krīḍārasena| sa| kadācid| ' athā| 'dhisānu|
līlāva
lambitahimādrisutākarāgraḥ|
pratyagrakāṃcana
latāṃcitasanniveśam| ''
ākrīḍamaṃḍapam| ' amaṃḍayad| ' aśma
dhāmnaḥ| 1
aśmadhāmno nagarasya sānuni sa devo
līlāgṛham' amaṇḍayat_ praviśya bhrājayāmāsa 1
tasmin| kṛtāsanaparigraham| ' adrirāja-
kanyānukūlarasadigdhakathāvidagdham_|
anyonyapaghaṭṭana
vicūṇitaratnabaṃdha-
hemāṃgadās| tam| ' amarādhibhuvo| ' 'dhi
jagmuḥ| 2
tasmin parvate aśmakūṭaḥ śiloccayo himavān_ rasena digdhā churitā
rasamayīityarthaḥ amarādhibhuvaḥ surādhipāḥ amī surendrāḥ dūrād etaṃ
dadṛśuḥ iti dvādaśabhiḥ ślokaiḥ kulakam_ 2
vellajjaṭāpa^ṭa^laśevalavallarīkāṃ|
cūḍendu
khaṃḍakuṭilorumṛṇāladaṃḍām_|
ākācaśasiṃdhu|m| ' a
vataṃsakapālahaṃsa-
hāsām| ' amī| dadhata|m| ai aikṣiṣatai| ena|
m| '' ārāt_| 3
jaṭāmaṇḍalam eva śe
vālalatā yasyāḥ kapālam eva haṃsaḥ sa eva hāso yasyāḥ 3
karṇāvataṃsaghaṭitotphaṇadandaśūka-
phū
tkāramārutaparāhatalocanotthaiḥ|
riktīkṛtāṃ| śai
khikaṇaprakaraiḥ| satoṣa-
gaurīkṣitāṃ| suranadīṃ| śi
rasā| vahantam_| 84
karṇe' 'vataṃsārthaṃ ghaṭitaḥ saṃyojitaḥ dandaśūkaḥ sarpaḥ śikhinaḥ
kaṇāḥ visphuliṅgās tannikaraiḥ riktīkṛtāṃ tanūkṛtām_ paritu
ṣṭayo'mayā vilokitāṃ 4
cūḍāgatena| jaḍadīdhitinā| ta
nutvam| ''
āsedu¯ṣā| sarabhasaṃ| pravivikṣu|ṇā||ṇeva|''rāt_|
bhāsvallalāṭataṭanākatalārkabimbam| '
adhyāsya
mānam| i iva| bibhratam| ū ūrdhvacakṣuḥ| 5
adhyāsyamānam' abhimukhīkriyamāṇaṃ
atro'tprekṣāpravivikṣuṇeveti āsāditavatā jaḍadīdhitir himāṃ
śur' arkabimbaṃ punaḥ parituṣṭaye praviśati nākatalaṃ gaganam_ 5
śailātmajā|
vadanacaṃdram|asaḥ| kathaṃ| nu|
lekhā| 'pi| me| na| sadṛśī| śaśinā| saśokam_|
ūrdhvekṣaṇotthaśikhinī| iva| ni
pitsune| ittham| '
adhyāsitonnatalalāṭataṭopakaṃ|
ṭham_| 6
me
mama tadākārodvahanāl lekhāsadṛśīti nipatitukāmeneva śaśi
nā'dhiṣṭhitalalāṭanikaṭam_ 6
stambheramājinagalatkṣatajāvaseka-
sa|
mpāditāruṇarucā| kvacid| u uttamāṃge|
tāmbūlarāga|
paripāṭalaye| iva| danta-
paṃktyā| virājitakirīṭaka
pālaṣaṃḍam_| 7
stambheramā jinaṃ gajacarma kṣatajaṃ raktam_ 7
jyotsnārucā| 'mbaram alaṃ| vima
laṃ| diśantam| i
induṃ| nidhāya| mukuṭe| dayitāyamāna
m_|
ullāṃchanacchavim| i ivā| 'tanukālakūṭa-
cchā
yāchalena| dadhataṃ| pṛthukaṃṭhalagnām_| 8|
jyo
tsnāyāḥ śobhayāḥ vimalam' ambaram'' ākāśaṃ vasa
naṃ ca bhagavato diśantaṃ kurvāṇam_ dayitāyamā
naṃ manoramam_ tasyendor lāṃchanam_ 8
saṃhāra
kālakavalīkṛtasaptalokām| '
ambhotibhārabha
ramaṃtharameghanīlām_|
kaṃṭhāntarālaparivarti
nipītadhūpa-
vartitviṣaṃ| viṣamayīṃ| dadhataṃ| ca| le|khām_| 9
tūlama
yaḥ śikhāyā āśrayo vartiḥ 9
preṃkhatkarālamaṇiśaṃkhasahasraśāra-
hāro
ragendraphaṇabhaṃguravīcicakram_|
kaṃṭhasthito|
tkaṭaviśaṃkaṭakālakūṭa-
kūṭaprabhāprakarakū
rmagṛhaṃ| vahantam_| 10
maṇaya eva śaṅkhāḥ maṇayaś ca śaṅkhāś ceti dvandvaḥ maṇī
nāṃ vā khaṇḍāḥ ekadeśāḥ bhaṅgurāḥ kuṭilāḥ viśaṅkaṭo vi
śākhaḥ veḥ śālac_ śaṃkaṭacau kūṭa ucchrito rāśiḥ prabhā
prakara eva kūrmagṛham_ samudraḥ 10
bhasmāṃgarāgadhavalaṃ| para|
puṣṭapiṃcha-
cchāyāṅgadoragaphaṇākulitāṃsa
kūṭam_|
aurvāgnidhūmamalinīkṛtavīcibhaṃga-
dugdhormimālisadṛśīṃ| śriyam| '' āvahantam_| 11
parapuṣṭaḥ kokilas ta
sya piṃchaḥ pakṣakalāpaḥ kūṭaṃ śikharaṃ ūrmimālī
samudraḥ 11
keyūrapannagaviniḥśvasitāhatāṃsa-
kūṭo
tthitena| navadhūlanabhasmano| uccaiḥ|
sāvartacakra|
mu upari| bhramate|ndubimba-
saṃvāditām| u upagate
na| virājamānam_| 12
keyūrārthaṃ pannaga uragaḥ sāvartacakram iti
bhramaṇakriyāviśeṣaṇam_ 12
gambhīrakaṃṭhakuharāspa
dakālakūṭa-
niryatprabhādhikamalīmasabhogihāram_|
vakṣaḥsthalāaṃ| tuhinaśailaśilāviśāla
m| ''-
ālambinīlanalinasrag| i ivo| udvahantam_| 13
kuharaṃ madhyam_ tadāspadaṃ yatkālakūṭaṃ tasmān niryantyā prabhayā'dhika
malīmaso' 'dhikakālo yo bhogī sarpaḥ sa eva hāro yasya tat_ 13
aṃ|
kāśrayāṃ| rucirakāṃcanabhaṃgapiṃga-
cchāyābhirāmava
puṣaṃ| himaśailakanyām_|
kurvantam| ' aṃjanamalīmasa
kālakūṭa-
kaṃṭhaprabhābhir| ' abhitaḥ| punar| e eva| kālīm_| 14
punar eva kālī kṛṣṇāṃ svabhāvataḥ kila śailakanyā śyāmalavapus ta
pomahimnā tu tayā gaurīvyapadeśanibandhanaṃ gaurāṅgatvam upagatam i
ty āśayenātra punaḥ śrutiḥ 14
saṃvījyamānam| ' asakṛt| kakudopadhāna-
baddhāspadā dvai
guṇitonnatabāhudaṃḍam_|
lāṃgūlacāmarakarāla
śikhāmarudbhir| u
udbhinnabhaktimanas| e eva| kakudmato| u
ccaiḥ| 15
upadhānaṃ gaṇḍakam_ marudbhir vāyu
bhiḥ karaṇabhūtaiḥ kakudmatā saṃvījyamānam ity' anvayaḥ kakudmā
n_ haravṛṣabhaḥ 15
sevānatāmaragaṇādhipapārijāta-
ka
rṇāvataṃsasurabhīkṛtam| ' aṃghriyugmam_|
gaṃdhānuba
ndhimadhupapratibimbalakṣma-
śārodarair| nakhaśa|
śiprakarair| dadhānam_| 16
karṇe' 'vataṃsabhūtāḥ pārijātā yeṣāṃ te sevā
rtham ānatā amaragaṇādhipā indrādayas teṣāṃ pārijātakarṇā
vataṃsās taiḥ surabhīkṛtam_ nakhā eva śaśinas teṣāṃ prakaraiḥ pra
kṛṣṭair aṃśubhir upalakṣitaṃ caraṇayugalaṃ bibhrāṇam_ 16
dantaprabhādalitakaṃṭhaviṣāndhakāra-
cchāyasya| sannidhijuṣaḥ| karivaktramūrteḥ|
ū
rdhvekṣaṇānalarucā| ghanacīnapiṣṭa-
dhūlicchaṭā| iva| mukhe| vi
niveśayantam_| 17 ||
karivaktramūrtir vināyakaḥ karivaktrā mūrtir yasye
ti kṛtvā piṣṭaṃ sindūram_ 17
kulakam_ ||
tasmai| praṇamya| maṇimau
liviṭaṃkakoṭi-
ṭaṃkāhatikvaṇitakāṃcanapādapīṭham_|
śailādinā| '' ānataśirassu| nivedite|ṣu|
teṣū| ūcitāsanapa
rigrahanirvṛteṣu| 18
viṭaṃka2
koṭir unnataprāntaṃ tad eva ṭaṅkaṃ śastraṃ kvaṇitaṃ śabdaṃ kurvāṇam_
śilād asya mu1ner apatyaṃ śailā dirnandirudraḥ nirvṛteṣu sukha
sahiteṣu 18
ājaghnire| svaraviśeṣakṛtāsthamā
rga-
hastapracārayatipāṇilayābhirāmāḥ|
vispaṣṭavādyavi
dhayaḥ| karaṇānubaṃdha-
bhājaḥ| krameṇa| murujāḥ| sphuṭamā
rjanāṃkāḥ| 19 ||
murujā āṅkikādayaḥ puṣkarā ājaghnire prahatāḥ svaraiḥ ṣaḍjā
dibhiḥ mārjanaprasaṅge viśeṣe kṛtā āsthā sthitir yeṣu mu
rujeṣu yaduktam_ gāndhāro vāmake ṣaḍjo dakṣiṇapuṣkare ū
dhvake paṃcamaś caiva mārdaṅgāstu svarāḥ smṛtāḥ mārgādayo vā
dyasya tāḍanabhedāḥ tatra mārgāḥ āliptānāliptamukha
vitaptakaā hastā nigṛhīto 'vanigṛhīto muktaś ceti pra
hāraśabdavācyatvena prasiddhāḥ samahastasvastikāda
ya ity' anye samapracāro viṣamapracāra iti pracāraḥ
srotomukhagopucchākṛtyādayo yatayaḥ ṣoḍaśavarṇāś ca u
ktaṃ ca muninā bharatena kaṭarahaḍāstu dakṣiṇamukhe gahasāś ca
vāmake niyatāḥ cadakārau cordhvamukhe khaṭhachaṭhalāś ca syur āliṃge a ā
i ī u e au aṃ aḥ iti svarā vyaṃjanaiḥ saha yogaṃ gacchati iti ayaṃ bharatoddeśaḥ
ṣoḍaśākṣarasaṃpannaṃ caturmārgaṃ tathaiva ca dvilomaṣaṭkaraṇakaṃ triyati trila
yaṃ tathā trigatitriprakāraṃ ca trisaṃyogaṃ tripāṇikam_ ebhiḥ prakāraiḥ
saṃyuktaṃ vādyaṃ puṣkarajaṃ bhaved iti evaṃvidhāś ca bhedā bahunā granthena la
kṣitā bhavantīti eṣāṃ svarūpaṃ tata evāvadhāryam_ 19
yugalak_aṃ ||
atra pāṭhāntaram_
ājaghnai
re| ' 'tha| murujāḥ| pravibhaktamārga-
citrapracārayatipā|
ṇilaya^prapaṃcāḥ|
saṃmārjanākaraṇayogavibhaktamā
rga-
cetoharābhimatavādyavidhivyavasthāḥ| 20
20
kroḍīkṛtādritanayāḥ| śaśikhaṃḍamauli-
maulāpadānaviṣa
yastuti| mātaras| tat_|
līlālalāmavinayābhina
yaprapaṃca-
saṃcāricāru| rasabhāvadṛśo| ' 'bhininyuḥ| 21
mātaro brāhmādyāḥ tat_ nāṭyam_ krīḍīkṛtā madhye kṛtā adritanayā yābhiḥ
maulaṃ mukhyam apadānaṃ śubhacaritram tadviṣayā stutir yatra rasadṛṣṭayaḥ kāntāda
yaḥ bhāvadṛṣṭayaḥ snigdhāprabhṛtayaḥ rasāḥ śṛṅgārādayaḥ te ca śyāmā
divarṇāḥ yaduktam_ śyāmo bhavati śṛṅgāraḥ sito hāsyaś ca kīrtitaḥ kāpī
taḥ karuṇaś caiva rakto raudraḥ prakīrtita ity ādi 21
nandīśanirdayakarāhatapuṣkareṣu|
maṃdraṃ| dhvanatsu| muruje
ṣu| vibhajya| taṃḍuḥ|
āsāriteṣu| parikalpitasaptabheda
pa
ryāmaśobham| ' atha| tāṃḍavam| ' abhyagāyat_| 22
taṇḍunāmā pramathaḥ tāṇḍavaṃ
nāma gītakamātmaproktam' abhyagāyat_ abhimukhaṃ gītavān_ puṣkaraṃ mukhaṃ vibhajya
sukumārāviddhabhedena dvividham_ āsāriteṣu jyeṣṭhamadhyam akaniṣṭhapūrveṣu tri
ṣu parikalpitāḥ sapta āvāpodvāpaniṣkrāmavikṣepapraveśaśamanasan nipātā
khyābhedaḥ tair atyantaṃ ruciram_ āsāriteṣv' abhisṛtādiṣu saptabhedeti keci
t paṭhanti tatrābhisṛtaṃ parisṛtaṃ pariveditam iti trīṇi abhisṛtādīni a
sau tu pāṭho bharatānusāreṇa asamañjasa iva lakṣyate tatra saptabhedānāṃ teṣām' a
nukteḥ 22
āpītapā
ṭalasitetarakuṃdagaura-
dehatviṣo| lalitanatranavibhra
masthāḥ|
bhremur| gaṇādhipatayo| ' 'bhinayakriyāsu|
mūrtā|
rasā| iva| pariṣkṛtaraṃgapīṭhāḥ| 23
pariṣkṛtaṃ maṇḍitaṃ raṅgapīṭhaṃ yena raṅgaśīrṣaāṃ iti raṅga pāṭhe raṅgasya
śīrṣaṃ śiraḥpīṭham ityarthaḥ aciśīrṣa ity ādau taddhite śirasaḥ śīrṣādeśa
vidhānād iha taddhitavirahāt tatprayogo na prāpnotīti cet_ naitat_ vrīhyā
diṣu śīrṣān taña iti pāṭhādavasitaṃ prātipadikam apy' akārāntaḥ śīrṣaśabdo
'stīti nahi pratyayasanniyogena śīrṣādeśo vidheyaḥ tasya bhī pratyayasānayoge tena śīrṣādeśo vidheyaḥ tasya aciśīrṣa
ity anenaiva siddhatvāt_ pratyayavidhānaṃ tu naña eva śīrṣādini ṭhanāv iti
niyamārtham_ 23
teṣāṃ| puraḥ| purari|
pau| viṣamaprayoga-
nṛttopadeśarabhasāt| svayam| u ujjihā
ne|
pātālaraṃdhrum| ' abhavan| natabhūmipīṭha-
niṣpiṣṭaśeṣa
phaṇaratnakaṇāvakīrṇam_| 24
ujjihāne udgacchati avakīṇaṃ saṅkīrṇaṃ
puraripau śambhau viṣamaprayogaḥ saṅkīrṇā'ramya prayogaḥ 24
so| ' 'bhyutthiteo bhuvanam| ' ākulayāṃcakāra|
vispaṣṭadṛṣṭatimiravyapalī
nahaṃsam_|
līlāvarāha| iva| dhūtajaṭāsaṭāgra-
viṣpa
ndisiṃdhujalaśīkaradurdinārdram_| 25
bhuvanaṃ tribhuvanaṃ jalam api haṃsaḥ pakṣiṇaś ca sindhur gaṅgā samudraś ca du
rdine ca prakaṭatimire haṃsāḥ pakṣiṇo vyapalīyante dvyarthaṃ padmam_ 25
bhasmāṃgarā
gadhavaleṣu| bhujeṣu| tasya|
kalmāṣayatsu| gaṃganaṃ|
karavartanābhiḥ|
śubhrābhrarājicakitāḥ| paripuṃjya
māna-
piṃchāvacūlavapuṣaḥ| śikhino| vidadruḥ| 26
vartanā aṅgulīnām' abhinayāḥ āveṣṭitodveṣṭitavyāvartita
parivartitākhyāḥ te ca āṃgikavācikāhāryasāttvikabhedena
caturvidhāḥ paripuṃjyamāna utkṣipto yaḥ piñcho barhas tenā''cchā
ditavapuṣaḥ śikhino mayūrāḥ vidadruḥ palāyāmāsuḥ 26
gāḍhāṃḍgadoragaphaṇāmaṇiraśmirāga-
rugṇāndhakā
ranikarāḥ| parapārśvabhūmeḥ|
śailasya| bhāskararucā
m| ' avadhes| tadīya-
bāhudrumaiḥ| sapadi| cukṣudire| ' 'śmakū
ṭāḥ| 27
rugṇo dūrīkṛtaḥ andhakāranikaro yasyā īdṛśī aparanika
ṭabhūmir yasya tasya bhāskararucām avadhiḥ śailo lokālokaḥ
cukṣudire cūrṇīkṛtāḥ 27
vikṣiptabāhunivahasya| vihasya| dikṣu|
ta
syā| 'dgahārakaraṇakramakaṃpimūrdhnaḥ|
agrābhipāti
salilā| surasiṃdhur| '' āpac|
cināṃśukojjvalatiraskaraṇīvilāsam_| 28
aṅgahārāḥ sthirahastādayo dvā
triṃśadviśiṣṭakaraṇaniṣpādyāḥ karaṇāni cārīsthānakanṛ
ttahastaniṣpādinīnāṃ mātṛkāṇāṃ samāyogaāḥ uktaṃ ca te ca
puṣpapuṭādikam aṣṭottaraṃ śatam_ uktaṃ ca yāni sthānāni yā
ścāryo nṛttahastas tathaiva ca sā mātṛketi vijñeyā tadyogā
t karaṇaṃ bhavet_ iti sarveṣām aṅgahārāṇāṃ niṣpattiḥ kara
ṇair yata iti ca 2cīna iti deśasaṃjñā yatra cailāni ati
ślakṣṇasundarāṇi niṣpadyante cīleti pāṭhe cīlaṃ paṭṭha
sūtram_ 28
agne| ninartiṣata| eva| vilo
canāgnir| '
asyā| 'ṃśu piṃjaritadiṅmukhacakravālaiḥ|
ti
gmāṃśubimbakaṭakapratibaddhavṛttim| '
arcirbhir| '' ātapati
raskariṇīṃ| nirāsthat_| 29
ātapa eva tiraskaraṇī javanikā tām agre' 'sya na
yanānalas tejobhir nirāsthat_ nicikṣepa asya te
sthag iti thag āgamaḥ 29
ākṣipyamāṇavividhā
bhinayaprabaṃdha-
sandarśanārtham| i iva| sarvadiśāṃ| purastā
t_|
vispaṣṭarecakarayākuladaṃḍapāda-
piṣṭādrikūṭa
nikarān| ' akarot| sa| mārgān_| 30
ākṣipyamāṇaḥ prastū
yamānaḥ recakaṃ bhramaṇaṃ tasya rayaḥ sa ca hastapāda
kaṭigrīvāsandhitayā catuṣprakāraḥ atra hastare
cako gṛhyate bāhukarmaṇi tasyaiva sambhavāt_ sa
iti īśvaraḥ 30
tasyā| 'ṃgahāravali
tātanunṛrttahasta-
bhasmāṅgarāgadhavalonnatapīna
bāhoḥ|
sāvartacakravikaṭormighaṭāsahasra-
saṃkī
rṇadugdhajaladhipratirūpatā| ''sīt_| 31
syād āvarto' 'mbhasāṃ bhrama ity' amaraḥ
pratirūpatā sādṛśyam_ 31
vistāraśā
likanakācalabījakośa-
cakrasya| hastavalanā
su| sahasrasaṃkhyaiḥ|
phullajjapāruṇatalair| bhuvanāra
viṃda|-
kośasya| pattrapaṭalāyitam| ' asya| hastaiḥ| 32
adhaḥ svarūpayor astrī
talaṃ syād iti bījakośo varāṭiketi cāmaraḥ bhu
vanam evārabindaṃ tadantare asya harasya patrapaṭalā
yitaṃ patrapaṭalatvam ācaritam_ tadrūpatayā'vasthā
nāt_ 32
pīnāṃsakūṭaghaṭitaṃ| galakālakūṭa-
cchāyāniśānusa
raṇārtham| i ivā| 'bhyupetam_|
teno| uttamāṃgavidhutiślathamau|
libaṃdhu-
viśliṣṭam| i induśakalaṃ| bhibharāṃbabhūve| 33
ghaṭitaṃ militaṃ vidhutiḥ kampanaṃ bibharāṃbabhūve iti
karmaṇi lakāraḥ candraś ca niśānusārī niyataṃ bha
vati 33
tasyo| ū
rdhvalocanasmarīcimato| viśīrṇa-
piṃgatviṣaś| ciram| ' abhā
vitarāṃ| purastāt_|
ābaddhavartanatayā| vikasatkarāla-
raktāṃgulīdalakulaiḥ| karapadmaṣaṇḍaiḥ| 34
marīcimān_ bhānuḥ vartanāny' abhinayāḥ 34
sandehitā
dhavalabhāsmanadhūlidigdha-
ta^ddo^rdrumānilarayotthita|
vīcibhaṃgāḥ|
dugdhodadher| nabhasi| paprathire| muhūrtam| ''
ā
liṃgitātanutarotkalikābhragaṃgāḥ| 35
bhāsmanacarcācarcitatvāt tasya bhagavato dordrumā bhuja
taravaḥ sandehitāḥ kimete' 'sya dordrumāḥ syur iti
saṃśayaviṣayatāṃ nītā yais tādṛśās taraṅgabhaṅgāḥ kṣī
rodasya nabhasi pupuṣire vātāhatatvād' avartaranta| utka
likās taraṃgā utkaṇṭhāś ca abhragaṅgā ākāśagaṅgā 35
pātā
laveśmagatabaṃdhudidṛkṣaye| iva|
vikṣipyamāṇamaṇibaṃ
dhanabaddhasaṃsthāḥ|
tasya| vyadhuḥ| phaṇabhauṛtaḥ| phaṇacakramu
kta-
phūtkāramārutaviśīrṇajalān| payodhīn_| 36
maṇibandhanaṃ karaprakoṣṭayoḥ sandhideśas tasmin_
baddhā saṃsthā yaiḥ vyadhuḥ akurvanta 36
vya
ktāṅgahārakaraṇakramakīryamāṇa-
dordaṇḍamaṇḍalatayā| bibharāṃcakāra|
saṃhāramārutavikampitakalpa
vṛkṣa-
kailāsaśailasadṛśīṃ| śriyam| ' indumauliḥ| 37
aṅgahārakaraṇāni pūrvoktāni vikampitāḥ kalpa
vṛkṣā yasye tādṛśaś cāsau kailāsaśailaḥ 37
tena| vyadhīyatatarām| i iva| vellitāgra-
dordaṇḍabhasmakaṇa
rājibhir| u ujjvalābhiḥ|
nirmitsyamānanijanṛttabha
rābhiyoga-
yogyāntarālabhuvanāntarasūtrapātaḥ| 38
nirmitsyamānaṃ kariṣyamāṇam_ yogāya prabhavati
yogya iti yapratyayaḥ 38
ārabdhavarttanakarāṃgulikoṭibhāga-
niḥvyūtadīdhi
tiśikhālikhitācchalekham_|
tasyā| 'bhavat| sphurada
nekasahasrasaṃkhya-
jihmaāmṛtāṃśukalikāṃkam| i i
vā| 'ntarikṣaṃ| 39
jihmāḥ kuṭilāḥ a
ṅkaṃ cihnam_ 39
uddāmarecakarayabhramaṇānubaṃdha-
sa
mbaddhabudbudhakaṇākulasiddhasiṃdhuḥ|
lakṣmīm anu|
jjhitakirātadaśāvanaddha-
nāgeṃdrakañcuka| ivā'sya|
babhāra| jūṭaḥ| 40
hastapādakaṭigrīvārecakatayā
catuṣprakārakarecakamadhye grīvārecako 'tra gṛhyate 40
udbāhughūrṇanavalanmṛgarājakṛtti-
vajrāśriśātanakhakoṭinipātabhītaiḥ|
digda
ntibhis| tvaritakuñcitajānuparva-
kharvībhavadvikaṭāa
kuṃbhataṭair| viṣede| 41
kṛttiś carma aśrir agraṃ śātās tīkṣaṇāḥ nakhanipā
tabhītatvād dikkuñjarair viṣede viṣaṇṇam_ kharvībha
vanti hrasvībhavanti 41
tasyā| 'ṅgahārakaruṇākulabā
hudaṃḍa-
ṣaṇḍāspadā| sapari| kesarirājakṛttiḥ|
tā
rāś| cakarṣa| karajaiś| cuḍulīkaḍāra-
cūḍājuṣaḥ| pri
yam| i ivo| uḍupateś| cikīrṣuḥ| 42
karirājakṛttiḥ siṃhaca
rma cuḍulīkaḍāra ulkāvatkapiśaḥ 42
dordaṃṇḍamārutavigha
ṭṭitaśailakūṭa-
dhūlicchaṭāpaṭaladhūsaram| u uṣṇadhā
mnaḥ| ||
uddhūlanonmṛditabhasmarajobhir| ai aicchad| ī
īśaḥ|
pramārṣṭum| i iva| bimbatalātmadarśam_| 43
uṣṇadhā
mnaḥ sūryasya ātmadarśo darpaṇaḥ 43
lakṣmīpater| i i
va| nirargaladaṃḍapāda-
śākhāgrakoṭigha^ṭitāḥ|^ kṣaṇam| u uṣṇaraśmiḥ|
tasyā| ''babhāv| ' adhinabho 'rghajalāvasakta-
padmāsanānami
taratnakamaṃḍaluśrīḥ|| 44
tatsaṃ
bandhino daṇḍapādasya aṅgulīprāntaiḥ saṃyukto ra
viḥ maṇimayaḥ kamaṇḍalur iva śuśubhe so 'pi trai
lokyalaṃghanasamaye viṣṇoḥ daṇḍapādāṅgulīko
ṭibhir upaśliṣṭaḥ 45
tasyā| ''starīṣata| navābhinayakriyāsu|
dik_cakravālam| ' abhitas| sthagitāntarikṣāḥ|
ambhodhimā
rgagamanābhimukhāḥ| śiraḥstha-
siṃdhupravāhanivahaā| iva| bā
hudaṃḍaāḥ| 45
tasya bhujadaṇḍāḥ dikcakram āstarīṣata sthagayāmāsuḥ
atra liṅsicorātmaneṣv iti iṭ_ tasya vṝto veti
dīrghaḥ 45
tena| vyalokyata| valadbhujadaṃḍaṣaṃḍa-
caṃḍānilā
hativighaṭṭāanaviprakīrṇam_|
prabhraṣṭam| ' ambaratalād| vidhutotta
māṃga-
visrastaśekharakapāladhiye| indubimbam_| 46
viprakīrṇaṃ bādhitaṃ_ kapāladhiyā
kapālabhrāntyā 46
brahmā|
sanāmburuham| '' āhitasarvaloka-
kampe| vibhoḥ| śiśirakāla|
ivā| 'nukāre|
paryastabāhuvanadhūlanabhasmadhūli-
nīhārapā
tadalitacchadaśobham| '' āsīt_| 47
lokā bhuvanāni janāś ca anu
kāre nṛtte dhūlir eva nīhāro himam_ 47
graiveyakoragaphaṇāma|
ṇicakkravāla-
saṃdhyāruṇoḍuśabalaṃ| sthagayāṃcakāra|
di
ṅmaṃḍalaṃ| pralayakālaniśe| iva| tasya|
kaṃṭhāaprabhā| timiranī
laruciḥ| sphurantī| 48
grīvāyāṃ
bhavo' 'laṅkāro graiveyakam_ kulakukṣigrīvābhyaḥ śvā
syalaṃkāreṣv iti ḍhak_ sphurantī diṅmukhāni dīptyā
vyāpnuvānā maṇaya uḍūni nakṣattrāṇi 48
cūḍājaḍāṃśur| ' api| jūṭajaṭānikuṃ
ja-
baddhāspadaḥ| pratidiśaṃ| sucirād| ' avāpart_|
ārabdhavarttanakarāṃgulighaṭyāamāna-
tārāpurandhripariraṃbhasukhānai|
śaṃbhoḥ| 49
līlāvadhūtaśiraso| ' 'sya| valajjaṭāgra-
vi
ṣpaṃdisāndrasalilokṣitakoṭibhāgaāt_|
uścāccaṃḍatāṃḍa
varasasya| vinirjagāma|
maṃdākinī| madhuripor| i iva| daṃḍa
pādāt_| 50
tasyā| ''śu| śoṇitam| i ivo| ujjagadur| gariṣṭa|-
doṃrdaṃḍaghātavidhurā| girayas| tadānīm_|
udvarttanāni|
larayotthitadhātavīya-
dhūlichamā^ṭāruṇitanirjhara
ravīcibhaṅgāḥ|| 51
tasya bhujatarughātena nipīḍitā girayo raktam ivoda
vaman_ dhātavīyā gairikādidhātusambandhinī 51
tena vyadhāyiṣata bāhuvanaprako|
ṣṭa-
baddhāsitoragaphaṇāmaṇirāgapiṃgāḥ|
saṃhārakā
larabhasortthitadhūmadaṃḍa-
kalmāṣitānalaśikhā| iva||
digvibhāgāḥ| 52
vyadhāyi^ṣata vihitāḥ sya sic sīyuḍ ity ādinā ijva
dbhāvaḥ prakoṣṭam antaraṃ vidyādarattrimaṇibandhayoḥ 52
tasyā| 'dhinṛttam| ' analolbaṇadṛṣṭi
pāta-
lakṣyīkṛteṣu| phaṇino| maṇibaṃdhaneṣu|
tattāpa
khedaparivarttalnalakṣyamāṇa-
pītodarāḥ| kanakakambuvilāsam| '' āpaḥ 53
sātnaṃdanaṃdikaratāḍitapuṣkarāgra-
cetoharāṃkitapayodharanādahyṛṣṭaḥ|
ārabdharecakara
yaḥ| kalayāṃcakāra|
līlāṃ| sa| mecakagalaḥ| sphuṭacaṃdraka
śrīḥ| 54
mecakagalo nīlakaṇṭhaḥ śivo mayūraś ca candrakaś candro mayūra
piñchakaś ca 54
sā|varttanābhir| ' abhito| lalitāṃgahāra-
śobhā|
manoramaparikramatāṃ| vahantī|
ceto| jahāra| dayitā| ra|
sabhāvahṛdya-
rūpā| kriyā| puraripoḥ| śubhahastadṛṣṭiḥ| 55
sā kriyā nṛttalakṣaṇāvartanābhiḥ pūrvoktābhiḥ
cittam' aharat_ dayitā manojñā atha ca priyatamāyāś ca ratyādayo
rasā bhāvāś ca rasasya ca śṛṅgārasya bhāvāḥ hastāḥ patākādayaḥ
hastau ca karau dṛṣṭayaḥ kāntādyāḥ dṛṣṭī ca nayane 55
dordaṃḍamuṃḍavalanāny| ' atisaṃkaṭatvam| u
utprekṣya| no| vidadhi
re| kakubhāṃ| purastāt_|
vinyastamaṃdacaraṇaṃ| paricakrame| ca|
bhūmaṃḍalaṃ| vidalatī| iti| dayānubaṃdhāt_| 56
brahmaāṃḍakarpara
parisphuṭanābhisaṃdheḥ|
ūrdhvaṃ| vyaracyata| tathā| ca| na| daṃḍapādaḥ|
itthaṃ| na| śītakiraṇābharaṇasya| nṛttam| ''
ādhāradurbalatayā|
savikā^sa^m| '' āsīt_| 57
karparaḥ
kaṭāhaḥ abhisandheḥ kalanāt_ 567
^kukṣipra^viṣṭasuranirjhariṇītaraṃṅga-
ra+jhāṅkā+ratārani
nadair| nṛkapālapaṃktiḥ|
nṛttakriyāsu| vidadhāv| i iva| sakhu |ādhu
vādaṃ| '
asyo| uttamāṃgabhuvi| sātiśayāsv| ' amarṃdam_| 58
ālo
kitas| tuhinaśailabhuvā| sahāsam| ''
ākṛṣya| śekharaśaśāṅkakalāṃ| smarāreḥ|
nṛtyan| vidūṣakabhuvaṃ| bhujagāriketu|
r| '
agre| cakāra| kuṭilonnatadaṇḍakāṣṭam_| 59
bhujagārir mayūras taddhvajaḥ kumāraḥ vidūṣakākhyasya narmasuhṛdo bhūmikā
m' abhinayan_ indukalām eva daṇḍākṛtikāṣṭham' akarot_ tasya daṇḍakāṣṭha
hastatvāt_ 59
etāni| tāni|
tala|puṣpapuṭādikāni|
cetoharāṇi| karaṇā^ni| ga^ṇādhināthāḥ|
ity| ' aṅgahāravidhayaḥ| sphuṭatatprapaṃca-
yogāñcitāḥ sthiti
bhṛtaḥ| sthirahastamukhyāḥ| 60
vāme puṣpapuṭaḥ pārśve pādo 'gratalasaṃcaraḥ tathā ca sannataṃ pārśvaṃ talapuṣpa
puṭo bhavet_ sthirahasto mukhyaḥ prathamo yeṣāṃ te' 'ṅgahāravidhayo vi
dhīyamānā aṅgahārāḥ 60 prasāryotkṣipya ca karau samapādaṃ prayoja
yet_ vyasitāpasṛtaṃ savyaṃ hastam ūrdhvaṃ prasārayet_ pratyālīḍhaṃ tataḥ ku
ryāt tathaiva ca nikuṭṭakam_ ūrūddhṛtaṃ tataḥ kuryāt svastikotkṣiptam eva ca ni
tambaṃ harihastaṃ kaṭīcchinnaṃ ca yogataḥ sthirahasto bhaved eṣu hy aṅgahāro
harapriyaḥ 60
itthaṃ| tridhā|tmakaraṇaṃ| ga
ṇamaṃḍalīṣu|
saṃkrāntim| ' asya| nayato| rabhasena| samyak_|
paryāptadarśanasukhaṃ| vinimeṣapakṣma|
cakṣuḥsahasram| ' a
bhavat spṛhaṇīyam| ai aiṃdram_| 61
tridhā lāsyatāṇḍavamiśrabhedāt trividham ātmanaḥ
karaṇaṃ nṛttaṃ saṃkrāntiṃ nayataḥ atra karaṇaśabdaḥ arśa ādyajantaḥ 61
āviṣkṛtānukṛtivibhra
manāgavaktra-
līlāvyudastakarakoṭivipāṭyamānāḥ|
ambhobhṛtaḥ| śiśiraśīkarabiṃduvṛnda-
viṣyandino| '
'bhinayajaṃ| klamam| ' asya| jahruḥ| 62
itthaṃ| salīlam| ' abhineye |a
vijṛmbhamāṇa-
vispaṣṭabhāvarasavṛtti| niṣevya| vnṛtta|
m_|
sākaṃ| nyavarttata| gaṇair| vibhur| uttamāṃga-
gaṃgātaraṃgakaṇa
saṃhatibhinnakhedaḥ| 63
abhineyam nāṭyam ity anarthāntaram_ vṛttayo bhāratīprabhṛtayo' 'vasthāvi
śeṣāḥ uktaṃ ca bhāratī sāttvatī caiva kaiśikyārabhaṭī tathā catasro vṛ
ttayo hy etās tāsu hy etatpratiṣṭhitam iti 63
śailātmajāvijitatadgaṇakṛ
ṣyamāṇa-
vṛddhokṣaniṣṭurakhurāhatamandarādriḥ|
tasya glahīkṛtavimugdhakirīṭacaṃdra-
khaṃḍaḥ| kadācana| durodara
vibhramo| ' 'bhūt_| 64
glahaḥ paṇaḥ durodaraṃ
dyūtam_ 64
iti| samayam| ' anaiṣīt| tatra| tās| tāḥ| sa|
ceṣṭā|
vidadhad| ' acalakanyāviprayogānabhijñaḥ|
surapa
tibhir| ' abhīkṣṇaṃ| ratnapaṭṭāṃghripīṭhī-
luṭhitamaṇiki
rīṭāṣṭāpadaiḥ| sevyamānaḥ| 65
aṣṭāpadaṃ suvarṇam_ athavā maṇimaulir eva vipulatvād' aṣṭāpadaṃ caturaṅga
phalakam_ 65
iti śrīratnākaravira
cite haravijaye mahākāvye nāṭyavalano nāma dvi|
tīyas sargaḥ 2||
iti haravijayaviṣamapadoddyote dvitīyaḥ sargaḥ 2