Stein 187 Śc [description of manuscript] [author] [commentator] Haravijaya [title of commentary] [Sanskrit in Latin script.] HV-only Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

śrī gaṇeśāya namaḥ||

krīḍārasena sa kadācid athādhisānu| līlāvalambitahimādrisutākarāgraḥ| pratyagrakāñcanalatāñcitasanniveśa- m ākrīḍamaṇḍapam amaṇḍayad aśmadhāmnaḥ||1|| tasmin kṛtāsanaparigraham adrirāja- kanyānukūlarasadigdhakathāvidagdham| anyonyaghaṭṭanavicūrṇitaratnabandha- hemāṅgadāsu samarādhibhuvo dhijagmuḥ||2|| vellajjaṭāpaṭalaśevalavallarīkāṃ ḍendukhaṇḍakuṭilorumṛṇāladaṇḍām| ākāśasindhum avataṃsakapālahaṃsa- hāsām amī dadhatam aikṣiṣatainam ārāt||3|| karṇāvataṃsaghaṭitotphaṇadandaśūka- phūtkāramārutaparāhatalocanotthaiḥ| riktīkṛtāṃ śikhikaṇaprakarais satoṣa- gaurīkṣitāṃ suranadīṃ śirasā vahantam||4|| ḍāgatena jaḍadīdhitinā tanutva- m āseduṣā sarabhasaṃ pravivikṣuṇārāt| bhāsvallalāṭataṭanākatalārkabimba- m adhyāsyamānam iva bibhratam ūrdhvacakṣuḥ||5|| śailātmajāvadanacandramasaḥ kathaṃ nu lekhāsi me na sadṛśī śaśinā sakośam| ūrdhvekṣaṇotthaśikhinīva nipitsunettha- m adhyāsitonnatalalāṭataṭopakaṇṭham||6|| stambheramājinagalatkṣatajānuseka- sampāditāruṇarucā kvacid uttamāṅge| tāmbūlarāgaparipāṭalayeva danta- paṅktyā virājitakirīṭakapālaṣaṇḍam||7|| jyotsnārucāmbaram alaṃ vimalaṃ diśanta- m induṃ nidhāya mukuṭe dayitāyamānam| tallāñchanacchavim ivātanukālakūṭa- cchāyācchalena dadhataṃ pṛthukaṇṭhalagnām||8|| saṃhārakālakavalīkṛtasaptalokā- m ambhotibhārabharamantharameghalīlām| kaṇṭhāntarālaparivartinipītadhūpa- vartitviṣaṃ viṣamayīṃ dadhataṃ ca lekhām||9|| preṅkhatkarālamaṇiśaṅkhasahasraśāra- hāroragendraphaṇabhaṅguravīcicakram| kaṇṭhasthitotkaṭaviśaṅkaṭakālakūṭa- kūṭaprabhāprakarakūrmagṛhaṃ vahantaīm||10|| bhasmāṅgarāgadhavalaṃ parapuṣṭapiñcha- cchāyāṅgadoragaphaṇākulitāṃsakūṭam| aurvāgnidhūmamalinīkṛtavīcibhaṅga- dugdhormimālisadṛśīṃ śriyam āśrayantam||11|| keyūrapannagaviniśśvasitāhatāṃsa- kūṭotthitena navadhūlanabhasmanoccaiḥ| sāvartacakram upari bhramatendubimba- saṃvāditām upagatena virājamānam||12|| gambhīrakaṇṭhakuharāspadakālakūṭa- niryatprabhādhikamalīmasabhogihāram| vakṣassthalaṃ tuhinaśailaśilāviśāla- m ālambinīlanalinasrag ivombahantam||13|| aṅkāśrayāṃ rucirakāñcanabhaṅgapiṅga- cchāyābhirāmavapuṣaṃ himaśailakanyām| kurvantam añjanamalīmasakālakūṭa- kaṇṭhaprabhābhir abhitaḥ punar eva kālīm||14|| saṃvījyamānam asakṛt kakubhodopadhāna- baddhāspadaṃ dviguṇitonnatabāhudaṇḍam| lāṅgūlacāmarakarālaśikhāmarudbhi- r udbhinnabhaktimanaseva kakudmatārāt||15|| sevāgatāmaragaṇādhipapārijāta- karṇāvataṃsasurabhīkṛtam aṅghriyugmam| gandhānubandhimadhupapratibimbalakṣma- śārodarair nakhaśaśiprakarair dadhānam||16|| dantaprabhādalitakaṇṭhaviṣāndhakāra- cchāyasya sannidhijuṣaḥ karivaktramūrteḥ| ūrdhvekṣaṇānalaruco ghanacīnapiṣṭa- dhūlicchaṭā iva mukhe viniveśayantam||17||

kulakam

tasmai praṇamya maṇimauliviṭaṅkakoṭi- ṭaṅkāhatikvaṇitakāñcanapādapīṭham| śailādinā nataśirassu nivediteṣu teṣūcitāsanaparigrahanirvṛteṣu||18|| ājaghnire svaraviśeṣakṛtāsthamārga- citrapracārayatipāṇilayābhirāmāḥ| vispaṣṭavādyavidhayaẖ karaṇānubandha- bhājaẖ krameṇa murajāḥ sphuṭamārjanāṅkāḥ||19||

yugalakam || atra pāṭhāntaram|

ājaghnire tha murujā pravibhaktamārga- citrapracārayatipāṇilayaprapañcāḥ| sammārjanākaraṇayogavibhaktamārga- cetoharābhimatavādyavidhivyavasthāḥ||20|| kroḍīkṛtādritanayāḥ śaśikhaṇḍamauli- maulāpadānuracitastuti mātaras tat| līlālalāmalalanābhinayaprapañca- sañcāracāru rasabhāvadṛśo bhininyuḥ||21|| āpītapāṭalasitetarakundagaura- dehatviṣo lalitanartanavibhramasthāḥ| bhremur gaṇādhipatayo bhinayakriyāsu| mūrtā rasā iva pariṣkṛtaraṅgapīṭhāḥ||22|| teṣāṃ purā puraripau viṣamaprayoga- nṛttopadeśarabhasāt svayam ujjhihāne| pātālarandhram abhavan natabhūmipīṭha- niṣpiṣṭaśeṣaphaṇaratnakarāvakīrṇam||23|| so bhyutthito bhuvanam ākulayāṃ cakāra vispaṣṭadṛṣṭatimiravyapalīnahaṃsam| līlāvarāha iva dhūmajaṭāsaṭāgra- viṣyandisindhujalasīkaradurdinārdram||24|| bhasmāṅgarāgadhavaleṣu bhujeṣu tasya kalmāṣayatsu gaganaṃ karavartanābhiḥ| śubhrābhrarājicakitaḫ parapuñjyamāna- piñchāvacūlavapuṣaḥ śikhino vidadruḥ||25|| gāḍhāṅgadoragaphaṇāmaṇiraśmirāga| rugṇāndhakāranikarāḥ paripārśvabhūmeḥ| śailasya bhāskararucām avadhes tadīya- bāhudrumais sapadi cukṣudire śmakūṭāḥ||26|| vikṣiptabāhunivahasya vihasya dikṣu tasyāṅgahārakaraṇakramakampimūrdhnaḥ| agrātipātisalilā surasindhur āpa- c cīnāṃśukojjvalatiraskariṇīvilāsam||27|| agre ninartiṣata eva vilocanāgni- r asyāśu piñjaritadiṅmukhacakrabālaiḥ| tigmāṃśubimbakaṭakapratibaddhavṛtti- r arcirbhir ātapatiraskariṇīṃ nirāsthat||28|| ākṣipyamānavividhābhinayaprabandha- sandarśanārtham iva sarvadiśā purastāt| vispaṣṭarecakarayākulabāhudaṇḍa- piṣṭādrikūṭanikarān akarot sa mārgān||29|| tasyāṅgahāravalitātanuvṛttahasta- bhasmāṅgarāgadhavalonnatapīnabāhvoḥ| sāvartacakravikaṭormighaṭāsahasra- saṅkīrṇadugdhajaladhipratirūpatāsīt||30|| vistāraśālikanakācalabījakoṣa- cakrasya nṛttavalanāsu sahasrasaṃkhyaiḥ| phullajjapāruṇatalair bhuvanārabinda- kośasya patrapaṭalāyitam asya hastaiḥ||31|| pīnāṃsakūṭaghaṭitaṃ galakālakūṭa- cchāyāniśānusaraṇārtham ivābhyupetam| tenottamāṅgavidhutiślathamaulibandha- visrastam induśakalaṃ bibharāṃ babhūve||32|| tasyordhvalocanamarīcimato viśīrṇa- piṅgatviṣaḥ ciram abhāvitarāṃ purastāt| ābaddhavartanatayā vikasatkarāla- raktāṅgulīdalakulaiẖ karapadmaṣaṇḍaiḥ||33|| sandehitā dhavalabhāsmanadhūlidigdha- taddordrumānilarayoddhatavīcibhaṅgāḥ| dugdhodadher nabhasi paprathire muhūrta- m āliṅgitātanutarotkalikābhragaṅgāḥ||34|| pātālaveśmagatabandhudidṛkṣayeva| vikṣipyamānamaṇibandhanabaddhasaṃsthāḥ| tasya vyadhuḫ phaṇabhṛtaḥ phaṇacakramukta- phūtkāramārutaviśīrṇajalān payodhīn||35|| vyaktāngahārakaraṇakramakīryamāṇa- dordaṇḍamaṇḍalatayā bibharāṃ cakāra| saṃhāramārutavikampitakalpavṛkṣa- kailāsaśailasadṛśīṃ śriyam indumauliḥ||36|| tena vyadhīyatatarām iva vellitāgra- dordaṇḍabhasmakaṇarājibhir ujjvalābhiḥ| nirmitsyamānanijanṛttakriyābhiyoga- yogyāntarālabhuvanāntarasūtrapātaḥ||37|| ārabdhanartanakarāṅgulikoṭibhāga- niṣṭhyūtadīdhitiśikhālikhitācchalekham| tasyābhavat sphurad anekasahasrasaṃkhya- jihmāmṛtāṃśukalikāṅkam ivāntarikṣam||38|| uddāmarecakarayabhramaṇānubandha- saṃbaddhabudbudakaṇākulasiddhasindhuḥ| lakṣmīm anujjhitakirātadaśāvanaddha- nāgendrakañcuka ivāsya babhāra jūṭaḥ||39|| tadbāhughūrṇanavalanmṛgarājakṛtti- vajrāśriśātanakhakoṭinipātabhītaiḥ| digdantibhis tvaritakuñcitajānuparva- kharvībhavadvikaṭakumbhataṭair viṣedhe||40|| tasyāṅgahārakaraṇākulabāhuṣaṇḍa| daṇḍāspadā sapadi kesarirājakṛttiḥ| tārāś cakarṣa karajaiś caṭulīkaḍāra- cūḍājuṣaḥ priyam ivoḍupateś cikīrṣuḥ||41|| dordaṇḍamārutavighaṭṭitaśailakūṭa- dhūlicchaṭāpaṭaladhūsaram uṣṇadhāmnaḥ| uddhūlanonmṛditabhasmarajobhir aiccha- d īśaḫ pramārṣṭum iva bimbitalātmadarśam||42|| lakṣmīpater iva nirargaladaṇḍapāda- śākhāgrakoṭighaṭitaḥ kṣaṇam uṣṇaraśmiḥ| tasyābabhāv adhinabho rghajalāvasakta- padmāsanānamitaratnakamaṇḍaluśrīḥ||43|| tasyāstarīṣata navābhinayakriyāsu| dikcakravālam abhitaḥ sthagitāntarikṣāḥ| ambhodhimārgagamanābhimukhāś śirastha- sindhupravāhanivahā iva bāhudaṇḍāḥ||44|| tena vyalokyata valadbhujadaṇḍaṣaṇḍa- caṇḍānilāhativighaṭṭanaviprakīrṇam| prabhraṣṭam ambaratalād vidhutottamāṅga- visrastaśīkarakapāladhiyendubimbam||45|| brahmasanāmburuham āhitasarvaloka- kampe vibhoś śiśirakāla ivānukāre| paryantabāhuvanadhūlanabhasmadhūli- nīhārapātadalitacchadaśobham āsīt||46|| graiveyakoragaphaṇāmaṇicakravāla- sandhyāruṇoḍuśavalaṃ sthagayāṃ cakāra| diṅmaṇḍalaṃ pralayakālaniṣevi tasya| kaṇṭhaprabhā timiranīlaruciḥ sphurantī||47|| cūḍājaḍāṃśur api jūṭajaṭānikuñja- baddhāspadaḥ pratidiśaṃ sucirād avāpa| ārabdhanartanakarānilaghaṭṭamāna- tārāpurandhriparirambhasukhāni śaṃbhoḥ||48|| līlāvadhūtaśiraso sya valajjaṭāgra- niṣpyandisāndrasalilokṣitakoṭibhāgāt| uccaṇḍatāṇḍavarasasya vinirjagāma mandākinī madhuripor iva daṇḍapādāt||49|| tasyāśuśoṇitam ivojjagarur gariṣṭha- dordaṇḍaghātavidhurā girayas tadānīm| udvartanānilarayotthitadhātaveya- dhūlicchaṭāruṇitanirjharavīcibhaṅgāḥ||50|| tena vyadhāyiṣata bāhuvanaprakoṣṭha- baddhāsitoragaphaṇāmaṇirāgapiṅgāḥ| saṃhārakālarabhasotthitadhūmadaṇḍa- kalmāṣitānalaśikhā iva digvibhāgāḥ||51|| tasyādhinṛttam analollbaṇadṛṣṭipāta- lakṣyīkṛteṣu phaṇino maṇibandhaneṣu| tattāpakhedaparivartanalakṣyamāṇa- pītodarāḥ kanakakambuvilāsam āpuḥ||52|| sānandanandikaratāḍitapuṣkarāgra- cetoharāṅkikapayodharanādahṛṣṭaḥ| ārabdharecakarayaḥ kalayāṃ cakāra līlāṃ sa mecakagalaḥ sphuṭacandrakaśrīḥ||53|| sāvartanābhir abhito lalitāṅgahāra- śobhā manoramaparikramatāṃ vahantī| ceto jahāra dayitā rasabhāvahṛdya- rūpā kriyā puraripoś śubhahastadṛṣṭiḥ||54|| dordaṇḍaṣaṇḍavalanāny atisaṃkaṭatva- m utprekṣya no vidadhire kakubhāṃ purastāt| vinyastamandacaraṇaṃ paricakrame ca bhūmaṇḍalaṃ vidalatīti dayānubandhāt||55|| brahmāṇḍakarparaparisphuṭanābhisaṃdhe- r ūrdhvaṃ viracyata tathā na ca daṇḍapādaḥ| itthaṃ na śītakiraṇābharaṇasya nṛtta m ādhāradurbalatayā savilāsam āsīt||56||

taraṅgayugalakam

kukṣipraviṣṭasuranirjhariṇītaraṅga- jhāṃkāratāraninadair nṛkapālapaṅktiḥ| nṛttakriyāsu vidadhāv iva sādhuvādaṃ yasyottamāṅgabhuvi sātiśayāsv amandam||57|| ālokitas tuhinaśailabhuvā sahāsa- m ākṛṣya śekharaśaśāṅkakalāṃ smarāreḥ| nindad vidūṣakabhuvaṃ bhujagāriketu- r agre cakāra kuṭilonnatadaṇḍakāṣṭham||58|| etāni tāni talapuṣpapuṭāni kāni cetoharāṇi karaṇāni gaṇādhināthāḥ| ity aṅgahāravidhayaḥ sphuṭatatprapañca- yogāñcitasthitibhṛtas sthirahastamukhyāḥ||59|| itthaṃ tridhātmakaraṇaṃ gaṇamaṇḍalīṣu saṅkrāntim asya nayato sadasi sthitāsu| paryāptadarśanasukhaṃ vinimeṣapakṣma- cakṣus-sahasram abhavat spṛhaṇīyam aindryāḥ||60|| āviṣkṛtānukṛtivibhramanāgavaktra- līlābhyudastakarakoṭivipāṭyamānāḥ| ambhobhṛtaś śiśiraśīkarabinduvṛnda- viṣyandino bhinayajaṃ klamam asya jahruḥ||61|| itthaṃ salīlam abhineyavijṛmbhamāṇa- vispaṣṭabhāvarasavṛtti niṣevya nṛttam| sārdhaṃ nyavartata gaṇair vibhur uttamāṅga- gaṅgātaraṅgakaṇasambhṛtibhinnakhedaḥ||62|| śailātmajāvijitatadgaṇakṛṣyamāṇa- vṛddhokṣaniṣṭhurakhurāhatamandarādriḥ| tasya glahīkṛtavimudgakirīṭacandra- khaṇḍaẖ kadācana durodaravibhramo bhūt||63|| iti samayam anaiṣīt tatra tās tās sa ceṣṭā vidadhad acalakanyāviprayogānabhijñaḥ| surapatibhir abhīkṣṇaṃ ratnapaṭṭāṅghripīṭhī- luṭhitamaṇikirīṭāṣṭāpadais sevyamānaḥ||64||

iti haravijaye mahākāvye tāṇḍavavarṇanaṃ nāma dvitīyas sargaḥ ||