BORI 215 of 1875-76 DB [description of manuscript] [author] [commentator] Haravijaya [title of commentary] Sanskrit in Devanāgarī Script HV-only Digital unclear [record of ownership] [how it was acquired] Peter Pasedach

[...]

yasyāṃ niśāsu gaganaṃ navapadmarāga sadmaprabhāruṇitamadhyagatendulekham_ vakṣo nṛsiṃhanakharair asurādhipasya sāsṛkchaṭaṃ viṣamabhinnam ivā cakāsti || 5 ||

nṛsiṃhanakhabhinnaṃ sarudhiracarcaṃ vakṣa iva gaganam iti bhinnakramo yam ivaśa bdaḥ ivena nityasamāso vibhaktyalopaḥ pūrvapadaprakṛtisvaratvaṃ ceti samāsa sya nityaṃ vidhānād asya bhinnakramo na yu jyate iti cen maivam | sāmarthye sati samāsena bhavitavyam | ataḥ paro pī vaśabdaḥ śruto na | tenāsya sāmarthyam a nvayābhāvāt | yady evaṃ vakṣaḥśabdā d anantaram asya prayogas tena ca saha samāsaḥ prāpnoti ta syaivāsya saṃsargān nityādhi kāre ca vacanena vigrahasya nirāsāt | evaṃ tarhi ccha ndoviṣayatvād asya vacana sya na doṣaḥ | asati tatra ccha dograhaṇe kathaṃ tadviṣaya vaṃ niścinuma iti ced a ty eva tadviṣayanibandhanaṃ atrabhavato bhāṣyakārasya yavahāraḥ yad asau chando iṣayam eva tatrodājahā a kanye iva vāsasī i eti anyatra ca laukika rayoge bhinnakramam iva abdaṃ prayuyuje siṃha ūpam ivety atra ma siṃ īva rūpam ity artho viva ṣito na tu rūpam iva siṃ īti yas tu brūyāc chā dasa evāyaṃ prayogaḥ handasy api tathā darśanā iti tanmate chandasi ni yaṃ samāsavacanaṃ pūrva adaprakṛtisvaratvam upa abhyata iti kathaṃ bhinna ramatvam ivaśabdasya uktiyuktaṃ syāt | lauki e tu prayoge na kaścid do a ity alaṃ vācālatayā||5

[...]