
ājajñighnire svaraviśe
ṣakṛtāsthamārga-
citrapracārayati pāṇilayābhi
rāmāḥ|
vispaṣṭavādyavidhayaḥ karaṇānubandha-
bhājaḥ
krameṇa murajāḥ sphuṭamārjanāṅkāḥ||19||
yugma
m
atra pāṭhāntaram||
ājajñighnire tha murajāḥ
pravibhaktamārga|
citrapracāra|yati|pāṇi|layaprapa
ñcāḥ|
saṃmārjanā|karaṇayogavibhaktamārga-
cetoha
rābhinavavādyavidhivyavasthāḥ||20||
nandīśanirda
lakarāhatapuṣkareṣu
mandraṃ dhvanatsu murajeṣu vibha
jya taṇḍuḥ|
āsāriteṣu parikalpitasaptabheda-
pa
ryāptaśobham atha tāṇḍavam abhyagāyat||21||
kroḍīkṛtādritanayāḥ śaśikhaṇḍamauli-
maulāpadānaviṣaya
stuti mātaras tat||
līlālalāmalulitābhinaya
prapañca-
saṃcāracāru rasabhāvadṛśo bhininyuḥ||22||
āpītapāṭalasitetararakugaura-
dehatviṣo lali
tanartanavibhramasthāḥ
bhremur gaṇādhipatayo bhinayakri
yāsu
mūrtā rasā iva pariṣkṛtaraṅgaśīrṣāḥ||23||
teṣāṃ puraḥ puraripau viṣamaprayoga-
nṛttopadeśarabha
sāt svayam ujjihāne|
pātālarandhram abhavan natabhūmipī
ṭha-
niṣpiṣṭaśeṣaphaṇaratnakaṇāvakīrṇam||24||
so bhyutthito bhuvanam ākulayāṃ cakāra
vispaṣṭadṛṣṭati
miravyapalīnahaṃsam
līlāvarāha iva dhūtajaṭā
saṭāgra-
viṣpandisindhujalasīkaradurdinārdram 25
bhasmāṅgarāgadhavaleṣu bhujeṣu tasya
kalmāṣayatsu gaganaṃ
karavartanābhiḥ|
śubhrābhrarājicakitāḥ paripuñjya
māna-
picchāvacūlavapuṣaḥ| śikhino| vidadruḥ||26||
gāḍhāṅgadoragaphaṇāmaṇiraśmirāga-
rugṇāndhakāra
nikarāparipārśvabhūmeḥ|
śailasya bhāskararucām ava
dhes tadīya-
bāhudrumais sapadi cukṣubhidire śmakūṭāḥ||27
vikṣiptabāhunivahasya vihasya dikṣu
tasyāṅ gahāra
karaṇakramakampimūrdhnaḥ
agrātipātisalilā
surasindhur āpa-
c cīnāṃśukojjvalatiraskariṇī vi
lāsam||28||
agne ninartiṣata eva vilocanā
gni-
r asyāśu piñjaritadiṅ mukhacakrabālaiḥ|
tigmāṃśu
bहimbakaṭakapratibaddhavṛtti-
rm arcirbhir ātapatiraska
riṇīṃ nirāsthāt29||
ākṣipyamāṇaāstimāna(?)vividhābhina
yaprabandha-
sandarśanārtham iva sarvadiśāṃ purastāt
vispa
ṣṭarecakarayākulabāhudaṇḍa-
piṣṭādrikūṭanikarā
n akarot sa mārgān||30||
tasyāṅ gahāravalitāt anunṛtta
hasta-
bhasmāṅgarāgadhavalonnatapīnabāhoḥ|
sāvarta
cakravikaṭormighaṭāsahasra-
saṅkīrṇadugdhajaladhipratirūkūrūpam ātāsīt||31||
vistāriśālikanakā
calabījakośa-
cakrasya nṛttavalanāsu sahasrasaṃkhyaiḥ
sphullajjapāruṇatalair bhuvanāravinda-
kośasya pattra
paṭalāyitam asya hastaiḥ||32||
pīnāṃsakūṭagha
ṭitaṃ galakālakūṭa-
cchāyāniśāmunusaraṇārtham i
vā| 'bhyupetam
teno|ttamāṅgavidhutiślathamaulibandha-
visrastam| induśakalaṃ bibharāṃ babhūve||33||
tasyo|
rdhvalocanamarīcimato viśīrṇa-
piṅgatviṣaḥ cira
m| a'bhāvitarāṃ2| purastāt|
ābaddhanattanatayā| vikasa
tkarāla-
raktāṅgulīdalakulaiḥ| karapadmaṣaṇḍaiḥ2||33
sandehitā| dhavalabhāsmanadhūlidigdha-
taddordrumānila
rayoddhatavīcibhaṅgāḥ|
dugdhodadher nabhasi| paprathire mu
hūrta-
m| ā''liṅgitātanutarotkalilehagaḥ(?)kābhragaṅgāḥ||35||
pātālaveśmagatabandhudidṛkṣayeva
vikṣipyamāṇamaṇibandhanabaddhasaṃsthāḥ|
tasya vyadhuḥ phaṇabhṛtaḥ phaṇa
cakramukta-
phūtkāramārutavikīrṇajalān payodhī
n||36||
vyaktān gahārakaraṇakramakīryamāṇa-
dordaṇḍamaṇḍalatayā bibharāṃ cakāra|
saṃhāramāru
tavikampitakalpavṛkṣa-
kailāsaśailasadṛśīṃ
śriyam indumauliḥ||37||
tena vyadhīyatatarām i
va vellitāgra-
dordaṇḍabhasmakaṇarājibhir ujjvalā
bhiḥ
nirmitsyamānanijavṛttabharābhiyoga-
yo
gyān tarālabhuvanān tarasūtrapātaḥ||38||
ābaddha
nartanakarāṅgulikoṭibhāga-
niṣṭhyūtadīdhitiśi
khālikhitācchalekham
tasyābhavat sphurad anekasa
hasrasaṅkhya-
jihmāmṛtāṃśukalikāṅkam ivāntari
kṣam||39||
uddhāmarecakarayabhramaṃ ṇānubandha-
saṃbandhabudbudhakaṇākulasiddhasindhuḥgaṅgā
lakṣmīm anujjhitakirātadaśāvanaddha-
nāgendrakañcuka ivāsya ba
bhāra jūṭaḥ||40||
tadbāhughūrṇanavalanmṛgarāji
kṛtti-
vajrāśriśādhārātanakhakoṭinipātabhītaiḥ|
digdanti
bhis tvaritakuñcitajānuparva-
kharvībhavadvikaṭakumbha
taṭair niṣede||41||
tasyāṅ gahārakaraṇākulabāhuṣaṇḍa-
daṇḍāspadā sapadi kesarirājakṛttiḥ|
tārāś cakarnṣa
karajaiś cuḍḍulīrtalkākaḍāra-
cūḍājuṣaḥ priyam ivoḍupa
teś cikīrṣuḥ||42||
dordaṇḍamārutavighaṭṭita
śailakūṭa-
dhūlicchaṭāpaṭaladhūsaram| uuṣṇadhāmnaḥ||
uddhūlanonmṛditabhasmarajobhir aiccha-
d īśaḥ pramārṣṭum i
va bimbatalātmadarśam43||
lakṣmīpater iva nirarga
ladaṇḍapāda-
śākhāgrakoṭighaṭitaḥ kṣaṇam uṣṇara
śmiḥ|
tasyā|babhāv| a'dhinabho| rghajalāvasakta-
padmāsanā
namitaratnakamaṇḍaluśrīḥ|||44||
tasyāstarīṣata navābhinayakriyāsu
dikcakravālam abhitaḥ sthagitā
ntarikṣāḥ|
ambhodhimārgagamanābhimukhāś śirastha-
si
ndhupravāhavivahā iva bāhudaṇḍāḥ|45||
tena vyalokya
ta valadbhujadaṇḍaṣaṇḍa-
caṇḍānilāhativighaṭṭana
viprakīrṇam
prabhraṣṭam ambaratalād vidhutottamāṅga-
visrastaśekharakapāladhiyendubimbam||46||
brahmā
sanāmbunaham āhitasarvaloka-
kampe vibhoḥ śiśi
rakāla ivānukāre||
paryantabāhuvanadhūlanabhasma
dhūli-
nīhārapātadalitacchadaśobham āsīt||47||
graivīyakoragaphaṇāmaṇicakravāla-
sandhyāruṇoḍuśa
balaṃ sthagayāṃ cakāra||
diṅmaṇḍalaṃ pralayakālani
śeva tasya
kaṇṭhaprabhā timiranīlaruciḥ sphurantī48
cūḍājaḍāṃśur api jyaṭajaṭānikuñja-
baddhāspadaḥ
pratidiśaṃ sucirād avāpa|
ārabdhanartanakarānilaghaṭṭamāna-
tārāpurandhriparirambhasukhāni śaṃbhoḥ||49||
līlāvadhūtaśiraso sya valajjaṭāgra-
viṣpandisāndra
salilokṣitakoṭibhāgāt
uccaṇḍatāṇḍavarasa
sya vinirjagāma
mandākinī madhuripor iva daṇḍapā
dāt||50||
tasyāśuśoṇitam ivojjagarur gariṣṭha-
do
rdaṇḍaghātavidhurā girayas tadānīm
udvartanānila
rayotthitadhātavīya-
dhūlicchaṭāruṇitanirjharavīci
bhaṅgāḥ ||51||
tena vyadhāyiṣata bāhuvanaprakoṣṭha-
baddhā
sitoragaphaṇāmaṇirāgapiṅgāḥ
saṃhārakālarabha
sotthitadhūmadaṇḍa-
kalmāṣitānalaśikhā iva digvibhā
gāḥ||52||
tasyādhinṛttam analojjvaladṛṣṭipāta-
la
kṣyīkṛteṣu phaṇino maṇibandhaneṣu|
tattāpakhedaparivarta
nalakṣyamāṇa-
pītodarāḥ kanakakambuvilāsam āpuḥ||53
sānandanandikaratāḍitapuṣkarāgra-
cetoharāṅkikapa
yodharanādahṛṣṭaḥ|
vispaṣṭarecakarayaḥ kalayāṃ cakāra
līlāṃ sa mecakagalaḥ sphuṭacandrakaśrīḥ||54||
sā
vartanābhir abhito lalitāṅgahāra-
śobhā manoharaparikra
matāṃ vahantī|
ceto jahāra dayitā rasabhāvahṛdya-
rūpā
kriyā puraripoḥ śubhahastadṛṣṭiḥ 55||
dordaṇḍaṣaṇḍa
vaṃlanāny atisaṅkaṭatva-
m utprekṣya no vidadhire kakubhāṃ pura
stāt
vinyastamandacaraṇaṃ paricakrame ca
bhūmaṇḍalaṃ
vidalatīti dayānubandhāt 56
brahmāṇḍakarparapa
risphuṭanābhisandhe-
r ūrdhve vṛraśyata tathā na ca daṇḍapādaḥ
itthaṃ na śītakiraṇābharaṇasya nṛtta
m ādhāradurbalata
yā savilāsam āsīt 57
yugmam
kukṣipraviṣṭa
suranirjhariṇītaraṅga-
jhāṅkāratāraninadair nṛkapālapa
ṅktiḥ|
nṛttakriyāsu vidadhāv iva sādhuvādam
asyottamāṅga
bhuvi sātiśayāsv amandam ||58||
ālokitas tuhi
naśailabhuvā sahāsa-
m ākṛṣya śekharaśaśāṅkakalāṃ sma
rāreḥ|
nṛtyan vidūṣakabhuvaṃ bhujagāriketu-
r agre cakāra kuṭilonnatadaṇḍakāṣṭham ||59||
etāni tāni tala
puṣpapuṭādikāni
cetoharāṇi karaṇāni gaṇādhinā
thāḥ|
ity aṅgahāravidhayaḥ sphuṭatatprapañca-
yogāñcitaḥ
sthitibhṛtaḥ sthirahastamukhyāḥ ||60||
itthaṃ tridhātmaka
raṇaṃ gaṇanāyakeṣu
saṅkrāntim asya nayato rabhasena samya
k
paryāptadarśanasukhaṃ vinimeṣapakṣma-
cakṣuḥsaha
sram abhavat spṛhaṇīyam endryaḥ ||61||
yugmam
ā
viṣkṛtānukṛtivibhramanāgavaktra-
līlābhyudastaka
rakoṭivipāṭyamānaḥ|
ambhobhṛtaḥ śiśirasīkara
binduvṛnda-
niṣyandino bhinayajaṃ klamam asya jahruḥ||62
itthaṃ salīlam abhineyavijṛmbamāṇa-
vispaṣṭabhāva
rasavṛtti niṣevya nṛttam
sārdhaṃ nyavartata gaṇair vibhur utta
māṅga-
gaṅgātaraṅgakaṇasaṃhatibhinnakhedaḥ||63||
śailātmajāvijitatadgaṇakṛṣyamāṇa-
vṛddhokṣaniṣṭhu
rakhurāhatartamandarādriḥ|
tasya glahīkṛtavimugdhakirīṭacandra-
khaṇḍaḥ kadācana durodaravibhramo bhūt||64||
iti
samayam anaiṣīt tatra tās tāḥ sa ceṣṭā
vidadhad acalaka
nyāviprayogānabhijñaḥ
surapatibhir abhīkṣṇaṃ ratnapaṭṭā
ṅghripīṭhe-
luṭhitamaṇikirīṭāṣṭāpadaiḥ sevyamānaḥ||
65||
iti haravijaye mahākavye tāṇḍavavarṇano nāma dvitīyaḥ ||