śrī gaṇeśāya namaḥ||
krīḍā
rasena sa kadācid athādhisānu|
līlāvalambitahimādrisutākarāgraḥ|
pratyagrakāñcanalatāñcitasanniveśa-
m ākrīḍamaṇḍapam amaṇḍayad aśma
dhāmnaḥ||1||
tasmin kṛtāsanaparigraham adrirāja-
kanyānukūlarasadi
gdhakathāvidagdham|
anyonyaghaṭṭanavicūrṇitaratnabandha-
hemāṅgadāsu
samarādhibhuvo dhijagmuḥ||2||
vellajjaṭāpaṭalaśevalavallarīkāṃ
cū
ḍendukhaṇḍakuṭilorumṛṇāladaṇḍām|
ākāśasindhum avataṃsakapā
lahaṃsa-
hāsām amī dadhatam aikṣiṣatainam ārāt||3||
karṇāvataṃsagha
ṭitotphaṇadandaśūka-
phūtkāramārutaparāhatalocanotthaiḥ|
riktīkṛtāṃ śi
khikaṇaprakarais satoṣa-
gaurīkṣitāṃ suranadīṃ śirasā vahantam||4||
cū
ḍāgatena jaḍadīdhitinā tanutva-
m āseduṣā sarabhasaṃ pravivikṣuṇārāt|
bhāsvallalāṭataṭanākatalārkabimba-
m adhyāsyamānam iva bibhratam ūrdhvaca
kṣuḥ||5||
śailātmajāvadanacandramasaḥ kathaṃ nu
lekhāsi me na sadṛśī śa
śinā sakośam|
ūrdhvekṣaṇotthaśikhinīva nipitsunettha-
m adhyāsitonna
talalāṭataṭopakaṇṭham||6||
stambheramājinagalatkṣatajānuseka-
sampāditāruṇarucā kvacid uttamāṅge|
tāmbūlarāgaparipāṭalayeva danta-
paṅktyā virājitakirīṭakapālaṣaṇḍam||7||
jyotsnārucāmbaram alaṃ vi
malaṃ diśanta-
m induṃ nidhāya mukuṭe dayitāyamānam|
tallāñchanacchavi
m ivātanukālakūṭa-
cchāyācchalena dadhataṃ pṛthukaṇṭhalagnām||8||
saṃhārakālakavalīkṛtasaptalokā-
m ambhotibhārabharamantharameghalī
lām|
kaṇṭhāntarālaparivartinipītadhūpa-
vartitviṣaṃ viṣamayīṃ dadhataṃ
ca lekhām||9||
preṅkhatkarālamaṇiśaṅkhasahasraśāra-
hāroragendraphaṇa
bhaṅguravīcicakram|
kaṇṭhasthitotkaṭaviśaṅkaṭakālakūṭa-
kūṭaprabhā
prakarakūrmagṛhaṃ vahantaīm||10||
bhasmāṅgarāgadhavalaṃ parapuṣṭapiñcha-
cchā
yāṅgadoragaphaṇākulitāṃsakūṭam|
aurvāgnidhūmamalinīkṛtavīci
bhaṅga-
dugdhormimālisadṛśīṃ śriyam āśrayantam||11||
keyūrapannaga
viniśśvasitāhatāṃsa-
kūṭotthitena navadhūlanabhasmanoccaiḥ|
sāvartacakra
m upari bhramatendubimba-
saṃvāditām upagatena virājamānam||12||
gambhīrakaṇṭhakuharāspadakālakūṭa-
niryatprabhādhikamalīmasabhogi
hāram|
vakṣassthalaṃ tuhinaśailaśilāviśāla-
m ālambinīlanalina
srag ivombahantam||13||
aṅkāśrayāṃ rucirakāñcanabhaṅgapiṅga-
cchāyā
bhirāmavapuṣaṃ himaśailakanyām|
kurvantam añjanamalīmasakāla
kūṭa-
kaṇṭhaprabhābhir abhitaḥ punar eva kālīm||14||
saṃvījyamānam
asakṛt kakubhodopadhāna-
baddhāspadaṃ dviguṇitonnatabāhudaṇḍam|
lāṅgūla
cāmarakarālaśikhāmarudbhi-
r udbhinnabhaktimanaseva kakudmatārāt||
15||
sevāgatāmaragaṇādhipapārijāta-
karṇāvataṃsasurabhīkṛtam aṅghri
yugmam|
gandhānubandhimadhupapratibimbalakṣma-
śārodarair nakhaśaśiprakarai
r dadhānam||16||
dantaprabhādalitakaṇṭhaviṣāndhakāra-
cchāyasya sanni
dhijuṣaḥ karivaktramūrteḥ|
ūrdhvekṣaṇānalaruco ghanacīnapiṣṭa-
dhūlicchaṭā iva mukhe viniveśayantam||17||
kulakam
tasmai praṇamya maṇi
mauliviṭaṅkakoṭi-
ṭaṅkāhatikvaṇitakāñcanapādapīṭham|
śailādi
nā nataśirassu nivediteṣu
teṣūcitāsanaparigrahanirvṛteṣu||18||
ājaghnire svaraviśeṣakṛtāsthamārga-
citrapracārayatipāṇilayābhi
rāmāḥ|
vispaṣṭavādyavidhayaẖ karaṇānubandha-
bhājaẖ krameṇa murajāḥ sphuṭa
mārjanāṅkāḥ||19||
yugalakam || atra pāṭhāntaram|
ājaghnire
tha murujā pravibhaktamārga-
citrapracārayatipāṇilayaprapañcāḥ|
sammārjanākaraṇayogavibhaktamārga-
cetoharābhimatavādyavidhivyava
sthāḥ||20||
kroḍīkṛtādritanayāḥ śaśikhaṇḍamauli-
maulāpadānuraci
tastuti mātaras tat|
līlālalāmalalanābhinayaprapañca-
sañcāracā
ru rasabhāvadṛśo bhininyuḥ||21||
āpītapāṭalasitetarakundagaura-
dehatviṣo lalitanartanavibhramasthāḥ|
bhremur gaṇādhipatayo bhinayakriyā
su|
mūrtā rasā iva pariṣkṛtaraṅgapīṭhāḥ||22||
teṣāṃ purā puraripau viṣama
prayoga-
nṛttopadeśarabhasāt svayam ujjhihāne|
pātālarandhram abhavan natabhūmi
pīṭha-
niṣpiṣṭaśeṣaphaṇaratnakarāvakīrṇam||23||
so bhyutthito bhuvanam ā
kulayāṃ cakāra
vispaṣṭadṛṣṭatimiravyapalīnahaṃsam|
līlāvarāha i
va dhūmajaṭāsaṭāgra-
viṣyandisindhujalasīkaradurdinārdram||24||
bhasmā
ṅgarāgadhavaleṣu bhujeṣu tasya
kalmāṣayatsu gaganaṃ karavartanābhiḥ|
śu
bhrābhrarājicakitaḫ parapuñjyamāna-
piñchāvacūlavapuṣaḥ śikhino vida
druḥ||25||
gāḍhāṅgadoragaphaṇāmaṇiraśmirāga|
rugṇāndhakāranikarāḥ
paripārśvabhūmeḥ|
śailasya bhāskararucām avadhes tadīya-
bāhudrumais sapa
di cukṣudire śmakūṭāḥ||26||
vikṣiptabāhunivahasya vihasya dikṣu
tasyā
ṅgahārakaraṇakramakampimūrdhnaḥ|
agrātipātisalilā surasindhur ā
pa-
c cīnāṃśukojjvalatiraskariṇīvilāsam||27||
agre ninartiṣata eva vilocanāgni-
r asyāśu piñjaritadiṅmukhacakrabālaiḥ|
tigmāṃśubimba
kaṭakapratibaddhavṛtti-
r arcirbhir ātapatiraskariṇīṃ nirāsthat||28||
ākṣipyamānavividhābhinayaprabandha-
sandarśanārtham iva sarvadiśā purastā
t|
vispaṣṭarecakarayākulabāhudaṇḍa-
piṣṭādrikūṭanikarān akarot sa
mārgān||29||
tasyāṅgahāravalitātanuvṛttahasta-
bhasmāṅgarāgadhavalonna
tapīnabāhvoḥ|
sāvartacakravikaṭormighaṭāsahasra-
saṅkīrṇadugdhajala
dhipratirūpatāsīt||30||
vistāraśālikanakācalabījakoṣa-
cakrasya
nṛttavalanāsu sahasrasaṃkhyaiḥ|
phullajjapāruṇatalair bhuvanārabinda-
kośa
sya patrapaṭalāyitam asya hastaiḥ||31||
pīnāṃsakūṭaghaṭitaṃ galakālakū
ṭa-
cchāyāniśānusaraṇārtham ivābhyupetam|
tenottamāṅgavidhutiślathamau
libandha-
visrastam induśakalaṃ bibharāṃ babhūve||32||
tasyordhvalocanamarīci
mato viśīrṇa-
piṅgatviṣaḥ ciram abhāvitarāṃ purastāt|
ābaddhavartanatayā vi
kasatkarāla-
raktāṅgulīdalakulaiẖ karapadmaṣaṇḍaiḥ||33||
sandehitā dhava
labhāsmanadhūlidigdha-
taddordrumānilarayoddhatavīcibhaṅgāḥ|
dugdhodadher nabha
si paprathire muhūrta-
m āliṅgitātanutarotkalikābhragaṅgāḥ||34||
pātāla
veśmagatabandhudidṛkṣayeva|
vikṣipyamānamaṇibandhanabaddhasaṃsthāḥ|
tasya vyadhu
ḫ phaṇabhṛtaḥ phaṇacakramukta-
phūtkāramārutaviśīrṇajalān payodhīn||35||
vyaktāngahārakaraṇakramakīryamāṇa-
dordaṇḍamaṇḍalatayā bibharāṃ cakā
ra|
saṃhāramārutavikampitakalpavṛkṣa-
kailāsaśailasadṛśīṃ śriyam indu
mauliḥ||36||
tena vyadhīyatatarām iva vellitāgra-
dordaṇḍabhasmakaṇarāji
bhir ujjvalābhiḥ|
nirmitsyamānanijanṛttakriyābhiyoga-
yogyāntarālabhuva
nāntarasūtrapātaḥ||37||
ārabdhanartanakarāṅgulikoṭibhāga-
niṣṭhyūtadīdhi
tiśikhālikhitācchalekham|
tasyābhavat sphurad anekasahasrasaṃkhya-
jihmāmṛ
tāṃśukalikāṅkam ivāntarikṣam||38||
uddāmarecakarayabhramaṇānubandha-
saṃbaddhabudbudakaṇākulasiddhasindhuḥ|
lakṣmīm anujjhitakirātadaśāva
naddha-
nāgendrakañcuka ivāsya babhāra jūṭaḥ||39||
tadbāhughūrṇanavalanmṛ
garājakṛtti-
vajrāśriśātanakhakoṭinipātabhītaiḥ|
digdantibhis tvaritakuñci
tajānuparva-
kharvībhavadvikaṭakumbhataṭair viṣedhe||40||
tasyāṅgahārakaraṇā
kulabāhuṣaṇḍa|
daṇḍāspadā sapadi kesarirājakṛttiḥ|
tārāś cakarṣa ka
rajaiś caṭulīkaḍāra-
cūḍājuṣaḥ priyam ivoḍupateś cikīrṣuḥ||41||
dorda
ṇḍamārutavighaṭṭitaśailakūṭa-
dhūlicchaṭāpaṭaladhūsaram uṣṇadhāmnaḥ|
uddhū
lanonmṛditabhasmarajobhir aiccha-
d īśaḫ pramārṣṭum iva bimbitalātmadarśam||
42||
lakṣmīpater iva nirargaladaṇḍapāda-
śākhāgrakoṭighaṭitaḥ kṣaṇam u
ṣṇaraśmiḥ|
tasyābabhāv adhinabho rghajalāvasakta-
padmāsanānamitaratnakamaṇḍalu
śrīḥ||43||
tasyāstarīṣata navābhinayakriyāsu|
dikcakravālam abhitaḥ sthagi
tāntarikṣāḥ|
ambhodhimārgagamanābhimukhāś śirastha-
sindhupravāhanivahā i
va bāhudaṇḍāḥ||44||
tena vyalokyata valadbhujadaṇḍaṣaṇḍa-
caṇḍānilāhati
vighaṭṭanaviprakīrṇam|
prabhraṣṭam ambaratalād vidhutottamāṅga-
visrastaśīka
rakapāladhiyendubimbam||45||
brahmasanāmburuham āhitasarvaloka-
kampe
vibhoś śiśirakāla ivānukāre|
paryantabāhuvanadhūlanabhasmadhūli-
nīhāra
pātadalitacchadaśobham āsīt||46||
graiveyakoragaphaṇāmaṇicakravāla-
sandhyāruṇoḍuśavalaṃ sthagayāṃ cakāra|
diṅmaṇḍalaṃ pralayakālaniṣevi tasya|
kaṇṭhaprabhā timiranīlaruciḥ sphurantī||47||
cūḍājaḍāṃśur api jūṭajaṭā
nikuñja-
baddhāspadaḥ pratidiśaṃ sucirād avāpa|
ārabdhanartanakarānilaghaṭṭa
māna-
tārāpurandhriparirambhasukhāni śaṃbhoḥ||48||
līlāvadhūtaśiraso sya vala
jjaṭāgra-
niṣpyandisāndrasalilokṣitakoṭibhāgāt|
uccaṇḍatāṇḍavarasasya
vinirjagāma
mandākinī madhuripor iva daṇḍapādāt||49||
tasyāśuśoṇi
tam ivojjagarur gariṣṭha-
dordaṇḍaghātavidhurā girayas tadānīm|
udvartanānilarayotthitadhātaveya-
dhūlicchaṭāruṇitanirjharavīcibhaṅgāḥ||50||
tena vyadhāyi
ṣata bāhuvanaprakoṣṭha-
baddhāsitoragaphaṇāmaṇirāgapiṅgāḥ|
saṃhārakāla
rabhasotthitadhūmadaṇḍa-
kalmāṣitānalaśikhā iva digvibhāgāḥ||51||
ta
syādhinṛttam analollbaṇadṛṣṭipāta-
lakṣyīkṛteṣu phaṇino maṇibandhaneṣu|
ta
ttāpakhedaparivartanalakṣyamāṇa-
pītodarāḥ kanakakambuvilāsam āpuḥ||52||
sānandanandikaratāḍitapuṣkarāgra-
cetoharāṅkikapayodharanādahṛṣṭaḥ|
ārabdharecakarayaḥ kalayāṃ cakāra
līlāṃ sa mecakagalaḥ sphuṭacandraka
śrīḥ||53||
sāvartanābhir abhito lalitāṅgahāra-
śobhā manoramaparikramatāṃ
vahantī|
ceto jahāra dayitā rasabhāvahṛdya-
rūpā kriyā puraripoś śubhahasta
dṛṣṭiḥ||54||
dordaṇḍaṣaṇḍavalanāny atisaṃkaṭatva-
m utprekṣya no vidadhire kakubhāṃ
purastāt|
vinyastamandacaraṇaṃ paricakrame ca
bhūmaṇḍalaṃ vidalatīti dayā
nubandhāt||55||
brahmāṇḍakarparaparisphuṭanābhisaṃdhe-
r ūrdhvaṃ viracyata tathā na ca
daṇḍapādaḥ|
itthaṃ na śītakiraṇābharaṇasya nṛtta
m ādhāradurbalatayā savilā
sam āsīt||56||
taraṅgayugalakam
kukṣipraviṣṭasuranirjhariṇī
taraṅga-
jhāṃkāratāraninadair nṛkapālapaṅktiḥ|
nṛttakriyāsu vidadhāv iva sādhuvā
daṃ
yasyottamāṅgabhuvi sātiśayāsv amandam||57||
ālokitas tuhinaśai
labhuvā sahāsa-
m ākṛṣya śekharaśaśāṅkakalāṃ smarāreḥ|
nindad vidūṣaka
bhuvaṃ bhujagāriketu-
r agre cakāra kuṭilonnatadaṇḍakāṣṭham||58||
etā
ni tāni talapuṣpapuṭāni kāni
cetoharāṇi karaṇāni gaṇādhināthāḥ|
ity aṅgahāravidhayaḥ sphuṭatatprapañca-
yogāñcitasthitibhṛtas sthirahastamukhyāḥ||
59||
itthaṃ tridhātmakaraṇaṃ gaṇamaṇḍalīṣu
saṅkrāntim asya nayato sadasi sthitā
su|
paryāptadarśanasukhaṃ vinimeṣapakṣma-
cakṣus-sahasram abhavat spṛhaṇīyam aindryāḥ||
60||
āviṣkṛtānukṛtivibhramanāgavaktra-
līlābhyudastakarakoṭivipāṭyamānāḥ|
ambhobhṛtaś śiśiraśīkarabinduvṛnda-
viṣyandino bhinayajaṃ klamam asya ja
hruḥ||61||
itthaṃ salīlam abhineyavijṛmbhamāṇa-
vispaṣṭabhāvarasavṛtti
niṣevya nṛttam|
sārdhaṃ nyavartata gaṇair vibhur uttamāṅga-
gaṅgātaraṅgakaṇasa
mbhṛtibhinnakhedaḥ||62||
śailātmajāvijitatadgaṇakṛṣyamāṇa-
vṛddhokṣani
ṣṭhurakhurāhatamandarādriḥ|
tasya glahīkṛtavimudgakirīṭacandra-
khaṇḍaẖ ka
dācana durodaravibhramo bhūt||63||
iti samayam anaiṣīt tatra tās tās sa ce
ṣṭā
vidadhad acalakanyāviprayogānabhijñaḥ|
surapatibhir abhīkṣṇaṃ ratnapaṭṭā
ṅghripīṭhī-
luṭhitamaṇikirīṭāṣṭāpadais sevyamānaḥ||64||
iti haravija
ye mahākāvye tāṇḍavavarṇanaṃ nāma dvitīyas sargaḥ ||