Kāvyamālā 22, E Text Acharya K [description of manuscript] [author] [commentator] Haravijaya [title of commentary] [Sanskrit in Latin script.] HV-only Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

prathamaḥ sargaḥ|

kaṇṭhaśriyaṃ kuvalayastabakābhirāma- dāmānukārivikaṭacchavikālakūṭām| bibhrat sukhāni diśatād upahārapīta- dhūpotthadhūmamalinām iva dhūrjaṭir vaḥ||1|| jṛmbhāvikāsitamukhaṃ nakhadarpaṇānta- rāviṣkṛtapratimukhaṃ gururoṣagarbham| rūpaṃ punātu janitāricamūvimarśam udvṛttadaityavadhanirvahaṇaṃ harer vaḥ||2|| paryantavartiparipāṇḍurapattrapaṅkti- padmāsanāsanakuśeśayakoṣacakram| yuṣmān punātu dadhad uddhatadugdhasindhu- vīcicchaṭāvalayitāmaraśailalīlām||3|| asty unnate surasarijjaladhāvyamāna- bhāge navārkaruci mandaraśailaśṛṅge| jyotsnāvatīti nagarī bhuvanatrayaika- bhūṣā vṛṣāṅkaśirasīva śaśāṅkalekhā||4|| yasyāṃ niśāsu gaganaṃ navapadmarāga- sadmaprabhāruṇitamadhyagatendulekham| vakṣo nṛsiṃhanakharair asurādhipasya sāsṛkchaṭaṃ viṣamabhinnam ivācakāsti||5|| jyotīrasāśmabhavanājiradugdhasindhur atyunmiṣatpracuratuṅgamarīcivīciḥ| vātāyanasthitavadhūvadanendubimba- saṃdarśanād aniśam ullasatīva yasyām||6|| gaṇḍasthalīḥ saghanagharmajalā rateṣu lagnāvataṃsakusumacyutakesarāgrāḥ| abhyāpatanmadanamārgaṇapuṅkhapakṣa- pakṣmākulā iva dadhuḥ pramadāś ca yasyām||7|| sīmantinījanamanaḥsu samādhibhaṅga- kopānalena ciradagdham apīndumauleḥ| utthāpayan madanam āśu karair vibhāti yasyāṃ himāṃśur avalambitajālamārgaḥ||8|| yasyāṃ rateṣu pṛthupīnanitambabimba- śobhā sphuraddaśanapaṅktikṛśāṅgayaṣṭiḥ| kūrmīva puṣpadhanuṣaḥ priyapāṇijāgra- koṇāvamarśamadhurakvaṇitāṅganāsīt||9|| yatrendranīlabhavanaṃ pṛthupadmarāga- vātāyanair ubhayapārśvagatair vibhāti| bāṇāsurasya haricakravilūnabāhu- mūlavraṇair iva vapuḥ kṣatajacchaṭārdraiḥ||10|| klāntiṃ ratāntajanitāṃ ślathayanti yatra māṇikyamandiragavākṣapathapraviṣṭāḥ| abhyarṇavartisuranirjhariṇītaraṅga- bhaṅgānusāraśiśirā maruto 'ṅganānām||11|| gaṇḍasthalapratimitaṃ sudṛśāṃ sacihna- m aśvetatenduśakalaṃ rajanīṣu yasyām| jyāghātapātakiṇaśāritamīnaketu- nyāsīkṛtācchamaṇikhaṇḍatalāyamānam||12|| yasyām aśaṅkiṣata śaṃkaraśekharendu- saṃdarśanotsukatayopagataṃ suraughāḥ| jyotīraseṣṭakacitāmbaracumbidīpra- vapraprabhābharanibhena ca dugdhasindhuḥ||13|| lakṣmīr na yāṃ bhavanamānasasaṃniveśa- haṃsībhir ujjvalavilāsagatikramābhiḥ| strībhir yutāṃ samaṇinūpurajhāṃkṛtābhi- r ujjhāṃcakāra jhaṣaketanajhallarībhiḥ||14|| yasyāṃ niśāsu rucirāgurudhūpadhūma- kalmāṣitaṃ śaśabhṛtaḥ karacakravālam| śliṣyadgavākṣakaladhautakavāṭapaṭṭa- saṃdaṃśalagnakiṇalekham ivaiti lakṣmīm||15|| śayyāgṛhaṃ suratakelivimardaśīrṇa- karṇāvataṃsavikacotpalapattrakhaṇḍaiḥ| yatrāṅganā dalayataḥ kusumāyudhasya bhagnaiḥ kṛpāṇaśakalair iva kīrṇam āsīt||16|| yasyāṃ salīlam asitāgurudhūpadhūma- daṇḍā gavākṣavivarodarataḥ prasasruḥ| āsannacandrakarabhaṅgabhiyāndhakāra- hastā iva sphuritadīrghaśikhāṅgulīkāḥ||17|| rāgānubandhipariṇāmadaśāvamarśa- śūnyābhirāmanavayauvanapallavābhiḥ| kalpadrumavratatibhiḥ kanakādrikuñja- vīthīva yā purapuraṃdhribhir ābabhāse||18|| vaidūryapaṭṭaghaṭitāraribhir niśāsu dūrād apāvṛtamukhair iva dṛśyamānaiḥ| dvārair bibharti pihitair api yatra lakṣmī- m abhraṃkaṣā pratidiśaṃ maṇiharmyapaṅktiḥ||19|| yasyāṃ smaraḥ satatasaṃnihite 'pi candra- cūḍāmaṇau vasati paurapuraṃdhridehe| nirmuktabhītir adhirūḍhakaṭākṣabāṇa- tadbhrūśarāsanasahasrakṛtātmarakṣaḥ||20|| krīḍābjinīṣu na daridrati sāndracandra- raśmicchaṭāpaṭalapāṭalitāni kāntyā| bibhranti manmathamataṅgajadantakoṣa- saṃvāditāṃ kuvalayāni niśāsu yasyām||21|| māṇikyatoraṇam adūravilambamāna- tigmāṃśukūbarituraṅgaśarīrabhābhiḥ| yatra kṣaṇaṃ haritapallavanirmitābhi- r ābhāty aśūnyam iva vandanamālikābhiḥ||22|| yasyāṃ bhareṇa galatas taruṇīmukhendu- lāvaṇyakāntibisarāmṛtanirjharasya| aṭṭālasālavalayaṃ vikaṭālavāla- līlāṃ viḍambayati cumbitabhānubimbam||23|| vyaktīkṛtāvayavacandrakalābhirāma- rūpā haranti hṛdayaṃ hariṇāyatākṣyaḥ| yatronmiṣanmadhuramugdhavidagdhahāva- bhāvānubandhikusumāyudhasaudhahāsāḥ||24|| yasyāṃ niketanalinīṣu ca lauhitīka- sopānapaṭṭarucivicchuritāntarālāḥ| lakṣmīm atāniṣur amandarucaḥ priyāya bandīkṛtendukiraṇā iva padmakhaṇḍāḥ||25|| māṇikyakhaṇḍakhacitāḥ suramandireṣu yasyāṃ cakāsati vipāṭalatatprabhābhiḥ| āliṅgitāḥ śikharakoṭivipāṭitābhra- saudāminībhir iva kāñcanaketudaṇḍāḥ||26|| yasyāṃ vrajaty adhiniśīthini kāntaveśma līlāgṛhītavikacotpalapāṇipadmaḥ| vaibhāvareṇa rabhasāt timireṇa datta- hastāvalambana ivāsta puraṃdhrilokaḥ||27|| ākrīḍatāmarasinījalayantramañju- nādaḥ kramānugatakaiśikamadhyamaśrīḥ| utkaṃdharastimitapādavidhūtapakṣa- m ākarṇyate bhavanahaṃsagaṇena yasyām||28|| yatrāśmagarbhakamayūkhaśikhāprakāśa- śyāmīkṛtā bhavanapuṣkariṇītaṭeṣu| ceto haranti pariṇāmi ciropabhukta- śevālasaṃhatirasā iva haṃsayūthāḥ||29|| yasyāṃ harinmaṇivinirmitaharmyaraśmi- līḍhodarāḥ pratidiśaṃ niśi tārakaughāḥ| udbhinnakomalakuśāṅkurakoṭilagna- naiśodabindupaṭalaśriyam āliliṅguḥ||30|| lāvaṇyanirbharapuraṃdhrimukhāvadhūta- cchāyo dadhat kaluṣatāṃ hṛdayena yasyām| indur niśāsu maṇikuṭṭimabimbyamāna- mūrticchalena viśatīva rasātalāntaḥ||31|| prātaś cakāsati gṛhodarakuṭṭimāgra- vikṣiptaratnakusumaprakarāvakīrṇāḥ| abhyudgatāruṇakarāhatipātyamāna- nakṣatrarāśiśabalā iva yatra rathyāḥ||32|| āliṅganādaracitasthitir ābabhau yā patyur vikāsiparikhāvalinīvibandham| vistārisālajaghanaṃ parivartamāna- nakṣatraratnaraśanāguṇam udvahantī||33||

(iti purīvarṇanam)

tām adhyuvāsa bhuvanānujighṛkṣayātta- nirmāṇadehaghaṭanaḥ kṣapitāricakraḥ| cakrīva saudhadhavalāṃ bhujagādhirāja- mūrtiṃ vibhuḥ śiśiraraśmikalākirīṭaḥ||34|| yasya prapannajanatāś caraṇāravinda- pīṭhapraṇāmakiṇaśāritam udvahanti| rudrībhaviṣyati vapuṣy upapannabhāsva- dūrdhvākṣitārakam iva sma lalāṭapaṭṭam||35|| pluṣyatpuratrayam aviślathajūṭabandha- khedākulena phaṇinā sphuraduddhatārciḥ| sāhāyakārtham iva phūtkṛtamārutena saṃdhukṣitaḥ sapadi yasya pṛṣatkavahniḥ||36|| ākarṇatāṇḍavitamandaracāpadaṇḍa- maurvīkṛtoragaphaṇāgaṇaphūtkṛtotthaḥ| asyādidīpad analaḥ prathamaṃ tato 'gni- jvālākalāpajaṭilas tripuraṃ pṛṣatkaḥ||37|| mandākinī śirasi maulikapālapaṭṭa- saṃghaṭṭajarjarataraṅgaghaṭā vibhāti| yasyordhvanetraśikhiviplutacandrakhaṇḍa- viṣyandamānaśiśirāmṛtanirjharaśrīḥ||38|| yasyānurāgavaśataḥ sphuṭakālakūṭa- cchāyāchalena kṛtakelikacāvamardām| īrṣyānubandhakaluṣaṃ prasamīkṣya gaṅgā- m āliṅgito yamunayeva vibhāti kaṇṭhaḥ||39|| ābhāti yasya himaśailasutābhyasūyā- roṣānubandhavaśato 'mbaram ārurukṣuḥ| uṣṇīṣapannaganipīḍitajūṭaratna- bhāgotthitā pratipathābhimukhīva gaṅgā||40|| niṣpeṣabhīti śaraṇāgatapūṣavaktra- śeṣāpareva hasatā vidhutottamāṅgam| yena vyalokyata purāṇakapālamauli- bandhacyutā daśanapaṅktir adhaḥ patantī||41|| yasyādrirājatanayāvadanāravinda- lāvaṇyakāntivijitasya salīlam indoḥ| bandīkṛto 'rbhaka iva ślathajūṭakoṭi- bandhacyutaś ciram abhāri kareṇa khaṇḍaḥ||42|| mandākinīsalilanirbharapūryamāṇa- gambhīrakukṣikuharodgatatāranādam| adyāpi yasya śirasi śriyam ety aśānta- vedadhvanīva parameṣṭhiśiraḥkapālam||43|| saṃhārarātrimukhatāṇḍavaḍambareṣu dordaṇḍakhaṇḍapavanābhihatāḥ purastāt| yasya kramād apasaranti parikramaika- līlāvakāśaghaṭanārtham ivādrināthāḥ||44|| yasyānukārarabhasotthitadaṇḍapāda- gulphāgrasaṃghaṭitamaṇḍalapūrvarekhaḥ| paryastaparvataśitāśriviśīryamāṇa- māṇikyapādakaṭakaśriyam eti candraḥ||45|| dordaṇḍakhaṇḍapavanocchalitā vicitra- cārīvilāsadalitakṣitipīṭhabandhāḥ| yasya bhramanti girayo 'mbaramārga eva pātālapātacakitā iva tāṇḍaveṣu||46|| saṃhārameghamalinātanukālakūṭa- cchāyā salīlam adhikaṃdharam ullasantī| yasya pradakṣiṇayatīva kirīṭadhāma- baddhāspadaṃ dayitam indum upetya rātriḥ||47|| gaṅgātaraṅgataralānanarandhralagna- cūḍāśaśāṅkakalikaṃ sphurad uttamāṅge| aspaṣṭacañcupuṭadaṣṭamṛṇālakoṭi- haṃsaśriyaṃ vahati yasya sitaṃ kapālam||48|| saṃdhyāsamādhivinimīlitalocanasya yasyānukāram iva hāraphaṇī cakāra| uddhūlanonmṛditabhasmaparāgapūra- paryāptabhītibharakūṇitakātarākṣaḥ||49|| premāmṛtena girirājasutāśrayeṇa na plāvite 'tra hṛdaye 'sti mamāvakāśaḥ| yasyādhikaṃdharam itīva padaṃ babandha saṃdhukṣitatribhuvanāgniśikho viṣaughaḥ||50|| ākarṇakṛṣṭakusumacyutareṇupiṅga- cūrṇīkṛtātanuśarāsanamadhyasaṃsthaḥ| prāk cittavṛttivikṛter api roṣavahni- jvālāparīta iva yasya manobhavo 'bhūt||51|| puṣpāyudhena kṛtatīvrasamādhibheda- m āsphālite dhanuṣi sabhrukuṭīvibhaṅgam| tatkṣobhajena rabhasena vilaṅghyamāna- m ūrdhvākṣi yasya saruṣo mukulībabhūva||52|| bhītaiḥ puraḥ kusumamārgaṇadehadāha- saṃrambhaghoravikṛtir dadṛśe surair yaḥ| kaṇṭhodarāspadam anargalahuṃkṛtāgni- dhūmacchalena vikirann iva kālakūṭam||53|| ūrdhvekṣaṇānalaśikhāpaṭalendhanatva- m āsādya yasya kupitasya samādhibhaṅgāt| cakre padaṃ makaraketur apāṅga eva sabhrūvilāsalaḍite laṭabhāṅganānām||54|| yasya vyaloki saruṣo mukham arjunena māyākirātavapuṣaḥ paripāṭalatviṭ| bhāsvallalāṭavinirūḍhavilocanāgni- jvālākalāpapariṇāmavaśād ivārāt||55|| karṇāvataṃsitaśikhaṇḍipatatrakhaṇḍāṃ guñjāphalasragupagūḍhapayodharāgrām| yasyekṣituṃ girisutām adhikābhirāma- rūpāṃ nigūḍham udakaṇṭhata sāgni cakṣuḥ||56|| yasya vyabhidyata manaḥ sutarāṃ kirāta- rūpasya śailasutayā śabarībhavantyā| karṇāvataṃsitamanoharakekipiccha- sacchāyadīrghataralocanaśaṅkupātaiḥ||57|| yasyāvalambitakirātatanor nigūḍha- netroṣmakāraṇa ivāśu kirīṭikopāt| svedodabindunikaraś cakare kareṇa nirmṛjya sīkarakarālitadig lalāṭāt||58|| līlānatānanatayā pratibimbavarti- cūḍāśaśāṅkaśakalaṃ kucam ardhabhāge| yaḥ paśyati sma dadhataṃ dhutadugdhasindhu- kallolalaṅghitasudhākalaśasya līlām||59||] yenādrirājatanayākucamaṇḍalāgra- vinyastahastakamalaṃ bibharāṃbabhūve| vakṣo himācalaśilāvikaṭaṃ satumba- vīṇāniveśam iva dhūlanavibhrameṣu||60|| saṃdhyājalāñjalim apojjhati yaś cireṇa sasvedasīkarakaṇotpulakāṅgayaṣṭiḥ| dehārdhabhāgagataśailasutānanendu- bimbāvalokanasukhastimitekṣaṇaśrīḥ||61|| śliṣṭo 'nayoḥ kimu bhaved uta naiva saṃdhi- r dehārdhayor ghaṭitayor iti tatparīkṣām| āripsu yasya rabhasād iva cakṣur ardha- nārīśvarasya niriyāya lalāṭapaṭṭāt||62|| yasyānatipravaṇarudradṛśo 'ṅghriyugma- śākhānakhāṃśuviśadīkṛtapūrvabhāgāḥ| āpāṇḍumūlaparipāṭalapuṇḍarīka- pattraśriyaṃ dadhati vahniśikhāpiśaṅgyaḥ||63|| stutimukharamukhās taṃ srastaratnāvataṃsāḥ sthiracaraṇasaparyābandhurāvandhyasaṃdhyāḥ| pratidinam upaceruḥ siddhasādhyāmaraughāḥ sphuṭakarapuṭakoṭiśliṣṭabhāsvatkirīṭāḥ||64||

iti śrībālabṛhaspatyanujīvino vāgīśvarāṅkasya vidyādhipatyaparanāmno mahākave rājānakaśrīratnākarasya kṛtau ratnāṅke haravijaye mahākāvye purāripurīvarṇano nāma prathamaḥ sargaḥ|