Jodhpur DA [description of manuscript] [author] [commentator] Haravijaya [title of commentary] [Sanskrit in Latin script.] Digital unclear [record of ownership] [how it was acquired] Peter Pasedach
krīḍārasena| sa| kadācid| ' athā| 'dhisānu| līlāvalambitahimādrisutākarāgraḥ| pratyagrakāṃcanalatāṃcitasanniveśam| '' ākrīḍamaṃḍapam| ' amaṃḍayad| ' aśmadhāmnaḥ| 1

aśmadhāmno nagarasya sānuni sa devo līlāgṛham' amaṇḍayat_ praviśya bhrājayāmāsa 1

tasmin| kṛtāsanaparigraham| ' adrirāja- kanyānukūlarasadigdhakathāvidagdham_| anyonyapaghaṭṭanavicūṇitaratnabaṃdha- hemāṃgadās| tam| ' amarādhibhuvo| ' 'dhijagmuḥ| 2

tasmin parvate aśmakūṭaḥ śiloccayo himavān_ rasena digdhā churitā rasamayīityarthaḥ amarādhibhuvaḥ surādhipāḥ amī surendrāḥ dūrād etaṃ dadṛśuḥ iti dvādaśabhiḥ ślokaiḥ kulakam_ 2

vellajjaṭāpa^ṭa^laśevalavallarīkāṃ| cūḍendukhaṃḍakuṭilorumṛṇāladaṃḍām_| ākācaśasiṃdhu|m| ' avataṃsakapālahaṃsa- hāsām| ' amī| dadhata|m| ai aikṣiṣatai| ena|m| '' ārāt_| 3

jaṭāmaṇḍalam eva śevālalatā yasyāḥ kapālam eva haṃsaḥ sa eva hāso yasyāḥ 3

karṇāvataṃsaghaṭitotphaṇadandaśūka- phūtkāramārutaparāhatalocanotthaiḥ| riktīkṛtāṃ| śaikhikaṇaprakaraiḥ| satoṣa- gaurīkṣitāṃ| suranadīṃ| śirasā| vahantam_| 84

karṇe' 'vataṃsārthaṃ ghaṭitaḥ saṃyojitaḥ dandaśūkaḥ sarpaḥ śikhinaḥ kaṇāḥ visphuliṅgās tannikaraiḥ riktīkṛtāṃ tanūkṛtām_ parituṣṭayo'mayā vilokitāṃ 4

cūḍāgatena| jaḍadīdhitinā| tanutvam| '' āsedu¯ṣā| sarabhasaṃ| pravivikṣu|ṇā||ṇeva|''rāt_| bhāsvallalāṭataṭanākatalārkabimbam| ' adhyāsyamānam| i iva| bibhratam| ū ūrdhvacakṣuḥ| 5

adhyāsyamānam' abhimukhīkriyamāṇaṃ atro'tprekṣāpravivikṣuṇeveti āsāditavatā jaḍadīdhitir himāṃśur' arkabimbaṃ punaḥ parituṣṭaye praviśati nākatalaṃ gaganam_ 5

śailātmajā|vadanacaṃdram|asaḥ| kathaṃ| nu| lekhā| 'pi| me| na| sadṛśī| śaśinā| saśokam_| ūrdhvekṣaṇotthaśikhinī| iva| nipitsune| ittham| ' adhyāsitonnatalalāṭataṭopakaṃ|ṭham_| 6

me mama tadākārodvahanāl lekhāsadṛśīti nipatitukāmeneva śaśi'dhiṣṭhitalalāṭanikaṭam_ 6

stambheramājinagalatkṣatajāvaseka- sa|mpāditāruṇarucā| kvacid| u uttamāṃge| tāmbūlarāga|paripāṭalaye| iva| danta- paṃktyā| virājitakirīṭakapālaṣaṃḍam_| 7

stambheramā jinaṃ gajacarma kṣatajaṃ raktam_ 7

jyotsnārucā| 'mbaram alaṃ| vimalaṃ| diśantam| i induṃ| nidhāya| mukuṭe| dayitāyamānam_| ullāṃchanacchavim| i ivā| 'tanukālakūṭa- cchāyāchalena| dadhataṃ| pṛthukaṃṭhalagnām_| 8|

jyotsnāyāḥ śobhayāḥ vimalam' ambaram'' ākāśaṃ vasanaṃ ca bhagavato diśantaṃ kurvāṇam_ dayitāyamānaṃ manoramam_ tasyendor lāṃchanam_ 8

saṃhārakālakavalīkṛtasaptalokām| ' ambhotibhārabharamaṃtharameghanīlām_| kaṃṭhāntarālaparivartinipītadhūpa- vartitviṣaṃ| viṣamayīṃ| dadhataṃ| ca| le|khām_| 9

tūlamayaḥ śikhāyā āśrayo vartiḥ 9

preṃkhatkarālamaṇiśaṃkhasahasraśāra- hāroragendraphaṇabhaṃguravīcicakram_| kaṃṭhasthito|tkaṭaviśaṃkaṭakālakūṭa- kūṭaprabhāprakarakūrmagṛhaṃ| vahantam_| 10

maṇaya eva śaṅkhāḥ maṇayaś ca śaṅkhāś ceti dvandvaḥ maṇīnāṃ vā khaṇḍāḥ ekadeśāḥ bhaṅgurāḥ kuṭilāḥ viśaṅkaṭo viśākhaḥ veḥ śālac_ śaṃkaṭacau kūṭa ucchrito rāśiḥ prabhāprakara eva kūrmagṛham_ samudraḥ 10

bhasmāṃgarāgadhavalaṃ| para|puṣṭapiṃcha- cchāyāṅgadoragaphaṇākulitāṃsakūṭam_| aurvāgnidhūmamalinīkṛtavīcibhaṃga- dugdhormimālisadṛśīṃ| śriyam| '' āvahantam_| 11

parapuṣṭaḥ kokilas tasya piṃchaḥ pakṣakalāpaḥ kūṭaṃ śikharaṃ ūrmimālī samudraḥ 11

keyūrapannagaviniḥśvasitāhatāṃsa- kūṭotthitena| navadhūlanabhasmano| uccaiḥ| sāvartacakra|mu upari| bhramate|ndubimba- saṃvāditām| u upagatena| virājamānam_| 12

keyūrārthaṃ pannaga uragaḥ sāvartacakram iti bhramaṇakriyāviśeṣaṇam_ 12

gambhīrakaṃṭhakuharāspadakālakūṭa- niryatprabhādhikamalīmasabhogihāram_| vakṣaḥsthalāa| tuhinaśailaśilāviśālam| ''- ālambinīlanalinasrag| i ivo| udvahantam_| 13

kuharaṃ madhyam_ tadāspadaṃ yatkālakūṭaṃ tasmān niryantyā prabhayā'dhikamalīmaso' 'dhikakālo yo bhogī sarpaḥ sa eva hāro yasya tat_ 13

aṃ|kāśrayāṃ| rucirakāṃcanabhaṃgapiṃga- cchāyābhirāmavapuṣaṃ| himaśailakanyām_| kurvantam| ' aṃjanamalīmasakālakūṭa- kaṃṭhaprabhābhir| ' abhitaḥ| punar| e eva| kālīm_| 14

punar eva kālī kṛṣṇāṃ svabhāvataḥ kila śailakanyā śyāmalavapus tapomahimnā tu tayā gaurīvyapadeśanibandhanaṃ gaurāṅgatvam upagatam ity āśayenātra punaḥ śrutiḥ 14

saṃvījyamānam| ' asakṛt| kakudopadhāna- baddhāspadā dvaiguṇitonnatabāhudaṃḍam_| lāṃgūlacāmarakarālaśikhāmarudbhir| u udbhinnabhaktimanas| e eva| kakudmato| uccaiḥ| 15

upadhānaṃ gaṇḍakam_ marudbhir vāyubhiḥ karaṇabhūtaiḥ kakudmatā saṃvījyamānam ity' anvayaḥ kakudmān_ haravṛṣabhaḥ 15

sevānatāmaragaṇādhipapārijāta- karṇāvataṃsasurabhīkṛtam| ' aṃghriyugmam_| gaṃdhānubandhimadhupapratibimbalakṣma- śārodarair| nakhaśa|śiprakarair| dadhānam_| 16

karṇe' 'vataṃsabhūtāḥ pārijātā yeṣāṃ te sevārtham ānatā amaragaṇādhipā indrādayas teṣāṃ pārijātakarṇāvataṃsās taiḥ surabhīkṛtam_ nakhā eva śaśinas teṣāṃ prakaraiḥ prakṛṣṭair aṃśubhir upalakṣitaṃ caraṇayugalaṃ bibhrāṇam_ 16

dantaprabhādalitakaṃṭhaviṣāndhakāra- cchāyasya| sannidhijuṣaḥ| karivaktramūrteḥ| ūrdhvekṣaṇānalarucā| ghanacīnapiṣṭa- dhūlicchaṭā| iva| mukhe| viniveśayantam_| 17 ||

karivaktramūrtir vināyakaḥ karivaktrā mūrtir yasyeti kṛtvā piṣṭaṃ sindūram_ 17

kulakam_ ||

tasmai| praṇamya| maṇimauliviṭaṃkakoṭi- ṭaṃkāhatikvaṇitakāṃcanapādapīṭham_| śailādinā| '' ānataśirassu| nivedite|ṣu| teṣū| ūcitāsanaparigrahanirvṛteṣu| 18

viṭaṃka2koṭir unnataprāntaṃ tad eva ṭaṅkaṃ śastraṃ kvaṇitaṃ śabdaṃ kurvāṇam_ śilād asya mu1ner apatyaṃ śailā dirnandirudraḥ nirvṛteṣu sukhasahiteṣu 18

ājaghnire| svaraviśeṣakṛtāsthamārga- hastapracārayatipāṇilayābhirāmāḥ| vispaṣṭavādyavidhayaḥ| karaṇānubaṃdha- bhājaḥ| krameṇa| murujāḥ| sphuṭamārjanāṃkāḥ| 19 ||

murujā āṅkikādayaḥ puṣkarā ājaghnire prahatāḥ svaraiḥ ṣaḍjādibhiḥ mārjanaprasaṅge viśeṣe kṛtā āsthā sthitir yeṣu murujeṣu yaduktam_ gāndhāro vāmake ṣaḍjo dakṣiṇapuṣkare ūdhvake paṃcamaś caiva mārdaṅgāstu svarāḥ smṛtāḥ mārgādayo vādyasya tāḍanabhedāḥ tatra mārgāḥ āliptānāliptamukhavitaptakaā hastā nigṛhīto 'vanigṛhīto muktaś ceti prahāraśabdavācyatvena prasiddhāḥ samahastasvastikādaya ity' anye samapracāro viṣamapracāra iti pracāraḥ srotomukhagopucchākṛtyādayo yatayaḥ ṣoḍaśavarṇāś ca uktaṃ ca muninā bharatena kaṭarahaḍāstu dakṣiṇamukhe gahasāś ca vāmake niyatāḥ cadakārau cordhvamukhe khaṭhachaṭhalāś ca syur āliṃge a ā i ī u e au aṃ aḥ iti svarā vyaṃjanaiḥ saha yogaṃ gacchati iti ayaṃ bharatoddeśaḥ ṣoḍaśākṣarasaṃpannaṃ caturmārgaṃ tathaiva ca dvilomaṣaṭkaraṇakaṃ triyati trilayaṃ tathā trigatitriprakāraṃ ca trisaṃyogaṃ tripāṇikam_ ebhiḥ prakāraiḥ saṃyuktaṃ vādyaṃ puṣkarajaṃ bhaved iti evaṃvidhāś ca bhedā bahunā granthena lakṣitā bhavantīti eṣāṃ svarūpaṃ tata evāvadhāryam_ 19

yugalak_aṃ ||

atra pāṭhāntaram_

ājaghnaire| ' 'tha| murujāḥ| pravibhaktamārga- citrapracārayatipā|ṇilaya^prapaṃcāḥ| saṃmārjanākaraṇayogavibhaktamārga- cetoharābhimatavādyavidhivyavasthāḥ| 20

20

kroḍīkṛtādritanayā| śaśikhaṃḍamauli- maulāpadānaviṣayastuti| mātaras| tat_| līlālalāmavinayābhinayaprapaṃca- saṃcāricāru| rasabhāvadṛśo| ' 'bhininyuḥ| 21

mātaro brāhmādyāḥ tat_ nāṭyam_ krīḍīkṛtā madhye kṛtā adritanayā yābhiḥ maulaṃ mukhyam apadānaṃ śubhacaritram tadviṣayā stutir yatra rasadṛṣṭayaḥ kāntādayaḥ bhāvadṛṣṭayaḥ snigdhāprabhṛtayaḥ rasāḥ śṛṅgārādayaḥ te ca śyāmādivarṇāḥ yaduktam_ śyāmo bhavati śṛṅgāraḥ sito hāsyaś ca kīrtitaḥ kāpītaḥ karuṇaś caiva rakto raudraḥ prakīrtita ity ādi 21

nandīśanirdayakarāhatapuṣkareṣu| maṃdraṃ| dhvanatsu| murujeṣu| vibhajya| taṃḍuḥ| āsāriteṣu| parikalpitasaptabheda paryāmaśobham| ' atha| tāṃḍavam| ' abhyagāyat_| 22

taṇḍunāmā pramathaḥ tāṇḍavaṃ nāma gītakamātmaproktam' abhyagāyat_ abhimukhaṃ gītavān_ puṣkaraṃ mukhaṃ vibhajya sukumārāviddhabhedena dvividham_ āsāriteṣu jyeṣṭhamadhyam akaniṣṭhapūrveṣu triṣu parikalpitāḥ sapta āvāpodvāpaniṣkrāmavikṣepapraveśaśamanasan nipātākhyābhedaḥ tair atyantaṃ ruciram_ āsāriteṣv' abhisṛtādiṣu saptabhedeti kecit paṭhanti tatrābhisṛtaṃ parisṛtaṃ pariveditam iti trīṇi abhisṛtādīni asau tu pāṭho bharatānusāreṇa asamañjasa iva lakṣyate tatra saptabhedānāṃ teṣām' anukteḥ 22

āpītapāṭalasitetarakuṃdagaura- dehatviṣo| lalitanatranavibhramasthāḥ| bhremur| gaṇādhipatayo| ' 'bhinayakriyāsu| mūrtā| rasā| iva| pariṣkṛtaraṃgapīṭhāḥ| 23

pariṣkṛtaṃ maṇḍitaṃ raṅgapīṭhaṃ yena raṅgaśīrṣaāṃ iti raṅga pāṭhe raṅgasya śīrṣaṃ śiraḥpīṭham ityarthaḥ aciśīrṣa ity ādau taddhite śirasaḥ śīrṣādeśavidhānād iha taddhitavirahāt tatprayogo na prāpnotīti cet_ naitat_ vrīhyādiṣu śīrṣān taña iti pāṭhādavasitaṃ prātipadikam apy' akārāntaḥ śīrṣaśabdo 'stīti nahi pratyayasanniyogena śīrṣādeśo vidheyaḥ tasya bhī pratyayasānayoge tena śīrṣādeśo vidheyaḥ tasya aciśīrṣa ity anenaiva siddhatvāt_ pratyayavidhānaṃ tu naña eva śīrṣādini ṭhanāv iti niyamārtham_ 23

teṣāṃ| puraḥ| purari|pau| viṣamaprayoga- nṛttopadeśarabhasāt| svayam| u ujjihāne| pātālaraṃdhrum| ' abhavan| natabhūmipīṭha- niṣpiṣṭaśeṣaphaṇaratnakaṇāvakīrṇam_| 24

ujjihāne udgacchati avakīṇaṃ saṅkīrṇaṃ puraripau śambhau viṣamaprayogaḥ saṅkīrṇā'ramya prayogaḥ 24

so| ' 'bhyutthiteo bhuvanam| ' ākulayāṃcakāra| vispaṣṭadṛṣṭatimiravyapalīnahaṃsam_| līlāvarāha| iva| dhūtajaṭāsaṭāgra- viṣpandisiṃdhujalaśīkaradurdinārdram_| 25

bhuvanaṃ tribhuvanaṃ jalam api haṃsaḥ pakṣiṇaś ca sindhur gaṅgā samudraś ca durdine ca prakaṭatimire haṃsāḥ pakṣiṇo vyapalīyante dvyarthaṃ padmam_ 25

bhasmāṃgarāgadhavaleṣu| bhujeṣu| tasya| kalmāṣayatsu| gaṃganaṃ| karavartanābhiḥ| śubhrābhrarājicakitāḥ| paripuṃjyamāna- piṃchāvacūlavapuṣaḥ| śikhino| vidadruḥ| 26

vartanā aṅgulīnām' abhinayāḥ āveṣṭitodveṣṭitavyāvartitaparivartitākhyāḥ te ca āṃgikavācikāhāryasāttvikabhedena caturvidhāḥ paripuṃjyamāna utkṣipto yaḥ piñcho barhas tenā''cchāditavapuṣaḥ śikhino mayūrāḥ vidadruḥ palāyāmāsuḥ 26

gāḍhāṃḍgadoragaphaṇāmaṇiraśmirāga- rugṇāndhakāranikarāḥ| parapārśvabhūmeḥ| śailasya| bhāskararucām| ' avadhes| tadīya- bāhudrumaiḥ| sapadi| cukṣudire| ' 'śmakūṭāḥ| 27

rugṇo dūrīkṛtaḥ andhakāranikaro yasyā īdṛśī aparanikaṭabhūmir yasya tasya bhāskararucām avadhiḥ śailo lokālokaḥ cukṣudire cūrṇīkṛtāḥ 27

vikṣiptabāhunivahasya| vihasya| dikṣu| tasyā| 'dgahārakaraṇakramakaṃpimūrdhnaḥ| agrābhipātisalilā| surasiṃdhur| '' āpac| cināṃśukojjvalatiraskaraṇīvilāsam_| 28

aṅgahārāḥ sthirahastādayo dvātriṃśadviśiṣṭakaraṇaniṣpādyāḥ karaṇāni cārīsthānakanṛttahastaniṣpādinīnāṃ mātṛkāṇāṃ samāyogaāuktaṃ ca te ca puṣpapuṭādikam aṣṭottaraṃ śatam_ uktaṃ ca yāni sthānāni yāścāryo nṛttahastas tathaiva ca sā mātṛketi vijñeyā tadyogāt karaṇaṃ bhavet_ iti sarveṣām aṅgahārāṇāṃ niṣpattiḥ karaṇair yata iti ca 2cīna iti deśasaṃjñā yatra cailāni atiślakṣṇasundarāṇi niṣpadyante cīleti pāṭhe cīlaṃ paṭṭhasūtram_ 28

agne| ninartiṣata| eva| vilocanāgnir| ' asyā| 'ṃśu piṃjaritadiṅmukhacakravālaiḥ| tigmāṃśubimbakaṭakapratibaddhavṛttim| ' arcirbhir| '' ātapatiraskariṇīṃ| nirāsthat_| 29

ātapa eva tiraskaraṇī javanikā tām agre' 'sya nayanānalas tejobhir nirāsthat_ nicikṣepa asya te sthag iti thag āgamaḥ 29

ākṣipyamāṇavividhābhinayaprabaṃdha- sandarśanārtham| i iva| sarvadiśāṃ| purastāt_| vispaṣṭarecakarayākuladaṃḍapāda- piṣṭādrikūṭanikarān| ' akarot| sa| mārgān_| 30

ākṣipyamāṇaḥ prastūyamānaḥ recakaṃ bhramaṇaṃ tasya rayaḥ sa ca hastapādakaṭigrīvāsandhitayā catuṣprakāraḥ atra hastarecako gṛhyate bāhukarmaṇi tasyaiva sambhavāt_ sa iti īśvaraḥ 30

tasyā| 'ṃgahāravalitātanunṛrttahasta- bhasmāṅgarāgadhavalonnatapīnabāhoḥ| sāvartacakravikaṭormighaṭāsahasra- saṃkīrṇadugdhajaladhipratirūpatā| ''sīt_| 31

syād āvarto' 'mbhasāṃ bhrama ity' amaraḥ pratirūpatā sādṛśyam_ 31

vistāraśālikanakācalabījakośa- cakrasya| hastavalanāsu| sahasrasaṃkhyaiḥ| phullajjapāruṇatalair| bhuvanāraviṃda|- kośasya| pattrapaṭalāyitam| ' asya| hastaiḥ| 32

adhaḥ svarūpayor astrī talaṃ syād iti bījakośo varāṭiketi cāmaraḥ bhuvanam evārabindaṃ tadantare asya harasya patrapaṭalāyitaṃ patrapaṭalatvam ācaritam_ tadrūpatayā'vasthānāt_ 32

pīnāṃsakūṭaghaṭitaṃ| galakālakūṭa- cchāyāniśānusaraṇārtham| i ivā| 'bhyupetam_| teno| uttamāṃgavidhutiślathamau|libaṃdhu- viśliṣṭam| i induśakalaṃ| bhibharāṃbabhūve| 33

ghaṭitaṃ militaṃ vidhutiḥ kampanaṃ bibharāṃbabhūve iti karmaṇi lakāraḥ candraś ca niśānusārī niyataṃ bhavati 33

tasyo| ūrdhvalocanasmarīcimato| viśīrṇa- piṃgatviṣaś| ciram| ' abhāvitarāṃ| purastāt_| ābaddhavartanatayā| vikasatkarāla- raktāṃgulīdalakulaiḥ| karapadmaṣaṇḍaiḥ| 34

marīcimān_ bhānuḥ vartanāny' abhinayāḥ 34

sandehitā dhavalabhāsmanadhūlidigdha- ta^ddo^rdrumānilarayotthita|vīcibhaṃgāḥ| dugdhodadher| nabhasi| paprathire| muhūrtam| '' āliṃgitātanutarotkalikābhragaṃgāḥ| 35

bhāsmanacarcācarcitatvāt tasya bhagavato dordrumā bhujataravaḥ sandehitāḥ kimete' 'sya dordrumāḥ syur iti saṃśayaviṣayatāṃ nītā yais tādṛśās taraṅgabhaṅgāḥ kṣīrodasya nabhasi pupuṣire vātāhatatvād' avartaranta| utkalikās taraṃgā utkaṇṭhāś ca abhragaṅgā ākāśagaṅgā 35

pātālaveśmagatabaṃdhudidṛkṣaye| iva| vikṣipyamāṇamaṇibaṃdhanabaddhasaṃsthāḥ| tasya| vyadhuḥ| phaṇabhautaḥ| phaṇacakramukta- phūtkāramārutaviśīrṇajalān| payodhīn_| 36

maṇibandhanaṃ karaprakoṣṭayoḥ sandhideśas tasmin_ baddhā saṃsthā yaiḥ vyadhuḥ akurvanta 36

vyaktāṅgahārakaraṇakramakīryamāṇa- dordaṇḍamaṇḍalata| bibharāṃcakāra| saṃhāramārutavikampitakalpavṛkṣa- kailāsaśailasadṛśīṃ| śriyam| ' indumauliḥ| 37

aṅgahārakaraṇāni pūrvoktāni vikampitāḥ kalpavṛkṣā yasye tādṛśaś cāsau kailāsaśailaḥ 37

tena| vyadhīyatatarām| i iva| vellitāgra- dordaṇḍabhasmakaṇarājibhir| u ujjvalābhiḥ| nirmitsyamānanijanṛttabharābhiyoga- yogyāntarālabhuvanāntarasūtrapātaḥ| 38

nirmitsyamānaṃ kariṣyamāṇam_ yogāya prabhavati yogya iti yapratyayaḥ 38

ārabdhavarttanakarāṃgulikoṭibhāga- niḥvyūtadīdhitiśikhālikhitācchalekham_| tasyā| 'bhavat| sphuradanekasahasrasaṃkhya- jihmaāmṛtāṃśukalikāṃkam| i i| 'ntarikṣaṃ| 39

jihmāḥ kuṭilāḥ aṅkaṃ cihnam_ 39

uddāmarecakarayabhramaṇānubaṃdha- sambaddhabudbudhakaṇākulasiddhasiṃdhuḥ| lakṣmīm anu|jjhitakirātadaśāvanaddha- nāgeṃdrakañcuka| ivā'sya| babhāra| jūṭaḥ| 40

hastapādakaṭigrīvārecakatayā catuṣprakārakarecakamadhye grīvārecako 'tra gṛhyate 40

udbāhughūrṇanavalanmṛgarājakṛtti- vajrāśriśātanakhakoṭinipātabhītaiḥ| digdantibhis| tvaritakuñcitajānuparva- kharvībhavadvikaāakuṃbhataṭair| viṣede| 41

kṛttiś carma aśrir agraṃ śātās tīkṣaṇāḥ nakhanipātabhītatvād dikkuñjarair viṣede viṣaṇṇam_ kharvībhavanti hrasvībhavanti 41

tasyā| 'ṅgahārakaruṇākulabāhudaṃḍa- ṣaṇḍāspadā| sapari| kesarirājakṛttiḥ| rāś| cakarṣa| karajaiś| cuḍulīkaḍāra- cūḍājuṣaḥ| priyam| i ivo| uḍupateś| cikīrṣuḥ| 42

karirājakṛttiḥ siṃhacarma cuḍulīkaḍāra ulkāvatkapiśaḥ 42

dordaḍamārutavighaṭṭitaśailakūṭa- dhūlicchaṭāpaṭaladhūsaram| u uṣṇadhāmnaḥ| || uddhūlanonmṛditabhasmarajobhir| ai aicchad| ī īśaḥ| pramārṣṭum| i iva| bimbatalātmadarśam_| 43

uṣṇadhāmnaḥ sūryasya ātmadarśo darpaṇaḥ 43

lakṣmīpater| i iva| nirargaladaṃḍapāda- śākhāgrakoṭigha^ṭitāḥ|^ kṣaṇam| u uṣṇaraśmiḥ| tasyā| ''babhāv| ' adhinabho 'rghajalāvasakta- padmāsanānamitaratnakamaṃḍaluśrīḥ|| 44

tatsaṃbandhino daṇḍapādasya aṅgulīprāntaiḥ saṃyukto raviḥ maṇimayaḥ kamaṇḍalur iva śuśubhe so 'pi trailokyalaṃghanasamaye viṣṇoḥ daṇḍapādāṅgulīkoṭibhir upaśliṣṭaḥ 45

tasyā| ''starīṣata| navābhinayakriyāsu| dik_cakravālam| ' abhitas| sthagitāntarikṣāḥ| ambhodhimārgagamanābhimukhā| śiraḥstha- siṃdhupravāhanivahaā| iva|hudaṃaā| 45

tasya bhujadaṇḍāḥ dikcakram āstarīṣata sthagayāmāsuḥ atra liṅsicorātmaneṣv iti iṭ_ tasya vṝto veti dīrghaḥ 45

tena| vyalokyata| valadbhujadaṃḍaṣaṃḍa- caṃḍānilāhativighaṭṭāanaviprakīrṇam_| prabhraṣṭam| ' ambaratalād| vidhutottamāṃga- visrastaśekharakapāladhiye| indubimbam_| 46

viprakīrṇaṃ bādhitaṃ_ kapāladhiyā kapālabhrāntyā 46

brahmā|sanāmburuham| '' āhitasarvaloka- kampe| vibhoḥ| śiśirakāla| ivā| 'nukāre| paryastabāhuvanadhūlanabhasmadhūli- nīhārapātadalitacchadaśobham| '' āsīt_| 47

lokā bhuvanāni janāś ca anukāre nṛtte dhūlir eva nīhāro himam_ 47

graiveyakoragaphaṇāma|ṇicakkravāla- saṃdhyāruṇoḍuśabalaṃ| sthagayāṃcakāra| diṅmaṃḍalaṃ| pralayakālaniśe| iva| tasya| kaṃṭhāaprabhā| timiranīlaruciḥ| sphurantī| 48

grīvāyāṃ bhavo' 'laṅkāro graiveyakam_ kulakukṣigrīvābhyaḥ śvāsyalaṃkāreṣv iti ḍhak_ sphurantī diṅmukhāni dīptyā vyāpnuvānā maṇaya uḍūni nakṣattrāṇi 48

cūḍājaḍāṃśur| ' api| jūṭajaṭānikuṃja- baddhāspadaḥ| pratidiśaṃ| sucirād| ' avāpart_| ārabdhavarttanakarāṃgulighaṭyāamāna- tārāpurandhripariraṃbhasukhānai| śaṃbhoḥ| 49

līlāvadhūtaśiraso| ' 'sya| valajjaṭāgra- viṣpaṃdisāndrasalilokṣitakoṭibhāgaāt_| uścāccaṃḍatāṃḍavarasasya| vinirjagāma| maṃdākinī| madhuripor| i iva| daṃḍapādāt_| 50

tasyā| ''śu| śoṇitam| i ivo| ujjagadur| gariṣṭa|- dordaṃḍaghātavidhurā| girayas| tadānīm_| udvarttanāni|larayotthitadhātavīya- dhūlicha^ṭāruṇitanirjhararavīcibhaṅgāḥ|| 51

tasya bhujatarughātena nipīḍitā girayo raktam ivodavaman_ dhātavīyā gairikādidhātusambandhinī 51

tena vyadhāyiṣata bāhuvanaprako|ṣṭa- baddhāsitoragaphaṇāmaṇirāgapiṃgāḥ| saṃhārakālarabhasortthitadhūmadaṃḍa- kalmāṣitānalaśikhā| iva|| digvibhāgāḥ| 52

vyadhāyi^ṣata vihitāḥ sya sic sīyuḍ ity ādinā ijvadbhāvaḥ prakoṣṭam antaraṃ vidyādarattrimaṇibandhayoḥ 52

tasyā| 'dhinṛttam| ' analolbaṇadṛṣṭipāta- lakṣyīkṛteṣu| phaṇino| maṇibaṃdhaneṣu| tattāpakhedaparivarttalnalakṣyamāṇa- pītodarāḥ| kanakakambuvilāsam| '' āpaḥ 53

tnaṃdanaṃdikaratāḍitapuṣkarāgra- cetoharāṃkitapayodharanādahyṣṭaḥ| ārabdharecakarayaḥ| kalayāṃcakāra| līlāṃ| sa| mecakagalaḥ| sphuṭacaṃdrakaśrīḥ| 54

mecakagalo nīlakaṇṭhaḥ śivo mayūraś ca candrakaś candro mayūrapiñchakaś ca 54

|varttanābhir| ' abhito| lalitāṃgahāra- śobhā|manoramaparikramatāṃ| vahantī| ceto| jahāra| dayitā| ra|sabhāvahṛdya- rūpā| kriyā| puraripoḥ| śubhahastadṛṣṭiḥ| 55

sā kriyā nṛttalakṣaṇāvartanābhiḥ pūrvoktābhiḥ cittam' aharat_ dayitā manojñā atha ca priyatamāyāś ca ratyādayo rasā bhāvāś ca rasasya ca śṛṅgārasya bhāvāḥ hastāḥ patākādayaḥ hastau ca karau dṛṣṭayaḥ kāntādyāḥ dṛṣṭī ca nayane 55

dordaṃḍamuṃḍavalanāny| ' atisaṃkaṭatvam| u utprekṣya| no| vidadhire| kakubhāṃ| purastāt_| vinyastamaṃdacaraṇaṃ| paricakrame| ca| bhūmaṃḍalaṃ| vidalatī| iti| dayānubaṃdhāt_| 56

brahmaāṃḍakarparaparisphuṭanābhisaṃdheḥ| ūrdhvaṃ| vyaracyata| tathā| ca| na| daṃḍapādaḥ| itthaṃ| na| śītakiraṇābharaṇasya| nṛttam| '' ādhāradurbalatayā| savikā^sa^m| '' āsīt_| 57

karparaḥ kaṭāhaḥ abhisandheḥ kalanāt_ 567

^kukṣipra^viṣṭasuranirjhariṇītaraga- ra+jhāṅkā+ratāraninadair| nṛkapālapaṃktiḥ| nṛttakriyāsu| vidadhāv| i iva| sakhu |ādhuvādaṃ| ' asyo| uttamāṃgabhuvi| sātiśayāsv| ' amardam_| 58

ālokitas| tuhinaśailabhuvā| sahāsam| '' ākṛṣya| śekharaśaśāṅkakalāṃ| smarāreḥ| nṛtyan| vidūṣakabhuvaṃ| bhujagāriketu|r| ' agre| cakāra| kuṭilonnatadaṇḍakāṣṭam_| 59

bhujagārir mayūras taddhvajaḥ kumāraḥ vidūṣakākhyasya narmasuhṛdo bhūmikām' abhinayan_ indukalām eva daṇḍākṛtikāṣṭham' akarot_ tasya daṇḍakāṣṭhahastatvāt_ 59

etāni| tāni| tala|puṣpapuṭādikāni| cetoharāṇi| karaṇā^ni| ga^ṇādhināthāḥ| ity| ' aṅgahāravidhaya| sphuṭatatprapaṃca- yogāñcitā sthitibhṛtaḥ| sthirahastamukhyāḥ| 60

vāme puṣpapuṭaḥ pārśve pādo 'gratalasaṃcaraḥ tathā ca sannataṃ pārśvaṃ talapuṣpapuṭo bhavet_ sthirahasto mukhyaḥ prathamo yeṣāṃ te' 'ṅgahāravidhayo vidhīyamānā aṅgahārāḥ 60 prasāryotkṣipya ca karau samapādaṃ prayojayet_ vyasitāpasṛtaṃ savyaṃ hastam ūrdhvaṃ prasārayet_ pratyālīḍhaṃ tataḥ kuryāt tathaiva ca nikuṭṭakam_ ūrūddhṛtaṃ tataḥ kuryāt svastikotkṣiptam eva ca nitambaṃ harihastaṃ kaṭīcchinnaṃ ca yogataḥ sthirahasto bhaved eṣu hy aṅgahāro harapriyaḥ 60

itthaṃ| tridhā|tmakaraṇaṃ| gaṇamaṃḍalīṣu| saṃkrāntim| ' asya| nayato| rabhasena| samyak_| paryāptadarśanasukhaṃ| vinimeṣapakṣma| cakṣuḥsahasram| ' abhavat spṛhaṇīyam| ai aiṃdram_| 61

tridhā lāsyatāṇḍavamiśrabhedāt trividham ātmanaḥ karaṇaṃ nṛttaṃ saṃkrāntiṃ nayataḥ atra karaṇaśabdaḥ arśa ādyajantaḥ 61

āviṣkṛtānukṛtivibhramanāgavaktra- līlāvyudastakarakoṭivipāṭyamānāḥ| ambhobhṛtaḥ| śiśiraśīkarabiṃduvṛnda- viṣyandino| ' 'bhinayajaṃ| klamam| ' asya| jahruḥ| 62

itthaṃ| salīlam| ' abhineye |avijṛmbhamāṇa- vispaṣṭabhāvarasavṛtti| niṣevya| vntta|m_| sākaṃ| nyavarttata| gaṇair| vibhur| uttamāṃga- gaṃgātaraṃgakaṇasaṃhatibhinnakhedaḥ| 63

abhineyam nāṭyam ity anarthāntaram_ vṛttayo bhāratīprabhṛtayo' 'vasthāviśeṣāḥ uktaṃ ca bhāratī sāttvatī caiva kaiśikyārabhaṭī tathā catasro vṛttayo hy etās tāsu hy etatpratiṣṭhitam iti 63

śailātmajāvijitatadgaṇakṛṣyamāṇa- vṛddhokṣaniṣṭurakhurāhatamandarādriḥ| tasya glahīkṛtavimugdhakirīṭacaṃdra- khaṃḍaḥ| kadācana| durodaravibhramo| ' 'bhūt_| 64

glahaḥ paṇaḥ durodaraṃ dyūtam_ 64

iti| samayam| ' anaiṣīt| tatra| tās| tāḥ| sa| ceṣṭā| vidadhad| ' acalakanyāviprayogānabhijñaḥ| surapatibhir| ' abhīkṣṇaṃ| ratnapaṭṭāṃghripīṭhī- luṭhitamaṇikirīṭāṣṭāpadaiḥ| sevyamānaḥ| 65

aṣṭāpadaṃ suvarṇam_ athavā maṇimaulir eva vipulatvād' aṣṭāpadaṃ caturaṅgaphalakam_ 65

iti śrīratnākaraviracite haravijaye mahākāvye nāṭyavalano nāma dvi|tīyas sargaḥ 2||

iti haravijayaviṣamapadoddyote dvitīyaḥ sargaḥ 2