[...]
nṛsiṃhanakhabhinnaṃ sarudhiracarcaṃ vakṣa
iva gaganam iti bhinnakramo yam ivaśa
bdaḥ ivena nityasamāso vibhaktyalopaḥ
pūrvapadaprakṛtisvaratvaṃ ceti samāsa
sya nityaṃ vidhānād asya bhinnakramo na yu
jyate iti cen maivam | sāmarthye sati
samāsena bhavitavyam | ataḥ paro pī
vaśabdaḥ śruto na | tenāsya sāmarthyam a
nvayābhāvāt | yady evaṃ vakṣaḥśabdā
d anantaram asya prayogas tena ca
saha samāsaḥ prāpnoti ta
syaivāsya saṃsargān nityādhi
kāre ca vacanena vigrahasya
nirāsāt | evaṃ tarhi ccha
ndoviṣayatvād asya vacana
sya na doṣaḥ | asati tatra ccha
dograhaṇe kathaṃ tadviṣaya
vaṃ niścinuma iti ced a
ty eva tadviṣayanibandhanaṃ
atrabhavato bhāṣyakārasya
yavahāraḥ yad asau chando
iṣayam eva tatrodājahā
a kanye iva vāsasī i
eti anyatra ca laukika
rayoge bhinnakramam iva
abdaṃ prayuyuje siṃha
ūpam ivety atra ma siṃ
īva rūpam ity artho viva
ṣito na tu rūpam iva siṃ
īti yas tu brūyāc chā
dasa evāyaṃ prayogaḥ
handasy api tathā darśanā
iti tanmate chandasi ni
yaṃ samāsavacanaṃ pūrva
adaprakṛtisvaratvam upa
abhyata iti kathaṃ bhinna
ramatvam ivaśabdasya
uktiyuktaṃ syāt | lauki
e tu prayoge na kaścid do
a ity alaṃ vācālatayā||5
[...]