Sarga 1: Purāripurīvarṇanaḥ
Utpala: oṃ || sargārambhe 'py ajātāya bījarūpeṇa tiṣṭhate | dhātrā kṛtapraṇāmāya gaṇādhipataye namaḥ || oṃ namo vighnahantre 'stu vighnavāraṇahāriṇe | ahīndrahāriṇe durgabhavāmbunidhitāriṇe || oṃ iha hi samagragranthārambhe svābhimatadevatāsaṅkīrtanam avaśyakartavyam iti sadācāram anupālayan | pra ⊔ nudvaitātaṅkakalaṅkitacetovṛtti tāṃ prakaṭayan ⊔ pi devatāṃ kāṃcin namasyet †santha†devatā iti | haribrahmaśivān api pratyūhaśāntaye kavis saṅkīrtayati | kaṇṭhaśriyam ityādi ⊔ |
Ratnakaṇṭha: oṃ namaḥ śrīśivabhaṭṭārakāya | oṃ namo vighnahartre | oṃ namaḥ srīsiddhalakṣmyai || śreyaḥ śivādvayajuṣo diśatāt sa eko
vakṣojahemakalaśo girirājaputryāḥ | ṣaḍvaktrahastivadanāv amṛtaṃ yadīyaṃ pātuṃ mithaḥ kalaham ātanuto nitāntam | rakṣatu kalaherambas trijagadvandyas
sa herambaḥ | bahuvidhaśṛṅgāracitaṃ yadvadanaṃ śambhunā racitam | sevakajanasiddharamāṃ tāṃ devīṃ namata siddharamām yā vandyā vibudhagaṇaiḥ
stutyā yā bhūtale ca vibudhagaṇaiḥ | trinabhoṣṭi 1603 mite śāke dhaumyāyanakulodbhavaḥ kaśmīradeśavāstavyo ratnakaṇṭhābhidhaḥ sudhīḥ | vipaścinmaṇḍalīratnaratnākaramahākaveḥ gabhīravitate kāvye karoti laghupañcikām | yugmam |
Utpala: dhūrjaṭiḥ śaṅkaro yuṣmabhyaṃ sukhāni śreyāṃsi dadyāt diśyāt vitaratu | kīdṛśaḥ | kuvalayastavakair nīlotpalagucchair abhirāmaṃ cāru yad dāma sragdāma tattulyo vikaṭacchavir bahalakāntiḥ kālakūṭo viṣaṃ yasyās tathāvidhāṃ kaṇṭhaśriyaṃ dhārayan | ataś ca upahāreṣu pūjāsamayeṣu | bhakta- janadayālutvāt pīto yo dhūpadhūmas teneva malinām ity utprekṣā | atha dvitīyo 'rthaḥ | dhūrjaṭiḥ sukhāni śobhanāni svakāryakṣamāṇy aviṣayāpavartīni khāni indriyāṇi diśatāt sampādayatu | kīdṛśaḥ | kuvalaye bhūmaṇḍale ye stavakāḥ stotāras teṣām abhirāmasyābhilaṣitasya dāmā dātā | stavakā ity atra stautīti stavaḥ stava eva stavaka iti vyutpattir draṣṭavyā | kīdṛśīṃ kaṇṭhaśriyaṃ | anukāḥ śṛṅgāriṇas teṣām ariḥ kāmas tathā vikaṭacchavir bhīṣaṇakāntir yaḥ kālas tayoḥ kūṭāṃ dāhikām upahāraṃ hārasamīpe yaḥ pītaḥ kapiśo dhūpas santāpo 'rthāc ca hāroragaphūtkṛtāgnisambandhī tadutthena dhūpeneva malinām | etena vakṣyamāṇaśabdabhaṅgādi kaṭākṣitam || 1 ||
Ratnakaṇṭha: kaṇṭhaśriyam iti | dhūrjaṭiḥ | jaṭa jhaṭa saṅghāte
sarvadhātubhya itīn | jaṭir jaṭā śilā śilīti dvirūpakoṣaḥ | dhuras trailokyac-
inta yāḥ jaṭis saṅghāto 'tra dhūrjaṭiḥ dhūr gaṅgā jaṭā 'sya pṛṣodarāditvād
ākārasyetvam iti svāmī bhrāntaḥ uktarūpeṇa jaṭisamādhānāt | dhūḥ bhārabhūtā
Utpala: jṛmbhā | jṛmbhāvikāsitamukham ityādiviśeṣaṇasāmarthyād dhariśabdenātra narasiṃhamūrtir bhagavāṃl lakṣyate | tadrūpaṃ vaḥ pavitrīkarotu | nakhā eva darpaṇā ādarśā āviṣkṛtaṃ pratimukhaṃ mukhapratimā garbho 'ntaḥsthita ⊔ nirvahaṇaṃ kāryasiddhiḥ rūpaṃ nārasiṃhaṃ bhīmo bhīmasena ityādivat tatrāpi mukhapratimukhagarbhāvamarśanirvahaṇākhyāḥ pañca sandhayo bhavanti | iha ca kāvye mukhādyāḥ sandhayo niṣpannā iti kaver abhiprāyaḥ || 2 ||
jṛmbheti | viśeṣanasāmarthyād harir iha
narasiṃharūpo viṣṇuḥ tasya rūpaṃ saṃsthānam ākṛtyaparaparyāyaṃ vaḥ yuṣmān
punātu kalimalaśodhanena pavitrīkarotu kiṃbhūtaṃ tat jṛmbhā dhyāmikā
kaśmīreṣu jāmān iti bhāṣayā prasiddhā madhyadeśe hāmbhī iti khyātā ca tayā
hetunā vikāsitaṃ vyāttaṃ mukham ānanaṃ yasmin tathā nakhā eva dhavalatvād
darpaṇāḥ teṣu tanmadhye āviṣkṛtaṃ pratimukhaṃ pratibimbanaṃ yena tat tathā
Utpala: parya | padmāsanasya brahmaṇa āsanapadme yat kośacakraṃ karṇikā tad vaḥ punātu | cchaṭā cchuraṇacarcety arthaḥ | tathā valayito veṣṭito yo merus tena līlāsāmyam || 3 ||
Ratnakaṇṭha: paryantavarttīti | padmāsano brahmā tasya
āsanaṃ āsanabhūtaṃ yat kuśeśayaṃ padmaṃ | atra kuśeśayasya sāmānyapadmavṛttitvepi viśeṣaṇasāmarthyāt kuśeśayaṃ puṇḍarīkaṃ tatra kośaḥ karṇikā
| sa eva cakraṃ maṇḍalākṛti | yuṣmān | punātu sakalamalāpasaraṇena pavitrīkarotu kiṃbhūtaṃ paryante vartate iti tādṛśī paritaḥ pāṇḍurā
pattrāṇāṃ paṅktiḥ yasya tat | punaḥ kiṃbhūtaṃ uddhataḥ mahākallolollolitaḥ yo dugdhasindhuḥ kṣīrārṇavaḥ tasya yāḥ vīcicchaṭāḥ tābhir valayito veṣṭitaḥ yaḥ amaraśailaḥ hemādriḥ tasya līlāṃ śobhāṃ dadhat bibhrat | atra ca
Utpala: astyu | mandarādriśṛṅge jyotsnāvatī nāma nagarī astīti | āliṅganetyādiślokaṃ yāvat kriyā astīti nityatvād vartamānanirdeśo vahanti sarita ityādivat | surasarid gaṅgā navair lokottarair arkākhyais tarubhis sphaṭikair vā ruk kāntir yatra śarvottamāṅge iva candralekhā tatra †navasya aruṇodgatasyeva† ruk kapiśatvāt | sāpi jyotsnāvatī sakaumudīkā | anyat samānam || 4 ||
Ratnakaṇṭha: astīti | jyotsnāvatīśabdo 'tra tantranyāyena dvirupātto viśeṣyeviśeṣane ca veditavyaḥ itiśabdaḥ prakāre nagarīpakṣe | candrakalāpakṣe itiśabdo hetau iti prakaraṇe hetau prakārādisamāptiṣu nirdarśane prakarṣe syād anutkarṣe ca sammata iti viśvaḥ mandaraśailaśṛṅge mandarākhyaparvatasānuni | jyotsnāvatī nagarī bhuvanatrayaikabhūṣā asti astīti nityapravṛttāyāṃ bhavantyāṃ vartamāne laṭ kā kasminn iva vṛṣāṅkaśirasi śrīśambhumūrdhni śaśāṅkalekhā candrakaleva | kiṃbhūte śṛṅge surasarijjalena svargaṅgājalena dhāvyamānaḥ prakṣālyamānaḥ bhāgaḥ taddeśo yasya tat tādṛśe | tathā |
navārkaruci | arkaḥ sphaṭikasūryayor ity amaraḥ navaiḥ unnate bahuyojanasahasrāṇy aunnatyayukte tathā arkaiḥ sphaṭikopalaiḥ rocate dīpyate kvip tādṛśi
vṛṣāṅkaśirasy api kiṃbhūte unnate utkandharatvavati tathā surasarijjalena svar
Utpala: yasyāṃ | padmarāgamayapadmaprabhāruṇitaṃ ca tat madhyagatendulekhaṃ ca | rekhāśabdo 'trārdhacandropalakṣaṇam niśi nabhaso madhye † kalāmātrasyāsaṃbhavāt † | narasiṃhanakhais tiryagvidāritaṃ saraktacchaṭaṃ hiraṇyakaśipor vakṣa iva || 5 ||
Ratnakaṇṭha: yasyām iti | sā kā ity āha yasyāṃ nagaryāṃ navāḥ nutanāḥ ye padmarāgamaṇayaḥ teṣāṃ prabhayā aruṇitā madhyagatā indulekhā ekakalātvād vakrā yasmiṃs tat tādṛśaṃ sat gaganaṃ asurādhipasya hiraṇyakaśipoḥ vakṣa ivā cakāsti rājate atra ivaśabda apadasthapadatvena bhinnakramo 'pi vakṣa ity anena saṃyojyaḥ | vakṣaḥ kimbhūtaṃ iva viṣamabhinnaṃ viṣamaṃ kṛtyābhinnaṃ kaiḥ nṛsiṃhanakharaiḥ narasiṃharūpaviṣṇoḥ nakhaiḥ svabhāvataḥ kūṭilaiḥ punaḥ kiṃbhūtaṃ sāsṛkchaṭaṃ sarudhirapaṅktiḥ | 5 |
Utpala: jyotī | jyotīrasāśmānaḥ sphaṭikopalās tanmayabhavanāny eva dugdhābdhiḥ aniśaṃ sadā iti vyatireko dhvanitaḥ | ⊔ †ka† samudra ullasati || 6 ||
Ratnakaṇṭha: jyotīraseti sā nagarī kā ity āha | yasyāṃ nagaryāṃ jyotīrasāśmanaḥ sphaṭikamaṇayaḥ jyotīrasaś ca galvarkaḥ sphaṭikāś śāsitopala iti koṣaḥ teṣāṃ yat ajiraṃ gṛhāṅganaṃ tad eva dugdhasindhuḥ kṣīrārṇavaḥ | abhitaḥ ullasantyaḥ pracurā bahulāḥ tuṅgāḥ marīcayaḥ raśmaya eva vīcayo yasya sa tādṛśaḥ san anīśaṃ sadā ullasati bhrājate ullāsam āsādayati ca atrotprekṣā | kasmād iva vātāyaneṣu gavākṣeṣu jālamārgeṣu sthitāḥ yāḥ vadhūḥ sīmantinyaḥ tāsāṃ mukhendubimbasandarśanād iva | indubimbadarśanaṃ hi dugdhodadher ullāsahetuḥ | 6 |
Utpala: gaṇḍa | avataṃsaḥ karṇapūre 'tra pakṣmāṇi sūkṣmapakṣāḥ dadhur †dhatruḥ† || 7 ||
Ratnakaṇṭha: gaṇḍasthalīr iti | yasyāṃ nagaryāṃ jālamārgeṣu rateṣu nidhuvaneṣu saghanagharmajalāḥ sapracurasvedodakāḥ ata eva lagnāni avataṃsakusumebhyaḥ cyutāni kesarāgrāṇi yāsu tāḥ tādṛśīḥ gaṇḍasthalīḥ kapolabhittīḥ karmabhūtāḥ pramadā varāṅganāḥ dadhuḥ atrotprekṣā kīdṛśīr iva | abhyāpatantaḥ abhitaḥ āpatatuḥ ye madanamārgaṇāḥ kāmaśarāḥ teṣāṃ puṅkheṣu pakṣapakṣmāṇi pakṣasūkṣmalocāni tair ākulāḥ vyāptā iva | ayaṃ bhāvaḥ rateṣu avataṃsacyutakesarāgravyāptāḥ gaṇḍasthalyaḥ pramadānāṃ nāsan kintu āpuṅkhāgranimagnamadanaśarapakṣasūkṣmalomavyāptā ivāsan | ity arthaḥ | 7
Utpala: sīma | karai raśmibhir utthāpayan prabodhayan taddarśanāt tāsāṃ kāmavṛddheḥ | avalambita āśrito jālamārgo gavākṣavivaradeśo yena | jālamārgaś ca kapaṭaḥ | indrajālī hi kaṃcid dagdham api hastenotthāpayati || 8 ||
Ratnakaṇṭha: sīmantinīti | yasyāṃ nagaryāṃ avalambitaḥ
jālamargaḥ gavākṣadeśo yena sa tādṛk himāṃśuḥ himakaraḥ indumauleḥ śambhoḥ kopānalena samādhibhaṅgodbhūtena ciraṃ pūrvasmin kāle
dagdham api madanaṃ karaiḥ kiraṇair eva karaiḥ pāṇibhiḥ sīmantinījanamanassu
varakāminījanacitteṣu āśu śīghram eva utthāpayan uddīpayan vibhāti | atha ca
yaḥ ko pi avalambitaḥ jālasya vyājasya indrajālasya mārgaḥ yena ca avalambita
Utpala: yasyāṃ | daśanapaṅktiḥ radanakṣatālī priyanakhāgrāṇaṃ konaiś śikharair avamarṣeṇa kṣatena madhuraṃ kvaṇitaṃ sītkṛtaṃ yasyāḥ kāmasya kūrmī trisarikeva sāpi pṛthunitambā bṛhatprasthikā sphuraddaśanapaṅktiḥ svararacanārthaṃ kṛtakolambālī kṛśadehadaṇḍikā ca tatpakṣe pāṇijāgrasthitaḥ koṇo vādanakāṣṭhaṃ tadāhatyāṃ kalaṃ kvaṇitaṃ madhuradhvaniḥ || 9 ||
Ratnakaṇṭha: yasyām iti || yasyāṃ nagaryāṃ pṛthuḥ mahān
pīno yaḥ nitambabimbas tasya śobhā yasyāṃ sā tathā sphuranttī daśanānāṃ
radānāṃ paṅktir yasyās sā tādṛśī tathā kṛṣāṅgayaṣṭiś ca kṛśā aṅgayaṣtiḥ madhyadeśayaṣtiḥ yasyās sā rateṣu mohaneṣu priyasya bhartuḥ pāṇijānāṃ nakhānām atra koṇaiḥ yaḥ avamarṣaḥ nakhakṣatapradānarūpaḥ tena madhurakūjitaṃ yasyās sā tādṛśī aṅganā pramadā puṣpadhanuṣaḥ kāmasya kūrmī trisarikā viṇābhedaḥ sairandhrīti prasiddhā iva āsīt sairandhrīvīṇāṃ vādyabhāṇḍaviśeṣaḥ tathā ca kūrmī trisārikā 'pi pṛthuḥ mahān pīno yo nitambasya prasthikā yāḥ
alāvasthānī yāyā śobhā yasyāṃ sā tādṛśī bhavati tathā spurantī daśanānāṃ kolambānāṃ kaśmīradeśabhāṣayā kūrmī iti prasiddhānāṃ paṅktiḥ yasyāṃ sā tādṛśī
ca tathā kṛśā aṅgayaṣṭiḥ madhyabhāgasthānaṃ yasyās sā tādṛśī ca | tathā priyaḥ
ruciratvād abhimataḥ pāṇijānāṃ nakhānam agre sthito yaḥ koṇo vādanakāṣṭikaḥ
tenāvamarśo vighaṭṭanaṃ tena ca puraṃ kvaṇitaṃ yasyās sā tādṛśī ca bhavati
Utpala: yatra | haricakraṃ sudarśanaḥ kṣatajaṃ rudhiraṃ || 10 ||
Ratnakaṇṭha: yatreti | yatra yasyāṃ nagaryāṃ ubhe eva pārśve ubhayapārśve ubhaśabdasamānārtha ubhayaśabdo vṛttāv eva | ubhayapārśvagataiḥ pārśvadvayagataiḥ pṛthubhiḥ padmarāgāṇāṃ maṇiviśeṣāṇāṃ vātāyanaiḥ jālamārgaiḥ karaṇaiḥ indranīlānāṃ maṇiviśeṣāṇāṃ bhavanaṃ gṛhaṃ cakāsti | kim iva kair ity āha | bāṇāsurasya vapuḥ hareḥ śrīkṛṣṇasya cakreṇa sudarśaṇena vilūnāḥ kṛttāḥ ye bāhavaḥ sahasraparimitāḥ teṣāṃ mūleṣu vraṇair iva | kiṃbhūtaiḥ | taiḥ kṣatajacchaṭayā rudhirapaṅktyā ārdrāṇi tādṛśaiḥ 10
Utpala: [omitted]
Ratnakaṇṭha: klāntim iti | yatra yasyāṃ nagaryāṃ aṅganānāṃ kāminīnāṃ ratāntasamaye ratāvasāne janitām utpannāṃ klāntikhedaṃ mānikyamandireṣu padmarāgamaṇigṛheṣu ye jālamārgāḥ tatra praviṣṭāḥ marutaḥ vāyavaḥ ślathayanti dūrīkurvanti kiṃbhūtāḥ marutaḥ abhyarṇavartinī nikaṭasthā yā suranirjhariṇī svardhuni tasyās taraṅgabhaṅgānusāreṇa śiśirāḥ śītalāḥ abhyarṇavartīty anena māṇikyagṛhānām atyaunnatyoktiḥ | 11 ||
Utpala: gaṇḍa | indukhaṇḍaṃ spaṣṭalakṣma gaṇḍeṣu saṃjātapratimaṃ sadāśvetata śuśubhe | maurvīghātakiṇaśaraṃ kāmena nyāsīkṛtaṃ bhagavadbhītyā nikṣepasthāpitaṃ yad acchamaṇikhaṇḍamayaṃ sphāṭikaṃ talaṃ godhā tattvam ācarati yat || 12 ||
Ratnakaṇṭha: gaṇḍasthalīti | 11 | yasyāṃ nagaryāṃ rajanīṣu rātriṣu sudṛśāṃ varāṅgīnāṃ gaṇḍasthale atisvacche pratimitaṃ pratibimbitaṃ sacihnaṃ madhye kalaṅkāṅkitaṃ induśakalaṃ śaśiśakalaṃ asvetata vyarucat kiṃbhūtaṃ jyāghātapātakiṇena dhanurjyāghātapātakiṇena śaritaṃ yaṃ savalīkṛtaṃ yat mīnaketunā kāmena nyāsīkṛtaṃ nikṣiptaṃ acchamaṇikhaṇḍatalaṃ sphaṭikamaṇibhujabandhanaṃ prakoṣṭhakaṃ tad iva ācarat | tatra nyāsīkṛtaṃ kāmena sphaṭikabhujabandham ivety arthaḥ 12 |
Utpala: yasya | sphaṭikeṣṭakābhiś citā ye abhraṃlihā bhāsvarāś ca vaprās tatprabhā dugdhābdhiṃ candradidṛkṣāgataṃ surā ūhāṃ cakruḥ | iṣṭakāśabdasyeṣṭakeṣīkamālānām iti hrasvaḥ || 13 ||
Ratnakaṇṭha: yasyām iti | yasyāṃ divyanagaryāṃ suraughāḥ devasamājāḥ dugdhasindhuṃ kṣīrarṇavam upagatam aśaṅkiṣata amanyanta kayā hetunā upagatam śaṅkarasya śambhoḥ śekharendusandarśanotsukatayā | kena jyotīrasānāṃ sphaṭikamaṇīnāṃ yāḥ iṣṭikāḥ caturaśraghaṭitāḥ loṣṭakāḥ pakvāḥ iṣṭikābhiś cito dṛbdaḥ yaḥ ambaracumbī dīpraḥ vapraḥ prākāraḥ tasya prabhābharaḥ kāntisamūhas tasya nibhena vyājena iṣṭakeśīkāmālānāṃ citarūlabhāriṣv iti hrasvaḥ prākāro varaṇaḥ sālaḥ syāc cayo vapram astriyām ity amaraḥ | 13 |
Utpala: lakṣmī | yāṃ puraṃ lakṣmīr nātyākṣīt | bhavanam eva mānasaṃ saras tatsanniveśe haṃsībhir iva śobhanā vilāso gatau kramaś cānvayaḥ | haṃsīṣu tūjjvalavilāsena gamanakrama ity āhuḥ | sanūpurarāvatvāt kāmasya jhallarībhir vādyabhāṇḍaviśeṣair iva || 14 ||
Ratnakaṇṭha: lakṣmīr iti | evaṃvidhābhiḥ strībhiḥ vadhūbhir
yutāṃ yāṃ nagarīṃ lakṣmīḥ śobhā na ujjhāṃ cakāra nātyajat | strībhiḥ kābhiḥ
bhavanaṃ gṛhaṃ purvoktakramenārthāt sphatikamayaṃ tad eva
mānasaṃ mānasākhyaṃ saraḥ tatra sanniveśaḥ sthiravaravāso yāsām tādṛśībhiḥ
Utpala: yasyāṃ | dhūpadhūmaśāritatvād gavākṣeṣu sauvarṇapaṭṭasandaṃśāl lagnakiṇarājīva || 15 ||
Ratnakaṇṭha: yasyām iti yasyāṃ nagaryām niśāsu rātriṣu ruciraḥ yaḥ agurudhūpadhūmaḥ tena kalmaṣitaṃ śavalīkṛtaṃ candrasya raśṃicakram lakśmīm śobhām eti | utprekṣām āḥa | kīdṛśam iva pradoṣasamaye śliśyato gavākṣasya pidhānāt saṃyujyamānayoḥ kaladhautakavāṭapaṭṭayoḥ haimapidhānaphalako yoḥ sandaṃśena niśpeṣena lagnā kiṇalekhā yasya tat tādṛśam iva kiṇasya kṛṣṇatvāṭ utpreksā | kaladhautaṃ raupyahemnor ity amaraḥ || 15 ||
Utpala: śayyā utpalapattrāṇāṃ nīlatvāt kāmakhaḍgakhaṇḍasāmyam | kusumāyudhasyeti spaṣṭākūtaṃ prastutānuguṇyam || 16 ||
Ratnakaṇṭha: śayyeti yatra yasyāṃ nagaryāṃ kāminām ratimandireṣu śayyāgṛhaṃ | suratakelinā yo vimardaḥ tena śīrṇāni yāni karṇāvataṃsībhūtapraphullanīlotpalapattrāṇi teṣāṃ ṣandaiḥ samūhaiḥ kīrṇaṃ vyāptam asīt atrotprekṣām āha ṣaṇḍaiḥ kair iva aṅganāḥ māninīḥ dalayataḥ khaṇḍayataḥ kusumāyudhasya kāmasya bhagnaiḥ asiśakalair iva kīrṇaṃ || 16 ||
Utpala: yasyāṃ | udarato 'bhyantarāt | nikaṭasthebhyaś candrakarebhyo yā bhaṅgabhīs tayā | kvacid bhaṅgadhiyeti pāṭhaḥ andhakārakartṛko yaś candrakarabhaṅgas taccikīrṣayety arthaḥ | śikhā evāṅgulyo yeṣām || 17 ||
Ratnakaṇṭha: yasyām iti yasyāṃ nagaryāṃ kālāgurudhūpadhūmasya daṇḍā jalamārgavivarodarataḥ prasasruḥ nirjagmuḥ ke iva āsannaḥ samīpavartīyaḥ candraḥ tasya karāḥ kiraṇāḥ ta eva karāḥ hastāḥ tebhyo yo bhaṅgaḥ nāśaḥ tasmād bhiyā bhayena andhakārasya hastā iva nirjagmuḥ kiṃbhūtās te sphuritāḥ dīrghāḥ śikhāḥ evāṅgulyaḥ dīrghāgrāṅgulyaś ca yeṣāṃ te tādṛśāḥ sphuritadīrghaśikhāṅgulikāḥ || 17 ||
Utpala: rāgā | purandhrīpakṣe rāgaḥ priyānuraktiḥ pariṇāmadaśayā vārddhakenāvamarṣo 'bhibhavaḥ | yauvanapallavaṃ praśastaṃ tāruṇyaṃ | meruparvatagahanamārgo yathā kalpalatābhir bhāti | tatpakṣe rāga aujjvalyam pariṇāmaḥ pākaḥ navayauvanāni nibhṛtataruṇāni pattrāṇi yāsām || 18 ||
Ratnakaṇṭha: rāgānubandhi iti | yā nagarī purapurandhribhiḥ puranivāsimukhyastrībhiḥ ābabhāse aśobhata | kā | kābhir iva | kalpavṛkṣavallībhiḥ merugirigahanavīthī iva purapurandhribhiḥ kīdṛśībhiḥ | rāgo viṣayeṣv āsaktiḥ tadanubandhī pariṇāmadaśāyāḥ vārdhakāvasthāyāḥ avamarṣo bādhaḥ tena śūnyaḥ abhirāmaḥ navayauvanasya pallavaḥ prasaraṇam udbhedo yāsāṃ tāḥ tādṛśībhiḥ | kalpadrumavratatibhir api kimbhūtābhiḥ rāgasya lauhityasya anubandhinaḥ parināmadaśāyāḥ paripākadaśāyāḥ jīrṇatvarūpāyāś ca avamarṣeṇa sparśeṇa śūnyāḥ abhirāmāḥ navayauvanāḥ ajaraḍhāḥ pallavāḥ pattrāṇi yāsāṃ tāḥ tādṛśībhiḥ || 18 ||
Utpala: [missing]
Ratnakaṇṭha: vaidūryapaṭṭeti śrīmadamaracandraviracitāyām kāvyakalpalatāśikṣavṛttau sarvavarṇanastavake sphuṭaśobhanatāmraśrīḥ vidūramaṇidīdhitiḥ | ” vidūramaṇiḥ vaidūryam nīlaratnabhedaḥ tadvat iti kṛṣṇavarṇapakṣe viśeṣeṇa dūram atyarthaṃ maṇiḥ vidūramaṇiḥ sūryaḥ tadvat dīdhitayo yasyeti raktavarṇapakṣe ” iti ataḥ vidūraśabda eva sāṃyaḥ yatra yasyāṃ nagaryāṃ niśāsu rātriṣu maṇimayānāṃ harmyānāṃ paṅktiḥ kiṃbhūtaiḥ dvāraiḥ vaidūṛyeti vaidūryaṃ nīlaratnabhedaḥ tanmayapaṭṭaiḥ ghaṭite ararī kavāṭāpaṭṭe yeṣāṃ tadṛśāiḥ tathā dūrāt apāvṛtamukhair iva lakṣyamāṇaiḥ dvāraiḥ pratidiśam abhraṅkaṣāṃ śobhāṃ bibharti kimbhūtair api pihitair api || 19 ||
Utpala: yasyāṃ | ⊔ adhirūḍhāḥ kaṭākṣā eva śarā yatra tathāvidhās tāsāṃ purandhrīṇāṃ bhruva eva dhanūṃṣi || 20 ||
Ratnakaṇṭha: yasyāṃ smaraḥ iti | yasyāṃ nagaryāṃ smaraḥ kāmaḥ paurapurandhridehe pauravaravarṇinīnāṃ dehe nirmuktabhītiḥ nirbhayaḥ āste kasmin saty api candramaulau śrīśambhau satataṃ sannihite 'pi | kiṃbhūtaḥ adhirūḍhāḥ kaṭāksā eva bāṇāḥ yeṣu tāni tādṛśāni yāni tāsāṃ paurapurandhrīṇāṃ bhruva eva śarāsanāni cāpāḥ teṣāṃ sahasreṇa kṛtātmarakṣā yasya saḥ || 20 ||
Utpala: krīḍā | manmathagajasya pratimānasāmyaṃ dadhanti kuvalayāni kartṝṇi na daridrati tadyuktāni bhavantīty arthaḥ || 21 ||
Ratnakaṇṭha: kriḍābjinīṣv iti yatra yasyāṃ
nagaryāṃ krīḍābjinīṣu krīḍapuṣkariṇīṣu niśāsu rātrau kuvalayāni utpalāni sāndraṃ yat candraraśmicchaṭāpaṭalaṃ tena kuḍmaliṭāni saṅkucitāni manmatha eva
Utpala: māṇi | kūvarī rathaḥ toraṇasyaunnatyāt sūryāśvānāṃ ca haritavarṇatvāt toraṇaṃ nīlapallavaracitapralambhamālāyuktam iva || 22 ||
Ratnakaṇṭha: maṇikyeti || yatra yasyām nagaryāṃ māṇikyatoraṇaṃ padmarāgatoraṇaṃ adūre vilambamāno yaḥ tigmāṃśukūbarī sūryarathaḥ tatra turaṅgānāṃ haritāṃ śarīrabhābhiḥ śarīrakāntibhiḥ hetubhūtābhiḥ kṣaṇaṃ prātassamayakṣaṇe haritapallavaiḥ nīlavaṛṇapallavaiḥ nirmitābhiḥ vandanamālikābhiḥ pattramayībhiḥ aśūnyam iva pūṛṇaṃ ivābhāti || 22 ||
Utpala: yasyāṃ | aṭṭālānāṃ yuddhasthānānāṃ śaraṇakalpānāṃ prākārāṇāṃ valayaṃ taruṇīlāvaṇyanirjharasyālavālalīlām anukaroti | cumbitaṃ spṛṣṭam || 23 ||
Ratnakaṇṭha: yasyām iti yasyām nagaryāṃ aṭṭālasālavalayaṃ aṭṭālam upari yuddhasthānaṃ tatpradhānaḥ sālaḥ purīprākāraḥ tasya valayaṃ vikaṭālavālalīlāṃ āsamantāj jalalavam ālāti mūlavibhujāditvāt ka iti svāmī ālūyate tarusekārthaṃ khanyate idam lūñ chedane āpūrvāt sthāgati sṛjīti ālam ālavālam iti rāyyamukuṭīkāraḥ ālavālaṃ vṛkṣasecanārthaṃ tarumūlakṛtasvalpajalādhāraḥ tasya līlāṃ viḍaṃbayati anukarotīti kiṃbhūtaṃ cumbitaṃ bhānubimbaṃ yena tat kena bhareṇa samūhena kasya taruṇīnām ye mukhendavaḥ teṣāṃ lavanyākāntivisara eva amṛtanirjhara tasya || 23 ||
Utpala: vyaktī | avayavā eva candrakalā unmiṣad vikasan madhuro 'nutkaṭo mugdho manojño vidagdhaś cāgrāmyo hāvo 'kṣibhṛūvikārādibhiś śṛṅgārasūcako vyapāro yasya bhāvasya ratyādes tam anubadhnāti yaḥ | kāmasya ca saudhabhūto viśrāntisthānaṃ hāso yāsām | sudhayā nirvṛttaṃ śubhraṃ hāsaś ca tathā || 24 ||
Ratnakaṇṭha: vyaktīkṛteti yatra yasyāṃ nagaryāṃ hṛdayaṃ
haranti vaśīkurvanti kiṃbhūtāḥ vyaktīkṛtāḥ avayavāḥ yābhis tāḥ vyaktīkṛtāvayavāḥ candrakalābhirāmarūpāś ca punaḥ kiṃbhūtāḥ unmiṣan ma
Utpala: yasyāṃ | niketanalinīṣu gṛhodyānapadminīṣu lauhitīkās sā[-] dhikā ye sopānapaṭṭās tatkāntyā cchuritatvād padmaṣaṇḍā amandarucaś caṇḍāṃśos tuṣṭaye haṭhāhṛtendukarā iva śriyaṃ vitenire || 25 ||
Ratnakaṇṭha: yasyāṃ iti yasyāṃ nagaryām niketanaliniṣu gṛhapuṣkariṇīṣu padmānāṃ tāmarasānāṃ ṣaṇḍāḥ samūhāḥ lakṣmīṃ śobhām atāniṣuḥ vistārayāmāsuḥ kiṃbhūtā iva aśītarucaḥ sūryasya svabhartuḥ priyāya priyam nivedayitum asmābhis tv anugrahād gṛhītamahātmyair arātayaḥ candrakiraṇā avaṣṭabhyānītā iti iṣṭaṃ nivedayitum bandīkṛtāḥ bandhanagṛhaṃ prāpita indukiraṇāḥ yais te tādṛśā iva | kiṃbhūtāś ca padmaṣaṇḍāḥ lauhitīketyādi lauhita ivāśrayavaśāl lauhitīkaḥ sphaṭikamaṇiḥ karkalohitādī kak spaṭikkamayāḥ ye sopānapaṭṭāḥ teṣāṃ rucyā vicchuritaṃ vyāptam antarālaṃ madhye yeṣāṃ te tādṛśāḥ madhyagatasphaṭikasopānarucayā ity arthaḥ || 25 ||
Utpala: māṇi | ketudaṇḍāś śikharibhinnameghanirgatābhis saudāmanībhir vidyudbhir ivālambhitā bhānti māṇikyakhacitatvāt || 26 ||
Ratnakaṇṭha: maṇikyeti | yasyāṃ nagaryāṃ suramandireṣu devagṛheṣu kāñcanamayāḥ ketudaṇḍāḥ cakāsati śobhante kiṃbhūtāḥ māṇikyakhaṇḍaiḥ padmarāgaśakalaiḥ khacitāḥ utkīrṇāḥ | ata eva viśeṣeṇa pāṭalāḥ yāḥ teṣāṃ prabhās tābhiḥ āliṅgitāḥ kābhir ivāliṅgitāḥ śikharakoṭyā uparyagreṇā vipāṭitānām abhrāṇāṃ meghānāṃ saudāmanyaḥ taḍitaḥ tābhir iva || 26 ||
Utpala: yasyaṃ | adhiniśīthini rātrau vikāsitotpalahastatvāt | naiśāndhakāreṇa dattakarālambana ivābhisārikālokaḥ kāntaveśma yāti || 27 ||
Ratnakaṇṭha: yasyām iti || yasyāṃ nagaryāṃ adhiniśīthini rātrau vibhaktyarthe 'vyayībhāvaḥ purandhrilokaḥ mukhyayoṣillokaḥ āśu śīghraṃ kāntaveśma dayitagṛhaṃ vrajati | kiṃbhūtāḥ līlayā gṛhītaṃ vikacaṃ phullam utpallaṃ nīlotpalaṃ yena sa tādṛśaḥ pāṇipadmaḥ yasya saḥ ata eva vaibhāvareṇa vibhāvaryāḥ vikāraḥ vaibhāvaraṃ naiśam tenāndhakāreṇa rabhasād utkanṭḥayā dattahastāvalambana iva | vikacanīlotpalam andhakārastanīyaṃ tena dattahastāvalambana ivety arthaḥ || 27 ||
Utpala: ākrī | ākrīḍatāmarasinya udyānapadminyaḥ | mañjuḥ madhuraḥ | kaiśikamadhyamaḥ śuddhagīṭiviśeṣaḥ ūrdhvagrīvāḥ niścalāḥ pādavidhūtāś ca pakṣā yatra tathā kṛtveti jātiḥ || 28 ||
Ratnakaṇṭha: ākrīḍeti | yasyāṃ nagaryāṃ | bhavanahaṃsagaṇena gṛhapālitasarālakulena ākrīḍatāmarasinyām udyānapuṣkariṇyām pumān ākrīḍa udyānam ity amaraḥ tatra jalayantraṃ ābīśāro iti bhāṣayā prasiddhaṃ tasya mañjunādaḥ maduradhvaniḥ ākarṇyate kathaṃ utkandharaṃ ca stimitapādam ca vidhūtapakṣaṃ ca kriyāviśeṣaṇam etat mañjunādaḥ kiṃbhūtaḥ krameṇānugataḥ anukṛtaḥ kaiśikamadhyamasya śuddhagītaviśeṣasya śrīḥ śobhā yena sa tādṛk svabhāvoktir alaṅkāraḥ || 28 ||
Utpala: yatrā | aśmagarbhakāni marakatāni tatprakāśasyāmīkṛtatvāt pariṇataśevālarasā iva || 29 ||
Ratnakaṇṭha: yatrāśmagarbhaketi | yatra yasyāṃ nagaryāṃ |
aśmagarbhakaḥ marakataḥ harinmaṇir iti paryāyāḥ marakatamaṇiśikhāprakāśena
śyāmīkṛtāḥ santaḥ gṛhapuṣkariṇītīreṣu haṃsayūthāḥ sarālayūthāḥ ceto haranti
atrotprekṣā | kiṃbhūtās te pariṇāmi paripākaṃ gataḥ ciraṃ bahukāle
upabhuktaḥ āsvāditaḥ śevālasaṃhatirasaḥ jalanīlīpaṅktirasāḥ yeṣāṃ te tādṛśā
Utpala: yasyā hariṇmanaya indranīlās tatprabhāspṛṣṭamadhyās tārakāḥ kuśāgralagnāvaśyājalabinduśriyaṃ prāptāḥ || 30 ||
Ratnakaṇṭha: yasyāṃ iti | yasyāṃ nagaryāṃ harinmaṇibhiḥ marakatamaṇibhiḥ vinirmitani yāni harmyāṇi uttamāgārāṇi teṣāṃ raśṃibhiḥ līḍhaṃ vyāptam udaraṃ madhyaṃ yeṣāṃ tādṛśāḥ niśi rātrau tārakaughāḥ tārānikarāḥ pratidisaṃ diśi diśi udbhinnāni yāni komalakuśaṅkurāṇi teṣāṃ koṭiṣu agreṣu lagnāḥ ye udabindavaḥ jalakaṇāḥ teṣāṃ paṭalasya samūhasya śriyaṃ śobhām āliliṅguḥ prāpuḥ manthaudanetyādinā udakaśabdasyodādeśaḥ || 30 ||
Utpala: lāva | nirbharaṃ pūrṇaṃ jitakāntitvāt pratibimbavyājena yā tālam iva praviśati † yo 'py antena jīyeta sa kalapakṣadayo bhavati † || 31 ||
Ratnakaṇṭha: lāvanyeti yasyāṃ nagaryāṃ lāvanyena | rā- janakaśrī rucakaviracitāyāṃ sahṛdayalīlāyāṃ | taraṅgidravasvabhāvāpyāyinetrapeyavyāpisnigdhamadhura iva pītimotkarṣair kasāra iva pūrṇenduvad āhlādako dharmaḥ saṃsthānamugdhim avyajño lāvanyāṃ tena nirbharāṇi purṇāni yāni purandhrīṇāṃ mukhyastrīṇāṃ mukhāni taiḥ avadhūtani jitā cchayā śobhā yasyām tādṛśaḥ ata eva hṛdayena madhyena cetasā ca kaluṣatāṃ kāluṣyaṃ kalaṅkikatvaṃ ca dadhat induḥ candraḥ niśāsu rātriṣu | maṇikuṭṭimeṣu kuṭṭimo 'strī nibaddhā bhūr ity amaraḥ teṣu bimbyamānā pratibimbyamānā yā mūrtih tasyāḥ cchālena vyajena pātālāntaḥ praviśatīva | yatpaurastrīmukharucitiraskṛtakāntitvād vailakṣeṇa pātālam iva praviśatīti bhāvaḥ || 31 ||
Utpala: prāta | gṛhakuṭṭimān mārjanīvikṣiptaratnapuṣpaprakarāvakīrṇatvād anūrupātitaśārā iva || 32 ||
Ratnakaṇṭha: prātar iti | yatra yasyāṃ nagaryāṃ rathyāḥ viśikhāḥ rathyā pratoli viśikhā iti amaraḥ prātassamaye cakāsati śobhante kiṃbhūtāḥ gṛhāṇām udareṣu kuṭṭimāgrāt vikṣiptaḥ anupayogān nirastaḥ yaḥ ratnāny eva kusumāni teṣāṃ prakaraḥ tena avakīrṇāḥ vyāptāḥ atrotprekṣām āha | kiṃbhūtā iva abhyudgataḥ udyan yaḥ aruṇaḥ sūryaḥ tasya karāḥ raśmayaḥ te eva karāḥ hastāḥ taiḥ pātyamāno yo nakṣattrarāśiḥ tena śavalā iva || 32 ||
Utpala: āli | yā purī patyuḥ śabdasyābabhau ruruce āliṅgā murajaviśeṣāḥ teṣāṃ nādena racitāvasthitiḥ | sālāḥ prākārā iva jaghanaṃ tad vahantī nāyikāpi priyāliṅgane naya ādaras tenācitasthitiḥ | ata eva nīver jaghanāṃśukagranther vikāsaḥ || 33 ||
Ratnakaṇṭha: āliṅgeti | sā kā ity āha patyur īśvarasya saṃbandhināṃ āliṅgānāṃ svarajaviśeśāṇāṃ nādena racitasthitiḥ yatra tādṛśī yā jyotsnāvatī nagarī ābabhau vyarucat | kiṃbhūtā sālajaghanaṃ sālaḥ prākāraḥ prākāro valayas sāla ity amaraḥ sa eva jaghanaṃ udvahantī | kiṃbhūtaṃ vistāri savistāraṃ punaḥ kiṃbhūtaṃ vikāsi vistīrṇaṃ yat parikhāyāḥ jalaṃ tad eva nīvibandhaḥ yasya tat punaḥ kiṃbhūtaṃ parivartamānaḥ bahiḥ paribhraman yo nakṣatrarāśiḥ sa eva raśanāguṇo yasya tat āliṅgeti | saṅgītaśāstre | nānāprakāre 'py avanaddhajāte tripuṣkaraṃ vādyam ihādyam āhuḥ yatrāṅkakāliṅgakasaṃjñakau dvāv anyas tathā cordhvakanāmadheyaḥ | nāyikāpi | āliṅgane āśleṣe ya ādaraḥ tena citā sthitir yasyās sā tadṛśī bhavati | tathā vikāsinī vibandhanaṃ parivartamānaraśanāguṇaṃ ca jaghanaṃ vahantī bhavati || 33 || mahākulakam |
Utpala: tāma || tāṃ vibhur adhyuvāseti upānvadyāṅvāsa
ity ādhārasya karmatvam | bhuvanānām anugrahītum icchayā āttā gṛhītā nir
Ratnakaṇṭha: tām ahdhyuvāseti | śiśiraraśmikalāvacūlaḥ avacūlaś cihnaṃ | evaṃbhūtaḥ vibhuḥ śrīśivabhaṭṭārakaḥ tāṃ jyotsnāvatīnagarīm adhyuvāsa aśiśrayat kiṃbhūtāṃ tāṃ nagarīṃ saudhaiḥ svadhāvalitair uttamāgāraiḥ dhavalā tādṛśī kiṃbhūtaḥ śambhuḥ bhuvanānāṃ lokānāṃ anujighṛkṣayā anugrahītum icchayā ātta grhītanirmāṇadehasya deśakālādyavacchinnecchanirmitaśarīrasya ghaṭanā yena saḥ niṣkalo 'pi san visvānujighṛkṣayā ātta sakaladeha ity arthaḥ punaḥ kiṃbhūtaḥ kṣapitaṃ aricakraṃ arīṇāṃ tripurāndhakāsuradīnāṃ cakraṃ yena saḥ śambhuḥ ka iva cakrī viṣṇur iva | yathā viṣṇuḥ bhujagādhirājamūrtiṃ śeṣanāgarājamūrtiṃ adhitiṣṭhati | kiṃbhūtaṃ śeṣamurtiṃ saudhavat dhavalā śvetā tādṛśī viṣṇur api kiṃbhūtaḥ āttā nirmāṇadehaghaṭanā daśāvatāraghaṭanā yena saḥ punaḥ kiṃbhūtaḥ kṣapitāḥ saṃhāritāḥ arayaḥ madhukaiṭabhakaṃsān yāḥ yena tat tādṛśaṃ cakraṃ sudarśanākhyaṃ yasya ca tādṛśaḥ || 34 || athedānīṃ maheśvaravarṇanaṃ ślokaikonatriṃśatyā mahākulakena varṇayann āha |
Utpala: yasya | prapannajanatā bhaktalokāḥ | upapannam ucitam | rudrabhaktāḥ kila tādrūpyaṃ yānti || 35 ||
Ratnakaṇṭha: yasyeti | prapannāḥ bhaktyullāsena śaranārtham āgatāḥ prapannajanānāṃ samūhāḥ prapannajanatāḥ yasya maheśvarasya caraṇārabindapīṭhe pādapadmapīṭhe yaḥ praṇāmaḥ daṇḍavat praṇatiḥ praṇāmena yaḥ kiṇaḥ tena śāritaṃ śavalīkṛtaṃ svalalāṭapaṭṭam udvahanti | atrotprekṣā | kīdṛśam iva | teṣām eva prapannajanānāṃ vapuṣi dehe śrīśambhuprasādāt rudrībhaviṣyati sati upapannā prāptā bhāsvatī dīptimatī ūrdhvākṣṇaḥ dahanāśritākṣṇas tṛtīyasya tārakā kanīnikā yena sa tādṛśaṃ || 35 ||
Utpala: pluṣya | nibiḍa[-] jūṭabandhatvāt khedākulena vāsukinā phūtkṛtaiḥ śarāgnis sandhukṣitaḥ || 36 ||
Ratnakaṇṭha: pluṣyann iti phaṇinā vāśukinā yasya maheśvarasya pṛṣaṭkavahṇiḥ śarāgniḥ sapadi tatkṣaṇam eva tripuradāhe sāhāyakārthaṃ phūtkṛtamārutena phūtkāravāyunā sandhukṣitaḥ sandīpitaḥ śarāgniḥ kiṃ kurvan puratrayaṃ tripuraṃ pluṣyan pluṣyamāṇaḥ kiṃbhūtena phaṇinā aviślathaṃ dṛḍhaṃ jūṭabandhena kapardabandhena yaḥ khedaḥ tenākulaḥ tādṛśena punaḥ kiṃbhūtaḥ sphuranti uddhatāni arcīṃṣi yasya saḥ || 36 ||
Utpala: āka | ākarṇaṃ tāṇḍavita ākṛṣto mandara eva dhanurdaṇḍas tatra jyātvaṃ nīto yo vāsukis tatphūtkṛtair uttho 'gnir ādhau tripuraṃ dadāha paścāc charāgniḥ || 37 ||
Ratnakaṇṭha: ākarṇeti | yasya maheśvarasya tripuradāhārthaṃ karṇāt ākarṇaṃ tāṇḍavita ākṛṣtaḥ yo mandaraḥ śaila eva cāpadaṇḍaḥ tatra maurvīkṛto ya uragaḥ śeṣanāgaḥ tasya phaṇāgaṇānāṃ phūtkārotthaḥ analo 'gniḥ tripuraṃ prathamaṃ dadāha tataḥ paścāt pṛṣaṭkaḥ śaraḥ viṣṇuḥ śarabhūtaḥ tripuram ādidīpat dadāha kiṃbhūtaḥ pṛṣaṭkaḥ | śarāgraphalabhūtavahniśikhāsamūhena jaṭilaḥ || 37 ||
Utpala: mandā | lalāṭanetrāgnigālitacandrakalāniryadamṛtanirjharavac chrīr yasyāḥ || 38 ||
Ratnakaṇṭha: mandākinīti | yasyeśvarasya śirasi mūrdhni mandākinī svargaṅgā vibhāti kiṃbhūtā maulau mahāpralaye kālāgnirudrarūpeṇa saṃhāritabrahmakapālapaṭṭe yaḥ saṅghaṭṭaḥ saṃśleṣaḥ tena jarjarā taraṅgaghaṭā yasyās sā tādṛśī | atrotprekṣām āha | kiṃbhūtā mandākinī | ūrdhvanetratṛtīyanetrabhūtāgninā viplutaḥ dravīkṛto yaś candrakhaṇḍaḥ tasmān viṣyandamānāḥ ye śiśira amṛtanirjharāḥ teṣāṃ śrīḥ śobhā yasyāḥ sā || 38 ||
Utpala: yasya | kṛtakeśagrahāṃ iverṣyakaluṣaṃ kṛtvā vīkṣya || 39 || gaṅgāṃ sapatnīm
Ratnakaṇṭha: yasyeti yasyeśvarasya anurāgavaśataḥ atipremabhareṇa kṛtaḥ kelinā kacānāṃ keśānām avamarśaḥ sparśaḥ yayā sā tādṛśīṃ gaṅgāṃ īrṣyanubandhena kaluṣaṃ kṛtvā prakarṣeṇa samīkṣya sphuṭaṃ kālakūṭaviṣaviśeṣachāyāvyājena yamunayā nadyā iva aliṅgitaḥ kaṇṭhaḥ vibhāti śobhate yathā kācit priyatamasya kṛtakeśāvamarśāṃ sapatnīṃ dṛṣṭvā asūyābandhakaluṣamanaskā priyatamaṃ gale dṛḍham āliṅgati tathety arthaḥ || 39 ||
Utpala: ābhā | vāsukinipīḍitajūṭabandhotthā gaṅgā gaurīviṣayerṣyayā pratīpamārgābhimukhīva || 40 ||
Ratnakaṇṭha: ābhātīti yasya maheśvarasya uṣṇīṣaṃ śiroveṣṭanaṃ tadbhuto yaḥ pannago vāsukiḥ tena nipīḍito yaḥ jūṭaḥ kapardaḥ tasya bandhena bhāgāḥ vibhāgāḥ tataḥ utthitā pratipathaṃ yasmāt svargāt āgatā tasyaiva mārgaṃ prati pratimukhī iva ambaram ārurukṣuḥ āroḍhum icchuḥ ābhāti | atra hetum āha | kutaḥ himaśailasya himācalasya sutā pārvatī sapatnīsthānīyā ekakāraṇotpannatvāt tasyāḥ abhyasūyayā priyatamadehārdhaharaṇena yo roṣānubandhaḥ tasmāt || 40 ||
Utpala: niṣpe | śeṣā patitāvaśiṣṭā | pūṣṇaḥ kila dakṣayajñe bhagavatā dantapaṅktiḥ śātitā || 41 ||
Ratnakaṇṭha: niṣpeṣeti yeneśvareṇa vidhutam kaṃpitaṃ uttamāṅgaṃ śiro yatra tat hasatā adhaḥ patantī purāṇabrahmakapālasya mūlabandhāt cyutā daśanapaṅktiḥ dantapaṅktiḥ vyalokyata | kiṃbhūtā iva | niṣpeṣāt dakṣakratuvidhvaṃse hastacapeṭayā niṣpeṣāt yat bhayaṃ bhītiḥ tayā śaraṇārtham āgataḥ yaḥ pūṣā sūryaḥ tasya vaktre śeṣāyāḥ dantapaṅkteḥ aparā avaśiṣṭā iva || 41 ||
Utpala: yasyā | gaurīvadanena jitakāntitvād indoḥ khaṇḍo bāla iva vandī kṛtas saṃvṛttaḥ || 42 ||
Ratnakaṇṭha: yasyeti | yasya maheśvarasya kareṇa pāṇinā ślatho
yo jūṭaḥ kapardaḥ tasyāgrabandhāt cyutaḥ indoḥ candrasya khaṇḍaḥ
kṣaṇaṃ abhāri dṛtaḥ ka iva arbhakaḥ indoḥ vandīkṛtaḥ bandhanāgāraṃ prāpita
Utpala: mandā | gaṅgānirjharapūritarandhrabhāgotthitatāranādatvād adyāpi savedadhvanīva brahmakapālam || 43 ||
Ratnakaṇṭha: mandākinīti | yasya maheśvarasya śirasi parameṣṭhiśiraḥkapālaṃ brahmaśiraḥkapālaṃ śriyaṃ śobhām eti | kiṃbhūtaṃ mandākinyāḥ svargaṅgayāḥ salilasya nirjharaiḥ pūryamāṇam yat gambhīram kukṣikuharaṃ madhyarandhraṃ tasmāt udgataḥ tasyaḥ mandraḥ nādaḥ yasya tat atrotprekṣām āha | adyāpi aśāntaḥ vedadhvaniḥ yasya tat tādṛśam || 43 ||
Utpala: saṃhāra | samhāra eva rātrimukhaṃ tatra tāṇḍavaḍambaraṃ uddhatanṛttaprapañcaḥ parikramasyaikasya līlāyā avakāśārtham iva dūraṃ
Ratnakaṇṭha: saṃhāreti | yasya parameśvarasya saṃhārarātrimukhe kalpāntarajanīprārambhe yat tāṇḍavaṃ uddhataṃ nṛttaṃ tasya ḍambareṣu āṭopeṣu dordaṇḍānāṃ ṣaṇḍāḥ aṣṭādaśabhujaṃ devam ity āgamokteḥ | tasya pavanenābhihatāḥ purastād agre kramāt pādakramāt adrināthāḥ aṣṭaukulaparvatāḥ himālayādyāḥ apasaranti dūrīgacchanti | kimartham iva parikramasya pādasañcārasya yā līlā tasyāḥ avakāśaghaṭanārthaṃ avakāśadānārtham iva || 44 ||
Utpala: yasyā | anukāro nṛttaṃ daṇḍapādākhyacārī nirvartya upacārād daṇḍapāda ity ucyate | tatra saṃlagnamaṇḍalapūrvarekhatvāt parvatānāṃ tīkṣṇāśribhir bhagnena pādakaṭakena sāṃyam || 45 ||
Ratnakaṇṭha: yasyeti | yasya īśvarasya anukāro nṛttaṃ tasya rabhasaḥ utkaṇṭḥā | tayā utthitaś cāsau daṇḍapādaḥ daṇḍākāratayā ūrdhvam gataś caraṇaḥ ekapādapracāro yas sa | cārīty abhidhīyate | pādābhyāṃ kramaṇaṃ yat tu rāṇaṃ nāma tad bhavet iti | dāṇḍāpāde gulphāgre saṅghaṭitā militā maṇḍalapūrvā parivartulatvapradhānā lekhā kalā yasya sa tādṛśaḥ candraḥ svamaulistaḥ paryastāḥ bhujaṣaṇḍavegena ye parvatāḥ kulāśrayāḥ teṣāṃ śitāśribhiḥ tīkṣṇāgraiḥ viśīryamāṇamāṇikyo viśīryamāṇamaṇiḥ yaḥ pādakaṭakaḥ haṃsakaḥ tasya śriyam eti | haṃsakaḥ pādakaṭaka ity amaraḥ || 45 ||
Utpala: dorda | ucchalitāḥ kṣiptāḥ cānya ekapādapracārakalpabhaumya ākāśikyaś ca samapādātikrāntādyāḥ || 46 ||
Ratnakaṇṭha: dordaṇḍeti yasya maheśvarasya tāṇḍaveṣu uddhatavilāsaḥ nṛtteṣu dordaṇḍaṣaṇḍasya bhujadaṇḍasamūhasya pavanenocchalitāḥ girayaḥ kulādrayaḥ vicittro yaḥ cārī vilāsaḥ ekapādapracāreṇa nāṭyavidhi | vilāsaḥ tena dalitaḥ kṣitipīṭhabandhaḥ tadādhārabhūtaḥ yeṣāṃ te tādṛśāḥ santaḥ ambaramārga eva dordaṇḍaṣaṇḍapavanavegenety bhrahmanti | atrotprekṣā | pātāle yaḥ pātaḥ tasmāc cakitāḥ iva vayaṃ pātāle mā patiṣyāma iti hetor ity arthaḥ | || 46 ||
Utpala: saṃhā | adhikandharaṃ grīvāyām ātanvī kālakūṭacchāyā rātrir iva kiṛīṭasthānasthitam dayitaṃ candraṃ pradakṣiṇīkaroti yathā | kaścit prāptottamapadaḥ kalattrasyāpi gauravāspadaṃ bhavati || 47 ||
Ratnakaṇṭha: saṃhāramegheti | yasya maheśvarasya salīlaṃ savilāsaṃ | adhikandharaṃ kandharāyām ullasantī | saṃhārameghāḥ kalpāntameghāḥ saṃvartakādayaḥ tadvat malinā atanuḥ mahatī kālakūṭākhyaviṣaviśeṣasya chāyā śobhā kirīṭadhāmani mukuṭasthāne baddham āspadaṃ yena sa tādṛśaṃ dayitaṃ kāntam induṃ candraṃ rātrir iva pradakṣiṇayati pradakṣiṇaṃ karoti kālakuṭachayaiva rātrir iti vākyāntam rūpakam || 47 ||
Utpala: gaṅgā | śaśāṅkasya kalaiva kalikā tattulyā bisalatā || 48 ||
Ratnakaṇṭha: gaṅgātaraṅgeti yasyeśvarasya uttamāṅge śirasi sphurat sitaṃ kapālaṃ brahmakapālaṃ aspaṣṭaṃ abahirnirgataṃ yat cañcupuṭaṃ tena daṣṭā mṛṇālakoṭiḥ bisāgraṃ yena sa tādṛg yo haṃsaḥ sarālaḥ tasya śriyaṃ śobhāṃ vahati kiṃbhūtaṃ kapālaṃ gaṅgātaraṅgaiḥ taralaṃ yat ānanarandhraṃ mukharandhraṃ tatra cūḍāśaśāṅkasya maulisthacandrasya kalā yasya tat tādṛśaṃ || 48 ||
Utpala: sandhyā | bhasmapūrad yaḥ prabhūtabhītibharas tena kūṇitanetratvād anukāram anukṛtim iva cakāra || 49 ||
Ratnakaṇṭha: sandhyāsamādhīti | sandhyāyāṃ samādhiḥ cittaikatānatā tayā vinimīlitāni locanāni yena sa tādṛśasya yasya maheśvarasya anukāram anukṛtim iva hāraphaṇī vāsukiś cakāra kiṃbhūtaḥ uddhūlanārthaṃ vilepanārtham unmṛdito yo bhasmaparāgapūraḥ bhasmarajaḥsamūḥaḥ tena paryāpto viśiṣṭo yo bhītibharaḥ tena kūṇitāni saṅkocitāni kātarāṇi akṣīṇi yena sa tādṛśaḥ bhasmarajasā kūṇitekṣaṇatvaṃ sandhyāsamādhinimīlitākṣatvasyānukāraḥ || 49 ||
Utpala: premā | premaivāmṛtaṃ tena plāvite pūrṇe sandhukṣitaṃ trailokyaṃ yābhis tathāvidhā agnijvālā yasya || 50 ||
Ratnakaṇṭha: premāmṛteneti | iti hetor iva viṣaughaḥ kālakūṭaviṣaviśeṣaughaḥ yasyeśvarasya adhikandharaṃ kandharāyāṃ padaṃ sthitiṃ babandha kiṃbhūtaḥ sandhukṣitaṃ dīpitaṃ tribhuvanaṃ yābhis tādṛśyo 'gniśikhā agnijvālāḥ yasya sa tādṛk iti kim itīty āha | girirājasutā pārvatī tadāśrayeṇa premāmṛtena premaiva amṛtaṃ tena plāvite bharite atra asmin īśvarasya hṛdaye mamāvakāśaḥ sthānaṃ nāsti na vidyate || 50 ||
Utpala: [ omitted ]
Ratnakaṇṭha: ākarṇeti | yasya īśvarasya samādhibhaṅgārthaṃ karṇāt ā | ākarṇaṃ kṛṣṭaṃ ata eva kusumebhyaḥ cyuto yaḥ reṇuḥ tena piṅgaṃ | ākarṇakṛṣṭatvāc cakrīkṛtaṃ ca yat atanu mahat śarāsanaṃ dhanuḥ puṣpamayaṃ tasya madhyasaṃsthaḥ manobhavaḥ kāmaḥ | yasya īśvarasya cittavṛttivikṛteḥ krodhāveśāt prāg api roṣāgnijvālābhiḥ parīto valita ivābhūt || 51 ||
Utpala: puṣpā | kṛtas tīvrasya samādheś cittaikāgryasya bhaṅgo vyutthānaṃ yatra tathā kṛtvā tasya dhanuṣaḥ kṣobhajena rajasā kiñjalkareṇunā saruṣaḥ sakrodhasya || 52 ||
Ratnakaṇṭha: puṣpāyudheneti | puṣpāyudhena kāmena sabhrūkuṭīvibhaṅgaṃ sabhrūbhaṅgavicchitti | dhanuṣi puṣpamaye āsphālite iṣusandhānāya āsphālite sati kṛtaḥ tīvrasamādheḥ bhedo yena tat tādṛśaṃ yasyeśvarasya ūrdhvākṣi tṛtīyaṃ netraṃ tatkṣobhajena tasya dhanuṣaḥ puṣpamayasya kṣobhaḥ tajjātena rajasā puṣparajaseva vilaṅghyamānam ākramyamānam saruṣo roṣākrāntasya [Cancelled and marked yellow.] iva mukulībabhūva taddāhāya vahniṃ bahir ānetum ivety arthaḥ || 52 ||
Utpala: bhītaiḥ | bhītaiḥ kadācid asmān api dahatīti | kusumamāṛgaṇaḥ kāmaḥ || 53 ||
Ratnakaṇṭha: bhītair iti | kusumamārgaṇasya kāmasya yo dehadāhasamrambhaḥ tena ghorā vikṛtir yasya sa tādṛśaḥ yo maheśvaraḥ kālakūṭaṃ
viṣaviśeṣaṃ vikiran iva surair devaiḥ purā dadṛśe kālakūṭaṃ kimbhūtaṃ kaṇṭhasy
Utpala: ūrdhve | ūrdhvanetrāgnijvālāpaṭale indhanatvaṃ ca prāpya kāmaḥ anaṅgo dagdhatvād vigatā[-] ṅga eva lalāmalalanānām apaṅge netraparyante padaṃ cakāra || 54 ||
Ratnakaṇṭha: ūrdhvekṣaṇeti | kāmena kṛtāt samādhibhaṅgāt kupitasya yasya maheśvarasya ūrdhvekṣaṇasya tṛtīyanayanasya agniśikhānāṃ yat paṭalaṃ tasya indhanatvaṃ kāṣṭhabhāvaṇam āsādya makaraketuḥ kāmaḥ sahabhrūvilāsasya laḍitena ullāsena vartate yas sa | sabhrūvilāsalaḍitaḥ tādṛśe laṭabhāṅganānām pragalbhāṅganānāṃ apāṅga eva netrā te eva padaṃ sthānaṃ | yato locanād eva tena makaraketunā dahovāptaḥ tadasūyayā laṭabhāṅganānām netrānta eva padaṃ sthānaṃ kāmo jagaj jetum akarod iti bhāvaḥ || 54 ||
Utpala: yasya | māyākirātarūpatvān nigūḍhaṃ yat tṛtīyanetraṃ tajjvālāpariṇater ivāruṇatviṭ || 55 ||
Ratnakaṇṭha: yasyeti pārtham evānugrahītum māyākirātavapuṣaḥ saruṣaḥ kruddhasya paritaḥ pāṭalatvik āraktakānti yasya maheśvarasya mukhaṃ arjunena pārthena vyaloki dadṛśe | atrotprekṣām āha bhāsvat kāntiyuktaṃ ca tat lalāṭaṃ tatra vinigūḍhaḥ māyākirāṭavapuṣtvāt pihitaḥ yaḥ vilocanāgniḥ tṛtīyanetrāgniḥ tasya yo jvālākalāpaḥ tasya pariṇāmaḥ bahissantāpakṛttvaṃ tadvaśād iva katham ārāt samīpe || 55 ||
Utpala: karṇā | avataṃsitamayūrapakṣmāṃ guñjāphalasrajā ca raktikāmālayā śliṣṭastanāgrāṃ gaurīm īkṣituṃ sāgni lalāṭaṃ cakṣur nigūḍhaṃ sat udakaṇṭhata sotkaṇṭham ivābhūd ity utprekṣā dhvaniḥ mūrchayaty eṣa pathikān madhau malayamāruta ityādivat || 56 ||
Ratnakaṇṭha: karṇāvataṃsiteti | yasya maheśvarasya sāgniḥ | vahnyaṅki[ta]ṃ cakṣuḥ tṛtīyaṃ nigūḍhaṃ māyākirātarūpatvāt pihitam api adhikābhirāmarūpāṃ girisutāṃ pārvatī[ṃ] īkṣitum avalokayituṃ udakaṇṭhata sotkaṇṭham abhūt | kiṃbhūtāṃ girisutāṃ nāthasya kirātarūpatayā | tayāpi śavarībhavantyā karṇāvataṃsitaḥ karṇāvataṃsīkṛtaḥ śikhaṇḍināṃ mayūrāṇāṃ patattraṣaṇḍaḥ pakṣasamūhaḥ yayā sā tādṛśīṃ tathā guñjaphalānāṃ raktikāphalānāṃ srajā mālayā upagūḍhaṃ āśliṣṭaṃ payodharāgraṃ stanāgraṃ yasyās tādṛśīm || 56 ||
Utpala: yasya | kekipiñchāḥ mayūrapakṣāḥ taiś śobhanāni kāntāni locanāny eva śaṅkavaḥ śaraviśeṣās tatpātair yasya mano devyā bhinnam || 57 ||
Ratnakaṇṭha: yasyeti | śavarībhavantyā pārvatyā | pārthānugrahāya kirātarūpasya yasyeśvarasya manaḥ vyabhidyata kaiḥ karṇāvataṃsīkṛtāni yāni manorāmāṇi kekipicchāni teṣāṃ sacchāyau sadṛśau yau dīrghatarau āyatatarau locanasaṅkū locane eva śaṅkū mayūrapiñcharacitau śarau tayoḥ pātās taiḥ || 57 ||
Utpala: yasya | netroṣmākāraṇaṃ yasya tathāvidha iva kirīṭiny arjune kopāt svedakaṇanikaraḥ sīkarācitadik kṛtvā cakare vikṣiptaḥ || 58 ||
Ratnakaṇṭha: yasyeti | avalambitamāyākirātavapuṣaḥ yasyeśvarasya kirīṭikopāt arjunakopāt utpanno 'pi nigūḍhanetroṣmā vahnirūpanetroṣmā kāraṇam hetur yasya sa tādṛśa iva svedajalabindusamūhaḥ nirmṛjya kareṇa hastena cakare kṣiptaḥ kṝ vikṣepe dhātuḥ kathaṃ śīkarakarālitadik śīkaraiḥ svedajalakaṇaiḥ karālitāḥ vyāptāḥ diśo yatra tat tathā kṛtvā kṣiptaḥ || 58 ||
Utpala: līlā | ardhabhāge gaurīsambandhini dugdhābdhikallolatulyaṃ śaśikhaṇḍaṃ || 59 ||
Ratnakaṇṭha: līlānateti | ya īśvaraḥ svayaṃ līlayā krīḍayā ānataṃ ānanaṃ mukhaṃ yasya salīlānatānanaḥ tasya bhāvas tattā | tayā | pratibimbe vartate iti pratibimbavartī cūḍā śaśāṅkaśakalaḥ yasmin sa tādṛśaṃ kucam ekam ardhabhāge gauryardhabhāge gaurīsvarūpaḥ san paśyati sma kiṃbhūtaṃ kucaṃ dhutadugdhasindhukallolena laṅghito yaḥ sudhākalaśaḥ amṛtakalaśaḥ tasya lakṣmīṃ śobhāṃ dadhat gaurī kucasya sudhākalaśa upamānaṃ dhutadugdhasindhu kallolasya candra śakalaḥ || 59 ||
Utpala: yenā | śaurebha ⊔ kamalakorakaṃ tadagre nyastaṃ karapadmaṃ yatra bhasmanaḥ satumbavīṇā alāvuvīṇā atra sākinnarākhyā ⊔ || 60 ||
Ratnakaṇṭha: yeneti | adrirājatanayā pārvatī gaurīśvararūpārdhabhāge sthitā vakṣaḥ uraḥsthalaṃ bibharāṃbabhūva | kimbhūtaṃ
kucakuṭmalasyāgraṃ tatra vinyastaṃ hastakamalaṃ yasmiṃs tattādṛśaṃ kena
Utpala: saṃdhyā ⊔ utpulakā romāñcitā | bimbaṃ pratimā tadavalokanasukhena niścalanetraśrīḥ || 61 ||
Ratnakaṇṭha: sandhyājalāñjalim iti | yo maheśvaraḥ sandhyājalāñjaliṃ cireṇopojjhati tyajati atra hetuḥ dehārdhabhāgetyādi dehārdhabhāge gatā yā śailasutā pārvatī tasyāḥ ānanaṃ mukham evendubimbaṃ tasyāvalokanena yat sukhaṃ tena stimitānām īkṣaṇānāṃ śrīḥ śobhā yasya sa tādṛk pārvatyā mukhendubimbasya darśanaṃ jalāñjalau pratibimbitatvāt | kiṃbhūta īśvaraḥ sahasvedaśīkarakaṇaiḥ svedajalalavaiḥ vartate yā sasvedaśīkarakaṇā tathā utpulakā romāñcitā ca sāttvikabhāvena aṅgayaṣṭiḥ yasya || 61 ||
Utpala: śliṣṭo | itthaṃ parīkṣām ivārabdhum icchu sat tṛtīyaṃ netraṃ niryayau | netradvayasyātisāmīpyena draṣṭum aśaktatvāt || 62 ||
Ratnakaṇṭha: śliṣṭo 'nayor iti | yasya ārdhanārīśvararūpasya ity anena prakāreṇa dehārdhayoḥ parīkṣām iva ārabdhum icchuḥ| āripsu cakṣuḥ nayanaṃ tṛtīyaṃ lalāṭapaṭṭān rabhasāt vegāt niriyāya iti kim itīty āha | śliṣṭo 'nayor ityādi | anayor ghaṭitayoḥ dehārdhayoḥ sandhiḥ śliṣṭaḥ kimu bhavet kiṃ bhavati | uta anayoḥ ghaṭitayoḥ dehārdhayoḥ sandhir naiva bhavet iti parīkṣāṃ kartum iva vegena tṛtīyaṃ cakṣur alikapaṭṭān niriyāyevety arthaḥ || 62 ||
Utpala: yasya | ānatiniṣṭhānāṃ rudrāṇāṃ dṛśo yasya pādāṅgulinakhamayūkhaviṣadīkṛtapūrvabhāgās satya āpāṇḍumūlānāṃ raktapadmapattrāṇāṃ sāmyaṃ bibhrati || 63 ||
Ratnakaṇṭha: yasyānatipravaṇeti | yasya parameśvarasya ānatau pādapraṇatau pravaṇāḥ lagnāḥ ye rudrāḥ ekādaśa teśāṃ dṛśaḥ dṛṣṭayaḥ lalāṭasthavahniśikhābhiḥ piśaṅgyaḥ kapiśāḥ | aṅghriyugasya maheśvarasambandhinaḥ yāḥ śākhāḥ aṅgulyaḥ tāsāṃ nakhamayūkhair nirmalīkṛtapūrvodeśāḥ āsamantāt pāṇḍuramūlānāṃ paripāṇḍurapuṇḍarīkasya sitāmbhojasya pattrāṇāṃ śobhāṃ dadhati || 63 || mahākulakam athāto 'sya sargasya †niryaṇaḥ† vṛttam ekam āha |
Utpala: stuti | praṇāmavaśāt srastai ratnāvataṃsais sthirā bha- gavaccaraṇapūjā yeṣām ata eva bandhurā manojñā avandhyā ca saphalā sandhyā yeṣāṃ tathāvidhās siddhasādhyā anye ca devaughās tam bhagavantaṃ siṣevire | kave ratnaśabdāṅkatvāt pratisargam antaśloke † ... † || 64 || | utpalakṛte haravijayasāravivaraṇe prathamaḥ sargaḥ ||
Ratnakaṇṭha: stutimukhareti | siddhāś ca sādhyāś ca devay- onayaḥ amarāś ca brahmaviṣṇuśakrādyāḥ teṣām aughāḥ samūhāḥ taṃ parameśvaraṃ devaṃ pratidinaniśam upaceruḥ asevanta | kiṃbhūtās te stutyā | mukharaṃ mukhaṃ yeṣāṃ te | tathā srastāḥ pādapraṇativaśāt ratnānām avataṃsāḥ śirobhūṣaṇāni yeṣāṃ tādṛśāḥ | tathā | kiṃbhūtāḥ sthirā anaśvarā | yā caraṇasaparyā pādakamalapūjā tayā bandhurāḥ ramyāḥ avandhyāḥ saphalāḥ sandhyāḥ prātarmadhyāhnasāyantanās tisraḥ sandhyāḥ yeṣāṃ te tādṛśāḥ punaḥ kiṃbhūtāḥ sphuṭau nirmalau yau karapuṭau tayoḥ koṭyā agreṇa añjalibandhāt śliṣṭāni bhāsvanti kirīṭāni maulayo yeṣāṃ te tādṛśāḥ atra ca pratisargaṃ paryantavṛtte ratnapadaṃ prayuktavatā mahākavinā nijanāmāṅkaṃ viracitam etad mahākāvyam iti prakāśitam iti śivam || 64 || iti śrībālavṛhaspatyanujīvino vāgīśvarāṅkāparābhidheyasya śrīmadamṛtabhānusūnor mahākave rājānakaratnākarasya kṛtau haravijaye mahākāvye ratnāṅke śrīśāradācaraṇarajaḥpavitrasthalavāstavyarājanakaśrīśaṅkarakaṇṭhātmajarājānakaratnakaṇṭhakṛtāyāṃ laghupañcikāyāṃ jyotsnāvatī purīpurārivarṇanaṃ nāma prathamaḥ sargaḥ | likhitaś caiṣa mayā rājānakaratnakaṇṭhena saṃ 57 śāke 1603 |