Sarga 2: Tāṇḍāvavarṇanaḥ
krīḍārasena sa kadācid athādhisānu
līlāvalambitahimādrisutākarāgraḥ |
pratyagrakāñcanalatāñcitasaṃniveśam
ākrīḍamaṇḍapam amaṇḍayad aśmadhāmnaḥ || 01 ||
Utpala: oṃ namo vighnahantre ||
krīḍā | aśmadhāmno 'dreḥ prakaraṇāc ca mandarasyaiva sānuni udyānamaṇḍapaṃ bhagavān alaṃcakāra || 1 ||
tasmin kṛtāsanaparigraham adrirāja-
kanyānukūlarasadigdhakathāvidagdham |
anyonyaghaṭṭanavicūrṇitaratnabandha-
hemāṅgadās tam amarādhibhuvo 'dhijagmuḥ || 02 ||
Utpala: tasmi | rasadigdhāḥ śṛṅgārācitāḥ hemamayāny aṅgadāni
keyūrāṇi amarādhibhuvo deveśās tam abhiyayuḥ || 2 ||
vellajjaṭāpaṭalaśevalavallarīkāṃ
cūḍendukhaṇḍakuṭilorumṛṇāladaṇḍām |
ākāśasindhum avataṃsakapālahaṃsa-
hāsām amī dadhatam aikṣiṣatainam ārāt || 03 ||
Utpala:
vella | calajjaṭāvalayam eva śevālalatā yatra
cūḍeṇḍukhaṇḍa eva bisadaṇḍo yasyāḥ tathāvidhāṃ gaṅgāṃ bibhrāṇam enaṃ
haraṃ deveśā aikṣiṣanta | adrākṣur iti | dantaprabhetyādiślokaṃ
yāvat kriyā || 3 ||
karṇāvataṃsaghaṭitotphaṇadandaśūka-
phūtkāramārutaparāhatalocanotthaiḥ |
riktīkṛtāṃ śikhikaṇaprakaraiḥ satoṣa-
gaurīkṣitāṃ suranadīm śirasā vahantam || 04 ||
Utpala: karṇā | dandaśūka uragaḥ | agnikaṇair alpīkṛtatvāt
satoṣayā gauryā īkṣitāṃ sapatnībhūtatvāt || 4 ||
cūḍāgatena jaḍadīdhitinā tanutvam
āseduṣā sarabhasaṃ pravivikṣuṇārāt |
bhāsvallalāṭataṭanākatalārkabimbam
adhyāsyamānam iva bibhratam ūrdhvacakṣuḥ || 05 ||
Utpala: cūḍā | lalāṭam eva vyoma tatrārkabimbam iva ūrdhvacakṣur dadhatam | jaḍadīdhitinā candreṇa tanutvam prāptena satā tatraiva
praveṣṭukāmenaivādhyāsyamānam | śaśī hi kṣīṇaḥ san vṛddhaye sūryamaṇḍalaṃ
viśati || 5 ||
śailātmajāvadanacandramasaḥ kathaṃ nu
lekhāpi me na sadṛśī śaśinā saśokam |
ūrdhvekṣaṇotthaśikhinīva nipitsunettham
adhyāsitonnatalalāṭataṭopakaṇṭham || 06 ||
Utpala: śailā | saśokaṃ kṛtvā lalāṭanetrāgnau patitukāmeneva ||
6 ||
stamberamājinagalatkṣatajāvaseka-
saṃpāditāruṇarucā kvacid uttamāṅge |
tāmbūlarāgaparipāṭalayeva danta-
paṅktyā virājitakirīṭakapālakhaṇḍam || 07 ||
Utpala: stambhe | stambheramājinaṃ gajacarma kṣatajaṃ
rudhiraṃ || 7 ||
jyotsnārucāmbaram alaṃ vimalaṃ diśantam
induṃ nidhāya mukuṭe dayitāyamānam |
tallāñchanacchavim ivātanukālakūṭa-
cchāyāchalena dadhataṃ pṛthukaṇṭhalagnām || 08 ||
Utpala: jyotsnā | ambaram atiśayena vimalaṃ diśantaṃ
candraṃ maulau nidhāya tatraivalāñchanacchāyām iva dadhatam | anyo 'pi
durlabhaparivāraṃ kaṇṭhalagnaṃ bibharti || 8 ||
saṃhārakālakavalīkṛtasaptalokām
ambhodhibhārabharamantharameghanīlām |
kaṇṭhāntarālaparivartinipītadhūma-
vartitviṣaṃ viṣamayīṃ dadhataṃ ca lekhām || 09 ||
Utpala: saṃhā | lokagrāsānantaraṃ | pītāyāḥ kaṇṭhāntarvartinyā
dhūpavarter iva tviḍ yasyāḥ || 9 ||
preṅkhatkarālamaṇiśaṅkhasahasraśāra-
hāroragendraphaṇabhaṅguravīcicakram
kaṇṭhasthitotkaṭaviśaṅkaṭakālakūṭa-
kūṭaprabhāprakarakūrmagṛhaṃ vahantam || 10 ||
Utpala: preṅkha | sphuranto maṇaya eva śaṅkhās tacchavalasya
hārāheḥ phaṇā iva vīcijālaṃ yatrotkaṭo bhīṣaṇo viṣaṅkaṭaś chavis tīrṇo yaḥ
kālakūṭarāśis tasya prabhā prakaraḥ samūhaḥ kūrmagṛhaṃ samudraḥ || 10 ||
bhasmāṅgarāgadhavalaṃ parapuṣṭapiccha-
cchāyāṅgadoragaphaṇākulitāṃsakūṭam |
aurvāgnidhūmamalinīkṛtavīcibhaṅga-
dugdhormimālisadṛśīṃ śriyam āśrayantam || 11 ||
Utpala: bhasma | parapuṣṭāḥ kokilāḥ | dugdhormimālī kṣīrābdhiḥ || 11 ||
keyūrapannagaviniḥśvasitāhatāṃsa-
kūṭotthitena navadhūlanabhasmanoccaiḥ
sāvartacakram upari bhramatendubimba-
saṃvāditām upagatena virājamānam || 12 ||
Utpala: keyū | aṅgadārthaṃ pannaga uragaḥ sāvartacakraṃ
kṛtvopari bhramatāta evendubimbasāmyam gatena || 12 ||
gambhīrakaṇṭhakuharāspadakālakūṭa-
niryatprabhādhikamalīmasabhogihāram |
vakṣaḥsthalaṃ tuhinaśailaśilāviśālam
ālambinīlanalinasrag ivodvahantam || 13 ||
Utpala: gambhīra | nīlanalinasrak kuvalayadāma || 13 ||
aṅkāśrayāṃ rucirakāñcanabhaṅgapiṅga-
cchāyābhirāmavapuṣaṃ himaśailakanyām |
kurvantam añjanamalīmasakālakūṭa-
kaṇṭhaprabhābhir abhitaḥ punar eva kālīm || 14 ||
Utpala: aṅkā | kanakabhaṅgavat piṅgā gaurī chāyā kāntiḥ
punaḥ kālīṃ kurvantaṃ yato devyāḥ kālīty aparaṃ nāma || 14 ||
saṃvījyamānam asakṛt kakudopadhāna-
baddhāspadaṃ dviguṇitonnatabāhudaṇḍam |
lāṅgūlacāmarakarālaśikhāmarudbhir
udbhinnabhaktimanaseva kakudmatārāt || 15 ||
Utpala: saṃvī | [missing] || 15 ||
sevāgatāmaragaṇādhipapārijāta-
karṇāvataṃsasurabhīkṛtam aṅghriyugmam |
gandhānubandhimadhupapratibimbalakṣma-
śārodarair nakhaśaśiprakarair dadhānam || 16 ||
Utpala: sevā pārijātākhyaṃ devapuṣpaṃ nakhā eva śaśiprakarās
tair upalakṣitam || 16 ||
dantaprabhādalitakaṇṭhaviṣāndhakāra-
cchāyasya saṃnidhijuṣaḥ karivaktramūrteḥ |
ūrdhvekṣaṇānalaruco ghanacīnapiṣṭa-
dhūlicchaṭā iva mukhe viniveśayantam || 17 ||
kulakam
Utpala: danta | sannidhijuṣo nikaṭavartino vināyakasya mukhe
ūrdhvekṣaṇāgnirucas sindhuracchaṭā iva haṭhād viniveśayantam || 17 ||
tasmai praṇamya maṇimauliviṭaṅkakoṭi-
ṭaṅkāhatikvaṇitakāñcanapādapīṭham |
śailādinā nataśiraḥsu nivediteṣu
teṣūcitāsanaparigrahanirvṛteṣu || 18 ||
Utpala: [See 2.19.]
ājaghnire svaraviśeṣakṛtāsthamārga-
citrapracārayatipāṇilayābhirāmāḥ |
vispaṣṭavādyavidhayaḥ karaṇānubandha-
bhājaḥ krameṇa murajāḥ sphuṭamārjanāṅkāḥ || 19 ||
yugalakam atra pāṭhāntaram
Utpala: tasmai | teṣu deveṣu śailādinā śilādāpatyena nandinā nivediteṣu | yathocitāsanaparigrahaś ca nirākuleṣu satsu murajā ājaghnire
āhatā iti dvābhyāṃ kriyā | maṇimayeṣu mauliṣu ye viṭaṅkā unnatā bhāgās
tatprāntā eva ṭaṅkāḥ śastrakāṇi tadāhatyā raṇitapādapīṭhaṃ kṛtvā praṇamya
svaraviśeṣeṣu ṣaḍjādiṣu kṛtasthitayo ye mārgā āliptān tritagomukhavitastākhyāḥ
cittrā nānāvidhāḥ pracārāḥ samapracārā viṣamapracārās samaviṣamapracārāś
ceti yatayas samās srotogatā gopucchāś ceti pāṇayaḥ samapāṇir avapā[-] ṇir uparipāṇiś ceti layā drutamadhyavilambitākhyāḥ etair abhirāmā vādyavidhayas tattvāghānugatākhyāḥ karaṇāni rūpaṃ kṛtapratikṛtaṃ pratibhedo rūpaśeṣa
oghaḥ pariśuṣkā ceti mārjanāḥ māyūrī avamāyūrī karmāravī ceti | ślokasyāsya
paro 'prāktano bhedaḥ kevalaṃ tatra vacaḥ kaṭabhāvaḥ pañcamaśūnyāmarahalāś
ca | etacchlokārtha evoddeśaprasaṅganamunināpy artho yathā ṣoḍaśākṣarasampannaṃ caturmārgaṃ tathaiva ca dvivālaṃ ṣaṭkaraṇakaṃ triyati trilayaṃ tathā
trigataṃ tripracāraṃ ca trisaṃyogaṃ tripāṇikam | †daśāvapāṇiprahabhaṃ†
tripracāṛaṃ trimārjanam | viṃśatyalaṅkārayutaṃ tathāṣṭādaśajātikam | ebhiḥ
prakāraiḥ sampannaṃ vādyaṃ puṣkarajaṃ bhaved iti | atra sarvatra lakṣaṇaṃ
granthagauravabhayān nālekhi || 19 ||
nandīśanirdayakarāhatapuṣkareṣu
mandraṃ dhvanatsu murajeṣu vibhajya taṇḍuḥ |
āsāriteṣu parikalpitasaptabheda-
paryāptaśobham atha tāṇḍavam abhyagāyat || 20 ||
Utpala: nandī | nandirudreṇāhatāni puṣkarāṇi mukhāni yeṣām |
ata eva mandram aparuṣaṃ raṇatsu murajeṣu | tāṇḍur nāma tāṇḍavaṃ tena proktaṃ gītakaviśeṣaṃ vibhajyā 'vāpādinā vibhāgīkṛtya jagau | kecit tu tāṇḍavasya
sukumārāviddhabhedena dvaividhyād devīstave sukumāraṃ bhagavatsutau
cāviddham iti vibhāgārtham āhuḥ | āsāriteṣu jyeṣṭhamadhyakaniṣṭhapūrveṣu
parikalpitā saptabhir bhedair āvāpaniṣkrāmavikṣepapraveśasya tālasannipātakhyair bahulā sobhā yatra || 20 ||
kroḍīkṛtādritanayāḥ śaśikhaṇḍamauli-
maulāpadānaracitastuti mātaras tat |
līlālalāmalalitābhinayaprapañca-
saṃcāracāru rasabhāvadṛśo 'bhininyuḥ || 21 ||
Utpala: kroḍī | maulam ādyam | apadānaṃ śubhaṃ karma
| garbhībhūtā tadviṣayā stutir yatra tan mātaro devatā abhininyuḥ līlayeṣṭajanānukāre utkṛṣṭo lalitāś cābhinayasyāṅgikavācikā hāryasāttvikabhedāt prapañcas tadvaśāt saṃcāriṇyaś śūnyādibhedenāta eva | cārvo rasadṛṣṭayaḥ kāntādyā
bhāvadṛṣṭayaś ca snigdhādyā yāsām || 21 ||
āpītapāṭalasitetarakundagaura-
dehatviṣo lalitanartanavibhramasthāḥ |
bhremur gaṇādhipatayo 'bhinayakriyāsu
mūrtā rasā iva pariṣkṛtaraṅgapīṭhāḥ || 22 ||
Utpala: āpī | āpītādidehakāntaya āhāryābhinayavaśāt gaṇādhipāś cārīprayogavaśād bhremuḥ | pariṣkṛtam alaṅkṛtam aṅgapīṭhaṃ yair mūrtāḥ
śarīriṇo rasā iva te 'pi nānāvarṇāḥ | yad uktaṃ śyāmo bhavati śṛṅgāras sito
hāsyaḥ prakīrtita ityādi || 22 ||
teṣāṃ puraḥ puraripau viṣamaprayoga-
nṛttopadeśarabhasāt svayam ujjihāne |
pātālarandhram abhavan natabhūmipīṭha-
niṣpiṣṭaśeṣaphaṇaratnakaṇāvakīrṇam || 23 ||
Utpala: teṣāṃ | purārau svayam ujjhihāne uttiṣṭhati sati || 23
||
so 'bhyutthito bhuvanam ākulayāṃcakāra
vispaṣṭadṛṣṭatimiravyapalīnahaṃsam |
līlāvarāha iva dhūmajaṭāsaṭāgra-
viṣpandisindhujalaśīkaradurdinārdram || 24 ||
Utpala: so 'bhyu | spaṣṭadṛṣṭatimiratvena vyapalīno haṃsaḥ
sūryo haṃsaś ca śuklacchadā pattriṇo yatra | kecitu dṛṣṭas timir
matsyaprādurbhāvo yasyeti līlāvarāhaviśeṣaṇaṃ pṛthag āhuḥ | jaṭā eva saṭās
tadagrāviṣyandinī sindhur gaṅgā | aparatra samudraḥ || 24 ||
bhasmāṅgarāgadhavaleṣu bhujeṣu tasya
kalmāṣayatsu gaganaṃ karavartanābhiḥ |
śubhrābhrarājicakitāḥ paripuñjyamāna-
picchāvacūlavapuṣaḥ śikhino vidadruḥ || 25 ||
Utpala: bhasmā | karavartanā udveṣṭitāpaveṣṭitavyāvṛttaparivartitākhyāḥ kamalavartanādyā vā śubhramegharājitaḥ
śaratkālabhrāntyā bhramāś śikhino mayūrāḥ vidrūtāḥ || 25 ||
gāḍhāṅgadoragaphaṇāmaṇiraśmirāga-
rugṇāndhakāranikarāparapārśvabhūmeḥ |
śailasya bhāskararucām avadhes tadīya-
bāhudrumaiḥ sapadi cukṣudire 'śmakūṭāḥ || 26 ||
Utpala: gāḍhā | bhāskararucām avadheś śailasya lokālokasya
śṛṅgāṇi cukṣudire cūrṇīkṛtāni || 26 ||
vikṣiptabāhunivahasya vihasya dikṣu
tasyāṅgahārakaraṇakramakampimūrdhnaḥ |
agrātipātisalilā surasindhur āpac
cīnāṃśukojjvalatiraskaraṇīvilāsam || 27 ||
Utpala: vikṣi | aṅgahāraḥ karaṇāni anyās sthirahastādayaḥ
teṣāṃ karaṇaṃ prayuktiḥ | yad vā karaṇāni yuddhāny eva talapuṭādyāni gaṅgaiva paṭṭāṃsukanibhā śobhā prāpat || 27 ||
agre ninartiṣata eva vilocanāgnir
asyāśu piñjaritadiṅmukhacakrabālaiḥ |
tigmāṃśubimbakaṭakapratibaddhavṛttir
arcirbhir ātapatiraskariṇīṃ nirāsthat || 28 ||
Utpala: agre nartitum icchata ivāsyāgre sūryabimbam eva
kaṭakaṃ tadbaddham | ātapam eva tiraskariṇīṃ netrāgnir arcirbhir nirāsthat |
raṅgapīṭhāvatīrṇasya hi naṭasyāgrāj javanikā apasāryate || 28 ||
ākṣipyamāṇavividhābhinayaprabandha-
saṃdarśanārtham iva sarvadiśāṃ purastāt |
vispaṣṭarecakarayākulabāhudaṇḍa-
piṣṭādrikūṭanikarān akarot sa mārgān || 29 ||
Utpala: ākṣi | vividhāś catvāro 'bhinayā āṅgikādyāḥ | recako
viśiṣṭaṃ bhramaṇaṃ | grīvā bāhvādīnāṃ diśāṃ nāyakatvam atra || 29 ||
tasyāṅgahāravalitātanunṛttahasta-
bhasmāṅgarāgadhavalonnatapīnabāhoḥ |
sāvartacakravikaṭormighaṭāsahasra-
saṃkīrṇadugdhajaladhipratirūpatāsīt || 30 ||
Utpala: tasyā | aṅgahārārthaṃ valitā bāhavo nṛttahastāś
caturaśrādayaḥ | | tadvalanāt tulyam āvartacakraṃ pratirūpatā sāmyam || 30 ||
vistāraśālikanakācalabījakoṣa-
cakrasya nṛttavalanāsu sahasrasaṃkhyaiḥ |
phullajjapāruṇatalair bhuvanāravinda-
koṣasya pattrapaṭalāyitam asya hastaiḥ || 31 ||
Utpala: vistā | kanakācalo merur eva karṇikā yatra vikasajjapākhyapuṣpavad aruṇair hastaiḥ pattrapaṭalatvam ācaritam || 31 ||
pīnāṃsakūṭaghaṭitaṃ galakālakūṭa-
cchāyāniśānusaraṇārtham ivābhyupetam |
tenottamāṅgavidhutiślathamaulibandha-
visrastam induśakalaṃ bibharāṃbabhūve || 32 ||
Utpala: pīnā | kālakūṭacchāyaiva rātriḥ || 32 ||
tasyordhvalocanamarīcimato viśīrṇa-
piṅgatviṣaś ciram abhāvitarāṃ purastāt |
ābaddhavartanatayā vikasatkarāla-
raktāṅgulīdalakulaiḥ karapadmakhaṇḍaiḥ || 33 ||
Utpala: tasyo | ūrdhvalocanam eva marīcimān sūryaḥ tadagre
karair eva padmair vikasadaṅgulīdalenaiva bhāvikūtam || 33 ||
saṃdehitādhavalabhāsmanadhūlidigdha-
taddordrumānilarayoddhatavīcibhaṅgāḥ |
dugdhodadher nabhasi paprathire muhūrtam
āliṅgitātanutarotkalikābhragaṅgāḥ || 34 ||
Utpala: sande | dhavalayā bhāsmanadhūlyāliptānāṃ tasya bhagavato bāhudrumāṇām anilavegenoddhatā vīcibaṅgā dugdhābdeḥ sambandhino
vyomni prathitāḥ ata eva sandehitāḥ kiṃ bhasmācitā bhagavadbhujā utataraṇgāḥ
iti athaś ca āsandehitāśca ā samantād bhasmadigdhair bhujair anilarayoddhatāś
ca tā iti yojyam | kecit tu sandehitāḥ dhavalabhāsmanabhaktidigdhā iti pṛthak
paṭhanti utkalikā laharyo gaṅgāyāś ca samāsoktyā nāyakatvād †draruhik↠api ||
34 ||
pātālaveśmagatabandhudidṛkṣayeva
vikṣipyamāṇamaṇibandhanabaddhasaṃsthāḥ |
tasya vyadhuḥ phaṇabhṛtaḥ phaṇacakramukta-
phūtkāramārutaviśīrṇajalān payodhīn ||35 ||
Utpala: pātā | maṇibandhanaṃ bāhuvalayasthānam | vyadhuḥ
cakruḥ || 35 ||
vyaktāṅgahārakaraṇakramakīryamāṇa-
dordaṇḍamaṇḍalatayā bibharāṃcakāra |
saṃhāramārutavikampitakalpavṛkṣa-
kailāsaśailasadṛśīṃ śriyam indumauliḥ || 36 ||
Utpala: vyakta | kalpavṛkṣatulyā bāhavaḥ || 36 ||
tena vyadhīyatatarām iva vellitāgra-
dordaṇḍabhasmakaṇarājibhir ujjvalābhiḥ |
nirmitsyamānanijanṛttabharābhiyoga-
yogyāntarālabhuvanāntarasūtrapātaḥ || 37 ||
Utpala: tena | nirmartum iṣṭasya nijanṛttābhiyoge yogyāntarālasya paratrabhāgasya sūtrapāta iva bhagavatā sthapatineva
kṛtaḥ || 37 ||
ārabdhanartanakarāṅgulikoṭibhāga-
niṣṭhyūtadīdhitiśikhālikhitācchalekham |
tasyābhavat sphuradanekasahasrasaṃkhya-
jihmāmṛtāṃśukalikāṅkam ivāntarikṣam || 38 ||
Utpala: āra | nakhāgranirgatadīdhitilekhitalekhatvād anekakuṭilacandrakalāṅkitam iva vyomābhūt || 38 ||
uddāmarecakarayabhramaṇānubandha-
saṃbaddhabudbudakaṇākulasiddhasindhuḥ |
lakṣmīm anujjhitakirātadaśāvanaddha-
nāgendrakañcuka ivāsya babhāra jūṭaḥ || 39 ||
Utpala: uddā | recako grīvāyā evātra | anubandhaḥ paunaḥpunyam | nāgendrasya vāsukeḥ | kañcuko nirmokaḥ || 39 ||
tadbāhughūrṇanavalanmṛgarājakṛtti-
vajrāśriśātanakhakoṭinipātabhītaiḥ |
digdantibhis tvaritakuñcitajānuparva-
kharvībhavadvikaṭakumbhataṭair viṣede || 40 ||
Utpala: tadbā | tasya | mṛgarājakṛttis siṃhacarma | tatra
vajrakoṭivat śātās tīkṣṇā ye nakhās tatpātabhītair diggajair niṣaṇṇam || 40 ||
tasyāṅgahārakaraṇākulabāhudaṇḍa-
khaṇḍāspadā sapadi kesarirājakṛttiḥ |
tārāś cakarṣa karajaiś caṭulīkaḍāra-
cūḍājuṣaḥ priyam ivoḍupateś cikīrṣuḥ || 41 ||
Utpala: tasyā | caṭulī ulkā tadvat kapilā yā cūḍā tatsevinaś
candrasya kāntāprāpaṇāt priyam iva kartum icchus siṃhakṛttis tārā ācakarṣa ||
41 ||
dordaṇḍamārutavighaṭṭitaśailakūṭa-
dhūlicchaṭāpaṭaladhūsaram uṣṇadhāmnaḥ |
uddhūlanonmṛditabhasmarajobhir aicchad
īśaḥ pramārṣṭum iva bimbatalātmadarśam || 42 ||
Utpala: dordaṇḍa | īśo bhagavān bhasmarajobhir uṣṇadhāmno
raver bimbam evādarśaṃ pramārṣṭum ivābhilalāṣa || 42 ||
lakṣmīpater iva nirargaladaṇḍapāda-
śākhāgrakoṭighaṭitaḥ kṣaṇam uṣṇaraśmiḥ |
tasyābabhāv adhinabho 'rghajalāvasakta-
padmāsanānamitaratnakamaṇḍaluśrīḥ || 43 ||
Utpala: lakṣmī | nirargalo niṣpratibandhaḥ śākhā aṅgulyaḥ
adhinabho vyomni viṣṇor arghajalārtham iva sakto lagno brahmaṇānamito
ratnamayo yaḥ kamaṇḍalus tattulyaśobhaḥ | hareḥ kila trailokyam ākramato
brahmaṇā pādaḥ kṣālitaḥ || 43 ||
tasyāstarīṣata navābhinayakriyāsu
dikcakravālam abhitaḥ sthagitāntarikṣāḥ |
ambhodhimārgagamanābhimukhāḥ śirastha-
sindhupravāhanivahā iva bāhudaṇḍāḥ || 44 ||
Utpala: tasyā | āstarīṣata ācchādayāmāsuḥ || 44 ||
tena vyalokyata valadbhujadaṇḍakhaṇḍa-
caṇḍānilāhativighaṭṭanaviprakīrṇam |
prabhraṣṭam ambaratalād vidhutottamāṅga-
visrastaśekharakapāladhiyendubimbam || 45 ||
Utpala: tena | śekharakapālabhrāntibuddhyā indubimbaṃ
dṛṣṭaṃ || 45 ||
brahmāsanāmburuham āhitasarvaloka-
kampe vibhoḥ śiśirakāla ivānukāre |
paryastabāhuvanadhūlanabhasmadhūli-
nīhārapātadalitacchadaśobham āsīt || 46 ||
Utpala: brahmā | bhayaśītakṛto vepatuḥ | anukāre nṛtte
bhasmadhūlir eva himam || 46 ||
graiveyakoragaphaṇāmaṇicakravāla-
saṃdhyāruṇoḍuśabalaṃ sthagayāṃcakāra |
diṅmaṇḍalaṃ pralayakālaniśeva tasya
kaṇṭhaprabhā timiranīlaruciḥ sphurantī || 47 ||
Utpala: graive | grīvālaṅkārasyoragasya phaṇamaṇirāga eva
sandhyālohitā uḍavas tārāḥ | uragaphaṇeṣūdgatarāgāṇi ratnāny eva † sandhyāruṇā tarava † iti tu pāṭhaḥ śreyān | timiravat nīlā rucir yasyāḥ kalpāntarātriś
ca raktanakṣattraśavalā sāndhakārā ca || 47 ||
cūḍājaḍāṃśur api jūṭajaṭānikuñja-
baddhāspadaḥ pratidiśaṃ sucirād avāpa |
ārabdhanartanakarānilaghaṭyamāna-
tārāpuraṃdhriparirambhasukhāni śaṃbhoḥ || 48 ||
Utpala: cūḍā | jaḍāṃśuś candro 'tha ca jalaprakṛtir api
†bhagavat k↠vartanāniloddhūyamānās tārā eva puranddhrayas tadālinganasukhāni prāpa | jaṭā eva nikuñjam | śṛṅgārī hi nāyikayā saha nikuñjabhāge
āste || 48 ||
līlāvadhūtaśiraso 'sya valajjaṭāgra-
viṣyandisāndrasalilokṣitakoṭibhāgāt |
uccaṇḍatāṇḍavarasasya vinirjagāma
mandākinī madhuripor iva daṇḍapādāt || 49 ||
Utpala: līlā | asya śambhor līlāvadhūtāc chiraso viṣṇupadād iva
gaṅgā niryayau || 49 ||
tasyāśu śoṇitam ivojjagarur gariṣṭha-
dordaṇḍaghātavidhurā girayas tadānīm |
udvartanānilarayotthitadhātavīya-
dhūlicchaṭāruṇitanirjharavīcibhaṅgāḥ || 50 ||
Utpala: tasyā | ujjagaruḥ †udavasann† iva | gariṣṭhā gurutarāḥ
| dhātavīyā gairikādisambandhinī || 50 ||
tena vyadhāyiṣata bāhuvanaprakoṣṭha-
baddhāsitoragaphaṇāmaṇirāgapiṅgāḥ |
saṃhārakālarabhasotthitadhūmadaṇḍa-
kalmāṣitānalaśikhā iva digvibhāgāḥ || 51 ||
Utpala:
tena | vyadhāyiṣata kṛtāḥ | prakoṣṭham antaraṃ vidyād
āratnimaṇibandhayoḥ | asitāḥ kṛṣṇāḥ || 51 ||
tasyādhinṛttam analolbaṇadṛṣṭipāta-
lakṣyīkṛteṣu phaṇino maṇibandhaneṣu |
tattāpakhedaparivartanalakṣyamāṇa-
pītodarāḥ kanakakambuvilāsam āpuḥ || 52 ||
Utpala: tasyā | nṛttakāle maṇibandhanasthā phaṇino netrāgnilakṣīkṛtatvena aruṇodarāḥ kanakavalayaśobhāṃ prāpuḥ | kambuśabda upacārād
valayamātravācī || 52 ||
sānandanandikaratāḍitapuṣkarāgra-
cetoharāṅkikapayodharanādahṛṣṭaḥ |
ārabdharecakalayaḥ kalayāṃcakāra
līlāṃ sa mecakagalaḥ sphuṭacandrakaśrīḥ || 53 ||
Utpala: sāna | nandī nāma gaṇas tatkarābhyāṃ tāḍitaṃ
mukhaṃ yasya so 'ṅkikākhyo muraja eva meghaḥ | ārabdho grīvarecakasya
layaś śleṣo drutādilayena sa mecakagalaḥ śarvo līlām iṣṭhajanānukāram kalayāṃ
cakāra prārebhe | alpaś candraś candrakaḥ | mecakagalo 'pi mayūro
meghanādahṛṣṭas saṃlayaṃ kṛtvā †līlāyāṃś† candrakaśobhī ca bhavati || 53 ||
sāvartanābhir abhito lalitāṅgahāra-
śobhā manoramaparikramatāṃ vahantī |
ceto jahāra dayitā rasabhāvahṛdya-
rūpā kriyā puraripoḥ śubhahastadṛṣṭiḥ || 54 ||
Utpala: sāva | sā śambhor līlārūpā kriyā vartanābhir udveṣṭitādikarakriyābhiś cetaḥ ahṛta | aṅgahārāḥ sthirahastādayaḥ |
parikramo vṛttibhedena gativiśeṣaḥ | dayitā ramyā | rasāḥ śṛṅgārādayaḥ |
bhāvā ratyādayaḥ | sthāyivyabhicāryanubhāvarūpāḥ | hastāḥ patākādayaḥ
| saṃyutāsaṃyutanṛttahastabhedabhinnāḥ | dṛṣṭayaḥ kāntādyā rasabhāvasaṃcārabhedinyaḥ | ataś ca dayitā kānteva | tasyās sāvartanābhiḥ aṅgahāro
muktādāma paritaḥ kramaṇaṃ parikramaḥ rasaḥ kāntānurāgaḥ | tasya bhāvas
sattā | śubhau hastau dṛṣṭiś ca || 54 ||
dordaṇḍakhaṇḍavalanāny atisaṃkaṭatvam
utprekṣya no vidadhire kakubhāṃ purastāt |
vinyastamandacaraṇaṃ paricakrame ca
bhūmaṇḍalaṃ vidalatīti dayānubandhāt || 55 ||
Utpala: dorda | itthaṃ śaśiśekharasya nṛttam ādhārasya bhuvo
daurbalyāt savistaraṃ nābhūd iti dvābhyāṃ kriyā | kakubhāṃ saṅkaṭatvam
āśaṅkya bāhuvalanāni na kṛtāni | paricakrame parikrāntam || 55 ||
brahmāṇḍakarparaparisphuṭanābhisaṃdher
ūrdhvaṃ vyaracyata tathā na ca daṇḍapādaḥ |
itthaṃ na śītakiraṇābharaṇasya nṛttam
ādhāradurbalatayā savilāsam āsīt || 56 ||
yugalakam
Utpala: brahmā | abhisandhir ākalanaṃ || 56 ||
kukṣipraviṣṭasuranirjhariṇītaraṅga-
jhāṃkāratāraninadair nṛkapālapaṅktiḥ |
nṛttakriyāsu vidadhāv iva sādhuvādaṃ
yasyottamāṅgabhuvi sātiśayāsv amandam || 57 ||
Utpala: kukṣi | atiśayaḥ kauśalam ata eva tatra sādhuvādaḥ ||
57 ||
ālokitas tuhinaśailabhuvā sahāsam
ākṛṣya śekharaśaśāṅkakalāṃ smarāreḥ |
nṛtyan vidūṣakabhuvaṃ bhujagāriketur
agre cakāra kuṭilonnatadaṇḍakāṣṭham || 58 ||
Utpala: ālo | bhujagārir mayūraḥ ketau yasya sa kumāraḥ
śarvasyāgre vidūṣakabhūmikāṃ nṛtyan candrakalām eva kuṭilaṃ daṇḍakāṣṭham
akarot | vidūṣako hi sahāsam ālokyate || 58 ||
etāni tāni talapuṣpapuṭādikāni
cetoharāṇi karaṇāni gaṇādhināthāḥ |
ity aṅgahāravidhayaḥ sphuṭatatprapañca-
yogāñcitasthitibhṛtaḥ sthirahastamukhyāḥ || 59 ||
Utpala: [See 2.60.]
itthaṃ tridhātmakaraṇaṃ gaṇamaṇḍalīṣu
saṃkrāntim asya nayato rabhaseṇa saṃyak |
paryāptadarśanasukhaṃ vinimeṣapakṣma
cakṣuḥsahasram abhavat spṛhaṇīyam aindryāḥ || 60 ||
Utpala: etā | asya bhagavato gaṇeṣu karaṇādisaṅkrāntiṃ
nayata upadiśatas sataḥ aindryā devatāyāṃ nayanasahasram niścalapakṣmatvāt
paryāptadarśanasukham ata eva spṛhaṇīyam abhūd iti | dvābhyāṃ kriyā |
teṣāṃ karaṇānāṃ prapañcayogenāñcitā pūjitā sthitiḥ | karaṇasampādyatvād
aṅgahārāṇāṃ karaṇam | tridhātma tribhiḥ prakāraiḥ pādābhyāṃ kramaṇam
yat tu karaṇaṃ nāma tad ity ekam | tathā talapuṣpapuṭādikam vyāvṛttādi
ceti | †bhaumam ākāśo kam† ubhayātmakaṃ ceti kecit | yadvā karaṇaśabdasya
nṛttavācitvāl lāsyatāṇḍavamiśrabhedāt traividhyam || 60 ||
āviṣkṛtānukṛtivibhramanāgavaktra-
līlābhyudastakarakoṭivipāṭyamānāḥ |
ambhobhṛtaḥ śiśiraśīkarabinduvṛnda-
viṣyandino 'bhinayajaṃ klamam asya jahruḥ || 61 ||
Utpala: āvi | prakaṭitā anukṛtivibhramā nṛttaceṣṭāviśeṣā yena
tathāvidho nāgavaktro vināyakas tena līlayābhyudastaḥ kṣiptaḥ || 61 ||
itthaṃ salīlam abhineyavijṛmbhamāṇa-
vispaṣṭabhāvarasavṛtti niṣevya nṛttam |
sārdhaṃ nyavartata gaṇair vibhur uttamāṅga-
gaṅgātaraṅgakaṇasaṃbhṛtibhinnakhedaḥ || 62 ||
Utpala: itthaṃ | vispaṣṭā bhāvā rasāś ca vṛtayo bhāratīsātvatīkaiśikyārabhaṭyo yatra nṛttaṃ niṣevya vyaraṃsīt || 62 ||
śailātmajāvijitatadgaṇakṛṣyamāṇa-
vṛddhokṣaniṣṭhurakhurāhatamandarādriḥ |
tasya glahīkṛtavimugdhakirīṭacandra-
khaṇḍaḥ kadācana durodaravibhramo 'bhūt || 63 ||
Utpala: śaila | glahīkṛtaḥ pāṇisthāpitaḥ | vimugdho ramyaḥ |
kitavaiś ca mugdho mandamatir muṣyate | durodaravibhramo dyūtakrīḍā || 63 ||
iti samayam anaiṣīt tatra tās tāḥ sa ceṣṭā
vidadhad acalakanyāviprayogānabhijñaḥ |
surapatibhir abhīkṣṇaṃ ratnapaṭṭāṅghripīṭhī-
luṭhitamaṇikirīṭāṣṭāpadaiḥ sevyamānaḥ || 64 ||
Utpala: iti | bhagavatpādapīṭhe praṇāmavaśāl luṭhitāni maṇimayakirīṭāṇy evāṣṭāpadāni caturaṅgaphalakāni kirīṭeṣu vāṣṭāpadaṃ suvarṇaṃ yeṣām || 64 ||
utpalakṛte haravijayasāravivaraṇe dvitīyaḥ sargaḥ ||