||oḿ namaḥ sarvvajñāya||
kaṃṭhaśriyaṃ kuvalayastavakābhirāma-
dāmānukārivikaṭacchavikālakūṭaṃ|
bibhrat sukhāni daśatād upahārapīta-
dhūpotthadhūmamalinām iva dhūrjjaṭir vvaḥ||
jṛṃbhāvikāsitamukhaṃ nakhadarppaṇāṃta-
rāviṣkṛtapratimukhaṃ gururoṣagarbhaṃ|
rūpaṃ punātu janitā ricamūvimarśam
udvṛttadaityavadhanirvvahaṇaṃ harer vvaḥ||
parjjaṃtavarttiparipāṃḍurapatrapaṃkti-
padmāsanāsanakuśeśayakeśacakraṃ|
yuṣmān punātu dadhad uddhatadugdhasindhuā-
vīcicchaṭāvalayitām araśailalīlāṃ||
asty unnate sura¦
sarijjaladhāvyamāna-
bhāge navārkkaruci maṃdaraśailaśṛṃge|
jyotsnāvatīti nagarī bhuvanatrayaika-
bhūṣā vṛṣāṃkaśirasīva śaśāṃkalekhā||
yasyāṃ niśāsu gaganaṃ¦ navapadmarāga-
sadmaprabhāruṇitam adhyagateṃdulekhaṃ|
vakṣo nṛsiṃhanakharair asurādhipasya
sāsṛkchaṭaṃ viṣamabhinnam ivācakāsti||
jyotīrasāśmabhavanājiradugdhasiṃdhur
abhyunmiṣatpracuratuṃgamarīcivīciḥ|
vātāyanasthitavadhūvadaneṃdubiṃba-
saṃdarśanād aniśam ullasatīva yasyāṃ||
gaṃḍasthalīḥ saghanagharmmajalā
rateṣu
lagnāvataṃsakusumacyutakeśarāgrāḥ|
abhyutyatanmadanamārgaṇapuṃkhapakṣa-
pakṣmākulā iva dadhuḥ pramadāś ca yasyāṃ||7
sīmaṃti nījanamanaḥsu samādhi¦bhaṃga-
kopānalena ciradagdham apīṃdumauleḥ|
utthāpayan madanam āśu karair vvibhāti
yasyāṃ himāṃśur avalaṃbitajālamārggaḥ||
yasyāṃ rateṣu pṛthupīnanitaṃba¦bimba-
śobhā sphurad daśanapaṃktikṛśāṃgayaṣṭiḥ|
kūrmmīva puṣpadhanuṣaḥ priyapāṇijāgra-
koṇāvamarśamadhurakvaṇitāṃganāsīt||
yatreṃdranīlabhavanaṃ pṛthupadma¦
rāga-
vātāyanair ubhayapārśvagatair vvibhāti|
bāṇāsurasya haricakravilūnabāhu-
mūlavraṇair iva vapuḥ kṣatajacchaṭāgraiḥ||10
klāṃtiṃ ratāṃtajanitāṃ ślathayaṃti yatra
māṇikyamaṃdiragavākṣapathapraviṣṭāḥ|
abhyarṇṇavarttisuranirjhariṇītaraṃga-
bhaṃgānusāraśiśirā maruto ṃganānāṃ||
gaṃḍasthalapratimitaṃ sudṛśāṃ sacihna-
m aśvetaveṃdusakalaṃ rajanīṣu yasyāṃ|
jyāghātapātakiṇaśāritamīnaketu-
nyāsīkṛtācchamaṇikhaṃḍatalāyamānaṃ||
yasyām aśaṃkiṣata śaṃka
raśekhareṃdu-
saṃdarśanotsukatayopagataṃ suraughāḥ|
jyotīraseṣṭakacitāṃbaracumbidīpra-
vapraprabhābharanibhena ca dugdhasiṃdhuṃ||
lakṣmīr na yāṃ bhuvanamānasa¦sanniveśa-
haṃsībhir ujvalavilāsagatikramābhiḥ|
strībhir yutāṃ samaṇinūpurajhāṃkṛtābhi-
r ujjhāṃ cakāra jhāṣaketanajhāllarībhiḥ||
yasyāṃ ni¦śāsu rucirāgurudhūpadhūma-
kalmāṣitaṃ śaśabhṛtaḥ karacakravālaṃ|
śliṣyad gavākṣakaladhautakapāṭapaṭṭa-
saṃdaṃsalagnakiṇalekham ivaiti lakṣmīṃ||
śayyā
gṛhaṃ suratakelivimarddaśīrṇṇa-
karṇṇāvataṃsavikacotpalapatrakhaṃḍaiḥ|
yatrāṃganā dalayataḥ kusumāyudhasya
bhagnaiḥ kṛpāṇaśakalair iva kīrṇṇam āsīt||
yasyāṃ salīlam asitāgurudhūpadhūma-
daṃḍā gavākṣavivarodarataḥ prasastuḥ|
āsannacaṃdrakarabhagabhiyāṃdhakāra-
hastā iva sphuritadīrghaśikhāṃgulīkāḥ||17||
rāgānubaṃdhipariṇāmadaśāvamarśa-
śūnyābhirāmanavayauvanapallavābhiḥ|
kalpadrumavratatibhiḥ kanakādrikuṃja-
vīthīva yā purapuraṃdhribhir ābabhāse||
yasyāṃ smaraḥ satatasaṃnihite pi caṃdra-
cūḍāmaṇau vasati paurapuraṃdhridehe|
nirmuktabhītir adhirūḍhakaṭākṣabāṇa-
tadbhrūśarāsanasahasrakṛtātmarakṣaḥ||
krīḍābjinīṣu na daridrati sāṃdracaṃdra-
raśmicchaṭāpaṭalakuṅmalitāni kāṃtyā|
bibhraṃti manmathagataṃgajadaṃtakośa-
saṃvāditāṃ kuvalayāni niśāsu yasyāṃ||20
māṇikyatoraṇam adūravilaṃbamāna-
tigmāṃśukūbarituraṃgaśarīrabhābhiḥ|
yatra kṣaṇaṃ haritapallavanirmmitābhi-
r ābhāty aśūnyam iva vaṃdanamālikābhiḥ||
yasyāṃ bhareṇa galatas taruṇīmukheṃdu-
lāvaṇyakāṃtivisarāmṛtanirjharasya||
aṭṭālaśālavalayaṃ vikaṭālavāla-
līlāṃ viḍaṃbayati cuṃbitabhānubiṃbaṃ||
vyaktīkṛtāvayavacaṃdrakalābhirāma-
rūpā haraṃti hṛdayaṃ hariṇāṃganākṣyaḥ|
yatronmiṣan madhuramugdhavidagdhahāva-
bhāvānubaṃdhikusumāyudhasaudhahāsāḥ||
yasyāṃ niketanalinīṣu ca lohitīka-
sopānapaṭṭarucivicchuritāṃtarālāḥ|
lakṣmīm atāniṣur amaṃdarucaḥ priyāya
baṃdīkṛteṃdukiraṇe iva padmaṣaṃḍāḥ||
māṇikyakhaṃḍa
khacitām aramandireṣu
yasyāṃ cakāsati vipāṭalatatprabhābhiḥ|
ālaṃvitāḥ śikharakoṭivipāṭitābhra-
saudāminībhir iva kāṃcanaketudaṃḍāḥ||
yasyāṃ vraja¦ty adhiniśīthini kāṃtaveśma
līlāgṛhītavikacotpalapāṇipadmaḥ|
vaibhāvareṇa rabhasā timireṇa datta-
hastāvalaṃbana ivāśu puraṃdhrilokaḥ||
ākrīḍatām arasinījalayaṃtramaṃju-
nāda kramānusṛtakaiśikam adhyamaśrīḥ|
utkaṃdharas timitapādavidhūtapakṣa-
m ākarṇṇyate bhavanahaṃsagaṇena yasyāṃ||
yatrāśmaga¦
rbhakamayūkhaśikhāprakāśa-
śyāmīkṛtā bhavanapuṣkariṇītaṭeṣu|
ceto haraṃti pariṇāmi ciropayukta-
sevālasaṃhatirasā iva haṃsayūthāḥ||
yasyāṃ harin maṇivinirmmitaharmyaraśmi-
līḍhodarāḥ pratidiśaṃ niśi tārakaughāḥ|
udbhinnakomalakuśāṃkurakoṭilagna-
naiśodabiṃdupaṭalaśriyam āliliṃguḥ||
lāvaṇyanirbharapuraṃdhrimukhāvadhūta-
cchāyo dadhat kaluṣatāṃ hṛdayena yasyāṃ|
iṃdur niśāṃsu maṇikuṭṭim abiṃbamāna-
mūrtticchalena viśatīva rasātalāṃtaḥ||
30
prātaś cakāśati gṛhodarakuṭṭim āgra-
vikṣiptaratnakusumaprakarāvakīrṇṇāḥ|
abhyudgatāruṇakarāhavipātyamāna-
nakṣatrarāśiśabalā iva yatra rathyāḥ||
āliṅganādaracitasthitir ābabhau yā
patyur vvikāśiparikhājalinī vibaṃdhaṃ|
vistāriśālajaghanaṃ parivarttamāna-
nakṣatraratnarasanāguṇam udvahaṃ¦tī||
tām adhyuvāsa bhuvanānujighṛkṣayātta-
nirmmāṇadehaghaṭana kṣapitāricakraḥ|
cakrīva saudhadhavalāṃ bhujagādhirāja-
mūrtiṃ vibhuḥ śiśiraraśmikalāva
cūlaḥ||
yasya prapannajanatāś caraṇāraviṃda-
pīṭhapraṇāmakiṇaśāritam udvahaṃti|
rudrībhaviṣyati vapuḥ pyupapannabhāsva-
d ūrddhvākṣatārakam iva sma lalāṭapaṭṭaṃ||
pluṣyat puratrayam aviślathajūṭabaṃdha-
khedākulena phaṇinā sphuraduddhatārciḥ|
sāhāyakārtham iva phūtkṛtamārutena
saṃdhukṣitaḥ sapadi yasya pṛṣa¦tkavahniḥ||
ākarṇṇatāṃḍavitamaṃdaracāpadaṃḍa-
maurvvīkṛto ragaphaṇāgaṇaphūtkṛtotthaḥ|
yasyādidīpad analaḥ prathamaṃ tato gni-
r jvālākalāpajaṭilaḥ
꣹stripuraṃ pṛṣatkaḥ||
maṃdākinī śirasi maulikapālapaṭṭa-
saṃghaṭṭajarjjarataraṃgaghaṭā vibhā¦ti|
yasyordvanetraśikhiviplutacaṃdrakhaṃḍa-
niṣyaṃdamānaśiśirāmṛtanirjharaśrīḥ||
yasyāḥ nurāgavaśataḥ sphuṭakālakūṭa-
cchāyācchalena kṛ¦takelikacāvamarśāṃ|
īrṣyānubaṃdhakaluṣaṃ prasamīkṣya gaṃgā-
m āliṃgito yamunayeva vibhāti kaṃṭhaḥ||38
ābhāti yasya himaśailasutābhyasūyā-
roṣānubaṃdhavaśato mbaram ārurukṣuḥ||
uṣṇīṣapannaganipīḍitajūṭagarbha-
bhāgotthitā pratipathābhimukhīva gaṃgā||39
niṣpeṣabhīti śaraṇāgatapūṣavaktra-
śeṣāpareva hasatā vidhuto¦ttamāṃgaṃ|
yena vyalokyata purāṇakapālamauli-
baṃdhacyutā daśanapaṃktir adhaḥ pataṃtī||40
yasyādrirājasutayāvadanāraviṃda-
lāvaṇyakāṃtivijitasya sa¦līlam aṃdoḥ|
baṃdīkṛto rbhaka iva ślathajūṭakoṭi-
baṃdhacyutaḥ kṣaṇam abhāri kareṇa khaṃḍaḥ||
maṃdākinīsalilanirjhārapūryamāṇa-
gaṃbhīrakukṣikuharotthitatāranādaṃ|
a¦
dyāpi yasya śirasi śriyam ety aśāṃta-
vedadhvanīva parameṣṭhiśiraḥkapālaṃ||
saṃhārarātrimukhatāṃḍavaḍaṃbareṣu
dorddaṃḍakhaṃḍapavanābhihatāḥ purastāt|
yasya kramād apasaraṃti parikramaika-
līlāvakāśaghaṭanārtham ivādrināthāḥ||
yasyānukārarabhasotthitadaṃḍapāda-
gulphāgrasaṃghaṭitamaṃḍalapūrvvalekhaḥ|
paryastaparvvataśitāśrivisīryamāṇa-
māṇikyapādapaṭakaśriyam eti caṃdraḥ||
dordaṃḍakhaṃḍapavanocchalitā vicitra-
cārīvilāsadalitakṣitipīṭhabaṃdhāḥ|
yasya bhramaṃti girayo mbaramārga eva
pātāla¦
pātacakitā iva tāṃ|ḍaveṣu||
saṃhārameghamalinātanukālakūṭa-
cchāyā salīlam adhikaṃdharam ullasaṃtī|
yasya pradakṣiṇayatīva kirīṭadhāma-
baddhāsyadaṃ dayitam iṃdum upetya rātriḥ||
gaṅgātaraṃgataralānanaraṃdhralagna-
cūḍāśaśāṃkakalikaṃ sphurad uttamāṃge|
aspaṣṭacaṃcupuṭadaṣṭamṛṇālakoṭi-
haṃsaśriyaṃ vahati yasya sitaṃ kapālaṃ||
premāmṛtena girirājasutā|śrayeṇa
na plāvite tra hṛdaye sti mamāvakāśaḥ|
yasyādhikaṃdharam itīva padaṃ babaṃdha
saṃdhukṣitatribhuvanāgniśikho viṣaughaḥ||
ākarṇṇakṛṣṭaku
sumacyutareṇupiṃga-
cakrīkṛtātanusarāsanam adhyasaṃsthaḥ|
prāk cittavṛttivikṛter api roṣavahni-
jvālāparīta iva yasya manobhavo bhūt||
puṣpāyudhena kṛtatīvrasamādhibheda-
m āsphālite dhanuṣi sabhrukuṭīvibhaṃgaṃ|
tatkṣobhajena rajaseva vilaṃghyamāna-
m ūrddhvākṣi yasya saruṣo mukulībabhūva||50
bhīteḥ purā kusumamārgaṇadehadāha-
saṃraṃbhaghoravikṛr dadṛśe surair yaḥ|
kaṃṭhodarāspadam anargalahuṃkṛtāgni-
dhūmacchalena vikiraṃn iva kālakūṭaṃ||
ūrddhvekṣaṇānalaśikhāpaṭaleṃdhanatva-
m āsādya yasya
kupitasya samādhibhaṃgāt|
cakre padaṃ makaraketur apāṃga eva
sabhrūvilāsalaḍite laḍabhāṃganānāṃ||
yasyā vyaloki saruṣo mukham arjunena
māyākirātavapuṣaḥ paripāṭalatviṭ|
bhāsvallalāṭavinigūḍhavilocanāgni-
jvālākalāpapariṇāmavaśād ivārāt||
karṇṇāvataṃśitasikhaṃḍipatatrakhaṃḍa
guṃjāphalasrag upagūḍhapayodharāgrāṃ|
yasyekṣituṃ girisutām adhikābhirāma-
rūpāṃ nigūḍham udakaṃṭhata sāgni cakṣuḥ||
yasya vyabhidyata manaḥ sutarāṃ kirāta-
rūpasya śailasutayā śabarībhavaṃtyā
|
karṇṇāgrabhāgagatacaṃdrakicārupiccha-
sacchāyadīrghataralocanaśaṃkupātaiḥ||
yasyāvalaṃbitakirātatanor nigūḍha-
netroṣmakāraṇa ivāśu kirīṭikopāt|
svedodabiṃdunikaraś cakare kareṇa
nirmṛjya śīkarakarālitadig lalāṭāt||
līlānatānanatayā pratibiṃbavartti-
cūḍāśaśāṃkaśakalaṃ kucam adhyabhāge|
yaḥ paśyati sma dadhaduddhatadugdhasiṃdhu-
kallolaṃlaṃghitasudhākalasasya laḳṣṃīṃ||
yenādrirājatanayākucakudmalāgra-
vinyastahastakamalaṃ bibharāṃbabhūve||
vakṣo hi
꣹mācalaśilāvikaṭaṃ satuṃba-
vīṇāniveśam iva dhūlanavibhrameṣu||
saṃdhyājalāṃjalim apojjhati yaś cireṇa|
sasvedasīkarakaṇākalitāṃgayaṣṭiḥ|
dehādhabhāgagataśailasutānaneṃdu-
biṃbāvalokanasukhaṃs timitekṣaṇaśrīḥ||
śli¦ṣṭo nayoḥ kimu bhaved uta naiva saṃdhi-
r dehārdhayo ḥr ghaṭitayor iti tatparīkṣāṃ||
āripsu yasya rabhasād iva cakṣur arddha-
nārīśvarasya niriyāya lalāṭapaṭṭāt||60
yasyā꣹natipravaṇarudradṛśo ṃhriyugma-
śākhānakhāṃśuviśadīkṛtapūrvvabhāgāḥ|
āpāṃḍumūlaparipā¦ṭalapuṃḍarīka-
patraśriyaṃ dadhati vahniśikhāpisaṃgyaḥ||
stutimukhar amukhās taṃ śrastaratnāvataṃśa
sthitacaraṇasaparyābaṃdhurāvaṃdhyasaṃdhyāḥ|
pratidinam upaceruḥ siddhasādhyāmarau
꣹ghāḥ
sphuṭakarapuṭakoṭiśliṣṭabhāsvatkirīṭāḥ||62
|| cha || śrībālabṛhaspatyanujīvino vāgīśvarāṃkasya kaveratnākarasya kṛtau
haravijaye mahākāvye prathamaḥ sargaḥ||