Jinabhadrasurijñānabhaṇḍāra Jaisalmer 408 J Jaisalmer 408. XXX FIX HEADER XXX Ratnākara Haravijaya Sanskrit in Devanāgarī script. HV-only ba and va not distinguished. 1228 Patan Peter Pasedach

||oḿ namaḥ sarvvajñāya||

kaṃṭhaśriyaṃ kuvalayastavakābhirāma- dāmānukārivikaṭacchavikālakūṭaṃ| bibhrat sukhāni daśatād upahārapīta- dhūpotthadhūmamalinām iva dhūrjjaṭir vvaḥ|| jṛṃbhāvikāsitamukhaṃ nakhadarppaṇāṃta- rāviṣkṛtapratimukhaṃ gururoṣagarbhaṃ| rūpaṃ punātu janitā ricamūvimarśam udvṛttadaityavadhanirvvahaṇaṃ harer vvaḥ|| parjjaṃtavarttiparipāṃḍurapatrapaṃkti- padmāsanāsanakuśeśayakeśacakraṃ| yuṣmān punātu dadhad uddhatadugdhasindhuā- vīcicchaṭāvalayitām araśailalīlāṃ|| asty unnate sura¦sarijjaladhāvyamāna- bhāge navārkkaruci maṃdaraśailaśṛṃge| jyotsnāvatīti nagarī bhuvanatrayaika- bhūṣā vṛṣāṃkaśirasīva śaśāṃkalekhā|| yasyāṃ niśāsu gaganaṃ¦ navapadmarāga- sadmaprabhāruṇitam adhyagateṃdulekhaṃ| vakṣo nṛsiṃhanakharair asurādhipasya sāsṛkchaṭaṃ viṣamabhinnam ivācakāsti|| jyotīrasāśmabhavanājiradugdhasiṃdhur abhyunmiṣatpracuratuṃgamarīcivīciḥ| vātāyanasthitavadhūvadaneṃdubiṃba- saṃdarśanād aniśam ullasatīva yasyāṃ|| gaṃḍasthalīḥ saghanagharmmajalā rateṣu lagnāvataṃsakusumacyutakeśarāgrāḥ| abhyutyatanmadanamārgaṇapuṃkhapakṣa- pakṣmākulā iva dadhuḥ pramadāś ca yasyāṃ||7 sīmaṃti nījanamanaḥsu samādhi¦bhaṃga- kopānalena ciradagdham apīṃdumauleḥ| utthāpayan madanam āśu karair vvibhāti yasyāṃ himāṃśur avalaṃbitajālamārggaḥ|| yasyāṃ rateṣu pṛthupīnanitaṃba¦bimba- śobhā sphurad daśanapaṃktikṛśāṃgayaṣṭiḥ| kūrmmīva puṣpadhanuṣaḥ priyapāṇijāgra- koṇāvamarśamadhurakvaṇitāṃganāsīt|| yatreṃdranīlabhavanaṃ pṛthupadma¦rāga- vātāyanair ubhayapārśvagatair vvibhāti| bāṇāsurasya haricakravilūnabāhu- mūlavraṇair iva vapuḥ kṣatajacchaṭāgraiḥ||10 klāṃtiṃ ratāṃtajanitāṃ ślathayaṃti yatra māṇikyamaṃdiragavākṣapathapraviṣṭāḥ| abhyarṇṇavarttisuranirjhariṇītaraṃga- bhaṃgānusāraśiśirā maruto ṃganānāṃ|| gaṃḍasthalapratimitaṃ sudṛśāṃ sacihna- m aśvetaveṃdusakalaṃ rajanīṣu yasyāṃ| jyāghātapātakiṇaśāritamīnaketu- nyāsīkṛtācchamaṇikhaṃḍatalāyamānaṃ|| yasyām aśaṃkiṣata śaṃkaraśekhareṃdu- saṃdarśanotsukatayopagataṃ suraughāḥ| jyotīraseṣṭakacitāṃbaracumbidīpra- vapraprabhābharanibhena ca dugdhasiṃdhuṃ|| lakṣmīr na yāṃ bhuvanamānasa¦sanniveśa- haṃsībhir ujvalavilāsagatikramābhiḥ| strībhir yutāṃ samaṇinūpurajhāṃkṛtābhi- r ujjhāṃ cakāra jhāṣaketanajhāllarībhiḥ|| yasyāṃ ni¦śāsu rucirāgurudhūpadhūma- kalmāṣitaṃ śaśabhṛtaḥ karacakravālaṃ| śliṣyad gavākṣakaladhautakapāṭapaṭṭa- saṃdaṃsalagnakiṇalekham ivaiti lakṣmīṃ|| śayyāgṛhaṃ suratakelivimarddaśīrṇṇa- karṇṇāvataṃsavikacotpalapatrakhaṃḍaiḥ| yatrāṃganā dalayataḥ kusumāyudhasya bhagnaiḥ kṛpāṇaśakalair iva kīrṇṇam āsīt|| yasyāṃ salīlam asitāgurudhūpadhūma- daṃḍā gavākṣavivarodarataḥ prasastuḥ| āsannacaṃdrakarabhagabhiyāṃdhakāra- hastā iva sphuritadīrghaśikhāṃgulīkāḥ||17|| rāgānubaṃdhipariṇāmadaśāvamarśa- śūnyābhirāmanavayauvanapallavābhiḥ| kalpadrumavratatibhiḥ kanakādrikuṃja- vīthīva yā purapuraṃdhribhir ābabhāse|| yasyāṃ smaraḥ satatasaṃnihite pi caṃdra- cūḍāmaṇau vasati paurapuraṃdhridehe| nirmuktabhītir adhirūḍhakaṭākṣabāṇa- tadbhrūśarāsanasahasrakṛtātmarakṣaḥ|| krīḍābjinīṣu na daridrati sāṃdracaṃdra- raśmicchaṭāpaṭalakuṅmalitāni kāṃtyā| bibhraṃti manmathagataṃgajadaṃtakośa- saṃvāditāṃ kuvalayāni niśāsu yasyāṃ||20 māṇikyatoraṇam adūravilaṃbamāna- tigmāṃśukūbarituraṃgaśarīrabhābhiḥ| yatra kṣaṇaṃ haritapallavanirmmitābhi- r ābhāty aśūnyam iva vaṃdanamālikābhiḥ|| yasyāṃ bhareṇa galatas taruṇīmukheṃdu- lāvaṇyakāṃtivisarāmṛtanirjharasya|| aṭṭālaśālavalayaṃ vikaṭālavāla- līlāṃ viḍaṃbayati cuṃbitabhānubiṃbaṃ|| vyaktīkṛtāvayavacaṃdrakalābhirāma- rūpā haraṃti hṛdayaṃ hariṇāṃganākṣyaḥ| yatronmiṣan madhuramugdhavidagdhahāva- bhāvānubaṃdhikusumāyudhasaudhahāsāḥ|| yasyāṃ niketanalinīṣu ca lohitīka- sopānapaṭṭarucivicchuritāṃtarālāḥ| lakṣmīm atāniṣur amaṃdarucaḥ priyāya baṃdīkṛteṃdukiraṇe iva padmaṣaṃḍāḥ|| māṇikyakhaṃḍakhacitām aramandireṣu yasyāṃ cakāsati vipāṭalatatprabhābhiḥ| ālaṃvitāḥ śikharakoṭivipāṭitābhra- saudāminībhir iva kāṃcanaketudaṃḍāḥ|| yasyāṃ vraja¦ty adhiniśīthini kāṃtaveśma līlāgṛhītavikacotpalapāṇipadmaḥ| vaibhāvareṇa rabhasā timireṇa datta- hastāvalaṃbana ivāśu puraṃdhrilokaḥ|| ākrīḍatām arasinījalayaṃtramaṃju- nāda kramānusṛtakaiśikam adhyamaśrīḥ| utkaṃdharas timitapādavidhūtapakṣa- m ākarṇṇyate bhavanahaṃsagaṇena yasyāṃ|| yatrāśmaga¦rbhakamayūkhaśikhāprakāśa- śyāmīkṛtā bhavanapuṣkariṇītaṭeṣu| ceto haraṃti pariṇāmi ciropayukta- sevālasaṃhatirasā iva haṃsayūthāḥ|| yasyāṃ harin maṇivinirmmitaharmyaraśmi- līḍhodarāḥ pratidiśaṃ niśi tārakaughāḥ| udbhinnakomalakuśāṃkurakoṭilagna- naiśodabiṃdupaṭalaśriyam āliliṃguḥ|| lāvaṇyanirbharapuraṃdhrimukhāvadhūta- cchāyo dadhat kaluṣatāṃ hṛdayena yasyāṃ| iṃdur niśāṃsu maṇikuṭṭim abiṃbamāna- mūrtticchalena viśatīva rasātalāṃtaḥ||30 prātaś cakāśati gṛhodarakuṭṭim āgra- vikṣiptaratnakusumaprakarāvakīrṇṇāḥ| abhyudgatāruṇakarāhavipātyamāna- nakṣatrarāśiśabalā iva yatra rathyāḥ|| āliṅganādaracitasthitir ābabhau yā patyur vvikāśiparikhājalinī vibaṃdhaṃ| vistāriśālajaghanaṃ parivarttamāna- nakṣatraratnarasanāguṇam udvahaṃ¦tī|| tām adhyuvāsa bhuvanānujighṛkṣayātta- nirmmāṇadehaghaṭana kṣapitāricakraḥ| cakrīva saudhadhavalāṃ bhujagādhirāja- mūrtiṃ vibhuḥ śiśiraraśmikalāvacūlaḥ|| yasya prapannajanatāś caraṇāraviṃda- pīṭhapraṇāmakiṇaśāritam udvahaṃti| rudrībhaviṣyati vapuḥ pyupapannabhāsva- d ūrddhvākṣatārakam iva sma lalāṭapaṭṭaṃ|| pluṣyat puratrayam aviślathajūṭabaṃdha- khedākulena phaṇinā sphuraduddhatārciḥ| sāhāyakārtham iva phūtkṛtamārutena saṃdhukṣitaḥ sapadi yasya pṛṣa¦tkavahniḥ|| ākarṇṇatāṃḍavitamaṃdaracāpadaṃḍa- maurvvīkṛto ragaphaṇāgaṇaphūtkṛtotthaḥ| yasyādidīpad analaḥ prathamaṃ tato gni- r jvālākalāpajaṭilaḥ ꣹stripuraṃ pṛṣatkaḥ|| maṃdākinī śirasi maulikapālapaṭṭa- saṃghaṭṭajarjjarataraṃgaghaṭā vibhā¦ti| yasyordvanetraśikhiviplutacaṃdrakhaṃḍa- niṣyaṃdamānaśiśirāmṛtanirjharaśrīḥ|| yasyāḥ nurāgavaśataḥ sphuṭakālakūṭa- cchāyācchalena kṛ¦takelikacāvamarśāṃ| īrṣyānubaṃdhakaluṣaṃ prasamīkṣya gaṃgā- m āliṃgito yamunayeva vibhāti kaṃṭhaḥ||38 ābhāti yasya himaśailasutābhyasūyā- roṣānubaṃdhavaśato mbaram ārurukṣuḥ|| uṣṇīṣapannaganipīḍitajūṭagarbha- bhāgotthitā pratipathābhimukhīva gaṃgā||39 niṣpeṣabhīti śaraṇāgatapūṣavaktra- śeṣāpareva hasatā vidhuto¦ttamāṃgaṃ| yena vyalokyata purāṇakapālamauli- baṃdhacyutā daśanapaṃktir adhaḥ pataṃtī||40 yasyādrirājasutayāvadanāraviṃda- lāvaṇyakāṃtivijitasya sa¦līlam aṃdoḥ| baṃdīkṛto rbhaka iva ślathajūṭakoṭi- baṃdhacyutaḥ kṣaṇam abhāri kareṇa khaṃḍaḥ|| maṃdākinīsalilanirjhārapūryamāṇa- gaṃbhīrakukṣikuharotthitatāranādaṃ| a¦dyāpi yasya śirasi śriyam ety aśāṃta- vedadhvanīva parameṣṭhiśiraḥkapālaṃ|| saṃhārarātrimukhatāṃḍavaḍaṃbareṣu dorddaṃḍakhaṃḍapavanābhihatāḥ purastāt| yasya kramād apasaraṃti parikramaika- līlāvakāśaghaṭanārtham ivādrināthāḥ|| yasyānukārarabhasotthitadaṃḍapāda- gulphāgrasaṃghaṭitamaṃḍalapūrvvalekhaḥ| paryastaparvvataśitāśrivisīryamāṇa- māṇikyapādapaṭakaśriyam eti caṃdraḥ|| dordaṃḍakhaṃḍapavanocchalitā vicitra- cārīvilāsadalitakṣitipīṭhabaṃdhāḥ| yasya bhramaṃti girayo mbaramārga eva pātāla¦pātacakitā iva tāṃ|ḍaveṣu|| saṃhārameghamalinātanukālakūṭa- cchāyā salīlam adhikaṃdharam ullasaṃtī| yasya pradakṣiṇayatīva kirīṭadhāma- baddhāsyadaṃ dayitam iṃdum upetya rātriḥ|| gaṅgātaraṃgataralānanaraṃdhralagna- cūḍāśaśāṃkakalikaṃ sphurad uttamāṃge| aspaṣṭacaṃcupuṭadaṣṭamṛṇālakoṭi- haṃsaśriyaṃ vahati yasya sitaṃ kapālaṃ|| premāmṛtena girirājasutā|śrayeṇa na plāvite tra hṛdaye sti mamāvakāśaḥ| yasyādhikaṃdharam itīva padaṃ babaṃdha saṃdhukṣitatribhuvanāgniśikho viṣaughaḥ|| ākarṇṇakṛṣṭakusumacyutareṇupiṃga- cakrīkṛtātanusarāsanam adhyasaṃsthaḥ| prāk cittavṛttivikṛter api roṣavahni- jvālāparīta iva yasya manobhavo bhūt|| puṣpāyudhena kṛtatīvrasamādhibheda- m āsphālite dhanuṣi sabhrukuṭīvibhaṃgaṃ| tatkṣobhajena rajaseva vilaṃghyamāna- m ūrddhvākṣi yasya saruṣo mukulībabhūva||50 bhīteḥ purā kusumamārgaṇadehadāha- saṃraṃbhaghoravikṛr dadṛśe surair yaḥ| kaṃṭhodarāspadam anargalahuṃkṛtāgni- dhūmacchalena vikiraṃn iva kālakūṭaṃ|| ūrddhvekṣaṇānalaśikhāpaṭaleṃdhanatva- m āsādya yasya kupitasya samādhibhaṃgāt| cakre padaṃ makaraketur apāṃga eva sabhrūvilāsalaḍite laḍabhāṃganānāṃ|| yasyā vyaloki saruṣo mukham arjunena māyākirātavapuṣaḥ paripāṭalatviṭ| bhāsvallalāṭavinigūḍhavilocanāgni- jvālākalāpapariṇāmavaśād ivārāt|| karṇṇāvataṃśitasikhaṃḍipatatrakhaṃḍa guṃjāphalasrag upagūḍhapayodharāgrāṃ| yasyekṣituṃ girisutām adhikābhirāma- rūpāṃ nigūḍham udakaṃṭhata sāgni cakṣuḥ|| yasya vyabhidyata manaḥ sutarāṃ kirāta- rūpasya śailasutayā śabarībhavaṃtyā| karṇṇāgrabhāgagatacaṃdrakicārupiccha- sacchāyadīrghataralocanaśaṃkupātaiḥ|| yasyāvalaṃbitakirātatanor nigūḍha- netroṣmakāraṇa ivāśu kirīṭikopāt| svedodabiṃdunikaraś cakare kareṇa nirmṛjya śīkarakarālitadig lalāṭāt|| līlānatānanatayā pratibiṃbavartti- cūḍāśaśāṃkaśakalaṃ kucam adhyabhāge| yaḥ paśyati sma dadhaduddhatadugdhasiṃdhu- kallolalaṃghitasudhākalasasya laḳṣṃīṃ|| yenādrirājatanayākucakudmalāgra- vinyastahastakamalaṃ bibharāṃbabhūve|| vakṣo hi꣹mācalaśilāvikaṭaṃ satuṃba- vīṇāniveśam iva dhūlanavibhrameṣu|| saṃdhyājalāṃjalim apojjhati yaś cireṇa| sasvedasīkarakaṇākalitāṃgayaṣṭiḥ| dehādhabhāgagataśailasutānaneṃdu- biṃbāvalokanasukhas timitekṣaṇaśrīḥ|| śli¦ṣṭo nayoḥ kimu bhaved uta naiva saṃdhi- r dehārdhayo r ghaṭitayor iti tatparīkṣāṃ|| āripsu yasya rabhasād iva cakṣur arddha- nārīśvarasya niriyāya lalāṭapaṭṭāt||60 yasyā꣹natipravaṇarudradṛśo ṃhriyugma- śākhānakhāṃśuviśadīkṛtapūrvvabhāgāḥ| āpāṃḍumūlaparipā¦ṭalapuṃḍarīka- patraśriyaṃ dadhati vahniśikhāpisaṃgyaḥ|| stutimukhar amukhās taṃ śrastaratnāvataṃśa sthitacaraṇasaparyābaṃdhurāvaṃdhyasaṃdhyāḥ| pratidinam upaceruḥ siddhasādhyāmarau꣹ghāḥ sphuṭakarapuṭakoṭiśliṣṭabhāsvatkirīṭāḥ||62

|| cha || śrībālabṛhaspatyanujīvino vāgīśvarāṃkasya kaveratnākarasya kṛtau haravijaye mahākāvye prathamaḥ sargaḥ||